SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योगिनीव मुक्तकेशा, गोमायुरिव फेत्करी । कालरात्रिरिवात्यन्तं, नृत्यति विकटैः पदैः ॥ १५९ ॥ यथा जातेव निर्मुक्तनेपथ्याम्बरदामिनी । अभूत् भूपसुता चेदृग, सापायं किल जीवितम् ॥ १६०॥ अभाषिष्ट जहासोच्चै-रनृत्यत् क्षणमात्रतः । क्षणात् शुष्वाप च जगौ, क्षणात्केलिं व्यवत्त च ॥ १६१ ॥ अनर्गला ददौ गाली-रचालीच यथातथा । एकाप्यनेकरूपाऽभृन्मायाजालिकपक्तिवत् ।। १६२ ॥ नृशतैरपि दुर्ग्राह्या, दुर्भाष्या मात्रिकैरपि । दुर्धार्या मत्तमातङ्गै-रपि प्रोद्दण्डशुण्डिभिः ।। १६३ ।। [पञ्चभिः कुलकम्] ईग्रूपां सुतां भूपः, स्वप्राणेभ्योऽपि वल्लभाम् । निरीक्ष्य शून्यचित्तोऽभूत्, दुःसहं दुःखमात्मजे ॥१६४॥ आहूता मात्रिकाः सर्वे, मत्रतत्राणि चक्रिरे । सम्पेदिरे वृथा तानि, दुर्जेया भवितव्यता ॥ १६५ ॥ यः कोऽप्येनां करोत्युच्चै-रुल्लाघामघवर्जितः। स स्वीकरोतु राज्यार्द्ध-मेवं व्याहृतवान्नृपः॥ १६६ ॥ तलाध्यक्षमुखादेतदोषीन्मेघवाहनः । विद्यां सस्मार योगीन्द्र -प्रदत्तामपि मानसे ॥ १६७॥ कोकूयमानां खरवत् , वार्यमाणां जनैरपि । बध्यमानां सावधानः सुदृढं कोशतन्तुभिः॥ १६८ ॥ आनैपीतस्य विद्यैना, चारके भूभुजा सह । अचिन्त्यवैभवं हन्त ! मन्त्रशक्तर्विजृम्भितम् ॥१६९॥ बहिबन्धेन बध्नाति, स्मैनां वारिदवाहनः । आराटयत् कूटगिरा, ताड्यमानोष्ट्रिकामिव ॥ १७०॥ अहं म्रिये म्रिये नाथ! मुञ्च मुञ्च त्यज त्यज । कृपापर! विजानीहि, त्वद्दासीमङ्कितामिव ॥ १७१ ।। १ रोगरहिताम् । २ उत्कटवाण्या। प्रथमः भवः मेघवाहनवृत्तान्तः श्रीमु०२ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy