________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथम:
श्रीमुनिसुव्रतस्वामिचरितम्
HEUTE
॥८॥
अनित्यं सर्वमप्येतत्, पयःपूर्णाऽऽमकुम्भवत् । ममत्वमिति तत्रोचैस्तन्मोहस्य विजृम्भितम् ॥ २०१॥ पुत्रमित्रकलत्रेषु, याऽऽत्मीयमिति वासना । पित्तोद्रेकवतां सेयं, शङ्खादिषु सुवर्णधीः ॥ २०२ ॥ न दुःखैः खिद्यते प्राणी, न सुखैरपि तुष्यति । तस्मान्मुमुक्षुभिः किन, भूयते द्वन्द्वहारिभिः? ॥ २०३ ।। य एव रूपान्नारीणां, कन्दर्प तनुतेतराम् । स एव वाईके प्राप्ते, कं दर्प संविधास्यति? ॥२०४॥ य एव मन्द्रनादेन, भारतीवल्लकी यथा । स एव श्लेष्मणा हन्त !, भाषमाणोरघट्टति ॥ २०५॥ यैरेव श्यामलैः स्निग्धैः, केशपाशैः प्रशस्यते । तैरेव तूलपूलप्र-स्पद्धिभिः परिभूयते ॥ २०६॥ य एव सुरभिद्रव्यैश्चलत्कर्पूरवृक्षति । स एव कुष्ठसम्भूत-व्रणगन्धैः शवायते ॥ २०७॥ चारित्रमोहनीये तु, क्षयोपशममीयुषि । इत्यादि ध्यायतः कामं, ममावधिरजायत ॥ २०८ ॥ सुतं महेन्द्रं सल्लग्ने, न्यस्य राज्ये ततः परम् । मुनिचन्दनपादान्ते-ऽगृहां तीर्थक्करव्रतम् ॥ २०९॥ चन्दनमुनिना साकं, हृदयानन्ददायिना । विहरन् वसुधापीठ-मत्रागां बोधने तव ॥ २१ ॥ ततो दृष्टो मयानन्तः, संसारो विरसात्मकः । यस्मिंश्चक्रेतरां शश्वदेहिरेयाहिरक्रिया ॥२११ ॥ शिवकेतरथोबाच, यौष्माकचरितश्रुतेः । संवेगरसभृङ्गार्या, व्यावृत्तो भववासतः ॥ २१२॥ साम्प्रतं प्रष्टुमिच्छामि, पितरी तन्नियोगतः। गृहीष्यामि परिव्रज्यां, पित्रायत्ता हि सूनवः ॥२१३ ।। अथ गत्वान्तिके पित्रोः, शिवकेतुरवोचत । निर्वाणसाधनपटु-र्जिनधर्मो मया श्रुतः॥२१४ ॥ तमहं कर्तुमिच्छामि, युष्मदादेशतोऽधुना । भृकुटीभङ्गमाधाय, दम्पती वदतः स्म तौ ॥ २१५ ॥
प्रथमः भवः मेषवाहनवृत्तान्त:
॥८
॥
For Private and Personal Use Only