________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्यदाऽऽस्थानमासीनो, मेघवाहनभूपतिः। एवं लोकप्रबादेन, श्रुतवानिदमद्भुतम् ॥१८६ ॥ विपुलायां महापुर्या, राजाऽऽभूज्जयकेसरी । मित्रसेना प्रिया तस्य, तत्सुतो मेघवाहनः॥१८७।। मत्रिणा जयसेनेन, योगीन्द्रो भैरवाभिधः। आनन्दितो महादानैः, सोऽप्यूचे कार्यमादिश ॥ १८८ ।। एनं केनाप्युपायेन, भगवन् ! घनवाहनम् । निष्काशय यथा मे स्यादाधिपत्यमखण्डितम् ॥ १८९ ॥ तेनावस्वापिनी विद्या, दया रात्रौ महावने । विमुक्तः शयितो मेघ-वाहनो गतवाहनः ॥ १९० ॥ राजापि तद्वियोगेन, कालधर्ममुपागतः । जयसेनोऽभवद्राजा दुर्जेयं दुष्टचेष्टितम् ।। १९१ ॥ जयसेननृपः सुप्तो, दष्टः फणभृता करे। गतासुः समभूत्स्वामिद्रोहिणां जीवितं कुतः॥ १९२॥ अथ प्रकृतिभियस्तो, दौहित्रो भूपतेः पदे । ईदृशाः खपदे न्यस्याः, कुल्याभावे हि नापरे ॥१९३॥ प्रभूतैः प्राभृतैर्मेघ-वाहनः प्रीतिवाहनः । दौहित्रं नृपति प्रेम्णा, सचक्रे क्रमविद्वरः ॥१९४ ॥ शिवकेतो! कुलकेतो! एवंरूपकक्षोऽस्म्यहम् । यन्मे संसारवैराग्यं, तत्सर्व कथयिष्यते ॥ १९५ ॥
अन्येचुर्गाथकीगेय-दत्तकर्णः सुहृद्धृतः। तुङ्गप्रासादमारूढः, सार्क क्रीडन् पुरन्ध्रिभिः॥ १९६ ।। नभस्यभिनवाम्भोद-मम्भोभारभृतोदरम् । विद्युता हृद्यमद्राक्षं, कषपट्टमिवासितम् ॥ १९७॥ [युग्मम्] अहो ! चारुत्वमस्येति, ध्यायतो मम वायुना । सद्यो व्यघट्यताऽम्भोदो, मूर्खनिर्दिष्टमत्रवत् ॥ १९८॥ तं वीक्ष्याचिन्तयमहं, यथेष जलदः क्षणात् । दृष्टनष्टोऽभवत्सर्वं, तथाऽन्यदपि संसृतौ ॥ १९९ ॥ यथैष बिभिदेऽम्भोदः पवनेन तरखिना । तथैव देहिनां देहो, रोगाभोगेन सर्वतः ॥ २० ॥
प्रथमः भव: मेघवाहनवृत्तान्तः
For Private and Personal Use Only