________________
Shri Mahavir Jain Aradhana Kendra
श्रीमुनिसुव्रतस्वामिचरितम्
॥ ३६ ॥
****••*•*•*•*•*•*•*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( इतश्च - ) सूर्यरथ्य खुरक्षुण्णाञ्जनाचलरजोनिभा । दृगायुःकर्म्मविज्ञाय, प्रससार रजस्ततिः ॥ ४५४ ॥ अथ रम्भागृहे रम्भा - प्रेयानिव मनोहरे । कर्पूरपारीराजिष्णो बद्धचन्द्रोदयोत्करे ।। ४५५ ।। दह्यमाना गुरूद्वार - मत्तभ्रमरबन्धुरे । विस्मेरपुष्पशय्याढ्ये, स्थितवान् प्रियया समम् ।। ४५६ ।। [ युग्मम् ] स्फुरत्तमसि विस्फूर्ज - तारकामहसि स्फुटम् । साक्रन्दचक्रवयसि, दूरे चन्द्रमहस्यपि ॥ ४५७ ॥ प्रस्तुते प्रेयसी जने विलास भुवनं प्रति । सञ्जीभूते मुनिजने, धर्मश्रेयसि भूयसि ।। ४५८ ॥ दुर्जयेन्द्रियवर्गत्वा चञ्चलत्वाच्च चेतसः । अचिन्तयदिदं दुष्टं सुचिरं मेदिनीपतिः ॥ ४५९ ॥ त्रिभिर्विशेषकम् ।।
अचिरेणापि यत्कार्य, चिन्तितं चेतसा मया । तन्निष्पन्नं ममेदानीं हन्त ! भाग्यविजृम्भितम् ||४६०॥ एकं तावत्पुराऽऽरामे, दूरे तिष्ठति सोदरः । द्वितीयं पुनरत्यल्प परिवारपरिवृतः ॥ ४६१ ॥ पुनस्तृतीयं कंद - रजनिरजनि मम । चतुर्थं पुनरुद्भूतः प्रभूततमसां चयः ॥ ४६२ ॥ ततः फलित एवायम्, मनोरथमहातरुः । अनुकूले विधौ सर्वं, दुस्साध्यमपि सिद्ध्यति ||४६३॥ ध्यात्वेति निजसोदर्यद्रोहबुद्धिसहायभृत् । चचालेलापतिः काल - करालकरवालवान् ॥ ४६४ ॥ स्थाने स्थाने पतन्नेष, व्यामूढो दुर्गताविव । स्खलन् स्थाणुषु पाताल - स्तम्भेष्विव पदे पदे ।। ४६५ ॥ निषिध्यमानः प्रसभं, विविधैः शकुनेतरैः । अभिराममथ प्राप, महाऽऽरामं महीपतिः ।। ४६६ ।। [ युग्मम् ]
१ जावधी इति भाषायाम् ।
For Private and Personal Use Only
CXCXCX**
द्वितीयः सर्गः
सप्तमो भवः
युगबाहु
निदर्शनम्
॥ ३६ ॥