________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमो भवः
का कोच भो भोस्तस्करो विद्यते घातकोऽथवा ? । यामिकैरुक्त इत्यूचे, राजा मणिरथस्ततः ॥४६७॥ अरे ! किमर्थमेतस्मि-नाऽऽरामे ध्वान्तभीपणे । कुमारः कारितः केनाऽ-वस्थानं दुष्टचेतसा ॥४६८॥ पूर्वोत्पाटितसामन्त-घातकः कोऽपि किञ्चन । विदध्यादत्र कोऽप्युच्चै-रुत्तरं विदधाति मे ॥४६९॥ अतो निवेद्यतां क्वास्ति ? कुमारः सोदरो मम । अतो ममाधृतिर्बह्वी, निद्राविच्छेददायिनी ॥४७०॥ तदनु ज्ञापिते तैश्च, हृये कदलिकागृहे । अगाद्राजा कुमारोऽपि, समुत्तस्थौ ससम्भ्रमम् ।। ४७१ ॥ पतितः पादयोस्तस्य, परमस्नेहगौरवात् । साक्षात् पितेव हि ज्यायान, भ्राता वन्द्यः कनीयसा ।।४७२।। सोदर्यतां विमुच्योचै-रपास्य स्नेहभूरिताम् । अनाकलय्य मर्यादां धृत्वा चण्डालकर्मताम् ॥ ४७३ ॥ जनापवादमादृत्य, कृत्वा चण्डत्वमद्भुतम् । पापिष्ठतां पुरस्कृत्य, कृत्वा निष्ठुरचित्तताम् ।। ४७४ ॥ कन्धरायां प्रहारं स, दत्तवान् कुल्यवैरिवत् । पतितश्च प्रहारान्ते च्छिन्नद्रुरिव भूतले ॥ ४७५ ॥
॥ त्रिभिर्विशेषकम् ॥ हा! धिक्कष्टं ! हहा ! दुष्ट - चेष्टितं कथमीदृशम् ? । न म्लेच्छोपि करोत्येतत् , पतेद्वज्रं तवाचिरात् ॥४७६॥ भो भो भटा ! रणग्राम-लम्पटा! धावतोच्चकैः । अमुना बन्धुकापट्या-द्वैरिणा मे हतः पतिः ॥४७७॥ स्फुट क्षोणि ! कथं पाप-मेनं वहसि पृष्ठगम् । हा! हा! हतास्म्यहं मन्द - भागधेया पति विना ॥४७८॥ इत्थं मदनरेखायां, पूत्कुर्वत्यां मुहुर्मुहुः । हा! हा! स्वामिन् किमेतत्चे, विधुरं समुपागतम् ॥४७९॥ वदन्त इति निःशेषा, मिलिता भटकोटयः । अथाऽधमचरित्रेण, जजल्पे तेन दुर्वचः ॥ ४८०॥
XXXXXXXXXXXX
युगबाहुनिदर्शनम्
श्रीमु०७
For Private and Personal Use Only