SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra *x*x*x*x • X · X · X · XXX www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इति ध्यातवती देवी, पतिदेहभुवोः सदा । नृपादनिष्टमाशङ्कमानाभ्येति स्म वत्मरान् ॥ ४४० ॥ कदाचित्सुमुखी सुप्ता, जिनचन्द्रमिवामलम् । पूर्णचन्द्रं मुखाम्भोजे, प्रविशन्तं निरक्षत ॥ ४४१ ॥ विनिद्रया स्मृताऽभीष्ट - परमेष्ठिसुमत्रया । प्रातः प्रियस्य विज्ञप्तः खमो गम्भीरया गिरा । ४४२ ॥ उच्चरोमाञ्चभृत्काय-यष्टिः स्पष्टमुवाच सः । प्रिये ! धन्यासि पुण्यासि, सुश्रेष्ठ जिनरत्यसि ॥ ४४३ ॥ यस्यास्तव सुतश्चन्द्रयशाः प्राक् प्रकृतिप्रियः । निसर्गतो देव इव, दूरोज्झितकुसङ्गतिः ॥ ४४४ ॥ साम्प्रतं पुनरेतस्य सुखमस्य प्रभावतः । भविता नन्दनो नेत्रा - नन्दनः पावनाकृतिः ।। ४४५ ॥ इति श्रुत्वा तुतोषैषा, देहे कान्ति पुपोष च । याति राज्य इव स्कार्ति, गभदभ्रसुखोदये || ४४६ ॥ ( इतश्च - ) राजन्यो निखिलर्तनां, जगदानन्दकन्दलः । मानिनीमानजीवातुर्वसन्तः समवातरत् ॥४४७|| भ्रमराणां गुञ्जितैर्यत्र, कोकिलानां तु कूजितैः । स्मरः सुप्तो व्यबोधिष्ट, राजा बन्दीश्वरैरिव ॥ ४४८ ॥ वसन्तश्रीसनाथानि काननानि निरीक्षितुम् । वबजे युवराजोऽथ, साकं मदनरेखया ।। ४४९ ॥ प्रिये ! चम्पकमालासु, देहि देहि विलोचने । तवाङ्गस्य विभा यासु, विधिनेव निधीकृताः ॥ ४५० ॥ इह नृत्यन्ति खेलन्ति, जलक्रीडाञ्च कुर्वते । किरन्ति पटवासांथ, पौराः प्रमदमेदुराः || ४५१ ॥ द्राक्षाऽऽरामेऽभिरामेऽस्मिन्, छाया किमु तमखिनी । त्वद्वत्रचन्द्रो निस्तन्द्र उदियायाऽन्यथा कथम् ? ।।४५२ ॥ भाषमाणः प्रियामित्थम्, वीक्षमाणः क्षमारुहान् । आनन्द्यमानश्चित्तेन, दिनलक्ष्मीमवाहयत् ॥४५३॥ १] औषधम् । For Private and Personal Use Only Ke Ke Ke K XX सप्तमो भवः युगबाहुनिदर्शनम्
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy