________________
Shri Mahavir Jain Aradhana Kendra
श्रीमुनि सुव्रतस्वामि
चरितम्
।। ३५ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथोवाच वचः साध्वी, स्मितशुभ्ररदद्युतिः । स्वामिन् ! विचारय प्राज्ञ ! भङ्गुरा भवसंस्थितिः ॥४२८ ॥ परदारस्पृहा तात ! दूती निरयवर्त्मनः । अकीर्तिकूलिनीशैलः, कालः सन्मार्गपद्धतेः ॥ ४२९ ।। ( यदूचे ) सन्मार्गस्खलनं विवेकदलनं प्रज्ञालतोन्मूलनम्, गाम्भीर्योद्वमनं स्वकायदमनं नीचत्वसम्पादनम् । सद्ध्यानावरणं त्रपाप्रहरणं पापप्रपापूरणम्, धिक्कष्टं ! परदारवीक्षणमपि न्याय्यं कुलीनस्य किम् १ ॥४३० ॥ इत्थं विमृश्य भूमीश ! विषयेषु विषेष्विव । परिणामात्मनोज्ञेषु, खलानां सङ्गतिष्विव ॥ ४३१ ॥ परलोकस्य चेन्नाथ ! न विभेषि दुराशय ! | युगबाहोर्महाबाहोः, किं भीरुक ! विभेषि न १ ||४३२ || ( यतः - ) वृत्तान्तस्तव सोदरेण विदितो यद्येष पापद्विषा, तत्त्वं नासि न चाहमस्मि भगवन्नेता वराक्यः प्रजाः । स्तोकाय प्रलयं नयन्निदमहो ! विश्वं ध्रुवं कीलिका - हेतोर्देवकुलस्य चालनमहो ! विद्वन्नुपक्रान्तवान् ॥४३३ ॥ अथ दध्यौ नृपः स्वान्ते, यावत् प्राणिति सोदरः । तावदेषा न मे वाञ्छा - मच्छबुद्धिः प्रयच्छति ॥४३४ ॥ दूयमानस्तदुक्तः सः कपिः कच्छुफलैरिव । ययौ धाम शरीरेण, सहाऽऽगतहृदा न हि ॥ ४३५ ॥ तस्मिन्नागत्य यातेऽथ, तृतीयज्वरसन्निभे । विच्छिन्नाऽशेषसन्तापा, मनागुच्छ्वसिता सती ।। ४३६ ।। कलयति यदि कुन्देन्दुपमानं सतीत्वं वदति यदि च सत्यं सर्वसत्त्वानुकूलम् । त्यजति यदि परेषां वस्तु चामेध्यबुद्ध्या, तदपि युवतिजातिर्निन्द्यते दैवदग्धा ॥ ४३७ ॥ पूर्वां त्यक्त्वा परां याति, सूर्यः पूज्यस्तथापि सः । अनाविष्कृतदोषापि, कथं दोषा निशोच्यते १ ॥४३८|| सर्वथा हन्त ! निन्द्येयम्, रामाजातिर्निगद्यते । यस्या मूलं महामाया, सा मोहस्य महासखी ।। ४३९ ॥
For Private and Personal Use Only
XOXOXOXXXX*XX**X*
द्वितीयः सर्गः
सप्तनो भवः
युगबाहु
निदर्शनम्
॥ ३५ ॥