________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततः प्रववृते साधुः, किरीटी मणिकुण्डली । पाणौ कृपाणं बिभ्राणः, कालरात्रिकटाक्षवत् ॥ ४०४॥ वामे वजं भुजे भीम, ज्वालामालाविभीषणम् । खेचरान्फारफूत्कारैः, नाशयन्बालकानिव ॥ ४०५ ॥ पाददर्दरिकाघातै -रधः क्षोणी क्षिपन्निव । उत्कल्लोलान् जलनिधिः, निर्मर्यादानिवाचरत् ॥ ४०६॥ आपगा अपि कुर्वाणः, स्थाने स्थाने प्रतीपगाम् । चिक्षेप जक्ष-चक्राणि, हारच्छिन्नमणीनिव ॥ ४०७॥ वाल्मीकोत्करवत्कामं, दारयन्पर्वतानपि । दहन्महीरुहव्यूहान् , कल्पकालाऽनिलायितः॥ ४०८ ॥ भूपीठखर्गयोरन्त - रालं मातुमिवोन्नतम् । सदेहोऽपि कथङ्कार, स्वर्गे गन्तुमना अयम् ॥ ४०९ ॥ लोकरूपधरः कोऽपि, मूर्तीभूतः पुमानयम् । एवमस्तोकलोकानां, विकल्पान्कल्पयन्नलम् ॥ ४१०॥
॥ सप्तभिः कुलकम् ॥ प्रणष्टं दिग्गजैर्भातः, कुर्वाणैर्मुखचीत्कृतिम् । कथञ्चनाऽभिभूपीठ-मूहे पवनभोजिनः ॥ ४११ ॥ महातेजा महोरस्को, भुवनस्य भयङ्करः । बर्द्धमानो बभौ बाढं, देवाद्रिप्रतिहस्तकः ॥ ४१२ ॥ अथो भुवनभाग्येन, प्रणुन इव नाकिनः । पत्युरासनकम्पोऽभू-भूकम्पेन सहोचकैः ॥ ४१३ ॥ अज्ञासीद् भुवनक्षोभ, सहस्राक्षो महामुनेः । ततः कटाक्षविस्मेराः, समादिक्षत्सुराङ्गनाः ॥ ४१४ ॥ विष्णुर्नमुचिना भद्राः!, कोपितोऽस्ति महामुनिः । अमुं सान्त्वयितुं यात, गीतं गायत बन्धुरम् ॥४१५॥ अथादिष्टा सुधाहार-रमण्यो देवगायनैः । सुकेशी-मञ्जुघोषाद्या, आतोद्यनववादनात् ॥ ४१६ ॥ आगत्य मुनिमानम्य, तस्थुरंशस्थले मुनेः । कर्णमूले जगुस्तस्य, पञ्चमग्रामसुन्दरम् ।। ४१७ ॥
नवमो गया भूकम्पकारणे विष्णुकुमारवृत्तान्तः
For Private and Personal Use Only