________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठः सर्गः
श्रीमुनिसुव्रतस्वामि
चरितम् ॥१२७॥
******OXOXOXX
नवमो भवः
ततो निजगदे राज्ञा, मुच्यतां गणकोऽधुना । परन्तु हृदयार्ध्व-ङ्गीर्वाच्या समये यतः॥ ६१५॥ तेनापि गणको मुक्तो, निविष्टस्स्वोचिताऽऽसने । दत्त्वाऽऽशिषं महीभर्तुः, श्रवणप्रियकारिणीम् ॥६१६॥ * सङ्गीतान्ते महीभा, पृष्टोऽसौ गणकाऽग्रणीः क्षेमस्ते सोऽप्यथाऽवादीत , क्षेमः कस्यापि नाव भोः॥६१७॥ ततोऽवादीन्महीपालः, पतिष्यति नभः किमु । परचक्रं किमागन्ता, किं वाकाण्डे युगक्षतिः ॥६१८॥ किंवा कोऽपि सुरक्रुद्धः, क्षेप्ता क्षोणि रसातले ?। किंवा कल्पानिलो भावी, किंवाऽन्धो जलविप्लवः ||६१९॥ ततः प्रोवाच मत्रीशः, मा कुपः काश्यपीपते। पृच्छाऽमुमेव गणक, ज्ञानी ज्ञात्वा हि भाषते॥६२०॥ सभ्रूक्षेपं महीपालो-भाषिष्टाऽत्यन्तनिष्ठुरम् । भवता हेतुना केन?, समाक्षेमो निगद्यते ॥ ६२१ ॥ अथोचे गणको राजन् !, मा कुपः मे गुणाकर ! । ज्ञानिनो ज्ञानदृष्ट्या हि, दृष्टमेव गदन्ति यत् ॥६२२॥ मुशलाकारधाराभि-नूप! सम्प्रति वारिदः। विधाता महतीं घृष्टिं, कल्पान्तसमयोपमाम् ॥ ६२३ ॥ एवमस्य बुवाणस्य, कौवेयाँ दिशि वारिदः। कपोतकन्धराकार:- कालरात्रिकटाक्षवत् ॥ ६२४ ॥ तेनाऽव्यापि वियद्देशो, देहीव दृढकर्मभिः । ववृषे गुरुधाराभिः, पयःपूर्णा क्षणात् क्षितिः॥ ६२५ ॥ यथा यथा भवन्त्युच्चैः, खाकारा हन्त विद्युताम् । तथा तथा त्रुटन्त्याशु, मनांसि पुरवासिनाम् ॥६२६॥ क्षणाद्रथ्या नदीयन्ते, वाीयन्ति च निम्नगाः। निषिद्धजनसञ्चारो, हन्त ज्ञानी त्रिकालवित् ॥६२७॥ पौराशा इव सर्वत्र, पेतुः प्राकारभित्तयः । नेशुरुचं स्थलं सच्चाः, प्राणानादाय सर्वतः ॥ ६२८ ।। कुहिरे घृतपात्राणि, पतिताद्रिभ्य उच्चकैः। तरन्ति स्म कणा विष्वक्, सुस्थिराम्बुकणा इव (१) ॥६२९॥
XXXXXXXXXXXX
संस्तबदोषे मनितिलकदृष्टान्तः
॥१२७॥
For Private and Personal Use Only