SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पष्ठः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥१२७॥ ******OXOXOXX नवमो भवः ततो निजगदे राज्ञा, मुच्यतां गणकोऽधुना । परन्तु हृदयार्ध्व-ङ्गीर्वाच्या समये यतः॥ ६१५॥ तेनापि गणको मुक्तो, निविष्टस्स्वोचिताऽऽसने । दत्त्वाऽऽशिषं महीभर्तुः, श्रवणप्रियकारिणीम् ॥६१६॥ * सङ्गीतान्ते महीभा, पृष्टोऽसौ गणकाऽग्रणीः क्षेमस्ते सोऽप्यथाऽवादीत , क्षेमः कस्यापि नाव भोः॥६१७॥ ततोऽवादीन्महीपालः, पतिष्यति नभः किमु । परचक्रं किमागन्ता, किं वाकाण्डे युगक्षतिः ॥६१८॥ किंवा कोऽपि सुरक्रुद्धः, क्षेप्ता क्षोणि रसातले ?। किंवा कल्पानिलो भावी, किंवाऽन्धो जलविप्लवः ||६१९॥ ततः प्रोवाच मत्रीशः, मा कुपः काश्यपीपते। पृच्छाऽमुमेव गणक, ज्ञानी ज्ञात्वा हि भाषते॥६२०॥ सभ्रूक्षेपं महीपालो-भाषिष्टाऽत्यन्तनिष्ठुरम् । भवता हेतुना केन?, समाक्षेमो निगद्यते ॥ ६२१ ॥ अथोचे गणको राजन् !, मा कुपः मे गुणाकर ! । ज्ञानिनो ज्ञानदृष्ट्या हि, दृष्टमेव गदन्ति यत् ॥६२२॥ मुशलाकारधाराभि-नूप! सम्प्रति वारिदः। विधाता महतीं घृष्टिं, कल्पान्तसमयोपमाम् ॥ ६२३ ॥ एवमस्य बुवाणस्य, कौवेयाँ दिशि वारिदः। कपोतकन्धराकार:- कालरात्रिकटाक्षवत् ॥ ६२४ ॥ तेनाऽव्यापि वियद्देशो, देहीव दृढकर्मभिः । ववृषे गुरुधाराभिः, पयःपूर्णा क्षणात् क्षितिः॥ ६२५ ॥ यथा यथा भवन्त्युच्चैः, खाकारा हन्त विद्युताम् । तथा तथा त्रुटन्त्याशु, मनांसि पुरवासिनाम् ॥६२६॥ क्षणाद्रथ्या नदीयन्ते, वाीयन्ति च निम्नगाः। निषिद्धजनसञ्चारो, हन्त ज्ञानी त्रिकालवित् ॥६२७॥ पौराशा इव सर्वत्र, पेतुः प्राकारभित्तयः । नेशुरुचं स्थलं सच्चाः, प्राणानादाय सर्वतः ॥ ६२८ ।। कुहिरे घृतपात्राणि, पतिताद्रिभ्य उच्चकैः। तरन्ति स्म कणा विष्वक्, सुस्थिराम्बुकणा इव (१) ॥६२९॥ XXXXXXXXXXXX संस्तबदोषे मनितिलकदृष्टान्तः ॥१२७॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy