________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततो मत्रिमहीपाला- ववतीर्य तुरङ्गमात् । अवन्देतां मुनि भक्क्या, पञ्चाङ्गस्पृष्टभूतलौ ।। ६०० ॥ धर्मलाभाशिष साधु-स्थैताभ्यां प्रदत्तवान् । धर्मध्यानं समापूर्य, साधुः परहिते रतः॥ ६०१ ॥ उपविष्टे महीनाथे, सनाथे वरमत्रिणा । सद्धर्मदेशनामेवं, चकार मुनिसत्तमः ॥६०२॥ मानुष्यं दुर्लभं प्राप्य, समिलायुगयोगवत् । हारयन्ते हरन्तोऽन्य-जीवितव्यानि देहिनः॥ ६०३ ॥ यतः-जीवाः सर्वेऽपि वाञ्छन्ति, जीवितं निधनं न हि । तस्मात्प्राणिवधं घोरं, न कुर्वन्ति तपोधनाः ॥६०४॥ मनःक्रीडाकृते मूढा, जीवान्निनन् निरागसः । लोहखण्डाय किं मूढ!, न भिनत्यम्बुधौ तरीम् ? ॥६०५॥ निशम्येति नृपोऽवादी-युक्तमुक्तं त्वया विभो ! । जीवघातानिवृत्तोऽस्मि, सुनयी कुनयादिव ॥६०६॥ अद्यप्रभृति नो कार्यो, जीवघातो मया क्वचित् । ततोऽयं तव पादाग्रे, प्रपन्नो नियमो मया ॥६०७॥ परं मुने! कथं जातं, वैराग्यं तव यौवने । त्वं साधुपदवीं येन, दुष्करां प्रतिपेदिवान् ॥ ६०८॥ अथोवाच मुनी राजन् !, पुरा सिद्धपुरं पुरम् । तस्मिन् भुवनपालाख्यो, भूपालो नयवारिधिः॥६०९॥ कनकश्रीः प्रिया तस्य, सुशीला स्तोकभाषिणी । तस्य मत्री नयाम्भोधि-यथार्थो नयसागरः॥६१०॥ दाक्षिणात्या नराः केचित्, समागत्य नृपाग्रतः। प्रारम्भते स्म सङ्गीतं, तततत्रीलयानुगम् ॥ ६११॥ आक्षिप्तहृदयो राजा, यावत्तिष्ठति विस्मितः। जजल्पाऽकालजो मेघो, वर्षाबद्धोत्र भूपुरः॥ ६१२ ॥
देवाष्टाङ्गनिमित्तज्ञः, पुस्तिकापाणिरुत्तमः। गणको बहिरस्त्येव तत्राऽऽदेशः प्रदीयताम् ॥ ६१३ ॥ | अवतरि नृपे स्माह, सचिवो मतिसागरः। खाधीनं नाटकमिदं, न पुनर्जानिदर्शनम् ॥ ६१४ ॥
नवमो भवः संस्तबदोरे मनितिलकदृष्टान्तः
श्रीमु०२२
For Private and Personal Use Only