SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभयङ्कर ! रूपेण, प्रियङ्कर ! शिवकर!। स्वागतं ते मयाऽऽनीत, इहासि हितहेतवे ॥ ३८२॥ सोऽप्यूचे स्वागतं मेऽभू-द्यत्ते दर्शनमद्भुतम् । साधूनां दर्शनं सार-मसारे भवसागरे ॥ ३८३ ॥ इस्थमस्य त्रुवाणस्य, स दधौ ध्यानमञ्जसा । ततो रसवती दिव्या, स्वरिवागात् सुधामयी ॥ ३८४ ॥ अवदद्योगवित्पुत्रातिथिरबासि मेऽधुना । कुमार! कुरु तद्भुक्तिं, भोजनं प्रथम फलम् ॥ ३८५ ॥ ततः वर्णमयं स्थालं, स्वयमेव व्यवस्थितम् । यथारुचि तयोर्भोज्य - मुपायुज्यत तत्क्षणम् ॥ ३८६ ॥ तयोः कृते भोजनेऽथ, तत्तत्सर्व तिरोदधे । अगृह्णीतां च ताम्बूलं कर्पूरागुरुमिश्रितम् ।। ३८७ ॥ ___ अथो यथोचितं पीठं, एतयोर्विनिविष्टयोः । वीणावेणुमृदङ्गायै-रभवत्ताण्डवक्षणः ॥ ३८८ ॥ तालमानलयग्राम - मूर्च्छनायतिभूषितम् । दिव्यं तत्राऽभवद्गीतं, श्रोतश्रोत्ररसायनम् ॥ ३८९ ।। एवं विनोदैर्दिवसो, मुहूर्तमिव निर्गतः । दूरदेशात्तमःपुर, इतश्च प्रासरद्भुवि ॥ ३९० ॥ अथ पृथ्वीपतेः सूनु-मूचे योगविदाम्बरः। अधीता विधिवद्विद्या, अनवद्याः सहस्रशः ॥ ३९१ ॥ यथा पात्रं मया क्वापि, क्वापि क्वापि नियोजिताः। खड्गसिद्धिकरी विद्या, दातुमेकाचशिष्यते ॥३९२।। अस्या भूरिप्रभावेण, जयवाही रणे नरः । अचिन्त्यो मणिविद्यानां, भवेद्भावो विवृद्धये ॥३९३॥ तथाविधसुपात्रस्या-लामे चिन्ताकुलोऽभवम् । अयोजिता हि पात्रेषु, विद्या व्यत्ययते मम ॥ ३९४ ॥ अपात्रेयोजिता विद्या, भवत्यशिवकारिणी । ऊषरक्षेत्रविन्यस्त-ममृतं हि विषायते ॥३९५ ॥ अल्पमायुः परं पात्रं, दुष्प्राप्यमिति चिन्तयन् । इति कर्तव्यतामूढो, यावदस्मि नृपाङ्गज!॥ ३९६ ।। KakkakAXoxoxoxoXXXX तृतीयो भवः अभयकरकथानकम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy