________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथम:
सर्गः
श्रीमुनिसुव्रतस्वामि
चरितम् ॥ १५॥
तावद्विद्याऽनवद्यागी, स्वयमेत्य पुरोऽवदत् । चिन्तां मा कुरु, सत्पात्र-मानेष्यामि कुतश्चन ।। ३९७ ॥ तस्मिंत्रिजगतीरत्ने, मां निवेश्य यथाविधि । मुक्तभार इवात्यन्तं, शरीरेण सुखी भव ।। ३९८॥ चेटकानथ सम्प्रेष्य, समानीतस्त्वमेतया । अङ्गीकुरुष्व तद्विद्या, खड्गसिद्धिनिबन्धनाम् ।। ३९९ ॥ अथावददसौ पूज्य ! विद्यालाभो ममाजनि । यदृष्टं तत्रभवतां, भवतां क्रमपङ्कजम् ॥ ४०॥ योगीन्द्रोऽप्यगदद्भद्र! सत्यमेतत्परं शृणु । यद्भवन्तो हि भूभागे परोपकृतिकर्मठाः ।। ४०१ ॥ परं तथापि मद्विद्यां गृहाण प्रीणयापि माम् । अर्थिनां प्रार्थनां सन्तो, नान्यथा किल कुर्वते ॥४०२॥ इत्युक्त्वा खगसिद्धाख्या-मसौ विद्यामपाठयत् । कुमारं प्रेषयामास सत्वरं पितुरन्तिकम् ॥ ४०३ ॥ अकस्मादागतं दृष्ट्वा, सुतं भूमिपतिस्ततः । नगरं रचयामास, पताकाराजिराजितम् ।। ४०४ ।। क्षेमङ्करनरेन्द्रेण, परलोकं प्रयित्सुना । अनिच्छतेऽप्यथैतस्मै, ददे राज्यं शुभे दिने ॥ ४०५ ।। क्षेमकरनृपोऽगृह्णा-त्तीर्थङ्करमहाव्रतम् । अभयङ्करभूपाल: पालयामास च प्रजाः ॥ ४०६ ॥ नीतिभिः प्रीणयन्पोरान् यशोभिः कुसुमैरिख । सर्वाः सुरभयनाशाः, शशास वसुधातलम् ।। ४०७॥
सभास्थमेनमन्येयुः, प्रतीहारो व्यजिज्ञपत् । देव ! पुष्पपुरखामी नृसिंहस्त्वां दिदृक्षते ।। ४०८॥ प्रवेशयदमुं राजा, सोऽपि सप्रश्रयं जगौ । तापदुःखापनोदाय, द्वावेवाम्भोदसजनौ ॥ ४०९ ।। निष्कलः प्रतिपक्षण, क्षयं नीतः शशाङ्कवत् । भवन्तं त्रिजगन्मित्रं, शरण्यं शरणं श्रितः ॥ ४१० ॥ निष्कारणरिपुर्देव! तगरानगरीश्वरः । छली बली विगृह्योचै-श्चक्रे मां पादचारिणम् ।। ४११ ।।
तृतीयो भवः अभयकरकथानकम्
१५॥
For Private and Personal Use Only