________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनिसुव्रतस्वामि
प्रथम: सर्गः
चरितम्
॥३॥
रणकेसरिपुत्रोऽहं, नाम्ना कमललोचनः । राज्यभारं स्वयं धतु, मां प्रहर्तुं प्रवर्तितः ॥ ६१॥ मद्धातकममुं ज्ञात्वा, मत्तातो नीतिवारिधिः । एकस्तम्भस्थितं चारु, महासौधमकारयत् ।। ६२॥ तत्राहं स्थापितो देव ! धान्या विहितसन्निधिः। चतुर्दिक्षु भटैः कीर्णः, आकृष्टतरवारिभिः ॥ ६३॥ खसौधादेष दुष्टात्मा, सुरङ्गामागृहान्मम । प्रच्छन्नं कारयामास, राज्यार्थी कुरुते न किम् ? ॥ ६४ ॥ स्तम्भमुत्कीर्तयामास, घुणवत्क्रमशोऽखिलम् । तेन छिद्रेण यामिन्यामाकृष्टोऽहं प्रमीलितः॥६५॥ अत्रानीत इमां घोरां, लम्भितो विषमां दशाम् । इतस्त्वम् तत्रभगवन् ! मद्भाग्यादाययाविह ॥६६॥ अथोचे भूपजो राज्य-लोभिनः किं न कुर्वते? मारयन्ति सुतं बालं, भ्रातरं निर्दयाशयाः॥६७॥ यतः- "तावद् ज्ञानं कलास्तावत्तावत्कार्यविवेचनम् । यावल्लोभगजः स्वान्त - विन्ध्यशैले नखेलति" ॥६॥ तात! तृष्णातुरः कामं जलं पायय शीतलम् । एवमभ्यर्थितो मेघ-वाहनः क्षामया गिरा ॥ ६९ ॥ सप्तवत्सरदेशीय-ममुमादाय पाणिना । गिरिनिर्झरवारीणि, पाययामास धार्मिमकः ॥७॥ तात!क्षुधातुरो जात एवमुक्तो नृपात्मजः । ददौ वनफलश्रेणि निशोध्य क्वापि दूरतः ॥ ७१॥ मार्गश्रान्तममुं मेघः स्कन्धपीठे चकार च । कदाचन कटीभागेङ्गुलीलग्नं कदाचन ॥ ७२ ॥ कोमले पादराजीवे, लग्नांस्तीक्ष्णाग्रकण्टकान् । कण्टकैरुद्धरनेषोऽ-क्षिपत्कर्णमलादिकम् ॥ ७३ ॥ तदुःखेन निजं दुःखं, विस्मृतं तस्य सर्वथा । विरलाः परदुःखेऽपि, जायन्ते हन्त दुःखिनः॥७४ ॥ एतेन सार्द्धमुर्वीश-नन्दनस्तदनन्तरम् । बभ्राम पक्षमेवैकं, कान्तारे तत्र दुस्तरे ॥ ७५ ॥
प्रथमः भव: मेघवाहन
For Private and Personal Use Only