________________
Shri Mahavir Jain Aradhana Kendra
श्रीमुनिसुव्रतखामिचरितम्
॥ ३८ ॥
-xxx-xx-xxxxxxx
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एतस्याः शीलशरभं वीक्ष्येव मृगनायकः । अन्यतः प्रससाराशु शीलात् किं न प्रसिद्ध्यति ? ॥ ५१० ॥ पुरस्थात्माऽथ गच्छन्ती सौगन्धिकवनाश्रयम् । पान्थसार्थदृशां सत्रा - गारगरिमबन्धुरम् ॥५११ ॥ ताल हिन्तालमालूर - मालापाली सुपेसलम् । सङ्कलं कमलैः समैरैः, कमलाकर मैक्षत ॥ ५१२ ॥ [ युग्मम् ] क्षारवार्द्धजलोद्विप्राः खादयितुमिवोदकम् । तरुमालामिषाद्यत्र, घनाघनघटा इव ॥ ५१३ ॥
एतस्य सरसो मध्ये, मध्याह्ने खेदसम्भिदे । हस्तपादादिशौचं सा विदधे श्रीमतल्लिका ॥ ५१४ ॥ दुःखोद्रेकेऽपि कान्तार – फलवृत्तिं चकार सा । नान्तरङ्गा हि मुञ्चन्ति, क्षुत्तृष्णायाः शरीरिणाम् ५१५ विकालवेलामासाद्य, कस्मिंश्चित्कदलीगृहे । विधाय पल्लवैः शय्यां स्मृतदेवगुरुक्रमा ॥ ५१६ ॥ प्रत्याख्यानं च साकारं, विधाय विधिपूर्वकम् । शृण्वाना व्याघ्रबुकारान्स्वपिति स्म महासती ॥५१७॥ [युग्मम् ] अर्द्धरात्रे पवित्रे सा, सुखेनाsसूत दारकम् । प्रभामण्डलरोचिष्णुं, प्राचीव महसांपतिम् ।। ५१८ ॥ हर्षोत्कर्ष प्रकर्षोचे, विस्मृताऽरण्यवासना । यात दास्यः ! सुतोत्पत्या वर्द्धयत नृपात्मजम् ।। ५१९ ॥ मानसोन्मादनममुं युवराजं विलोकय । आमन्य नयनाम्भोजे, सुधां पायय पायय ।। ५२० ॥ वाद्यन्तां हन्त तूर्याणि नृत्यन्तां नागरीगणाः । मुच्यतां वैरिणो गुप्तेः पूज्यन्तां दैवतक्रमाः ॥५२१ ॥ एवमुक्तवतीं साध्वीं, निरीक्षितुमिवार्यमा । उदयाचलचूलाया मुदियाय लसत्करः ।। ५२२ ॥ श्रीयुग पाहुनामा मुद्रां मुक्त्वा समीपगाम् । बालं कम्बलरलेन, प्रच्छाद्य कदलीगृहे ।। ५२३ ॥ प्रसूतिसमयाशुचि - वस्त्रप्रक्षालनाकृते । अवतीर्णा सरः साध्वी, क्षिपन्ती दिक्षु चक्षुषी ॥ ५२४ ॥
For Private and Personal Use Only
XoXo XO XO
द्वितीयः सर्गः
सप्तमो भवः
युगवाहु
निदर्शनम्
॥ ॥ ३८ ॥