________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः सर्गः
श्रीमुनिसुव्रतस्वामिचरितम् ॥२॥
प्रथमः भवः
विमृश्येति करे कृत्वा, करवालं खधैर्यवत् । अद्रिमुपाद्रवत्पद्भयां, निर्भयो घनवाहनः ॥ ३४ ॥ घृष्टौ यस्य पतत्पादौ, कर्कशैः कर्करोत्करैः । चित्रं तथाप्यसृग्बिन्दु-स्रवणाद्रागमागतौ ॥ ३५॥ यूथभ्रष्टैणवद्धाम्यन्नसावुन्मुखलोचनः । अपश्यत्काननं क्रीडो-द्यानं पितृपतेरिव ॥ ३६॥ तन्मध्ये योगपट्टेन परीतं रुद्धमारुतम् । अक्षसूत्रकरं दिव्या-लङ्कति घ्राणगेक्षणम् ॥ ३७॥ मौलिबद्धशिखाबन्ध, मृगचर्मोपरिस्थितम् । परंज्योतिः प्रपश्यन्तं, स निरैक्षिष्ट योगिनम् ॥ ३८ ॥
[युग्मम् ] अमुं नत्वा निविष्टेऽस्मिन् , समाधिमवमुच्य सः। अपृच्छत्कुशलं तस्मै, सर्वस्याभ्यागतोमतः॥३९॥ सोऽप्यूचे खागतं खामि-स्तव दर्शनमङ्गलात् । साधूनां दर्शनं सद्भिर्जङ्गमंतीर्थमिष्यते॥४०॥ जगादैप सुतं राज्ञो-ऽतिथिरचासि मेऽधुना । अतः किमु करोम्युच्चै-रक्षयं स्वागतं तव ॥ ४१ ॥ अधीताः कोटिशो विद्याः, प्रदत्ताः कुत्रकुत्रचित् । परमद्यापि न प्रापि, सुपात्रं तव सन्निभम् ॥ ४२ ॥ सुपात्रे योजिता विद्या, मनो रमयतेतराम् । जायते वारिदैर्वारि, मुक्तं शुक्तिषु मौक्तिकम् ॥ ४३ ॥ उक्त्वेति पाठतः सिद्धां, तस्मै सर्वार्थसाधिनीम् । विद्यां प्रदत्तवानेष, कृतार्थश्च मनस्यभूत् ॥ ४४ ॥
अथ योगिनमानम्य, भ्राम्यन्नुपमहीधरम् । शुश्राव करुणध्वानम-कस्माद्विस्मयावहम् ॥ ४५ ॥ मां मा निरागसं नाथ ! वैधीरल्पशरीरकम् । मम राज्येन नो कार्य न च तातस्य सम्पदा ॥ ४६ ॥ १ यमस्य । २ जहि ।
मेघवाहन
वृत्तान्तः
For Private and Personal Use Only