________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः सर्गः
श्रीमुनिसुव्रतखामिचरितम् ॥४८॥
वीज्यमानो दलैलोले- स्तालवृन्तरिवाऽऽयतैः । माकन्दपादपाधस्स्थः, स्वयं राजाथ विष्टरे ॥७९४॥ निपेदिवान् भृशं वार-वेश्याभिः परिवारितः । स्कन्धावारं तमालोक्य, ग्राम्या विद्युत्प्रभा खयम् ॥७९५॥ गाः समादाय वेगेना-ऽनश्यन्नान्यदलं स्त्रियाः। तामन्वगाद्वरारामः, साकं करितुरङ्गमैः॥ ७९६ ॥युग्मम् ॥ ततः कातुकितश्चक्षु-रक्षिपदिक्षु भूपतिः । नाऽपश्यत्तुरगाद्युच्चै - किन्दमपि नात्मनः ॥ ७९७ ॥ मायेन्द्रजालं मन्वानः, पप्रच्छ सचिवाग्रणीः। किमिदं सचिवाधीश!, तद्गतं हयहस्तिकं ॥ ७९८ ॥ कुतोत्र मम माकन्दो, दृष्टनष्टं क्षणादिदम् । दधावे धीसखः सद्यो, दृष्ट्वा गच्छन्तमञ्जसा ॥७९९।। नेत्राभिराममारामं, गन्धर्वैरिव निर्मितम् । एतस्या हन्त ! बालायाः, प्रभावः कोऽपि विद्यते ॥८००॥ तदेनां मानयिष्यामि, ज्ञातास्म्यतिशयं खलु । ध्यात्वेति धीसखी बालां, गच्छन्तीमवगम्य च ॥८०१॥ उवाच सुभगे! राज- समीपे सर्म्यतां त्वया । मा भैषीर्भीरु ! भीरुत्वात् , तवाऽज्ञाकारकोऽस्म्यहम् ॥८०२।। इत्युक्त्वा तेन सा बाला, ववले विपुलेश्वरा । तामायान्तीं नृपो वीक्ष्य, दध्यौ देवीति भूचरी ॥८०३॥ ईग्रूपा मया नारी, न दृष्टा संश्रुता नहि । तस्या बदनशीतांशु-क्षुब्धस्तचित्तवारिधिः॥ ८०४ ॥ वेलोमिरिव ग्रिागः, विकारान्स्मारयनिव । ऊचे स्वयमिमां राजा, कामार्ते क विमर्शनम् ? ॥ ८०५।। भव प्राणप्रिया बाले ! नीलेन्दीवरलोचने । स्मित्वा सा च जगादैवं, पित्रायत्ता हि पुत्रिका ॥ ८०६ ॥ ततो मन्त्री बभाणेति, किं नामा जनकस्तव ? । अथोचे द्विजपुत्रीद-मस्मिन् ग्रामे द्विजोत्तमः॥८०७॥ अग्निशर्माभिधानोऽस्ति, तस्याहं देव! नन्दनी । प्रजिघायाऽथ भूपालो, मत्रिणं ब्राह्मणान्तिके ॥ ८०८॥
XXXX**** XXXX
सप्तमो भवः
मारामशोमा
कथा
॥४८॥
For Private and Personal Use Only