SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथवा स्वप्रमाणेन, याचते बुद्धिदुर्विधः। योयेन दग्धस्तं हन्तु-मेव वाञ्छति नाऽपरम् ।।७८०॥ भवत्वेवं ततो नाग-कुमारः परमाऽऽदरात् । विचकार महाराम, देवानां किमु दुष्करम् ? ॥७८१॥ राजन्ते पुष्पजातीनां, यत्र भेदा अनेकशः । रोलम्बतुमूलव्याजा-गायन्त इव तद्गुणान् ॥ ७८२ ॥ एलालवङ्गककोल-फलिनीलवनीदलैः । भ्रमद्धमरवाचालै - रारामो विरराज सः ॥ ७८३ ॥ मृद्वीकामण्डपा यत्र, सत्राऽज्गारा दृशामिव । यत्र तालद्रुमाः साधु,-सिंहा इव महोत्रताः ॥ ७८४ ।। यत्र यत्र सुते ! यासि, तत्र तत्रायमुत्तमः । आगन्ता नूनमाराम - श्छायावत्पारिपार्श्वकिः ॥ ७८५ ॥ स्मरेविपदि मां वत्से, इत्युदित्वा गतः सुरः । आरामच्छायया कामं, सुभगाङ्गी बभूव सा ॥७८६॥ आरामेण सहाध्यासी-निजमोकः सुलोचना । सोऽस्थागृहोपरि प्रीत्या, नान्यथा दैवतं वचः ॥७८७॥ भुङ्ग पुत्रीति भणिता, जनन्या प्रीतिबन्धुरम् । न ददावुत्तरं किश्चि-त्परप्रेक्षी क्षुदर्दितः ।। ७८८ ॥ एवं गताऽऽगतैरस्था, गतः कालः कियानपि । गतक्षुत्तत्फलास्वादात्, पुण्यसिद्धिर्बलीयसी । ७८९।। अन्येयुः पाटलीपुत्र-नायको जितशत्रुराट् । तत्राऽऽगाजययात्राया,-व्यावृत्तः सपरिच्छदः ॥७९॥ आवासान्दापयामास, दृष्ट्वाऽऽरामं महीश्वरः । श्रमार्त्तानां विना छायां, न भद्रं मार्गचारिणाम् ॥७९॥ बध्यन्ते तरुशाखासु, सिन्धुरा मदवन्धुराः । दूर्वावनेषु वेल्लन्ति, मुक्तपल्ययना हयाः ।। ७९२ ॥ सर्वसहायाः खं साद-मार्पयन्त इवोच्चकैः । विधाय पल्लवैः शय्याः शेरते भटकोटयः ।। ७९३ ॥ मूर्खः। २ श्रमम् । सप्तमो भवः आरामशोभाकथा For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy