SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra XXX XX www.kobatirth.org ऊचे कापटिकीं कान्तां, भूयोऽद्य किमजायत । साप्युवाच नृपास्म्येषा - ऽऽरामशोभा भवत्प्रिया ॥ ९२५ ॥ परं कापटिकं रूपं, विधाय त्वामुपागता । तव प्रेमपरीक्षायै, न गृह्यन्ते नरा गुणैः ॥ ९२६ ॥ ततो मया वरारामा - दानीय कुसुमोत्करम् । पुष्पोपहारो विदधे, पिदधे वसनैरसौ ॥ ९२७ ॥ श्रुवेति भूपतिर्मेने, नापि तत्कथिते सति । मनः प्रत्येति सत्येन, नाऽसत्येन महात्मनाम् ||९२८ ॥ अथोवाच नृपोऽप्येनां, यदि शक्तिर्गरीयसी । ममाध्यक्षं वरारामपुष्पाण्यानय साम्प्रतम् ।। ९२९ ॥ तयोचे दिवसे शक्ति - दैवी नापि विजृम्भते । ततो राजाऽनुमेने तां तत्त्वतो दम्भशोभिनीम् ॥ ९३०॥ दिनं वर्षोपमं राजा, गमयामास चिन्तया । इतः सूरोऽप्यगादस्त - मस्तायत्ता हि देहिनः ॥ ९३९ ॥ दीपच्छायाऽऽश्रिते कोणे, निशीथे पृथिवीपतिः । खड्गव्यग्रकरस्तस्थौ, ध्यायन्नारामवल्लभाम् ॥९३२॥ ततो दिव्याम्बरधरा -ऽऽरामशोभा नितम्बिनी । प्रश्रुवाना पयःपूरै - धेनुर्वत्सानुगेव सा ।। ९३३ ॥ रलासने निविष्टाऽथ गृहीत्वा पाणिनाऽर्भकम् । खेलयन्ती च हृत्पीठे, दों दों दोमिति वादिनी ॥ ९३४ ॥ स्वस्तन्य पाययामास नर्त्तयामास बालकम् । विविधैर्नामभिर्नव्यै-रभाषिष्ट विशिष्टधीः ||९३५|| युग्मम् || बालक्रीडां विधायाथ, यावदेषाऽचलत्तराम् । तावच्चेलाञ्चले राज्ञा, विधृता पद्मपाणिना । ९३६ ॥ करभोरु ! क्व याताऽसि ?, हृत्वा मे निखिलं मनः । मनश्चारी मया, लब्धा, बध्नामि भुजबन्धनैः ॥९३७|| साप्यूचे प्रातरेष्यामि, गदिष्यामि निजां कथाम् । त्वदाधीनाः प्रिय ! प्राणाः, मुञ्च मां भुजपञ्जरात् ॥९३८ ॥ अथ स्मित्वाऽवदद्भूपो, यदगाः गजगामिनि । तत्स्मर स्मरमत्तेभ - क्रीडार्थजघनस्थले ! ॥ ९३९ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सप्तमो भवः जारामशोभाकया
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy