________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीया
श्रीमुनिसुव्रतखामि
चरितम् ॥५२॥
सप्तमो भवः
PXOXOXOXXXXXXXX
अथोचुस्ताः समायात-योषितः प्रकटाक्षरम् । यदा देव ! प्रसूतेयं, तदेयं दैवतोजनि ॥ ९११॥ यद्येवं कथमाराम -स्ता अप्यूचुरसंशयम् । पयः पिबन् विमुक्तोऽस्ति, पश्चानूनं समेष्यति ।। ९१२ ॥ श्रुत्वेति विस्मितो राजा, स्फुटं कपटनाटकम् । नेयमारामशोभैव, परं तस्याः सुतःपुनः॥ ९१३ ॥ ध्यात्वेति तस्या देहस्य, संस्पर्श न चकार च । दुःखितो विमनस्कोऽभू-द्दीनो जालगमीनवत् ।।९१४॥ इत आरामयाऽभाणि, पितेव व्यन्तरस्तु सः। विना कुमारं मे चित्तं, दधाति विरहव्यथाम् ।।९१५।। तथा कुरु यथा तात !, वीक्षे पुत्रमुखाम्बुजम् । अन्यथा जीवितव्यद्रु-निराशापत्रलोजनि ॥ ९१६ ।। यद्येवं गच्छ वत्से! त्वं, मम शक्त्या सुतान्तिके । परं शीघ्र समेतव्य-मासूर्योदयतस्त्वया ॥ ९१७ ॥ पश्चात्स्थास्यसि चेचंतु, देवाऽऽराममनोहरे।। ततस्तद्वात्ता नो कर्ता, हर्ताऽपि विपदाम्पदम् ॥ ९१८ ॥ त्वत्केशपाशतः पुत्रि 1, मृतः सप्पः पतिष्यति । असको प्रत्ययः प्रोक्त - स्तवाग्रे सत्यतोदितः ॥९१९।। आमेत्युक्ते तया नागः, पुत्रिका पाटलीपुरे । समानिन्ये निशामध्ये, पाययेत्तनयं पयः ॥ ९२० ॥ निबद्धरत्नदीपौधे, मौक्तिकस्वस्तिकाङ्किते । पुष्पोपहाररुचिरे, कर्पूरागरुवासिते ॥ ९२१ ।। चतुर्दिक्षु सदाबद्ध-रक्षायत्रकदम्बके । भूभुजा कारिते रम्ये, बालपुत्रगृहे स्थिता ॥९२२ ॥
॥ त्रिभिर्विशेषकम् ।। व्यधात्पुष्पोपहारं सा, भ्रमद्भमरवन्धुरम् । अहृष्यद्देवदूष्येन, साऽप्यधाच्च स्तनन्धयम् ॥ ९२३ ॥ एवं कृत्वाऽगमनाग-भुवनं भूपतिप्रिया । प्रागद्राक्षीत्क्षमानाथ -स्तत्सर्व देवनिर्मितम् ॥ ९२४ ।।
आरामसोमा
कथा
॥५२॥
For Private and Personal Use Only