SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिसुव्रतखामिचरितम् ॥ २६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७४ ॥ तयोरेकतरो ऽवादी - चौरो दुर्योधनो पंटुः । मतङ्गजो महामत्तो, व्यालो दृष्टिविषः किल ॥ अन्येऽपि श्वापदाः क्रूराः कृतान्तानुचरा इव । मार्गेऽस्मिन् भद्र ! खेलन्ति, मेलयन्ति यमस्य च ॥ १७५ ।। कुमारः प्राह भो भद्रौ ! मा भैष्टां शिष्टचेष्टितौ । सुखेन कुशलेनापि नये वां शङ्खपत्तने ॥ १७६ ॥ इति तस्य वचः श्रुत्वा, विमुक्तत्रासभासुरौ । चेलतुः राजतुः प्रीत्या, नेमतुस्तत्पदाम्बुजम् ॥ १७७ ।। अन्येऽपि बहवस्तस्य मिलिताः पथिकोत्कराः । प्रायः सार्थपसामर्थ्यं सर्वेऽपि हि समीक्ष्यते ॥१७८॥ ( इतश्च - ) भासितो सितेनोचैर्जटाजूटेन मण्डितः । सशिष्यनिकरो लिङ्गी, भुजङ्ग इव भीषणः ॥ १७९ ॥ एकः कोऽपि तदाऽऽयात स्तेनायं भणितो मृदु । त्वया साकं पुरे यामि, शङ्खपुरे मनोहरे ॥ १८० ॥ अपरं मम दीनाराः, प्रदत्ताः पूजकैरलम् । बहवः सन्ति तान् वत्स ! गृहाण विभयोऽभवम् ।। १८१ ॥ व्रजामि तव सार्थेन, मा भैर्मत्तः कदाचन । अथोचे राजसूरेवं, गुरोर्वित्तं न कल्पते ।। १८२ ॥ मैक्यैरसौ दुष्टाभिप्राय इव लक्षितः । इत्यादयो यतः शङ्कां टीकते हि विवेकिनाम् ॥ १८३ ॥ परिभाव्येति तेनोच्चैः प्रेरिताः प्राजनैर्हयाः । प्राप्तो महाटवीं भीमां, भयानकरसाऽऽकराम् ॥ १८४ ॥ पाणी संयोज्य सोऽप्यूचे, भो ! भो ! सार्थस्य पूरुषाः ! । मामकीनं वचश्चारु, शृण्वन्तु श्रवणप्रियम् ॥ १८५ ॥ एकं गोकुलमत्रास्ति, गोधनेन समाकुलम् । चतुर्मासकमत्रैव मयैतद्भद्र ! निर्मितम् ॥ १८६ ।। मयैको गोकुलस्वामी, सोमाख्यः प्रतिबोधितः । अध्वगेभ्यः प्रदत्ते स भोज्यं दधिपयोयुतम् ॥ १८७॥ १ फ़रः । २ भस्मना । ३ कशामिः । For Private and Personal Use Only KOK द्वितीयः सर्गः पञ्चमो भवः अगढदत्तकमा ॥ २६ ॥
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy