SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिसुव्रतस्वामिचरितम् ।। १२५ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदाऽऽगमनमाङ्गल्यं, श्रुत्वाऽस्या जनको मुदा । ताम्रपानेतुमभ्यागा- न्नाह्लादो हि विलम्बकृत् ॥५५६॥ ततो ऋषभसेनाद्यै-र्मिलितैः सुतया समम् । आनन्दबाष्पधाराभिः, क्षितौ धाराधरायितम् ॥ ५५७ ॥ पितुर्निदेशादाचख्यौ निजं वृत्तान्तमात्मजा । द्विगुणः शोकपूरोऽभूत्, तदोत्पन्न इवाञ्जसा ।। ५५८ ।। तत्सङ्गमसुखे जाते, चैत्ये पूजामहोत्सवः । अक्रियत महादान- मदीयत दिवाऽनिशम् ।। ५५९ ।। दीयांशुकं सद्यो गुप्तेर्मोक्षो व्यधीयत । प्रत्यूहे सङ्गमे वाऽपि, धर्म एव निजं धनम् ॥ ५६० ॥ अथ सन्मानितः श्रेष्ठी, जिनदेवेन सादरम् । समं नर्मदया मोदा-नर्मदापुरमीयिवान् ॥ ५६१ ॥ दिनेषु सुखपूर्णेषु, यातेष्वस्याः महोत्सवैः । दशपूर्विण आजग्मुः, सुहस्त्याऽऽख्या मुनीश्वराः || ५६२|| तान्वन्दितुमगादेषा, सपौरा पितृसंयुता । गुरुणाऽपि समारेभे, देशना मोहनाशिनी ॥ ५६३ ॥ प्राप्य प्रस्तावमूचेऽथ, वीरदासोऽनया नु किम् ? । कृतं कर्माऽशुभं येन त्यक्ता पत्या सरित्पतौ ॥५६४॥ अथोवाच मुनिखामी, विन्ध्याद्रिस्तत्र नर्मदा । आपगा तदधिष्ठात्री, मिथ्यादृग् नर्मदासुरी || ५६५ || अन्येद्युर्नर्मदातीरे स्थितं धर्मरुचिं मुनिम् । वीक्ष्य क्रुद्धोपसर्गैस्तं नानाऽऽकारैरताडयत् ।। ५६६ ।। साधोर्निश्वतां वीक्ष्य, प्रणता नर्मदासुरी । प्रतिबोध्यामुना चक्रे, सम्यक् सम्यक्त्वधारिणी ॥ ५६७॥ सा च्युत्वा भ्रातृपुत्रीयं, नर्मदा सुन्दरीत्यभूत् । नर्मदामजने तस्मा दोहदः पूर्वयोगतः ॥ ५६८ ॥ यत्साधुरनया काम - मुपसर्गे विडम्बितः । तत्कर्म भुक्तमम्भोधि- परीहारे निकाचितम् ॥ ५६९ ॥ उदये कर्मणामेषा, गातुर्गीतं महाध्वनेः । स्वरूपं न्यगदत् पत्युः, स तत्याजाऽसतीत्वतः ।। ५७० ।। For Private and Personal Use Only Pay-m 67-04-06 षष्ठः सर्गः नयमो मकः प्रशंसादोषे ऋषिदत्ताकथानकम् ॥ १२५ ॥
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy