SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir XXXXXXXXXXXX एवं स्वचरितं श्रुत्वा, नर्मदा प्राग्भवश्रुतेः। प्रव्राज गुरोः पार्थे, जज्ञेऽस्या अवधिभृशम् ।। ५७१ ।। गुरुणा स्थापिता साध्वी-तमा प्रवर्तिनीपदे । विहरन्ती क्रमेणाऽऽप, चन्द्रकूपं महापुरम् ।। ५७२ ।। ऋषिदत्तानिवासस्था, बहुसाध्वीपरिच्छदा। सा महेश्वरदत्तस्य, प्रबोधनकृतोद्यमा ॥ ५७३ ॥ स्वरमण्डलशास्त्रस्य, परावर्तनकं व्यधात् । जैनैः सर्व परिज्ञेयं, न कर्तव्यं यथातथा ।। ५७४ ।। ईदृग्वर्णो भवेन्मर्त्य, इदृशध्वनिना खलु । अमूदृशेन नादेन, गुप्तदेशे मखाऽङ्कितः ॥ ५७५ ।। एवं श्रुत्वा दधौ चित्ते, निश्चितं मम भार्यया । अमुयेव हि यद्भाव्यं, स्वान्तरेषा परा हि वाक् ॥५७६।। विललाप ततः सार्थ-वाह एवं मुहुर्मुहुः । यन्मयाऽत्याजि पाथौधौ, पापिना देवतासखी ॥ ५७७ ॥ अविचारकृतां पुंसा-महमस्मि धुरन्धरः। यन्मया शुद्धशीलाऽपि, त्यक्ता कुहनचेतसा ॥ ५७८ ।। एवं विलापं कुर्वाण-माह धीरं प्रवर्तिनी । नर्मदासुन्दरी साऽहं, या मुक्ताऽब्धौ त्वयाऽनघ! ॥५७९॥ त्वत्प्रसादमहाकूपा-दात्तसंयमवारिणा । तन्मलं क्षालयिष्यामि, निर्मलात्मा भवाम्यहम् ।। ५८० ।। उक्त्वेति संयमं प्राप-दागतार्यसुहस्तिनः। अन्तिके सुगुरोर्मात्रा, स तेपे दुस्तपं तपः॥ ५८१ ॥ ततो मातासुतौ चारु, चरित्रं परिपाल्य च । अभूतां स्वर्गिणौ तस्मा-देष्यतो मोक्षसंपदि ।। ५८२ ।। आयुःक्षयं परिज्ञाय, शुभध्याना प्रवर्तिनी। देवभूयं गतिं प्राप, सुमापा द्यौः महाव्रतात् ॥५८३॥ परपाखण्डशंसाभिः, सम्यक्त्वं तत्कलङ्कितम् । प्रागृषिदत्तया राजं-स्तथा दृष्यं परेण न ॥ ५८४ ।। दृष्यते दर्शनं सम्यक्, परपाखण्डशंसया । मत्रितिलकदृष्टान्तः, समासेन निगद्यते ॥ ५८५ ।। शनवमो भवः प्रशंसादोपे ऋषिदत्ताकथानकम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy