________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमा सर्वः
श्रीमुनिसुव्रतस्वामि
चरितम्
॥१४८॥
ससम्भ्रममथोवाच, राजा तद् ब्रूहि सत्यतः । ततः सोऽधोमुखीभूतः, पाटवं कपटे पटोः ॥ ७५ ॥ अयं सरिस्तव प्राज्यं, राज्यं हर्तुमिहाऽऽतः । दर्शनच्छद्मना तन्वन् , विश्वासं बकचेष्टितः॥ ७६ ॥ (यतः-) एकतानमनः पापे, नीचानामचिराद्भवेत् । ध्यानं कोटौ बकोटस्य, याति जन्तुजिघित्सया ॥७७॥ भग्नोऽयं भिक्षया राजन् !, अविचारादृतागतात् । ग्रहीतुं पैतृकं राज्यं विनातो नायमिच्छति ॥७८॥ राजपुत्रैः सहाऽऽलोच्य, साधुभिः सह दुर्मतिः। विप्रतारयितुं देवं, निर्धनोऽयमुपागतः ॥ ७९ ॥ (यतः-) किमौद्धत्यं किमौज्वल्यं, कुर्यानिधनता यदि। हित्वा हिमाद्रि हेमाद्रि-माद्रियन्ते दिवौकसः॥८॥ शङ्कितोऽथ नृपोवादीत्, प्रमाणं किमिह द्विज !। सोऽभ्यधादेष शस्त्राणि, च्छन्नं क्षोणितलेऽक्षिपत् ॥ ८१ ॥ श्रुत्वेत्याप्तानृपः प्रैषी-त्ते गत्वैक्षंत तान्यपि । सुप्रयुक्तस्य दम्भस्याड-विसंवादि वचो यतः ।। ८२ ।। विज्ञप्तं तैरथागत्य, यथा दृष्टं यथा स्थितम् । तच्छ्रुत्वा कोपसप्तार्चि-रजलन्नृपमानसे ॥ ८३ ॥ विचारवल्लरी मृला-द्देहे देहेऽस्य पूर्वतः। युक्तायुक्तविचारो हि, कोपान्धानां कुतो भवेत् ? ॥८४॥ साधु साधु द्विज! प्राज्य-राज्यपालकपालक!। यदुक्तं कुरुताऽप्यस्य, पापिनो ब्रह्मराक्षसः॥८५॥ सिद्धं मे वाञ्छितं कार्य - मिति ध्यायन् जहर्ष सः । स जगाम तदुद्यानं, मुनिपादपवित्रितम् ॥ ८६ ।। अकारयदसौ यत्रं, महासत्रमिवैनसः । ऊचे च स्कन्दकाचार्य-मनार्यकरणोद्यतः॥ ८७॥ अरे! स्मरतरां देवं, विषादं मुश्च मानसात् । त्वं तस्य मनिकारस्य, साम्प्रतं फलमाप्नुहि ॥ ८८॥ तिलैरिव भवत्साधु-शरीरैः पुरयाम्यदः। अथ ते जीवितं मत्तो, न कश्चिद्रक्षितुं क्षमः ॥ ८९॥
| नवमो भक स्कन्दकाचा
॥१४८॥
For Private and Personal Use Only