________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३८ ॥
(यतः-) तावद्विवेकः पाण्डित्य - मौचित्यं तत्त्वनिश्चयः । यावत् खेलेन्न पञ्चेषु - रङ्गे रम्भा - सुकोमले ॥१३२॥ व्याघूट्य पादैस्तैरेव भूरिभूतबलो गुरुः । सार्द्ध स्थगीधरेणाज्य, विशालां नगरीं ययौ ।। १३३ ॥ अगाद्गुरुः सभामस्थ, सिंहासन निषेदुषः । उवाचेति गुरो ! राजा, कुतस्तूर्ण समागमः ॥ १३४ ॥ यावद्विवक्षुरस्त्येष तावदागान्नृपाङजा । पृष्टा किमर्थमत्राऽऽगा गुरुरेवं सुते ! वद ।। १३५ ।। असौ प्रश्नं विचार्योच्चै - रूचे वाचं सुकोमलाम् । कार्ये स्थगीभृतोत्रमुप्य, न नतौ येन वः पदौ ॥ अथ बुद्धा कुणाशं, ललिताङ्गो जनेश्वरः । उपगृह्य स्वबाहुभ्यां, सिंहासने न्यवीविशत् ॥ कृत्वा रूपपरावर्त, खामिन्निह समागमः । श्रुत्वा चम्पकमालाया थूडामणिमुखोदितम् ॥ महत्सुकृतमस्माकं यन्नेता स्वयमीयिवान् । तुष्टा कुलेश्वरी नोज्य, सत्यार्थी निखिलाऽऽशिषः ॥ १३९ ॥ स्वीक्रियतामिदं राज्यं, सकोशं बलबन्धुरम् । तत् कृताऽनुग्रहप्रीतं, कृत्ये मां विनियोजय ॥ स्मितशुभ्रऽधरदलो, निजगादाऽरिकेशरी । अभ्यागतस्य मे युक्तं, कन्यादानं सनातनम् ॥ ललिताङ्ग उवाचाऽथ, स्मितपूर्व रसापतिः । कन्या चूडामणिज्ञानात्, प्रदत्तेयं मया पुरा ॥ किन्त्वेषाऽस्याऽऽह वर्षाऽन्ते, भूमिनाथ करग्रहः । अथोवाचाऽमरो राजनेपेमो लग्नमस्ति न ॥ ( यतः - ) गुरुक्षेत्रगते भानौ, भानुक्षेत्रगते गुरौ । विवाहादि न कुर्वन्ते, वाञ्छन् शुभपरम्पराम् ॥१४४॥ ततः कुमारिकापाणेः, पत्रिकां ज्ञानकन्दलीम् । लिखितामर्पयामास, विशालाधिपतेः करे ।। १४५ ॥ तां गृहीत्वा राजगुरु - रुवाच यदिति स्फुटम् । फाल्गुनश्वेतैकादश्यां पञ्चग्रहबलानुगम् ॥ १४६ ॥
१४० ॥
For Private and Personal Use Only
१३६ ॥
१३७ ॥
१४१ ॥ १४२ ॥ १४३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवः
जिनदेशनायां
सम्यक्त्वोपरि
चम्पकमाला
कथा