SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिसुव्रतस्वामिचरितम् || 68 || X-OX-X www.kobatirth.org भ्रमरीव भ्रमन्तीयं, चैत्यादिष्वम्बुजेष्विव । सुभद्रा श्लोककिञ्जल्कं, घचे पक्षद्वयानुगम् ॥ अलीकैर्वचनैरेवं, पत्युर्नो तार्यते मनः । सुभद्राशीलमाहात्म्यं, जानात्येष विचक्षणः ॥ अन्येद्युः कोऽपि निष्कोपो, मलाविलकलेवरः । देहेऽप्यप्रतिकर्माद्यै - विहरन्मुनिराययौ ॥ तं दृष्ट्वा न्यगच्छ्रुश्रू-त्से ! दानं मुनेर्दिश । महासत्त्वः समायातो, भवत्पुण्यैर्भवद्गुरुः ॥ ३१२ ॥ इत्यादेशात् सुभद्राऽपि, प्रमोदोन्मादमासदत् । हास्येनाऽप्यमुया दत्त, आदेशः प्रतिलाभने ॥३१३॥ तृणं चक्षुर्गतं साधो स्तस्याऽपश्यदुपासिका । येन निष्प्रतिकर्मत्व - कूपकुल्या प्रकाश्यते ।। ३१४ ॥ अमुष्मै ददती दानं, हरती चक्षुषस्तृणम् । रसज्ञाऽग्रेण दक्षत्वात्, महत्पुण्यमुपार्जयत् ।। ३१५ ॥ अस्याः भालस्थलोद्भिन्न- कुङ्कुमस्तबको मुनेः । मूर्तिमानिव तद्भावो, ललाटे प्रतिविम्बितः ।। ३१६ ॥ प्रतिबिम्बममुष्योच्चैर्दृष्ट्वा श्वश्रूजनोऽखिलम् । चक्रे कलकलाराव -महो ! वध्वाः सतीव्रतम् ॥ ३१७ ॥ अपि साधुं कृशक्षीण - शरीरं स्मरघस्मरम् । आलिलिङ्ग कुरङ्गाक्षी, स्मराऽऽज्ञा किल दुर्जया ॥ ३१८ ॥ सस्वजे साधुमप्येषा - स्मत् समक्षं मृगेक्षणा । विकारमूलागारेषु, गणना काऽस्ति रागिषु ? ||३१९|| पुत्र ! वीक्ष स्वकान्ताया- श्रेष्टितं दोषवेष्टितम् । प्रत्यायतोऽस्य विश्रान्त-ममुया दम्भवेलया ॥ ३२० ॥ भूयो भूयो भण्यमान - स्तस्यां रागोज्झितोऽजनि । अत्याऽऽकृष्टं हि बुद्ध्याऽपि, त्रुटत्येवेति सत्यगीः ३२१॥ अमुष्या निन्दनात्कष्टं किञ्चिन्नाऽजनि पूर्वतः । शीलमालिन्यदानात - दुःसहं हृदि वर्तते ॥ ३२२ ॥ यदच्छासने जैने, गर्दा दुर्गतिकारणम् । तत्राऽहं हेतुरत्यन्तं धिग्धिग् जन्म मृगीदृशाम् ॥ ३२३ ॥ For Private and Personal Use Only ३०९ ॥ ३१० ॥ ३११ ॥ Acharya Shri Kailassagarsuri Gyanmandir ************** चतुर्थः सर्गः नवमो भवः जिनजेशनायां शीलधर्मे ॐ सुभद्रासती कथानकम् 11 628 11
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy