________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनिसुव्रतस्वामि
तृतीया सर्गः
चरितम्
॥ ७१ ॥
**XXXXOXOXOX**
स्वेच्छया याचमानेभ्यो, गृहाच वस्तु दीयते । पल्यङ्काऽऽसनयानादि, सङ्ख्यातुं शक्यते न तत् ॥३४४॥ कोटीमेकां सुवर्णस्य, लक्षाण्यष्टौ दिने दिने । सूर्योदयात्प्रातराश-कालं यावद्ददौ विभुः ॥ ३४५ ॥ साङ्के ददिवान्खामी, हेमकोटिशतत्रयीम् । अष्टाशीतिं च कोटीनां लक्षाशीतिं च सर्वतः॥३४६ ॥ सांवत्सरिकदानान्ते, सौधर्माधिपतिस्वयम् । दीक्षोत्सवं विधित्सुः सन् , समागाच्चलितासनः ॥३४७॥ सलिलापूर्णसौवर्ण-कुम्भसम्भृतपाणिभिः । सुरैः साकं वृषा दीक्षा-ऽभिषेकं कृतवान्प्रभोः॥ ३४८ ॥ विलिलेप विभोरङ्ग दिव्यैर्गोशीर्षचन्दनैः । मौलौ सन्तानपुष्पैश्चाऽबध्नाद्धम्मिलमद्रिभित् ॥ ३४९ ॥ वासांस्खलङ्कतीः शक्रः, स्वामिनं पर्यधापयत् । स स्वयं सूत्रयामास, शिविकामपराजिताम् ॥ ३५० ॥ दत्तहस्तः सुरेन्द्रेणा-ऽऽरुरुहैनां जगद्गुरुः । पश्चादमत्त्यै श्चा-ग्रभागे सा समुद्धृता ॥ ३५१ ।। पाचे सुव्रतनाथस्य, चकासे चामरद्वयम् । धर्मशुक्लाऽभिधध्यान-युग्मं मूर्तमिवाऽमलम् ।। ३५२ ।। वादित्राणां महाघोपो, व्यानशे निखिला दिशः। अधर्मवार्ता सर्वत्र, सर्वतस्तिरयनिव ।। ३५३ ।। वृन्दारकाणां वृन्देभ्यः, स्पष्टो जयजयारवः । उत्तस्थे मोहराजस्य. प्रवासपटहोपमः ॥ ३५४ ॥ क्षणमग्रे क्षणं पृष्टे, पौरास्तस्थुः प्रमोदतः। स्वामिनो विरहं सोढ-मप्रौढा इव हर्षतः ॥ ३५५ ।। केऽप्यारुरुहुईट्टाऽग्रं, सौधाग्राणि च केचन । सन्मञ्चाग्राणि केचिच्च, प्रभोर्दर्शनकाम्यया ॥ ३५६ ॥ स्वामिदीक्षाश्रुतेरक्तैः, प्रविजिषुभिः समम् । सहस्रपमितैः राज-नन्दनैरग्रतः स्थितैः ॥ ३५७ ।। पूर्णपात्रोऽचलद्राज- गृहपूर्मध्यवर्त्मना । वधूपाणिमिवादातुं, दीक्षामुक्तो वरो यथा ॥ ३५८ ॥
HaXaxaXXOXOXOXOXXXX
नवमो भवः * प्रभोर्दीक्षोत्सवः
॥७१॥
For Private and Personal Use Only