SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुबतखामि चरितम् ॥१४७॥ इतश्च-विहस्य स्कन्दकोऽवादीव, प्रत्यक्षं सङ्गतं तव । प्रत्यक्षाविषया वंश्या, नानुमन्यास्त्वया नुकिम् ॥४५॥ अष्टमः सर्गः एवं निरुत्तरं चक्रे पालकं स्कन्दको धिया। नाग्रे स्थाबादसिंहस्य,स्थातुं वादिमृगाःक्षमाः॥ ४६॥ अन्तः कोपज्वलन्नेष, खसूची विस्मृतोत्तरः । शृगाल इव दिग्वक्त्रं, वीक्षामास समन्ततः ।। ४७ ।। राजोवाच कुमारैभि-दीव वदसे किमु । अतिथित्वादसौ पूज्यो, जामातुश्च पुरोहितः ।। ४८॥ विशेषतो महीभा, पूजितः काञ्चनैरसौ । अभेदेनैव मन्यन्ते, मित्राऽमित्रे मनीषिणः ॥४९॥ अन्तः स मत्सरीभूय, स्वदेशं पालको गतः। मत्सराध्मातचित्तानां, नैकत्राऽवस्थितियतः॥५०॥ (इतश्च-)सुरासुर परीवारो, विहरन् भूमिमण्डले। श्रावत्यां सुव्रतखामी, भगवान् समवासरत् ।। ५१॥ नवमो भवः तस्यां समवसरणं, विचक्रुर्व्यन्तरामराः । प्रभुश्चतुर्मुखीभूय, निविष्टस्तत्र विष्टरे ॥५२॥ स्कन्दकाचार्यविभुं वन्दितुमुर्वीशो, ययौ स्कन्दकसू नुना । प्रणम्य भगवत्पादौ, निविष्टश्च यथाविधि ॥ ५३॥ कथानकम् विभुनाऽपि समारेभे, मोहध्वान्तदिवामुखम् । आधारो नवतत्त्वानां, देशना मोहनाशिनी ॥ ५४॥ खर्गापवर्गयोर्मूलं, धर्मो दुर्गतिवन्धनम् । अर्थकामादयस्तस्मात् , प्रसूता नन्दना इव ॥ ५५ ॥ (यदुचे-)अर्थकामार्थिभिर्ध्वस्तो, धर्मस्तजनकोऽपि यैः । मत्सरादिव तौ तेषां, मूलच्छेदाय धावतः ॥५६ ॥ स द्विधा गदितो धर्मः, साधुश्रावकभेदतः । साधुधर्मो विषयिणां, दुष्करः सुकरः परः ॥ ५७ ॥ ॥१४७॥ अधीरधीरयोरेवं, विशेषोत्र निगद्यते । अधीराः प्रतिपद्यन्ते, न चारित्रं परे पुनः॥ ५८॥ श्रुत्वेति स्कन्दकोऽवादीत, स्वामिन् ! मां कातरेतरम् । कुरु व्रतरणकोडं, विशुद्धक्षत्रियोऽस्म्यहम् ॥ ५९॥151 For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy