________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवः
उत्तार्य लवणं त्रिश्च, सर्वदोषविभेदकृत् । आरात्रिकमुपादने, पुरोभूय हरिर्विभोः॥ २७०॥ इतश्च विस्मिताः केचित् , मञ्जु गुञ्जन्ति भृङ्गवत् । केचिच्च हितं चक्रुः, कुञ्जरा इव निर्जराः॥ २७१ ॥ केचिद्धोंकारधोंकारं, वाद्यैरिव मुखैर्व्यधुः । सिंहनादं मुहुः केचि-झूटा इव वितेनिरे ॥ २७२ ।। केचित्कोलाहलं चक्रुः, जितद्यूतपणा इव । अहासयन्पुरात् केचि-विटवन्नर्मभाषणैः ।। २७३ ।। एवं जन्मोत्सवे कोऽपि, हर्षों जज्ञे दिवौकसाम् । वागीशोऽपि गिरां गुम्फैर्य वर्णयितुमक्षमः ॥ २७४ ॥ वामं जानुमथाऽऽकुश्य, शिरोन्यस्तकरो हरिः। परमाऽऽनन्दनिर्मग्नः, शक्रस्तवनमुञ्जगौ ॥ २७५ ।। नमोऽर्हते भगवते, आदितीर्थकृते नमः । स्वयं सम्बुद्धतत्त्वाय, नराणामुत्तमाय च ।। २७६ ।। नरसिंहाय पुरुष-पुण्डरीकाय ते नमः । नृवरगन्धकरिणे, नमो लोकोत्तमाय च ॥ २७७॥ लोकनाथाय लोकानां, कृतोत्तमहिताय च । लोकानां तु प्रदीपाय, लोकप्रद्योतकारिणे ॥ २७८ ॥ नमोऽस्त्वभयदात्रे च, चक्षुदात्रे च सर्वदा । मार्गदाय शरण्याय, बोधिदात्रे नमो नमः ।। २७९ ॥ धर्मदात्रे धर्मदेष्ट्रे, धर्माधिपतये नमः । धर्मसारथये धर्म- चातुरन्तिकचक्रिणे ॥ २८॥ नमः सदाप्रतिहत - ज्ञानदर्शनधारिणे । विगतच्छभने नित्यं, जिनाय जापकाय च ॥ २८१ ।। तीर्णाय तारकायोच्चै-बुद्धाय बोधकाय च । मुक्ताय मोचकाय सर्वज्ञाय सर्वदर्शिने ॥ २८२ ।। शिवाऽचलाऽरुजाऽनन्ता-ऽक्षयाऽव्यावाधनितिम् । सम्प्राप्ताय नमस्तुभ्य-मिति शक्रस्तवं व्यधात् ॥२८॥ कृतकृत्यमिवाऽऽत्मानं, मन्यमानोऽहतो नतेः। रोमाश्चितवपुः शक्र-इति स्तोतुं प्रचक्रमे ॥ २८४ ॥
शकस्तवः
For Private and Personal Use Only