________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थः
श्रीमुनिसुव्रतस्वामिचरितम्
सगे:
॥ ७४ ॥
नवमो भवः
अन्येारपनिद्रोऽसी, सुमना क्षणदाऽत्यये । इति ध्यातुं समारेमे, चिन्तासन्ताननाटकम् ।। १५॥ गृहवित्तानुमानेन, मया त्यागः कृतोर्विषु । राजप्रसादादभवं, समस्तजातिमण्डनम् ॥ १६ ॥ एतन्ममास्ति निःशेष, सफलं पुण्ययोगतः । परं कुलसरोहंसो, नास्ति सूनुः प्रशस्तधीः ॥१७॥ यथा वृष्टिं विना सस्य, यथा मूलं विना तरुः । यथा गुरुं विना विद्या, यथा धर्मो दयां विना ॥१८॥ यथा ज्ञानं विना तत्वं, यथा नीति विना धनम् । तथैधते विना पुत्रं, न कुलं चन्द्रनिर्मलम् ॥१९॥युग्मम्।। को नाम नायको भावी, सगुणो मे कुलश्रियः । यदाधारे स्फुरन्त्युच्चैः, मुक्तास्त्रासविवर्जिताः॥२०॥ आशावल्लीलसद्वंशो, गोत्रस्त्रीपाणिदर्पणः । शरणं वार्द्धके प्राप्ते, नन्दनो गात्रचन्दनः ॥ २१ ॥ इति चिन्तानिशाचर्या, अस्थमानं विलोक्य तम् । अभाषिष्ट वचश्चारु, सत्यभामा मिताक्षरम् ।। २२ ॥ निःश्वासधमनीयोगा-चिन्तासन्तानकाञ्चनम् । ताप्यमानं मनो मूषा - सङ्गे विज्ञायते मया ॥ २३ ॥ स्वामिन् ! मलिनिता केयं, तव वक्त्रे प्रसर्पति ?। हृदि काष्ठोद्भवस्योच्चै -श्चिन्ताग्नेधूमपतिवत् ।। २४ ॥ अपमानं कृतं केन ? किमु प्राणाधिदैवत !| किमाऽऽज्ञाखण्डनं स्नेहा-न्मादृशैर्विहितं तव? ॥ २५॥ सोऽप्यूचे पृथिवीपाल-प्रसादादपमाननम् । मम कतुं सुरेन्द्रोऽपि, नालमन्येषु का कथा ? ॥२६ ।। मित्रं मत्री, प्रियो बन्धु-स्त्वमेव मम जीवितम् । त्वत्कृतं खण्डनं शङ्के, किमाज्ञायाः सुलोचने! ॥२७॥ सत्यभामा पुनः माह, स्थितं सौख्येतरं हृदि । गोपायसे कथं नाथ ! वचनैरतिपेशलैः ? ॥ २८ ॥ नाथ ! दुःखार्णवे मन- मिव चित्तं तवेक्षते । वृत्तान्तकथनेनाशु, संविभागं प्रयच्छ मे ॥ २९॥
O-KO-KO-KOKOKOKekoXOXOXOKa
जिनदेशनायां दानधर्म
कथानकम्
॥७४ ॥
For Private and Personal Use Only