________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कतिभिर्दिवसैराप, निजं ग्रामं नृपप्रिया । साह्लादाऽपरमाताऽभूत्, परिरम्भचिकीर्षया । ८६८ ॥ जयन्तं दीपकिरणान् कान्तिभिः कायकान्तिभिः । साऽसूत समये सुतं गङ्गेव नववारिजम् ||८६९ || तन्माता कारयाञ्चक्रे, छन्नं छन्नं महाऽवटम् । उपकण्ठशिलाबद्धं, पातालस्येव सोदरम् ॥। ८७० ॥ अन्येद्युर्देहचिन्ताया- मुत्थिता भूपतिप्रिया । समादिष्टा तथा मात्रा, पश्चिमद्वारमभ्यगात् ।। ८७१ ॥ कूपमालोकमानोचे, मातः ! कूपः कदाऽभवत् ? । तयापि जगदे देवि !, तवाऽऽगमनजे क्षणे ॥। ८७२ ।। मातर्ममागमनेन किं कार्यं मम कथ्यताम् । असायुक्तवती कूपाः, सावकाशे सहस्रशः ।। ८७३ ।। तेषां जलं सदोष स्या- जलदेवीभिरश्चितम् । अतो गेहे मयाऽकारि, कूपो भूपतिवल्लभे ! ।। ८७४ ॥ तदाऽऽकूतमजानाना, सरला नृपवल्लभा । महाकूपं निरक्षिष्ट, मूर्त्त व्यसनचक्रवत् ।। ८७५ ।। कौतुकात्कूपमुर्वीश- कान्ता यावदधोमुखी । निरीक्षते दृशा ताव तयोत्पाट्य निचिक्षिपे ।। ८७६ ।। रुदन्ती निपतन्ती सा, नागासुरमथा स्मरत् । आर्त्ता हि देवतापाद - स्मरणं खलु कुर्वते ॥ ८७७॥ तत्पुण्यप्रेरितमिव तद्विष्टरमकम्पत । अज्ञासीत्सोऽप्यवधिना निपतन्तीमिमामधः ॥ ८७८ ॥ ततो नागः समेत्यैनां, प्रभुदत्तप्रसादवत् । बिभराञ्चकार पाणौ, पुण्यं मातुं न शक्यते ॥ ८७९ ॥ आरामोऽपि च तामन्त्र - गमत्कूपस्य वर्त्मना । यत्रैव सविता तत्र, दिनं खेलति नान्यतः ||८८० ॥ स्वाssवासमानयद्देवः सुतामारामशोभिनीम् । वत्से ! सुष्ठु स्मृतोऽस्म्येष, ह्यन्यथा जीवितं कथम् ? ॥ ८८१ ॥ अहं विमातुस्ते पापं, पातयिष्यामि मस्तके । इत्युच्चरन् सुरोऽचालीत्, कालीभूतमुखद्युतिः ।। ८८२ ॥
For Private and Personal Use Only
X-X-6
सप्तमो भवः
आरामशोभा
कथा