________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्येपुर्नगरस्यान्ते, खेलन्ती लङ्ककन्यकाम् । रूपेणाप्रतिमा प्रेम्णा, निरैक्षिष्ट वणिक्सुतः॥५६॥ असौ दध्यावहो! रूप-मतिप्रीतिप्रदं दृशाम् । अहो! लवणिमा कापि, देवीनामपि दुर्लभा ॥५६॥ अहो ! विज्ञानकौशल्य-महो! गीतकला कला । किं बहुना ? कृता येन, स त्वन्यः पद्मसम्भवः ॥५६२॥ एवं विचिन्तयन्नस्याः, महतीं गुणमयीं कलाम् । आलिख्यमयवत्तस्थौ, तद्गुणैरिव यत्रितः ।। ५६३ ॥ अमुमीदृशमालोक्य, बाहौ धृत्य सुहृद्गणाः । वदन्ति स्म सखे ! किन्नु, ध्यायसि स्वान्तपङ्कजे ॥५६४॥ तदुक्तं नाऽशृणोदेष, एडवद्विपुलश्रुतिः। न किञ्चिजल्पति स्मोच्चै-रवागिव निषिद्धवत् ॥ ५६५॥ विमुच्य कुलमर्यादां, दूरं मुक्त्वा त्रपामपि । नव्यां विलीनचेतस्को, जगाद सुहृदो मुदा ॥ ५६६ ।। यौनां परिणेष्यामि, कुरङ्गाक्षी नटात्मजाम् । तदा मे जीवितं भावि, वह्नौ साधनमन्यथा ॥ ५६७॥ श्रुत्वेति निर्मदैमित्रैः, स कथश्चन मन्दिरे । भूताऽऽविष्ट इवोत्पाट्य, निन्यिरे सरजर्जरः ॥ ५६८ ॥ विसंस्थूलममुं वीक्ष्य, तत्पिता सुहृदोऽवदत् । किमेतदिति तेऽप्यूचु-र्नटीरूपविमोहनम् ॥ ५६९ ॥ वजाहत इवाऽशेष, तदाऽऽकर्ण्य पिताऽवदत् । किं रे विवसितञ्चोक्षो-न्त्यजान्नं सक्षुदिच्छति॥ ५७० ॥ न किमस्ति दुराचार !, नारी रूपवती पुरे । यन्नव्यां रागवान् जात-स्तन्मेऽद्य नटितं मनः ॥ ५७१ ॥ अथाऽऽलापीदिलापुत्रः, सर्व जाने तवोदितम् । किं नु कामः प्रसह्योच्चै- मो मां दहति स्फुटम् ॥५७२॥ (यतः-) यद्वामाभिनिवेशित्वम् , यतश्च विनिवार्यते । दुर्लभत्वश्च यन्नार्याः, कामिनः साऽपरा रतिः ॥५७३॥ सुस्थावस्थैः कुलाचार -श्चर्यते ग्रन्थचर्यया । खां पुत्री गृहिणीञ्चके, स्मरातॊ हि प्रजापतिः ॥५७४॥
नवमो भवः जिनदेशानायां भावनाधर्म इलापुत्र वृत्तान्तम्
For Private and Personal Use Only