________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः
सर्गः
श्रीमुनिसुब्रतखामिचरितम् ॥५४॥
सप्तमो भवः
अतोऽभूदष्टमी पुत्री, तयोर्नष्टा नु चेतना । अत्युत्सवे न लजन्ते, धीमन्तः सधना अपि ॥९७०॥ अहो! पुत्रीभिरस्माकं, सुदृष्टं केवलं गृहम् । येन ज्ञाता इवाऽऽयान्ति, निषिद्धाः शपथैरपि ॥९७१॥ निर्विनौ पितरौ तस्या-श्वकाते नामकर्म न । निर्भाग्येति जनरुक्ता, निर्नामिका किमप्यहो! ॥९७२॥ अन्येचुर्भणितः श्रेष्ठी, जनैः सूनृतवादिभिः । परिणाययसे कन्यां, किमु न प्राप्तयौवनाम् ॥ ९७३ ॥ ततस्तस्या वरोपाय, वीक्षमाणो धनेश्वरः । अगादटन् ततो दृष्टो, नरः कोऽपि सुदुर्गतः ॥ ९७४ ॥ सहस्रचक्षुःसाधर्म्य, यस्य वस्त्राणि विभ्रति । छिट्टैरत्यन्तसम्भूतैः, दारियं छिद्रदूषितम् ॥ ९७५ ॥ भणितोऽसौ कुतो भद्र !, समागाः कुत्र वास्यसि ? । किं नामधेयं निर्भाग्य!, ध्रुवं ब्रूहि ममाग्रतः ॥९७६॥ इत्युक्तः श्रेष्ठिनावादीत्, कोशलायां महापुरि । गणेन्द्रभूतिरिभ्योऽभूत्तस्य सोमाभिधा प्रिया ॥९७७॥ तस्याहं नन्दनो देव!, नन्दन इति विश्रुतः । पितरौ च विपेदाते, जातोऽहं दुर्गतस्ततः ॥९७८ ॥ तत्रत्यवणिजो लेखं, समादाय महामते !। श्रीदत्तश्रेष्ठिनोऽभ्यर्णे, समागां द्रविणेच्छया ॥९७९॥ श्रुत्वेति ध्यातवानेव - महं पूर्वाङ्गजावजैः । उद्वेलितोऽस्मि सतत-मृणं मूर्त हि नन्दिनी ॥९८० ॥ अद्याभूत सुता सूनुं, प्रेष्यं भूषणमञ्जसा । विवाहे च मातृशालं, लेखशालामहोत्सवः ॥ ९८१॥ योऽप्येकनगरे पुत्री, ददाति स्नेह - वृद्धये । स स्वयं गृहमुद्दीप्य, बहिर्याति प्रधावितः॥ ९८२॥ प्रतिदर्श विधातव्यो, जामातुर्भोजनोत्सवः । ही! यमोऽप्येकदा हन्ति, जामाता शतधा धनैः ॥९८३॥ इत्यादिनन्दिनीभूतै-राचारैर्धनदारुगैः । घुणैरिव तरं जग्धं, वैरिणीः खलु देहजाः ॥९८४॥
आरामशोभा
॥ ५४॥
For Private and Personal Use Only