________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्वगुरोरन्तिकेऽग्राहि, धर्मो जीवदयापरः । भङ्गं न तस्य कुर्वेऽहं स्वसिक्तस्येव शाखिनः ॥ २३३ ॥ विहस्याऽथ प्रियाऽवोच-दहो ! ते धर्मबुद्धिता । रक्षन्परमतान्प्राणान् कुटुम्बं हंसि सौनिकः ॥ २३४ ॥ अथाऽन्ये मिलिताः सर्वे, तत्प्रियापक्षमार्गगाः । युक्तेयं भाषते रामा, कुटुम्बार्थे के पातकम् ? || २३५॥ स जालं ग्राहितस्तैश्च प्रसह्याऽसावाक्यतः । पिपीलिकाभिलग्नाभि- मर्यते पवनाशनः ।। २३६ ॥ गत्वा तरङ्गिणीं जालं, क्षिप्तं तेन नदीरये । पुरस्तादिव नृत्यन्तो, मृत्योः पेतुस्तरां झषाः ॥ २३७ ॥ कम्पमान तनूनेनान् दृष्ट्वाऽभूत्करुणापरः । वासिता जिनवाचा ये, ते स्युरीदृशमानसाः ।। २३८ ।। मुक्त्वा जालं नदीतीरे, आकृष्टास्तिमय- स्ततः । तेषां मध्यात्पुनर्भना, पदौ कस्यापि काचन ।। २३९ ॥ तं नृत्यन्तं समालोक्य, मीनं दीनशरीरकम् । प्रयाताऽस्मि कथं पार - माः पापस्य महीयसः ॥ २४० ॥ अहं कृते कुटुम्बस्य, वधं जीवं करोमि न । करोम्येव दयाधर्म्म, किं कुटुम्बेन सागसा ? ॥ २४९ ॥ ध्यात्वेति दृढसत्त्वेन, विज्ञातजिनतन्त्रतः । प्रपेदेऽनशन धीर - स्तीर्थङ्करपदस्मृतिः ॥ २४२ ॥ अथासौ मागधे देशे, पूर्वाशामुकुटोपमे । भूभुजा नीतिविज्ञेन, पालिते नरवर्म्मणा ॥ २४३ ॥ मणिकृच्छ्रेष्ठिनः परयां, सुलसायां स नन्दनः । उत्पन्नो नन्दनत्वेन, मृतिः पित्रोरथाऽभवत् ॥ २४४॥ सकुटुम्बगृहस्यापि, मारिरासीद्भयङ्करः । ततो लोकैर्वृतिश्चक्रे, हन्त प्राणा हि वल्लभाः ॥
२४५ ॥
यतः
ददाति दयया योनं, पयः पाययते च यः । तस्याञ्चलदलैर्लग्नो, मारिः प्रसरति क्षितौ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
२४६ ॥
नवमो मयः
भुकम्पकारणे
विष्णुकुमार
वृत्तान्तः