________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाषष्ठः सर्गः
श्रीमुनिसुव्रतखामि
चरितम् ॥११७॥
*akeXXXXXXoki
क्रीडत्कौशिकसञ्चारं, योगिनीचक्रमीषणम् । स्फारफेरण्डफेत्कार, कारागारमिवाऽऽन्तकम् ॥ ३२० ॥ श्रूयमाणघुरीघोरं, कुकुरोत्करदुश्चरम् । वृक्षोल्लम्बितचौरौघ-मगात् पितृवनं महत् ॥ ३२१ ॥
॥त्रिभिर्विशेषकम् ॥ विधाय विधिविस्तार-मारूढस्तरुसिक्यके । जाज्वल्यमानमालोक्या-धस्तादेष विभावसुम् ।। ३२२॥ विद्या सेत्स्यति वा नो वा, दग्धा मे दहनस्तनुम् । एवं विचिन्त्य भीभ्रान्तः, पुनरुत्तारमासदत् ॥३२३॥ | वंशाग्रे कपिवत्तत्रा-वरोहारोहमासदत् । इतो दस्युर्ददौ कोऽपि, खात्रमन्तःपुरे तदा ॥३२४ ॥ रत्नपेटां समुत्पाट्य, यावदेषोऽबलत्पथि । तावद्दधाविरे राज-यामिकाः सज्ञिताशयाः ।। ३२५ ॥ नश्यंस्तेभ्यो भयभ्रान्तो, वृकेभ्य इव बकरः । तदेव गहनं प्राप, वनखण्डमखण्डितम् ॥ ३२६ ।। सुभटा अपि तद्विष्वक्, परिवेष्ट्य व्यवस्थिताः । चौरोऽपि वनखण्डं तद्, भ्राम्यन् वणिजमैक्ष्यत ॥३२७।। तत्राऽऽरोहाऽवरोहों तो, तस्य वीक्ष्य क्षणे क्षणे । स्वाहाप्रियसमुद्योते-राः कोऽयं राक्षसः पुरः? ॥३२८॥ राक्षसोऽपि करोत्युच्चै- म॒तिं साऽप्यागमन्मम । जल्पाम्यहं ततोऽप्येनं, सिद्धिर्भवति साहसात् ॥३२९।। ध्यात्वेति सोऽवदधर्म-देवं किं नाम कोऽप्यसि? निशीथेऽपि श्मशानस्थः, कथं शाखिनि शिक्यकम् ॥३३०॥ सोऽवदद्धर्मदेवोऽहं, पुरीमध्यादिहाऽऽगमम् । भद्र ! साधयितुं विद्या, परमग्नेबिभेम्यहम् ॥३३१॥ विद्यासिद्धिः शुभायत्ता, रौक्यन्तु दहनं मम । इत्यारुह्यावरोहामि, शिक्यके शिक्यकात्पुनः ॥३३२॥ दस्युरप्युक्तवान्विद्या, कस्तेऽदात् सोऽथ चाब्रवीत् । दत्तवान् जिनदत्तो, मे सद्विद्यां परमार्हतः ॥३३३॥
नवमो भवः विचिकित्सायां धर्मदेवकथानकम्
KO-XOXOR
॥११७॥
For Private and Personal Use Only