________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवः
सोऽप्युवाच महीनाथ !, पुरातनभवः सखा । मोहनो नामतो कृत्स्न-लोकाचारपरायणः ॥ ६६०॥ भवन्तं समनुज्ञाप्य, कृत्वा बालतपो बहु । अरण्येऽमुत्र सञ्ज, व्यन्तरो नरपुङ्गव! ।। ६६१ ॥ त्वां दृष्ट्वा मृगयाऽऽसक्तं, प्रीत्या पूर्वभवोत्थया। मृगरूपेण मत्पाच, समानीतोसि बोधये ॥ ६६२ ॥ प्रत्यक्षीभूय यक्षोऽथ, स्वागतप्रश्नपूर्वकम् । उवाच काश्यपीनाथं, मित्राणि प्रियकृन्ति हि ।। ६६३ ॥ अद्यप्रभृति कर्तव्यो, जिनधर्मः सुदर्शनः । मयाप्यस्य मुनेः पावे, प्रपन्नं श्रावकवतम् ॥ ६६४ ॥ राजाऽप्युवाच सस्नेह, सत्यमेव गुणानध! । दुर्गतेमूलमार्गाच्च, जीपघातान्निवारितः ॥ ६६५॥ किं ते प्रियङ्करोम्यद्य, सोऽप्युवाच प्रियं नु मे। यदाऽर्हतः पदोपास्ति-र्यच दर्शनपालनम् ॥६६६॥ अथ नत्वा मुनि तौ द्वा-वाऽऽपृच्छय व्यन्तरं सुरम् । साकमायातसैन्येन, प्रापतुः स्वपुरं क्रमात् ॥६६७।। अथ राजा जिनाधीश-बिम्ब निर्माय भासुरम् । त्रिसन्ध्यं विदधे पूजा, सचिवोऽपि महामतिः॥६६८॥ कोऽपि प्रव्राजको धूर्त-स्तौ ज्ञात्वा परमार्हतौ । आगान्मत्रीगृहं जैन, धर्म व्याख्यातवान्बहु ॥६६९॥ ततोऽमुष्य महामत्री, भक्तिं चक्रे दिवाऽनिशम् । धूर्तानां लक्षणमिदं, तुल्ये तुल्यप्रवर्तनम् ॥६७०॥ तेनाऽऽगतं सहाऽऽलोक्य, नृपः प्रोवाच मत्रिणम् । दूषयसि परं हन्त !, सम्यक्त्वं परसंस्तवात् ॥६७१॥ राजन्नेष महाश्राद्धोऽज्यदर्शन्यपि कौतुकम् । राजाऽप्युवाच धूर्तोऽयं, नास्त्ययं परमार्हतः॥ ६७२ ॥ दृशोश्चञ्चलता कामं, धृष्टत्वं स्मरताऽऽननम् । परिव्राजकवेषत्वं, श्रावकत्वं कथम्भवेत् ? ॥ ६७३ ।। चेत्परिव्राजकः श्राद्धो, धत्ते किमु परं व्रतम् । युगपत्सङ्गमो नास्ति, नक्तंदिवसयोरिख ॥ ६७४ ॥
संस्तवदोरे
मनितिलक दृष्टान्तः
For Private and Personal Use Only