SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमो भवः अतः परं यदुचितं, स्वयमेव महीपते ! । तदाज्ञापयतु क्षिप्र-मथ राजादिशत्तराम् ॥ ६३७ ।। प्रेषितो न त्वदीशेन याचितो न मया गजः । अतः खयं द्विषं लब्धं, प्रेषयामि नमेः कथम् १ ॥६३८॥ दूतः श्रुत्वेति सम्प्राप्य, मिथिला नगरी निजाम् । नृपचन्द्रयशाप्रोक्त-माचचक्षे विचक्षणः ॥६३९॥ राजापि तेन वाक्येन, चित्ते कोपं चकार च । राजते हि क्षमानिष्ठो, यतिरेव न भूपतिः॥६४०॥ कोपाटोपोत्कटखेद -बिन्दु मिमहीपतिः । ढकां विजययात्रायै, वादयामास तत्क्षणम् ॥ ६४१ ॥ पदातिकुञ्जराऽश्वेना-ऽश्वतरोष्ट्रवृषेण च । शताङ्गशतसन्तान -र्दुस्तराऽभूत्पताकिनी ॥ ६४२ ॥ शुभेऽह्नि द्विपमारुह्य, कृतप्रस्थानमङ्गलः । प्रेरितः शकुनैर्भव्य-रचालीन्नमिभूपतिः ॥ ६४३ ॥ आहूयमान इव स-निमित्तैर्गणकैरिव । कम्पयन्पृथिवीचक्र, खुरारावैश्च वाजिनाम् ॥ ६४४ ।। घासेन्धनं विना लोको-पद्रवं परमण्डले । आज्ञया वारयन् चक्रे, प्रयाणं मिथिलेश्वरः ॥ ६४५ ॥ न केवलं बलं तस्य, न ममी भूमिमण्डले । वीराणां रणमिच्छूनां प्रमोदो भुवनेष्वपि ।। ६४६ ॥ प्रयाणैरुत्प्रयाणैश्च, बहुभिर्मिथिलेश्वरः । अवाप मालवं देशं, पूर्वश्रीतिलकोपमम् ॥ ६४७ ॥ निश्चचाल बलोदग्रः पुराचन्द्रयशा अपि । तत्क्षणं पट्टमत्तेभः प्रस्थितस्तद्भयादिव ॥ ६४८॥ निपेतुश्चैत्यशृङ्गेभ्यः कलशाः पवनं विना | चकम्पिरे सुराऽऽवासाः सहसा देवमूर्तयः ॥ ६४९ ॥ नारीणां विकृतिगर्भ, कौशिकाः पुरमध्यगाः। आकर्षन्ति मुहुः काकाः, सुरधामध्वजाऽश्चलान् ॥६५०॥ शीतपादे गतरुची, सूर्ये मन्दत्वमीयुषि । दिवा ददृशिरे तारा, दिनस्येवाऽश्रुबिन्दवः ॥ ६५१ ॥ युगवाहुनिदर्शनम् थीमु०८ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy