SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि तृतीया सगे: चरितम् ॥७०॥ नवमो भवः भुजौ फणिफणाकारी, जानुदनौ सुकोमलौ । अपछिद्रौ विभोः पाणी, पल्लवाऽऽकारधारिणौ ॥ ३१५॥ अङ्गुष्ठाऽङ्गुलयो भर्तु-भेंजिरे शोणपाणिजाः। कण्ठः कम्बुभ्रमं चाऽपि, रेखात्रितथलाञ्छनः ॥ ३१६ ॥ विमलं वर्तुलं भर्तुः, वदनं सदनं श्रियः । कपोलफलको स्निग्धौ, मसृणौ मांसलौ ततौ ॥ ३१७॥ स्कन्धान्तलम्बिनौ कर्णा-वन्तरावर्तसुन्दरौ। विम्बाकारौ विभोरोष्ठी, दन्ताः शशधरत्विषः ॥३१८।। रेजे जगत्पते शा-वंशः तुङ्गचभासुरः। चिबुकं चाहवदीर्घ, वर्तुलं मांसलं तथा ॥ ३१९ ॥ श्मश्रु त्रिजगताम्पत्यु-मेचक बहुलं मृदु । रसज्ञा चाऽनतिस्थूला, सिद्धान्तनिखिलार्थसः ।। ३२० ॥ प्रान्तरक्त दृशौ भर्तुर्भुवौ च कुटिलाकृती । भालस्थलमशोभीष्टा- ऽष्टमीशीतांशुसोदरम् ॥ ३२१ ॥ मौलिश्वछत्रानुष्कारोऽभूत् , सुवर्णकलशोपमः । केशाश्वकासिरे भतुः, स्निग्धा भ्रमरमेचकाः ॥ ३२२ ॥ रूपघण्टाऽनुकारोऽभूत, ध्वनिस्त्रिजगदीशितुः । गतिश्च वृषभोन्मत्त- द्विपहंससहोदरी ॥ ३२३ ॥ को भवेजिनरूपस्य, निपुणो वर्णनाम्प्रति ।। देवदेहा अपि बभु-यत्पुरोऽङ्गारका इव ॥ ३२४ ॥ प्रभुर्विशतिधन्वोच-स्तमालश्यामलच्छविः। दृशां विश्रामभूःप्राप्तो, यौवनं भवनं श्रियाः ।। ३२५॥ प्रभावतीप्रभृतिकाः, कन्यकाः पृथिवीभुजाम् । उपायंस्त महीपाल-सुमित्राऽऽदेशतो विभुः ॥ ३२६ ।। ज्ञानत्रयधरोऽधीशः, कर्म भोग्यफलं विदन् । भोगान् सिषेवे कर्मा-ऽनुपभुज्याऽलं न तीर्थकृत् ।। ३२७॥ प्रभावत्यां महादेव्यां, प्राच्यामिव निशाकरः । मुनिसुव्रतनाथस्य, सुव्रतोजनि नन्दनः ॥ ३२८ ॥ १ श्यामलम् । परिणयन पुत्रोत्पत्तिा ॥७०॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy