________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयः
सर्गः
श्रीमुनिमुव्रतस्वामि
चरितम् ॥६२॥
नवमो नमः
धन्यास्त एव निर्ग्रन्था, यैर्जिता विषयग्रहाः । तेभ्यो नोऽस्तु नमस्कारः, सर्वपापप्रणाशनः ॥ ८५॥ निन्दतोरेवमात्मानं, विन्दतोस्तत्त्वभावनाम् । चिन्वतोः समतां नूनं, जयतोरान्तरं मनः ॥ ८६ ॥ इतस्तयोः पपाताऽऽशु, खाद्विद्युच्छीर्षयोः क्षणात् । प्राणानपजहाराऽपि, सापायं किल जीवितम् ।।८७॥ मिथः प्रेमपरिणामा-च्छुभध्यानवृतौ मृतौ । हरिवर्षे समुत्पनी, वर्षे युगलधम्मिणौ ।। ८८ ॥ हरिश्च हरिणी चेति, पितृभ्यां करितान्वयौ । प्राक्तनभववत्काल-मवियुक्तौ व्यतीयतुः ।। ८९ ॥ दशधा कल्पवृक्षाणां, फलैः सम्पादितेहितौ । तस्थतुः सुखनिर्मग्री, परमानन्दभागिनौ ॥ ९०॥ नृपालवनामालाभ्यां, गताभ्यां परतो भवे । चक्रे वीरकुविन्देन, बहु बालभवं तपः ।। ९१ ॥ (तथाहि-) अवासा वनवासी च, ध्यानी मौनपरायणः । अयाचितपयःपायी, त्रिःसप्तक्षालितानभुक् ॥९२॥ कालक्रमेण मृत्वाऽसौ, सुरः किल्बिषिकस्ततः । सौधर्मे देवलोकेऽभू-दीहगल्पतपः फलम् ॥१३॥युग्मम्।। अन्तर्मुहूर्तसञ्जाता - ऽवधिज्ञानमनोहरः । तौ पूर्वजन्म चाद्राक्षी- त्तत्रस्थहरिणीहरी ॥ ९४॥ भूकुटीभङ्गभीमास्यः, कोपाटोपारुणेक्षणः । हरिवर्ष जगामाऽथ, संहाराय हरीयितः ।। ९५ ॥ अथ दध्यौ सुरश्चित्त, इमौ क्षेत्रानुभावतः । मृत्वा सुरनिकायेषु, पूर्णाऽऽयुष्कौ भविष्यतः ॥ ९६ ॥ अन्यत्र क्षेत्रे मोक्ष्यामि, पूर्वजन्ममहारिपू । भवतो भवनिर्मग्नी, दुर्गतीनां निवन्धनम् ।। ९७ ॥ इति निश्चित्य स सुरः, कल्पद्रुमफलैः समम् । चम्पानगर्यामानैषीद्, भरतेऽस्मिनुभावपि ॥ ९८ ॥ तदानीं तत्र पुर्याञ्च, भूमानिक्ष्वाकुवंशजः। चन्द्रकीर्तिर्महीपालो, निप्पुत्रः पश्चताङ्गतः॥ ९९ ॥
हरिवंशोत्पत्तिः
॥६२॥
For Private and Personal Use Only