________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनि सुव्रतस्वामिचरितम्
द्वितीया सगे:
॥५८॥
| ससमो भवः
तपसि द्वादशभेदे, बाह्याऽभ्यन्तरभेदतः। योऽतिचारः कृतस्तत्र, मिथ्या मे दुष्कृतं भवेत् ॥ १०८९ ॥ निगूहितं बलं यच्च, धर्मानुष्ठानकर्मसु । तमहं भावतो वीर्याचारं निन्दामि सर्वतः ॥ १०९० ॥ त्रसानां स्थावराणाञ्च, या हिंसा प्राणिनां कृता । क्रोधादिभिः कषायैश्च, यदलीकं मयोदितम् ॥१०९१॥ यत्क्वापि भूरि चाल्पं च, परद्रविणमाहृतम् । तैरच्यं दिव्यमानुष्यं, यन्मैथुनमकारि च ।। १०९२ ॥ लोभोद्रेकान्मयाऽकारि, बहुभेदपरिग्रहः । प्रत्यक्षं सर्वसिद्धानां, सर्व निन्दामि तस्त्रिधा ।। १०९३ ॥ युग्मम्॥
प्राणिघातो १ मृषावादो २,-दत्तादानश्च ३ मैथुनम् ४ । परिग्रह ५ स्तथा, कोपो ६, मानो७ माया च८ लोभकः९॥१०९४ ।। रागो १० द्वेषो ११ रत्यरत्य १२,-भ्याख्याने १३ कलह १४ स्तथा ।
पैशुन्यं १५ परिवादश्च १६, मायाऽसूनृतमेव च १७॥१०९५ ॥ मिथ्यादर्शनशल्यश्च १८, भवसन्ततिकारणम् । अमून्यष्टादशाऽवद्य-स्थानानि व्युत्सृजाम्यहम् ॥१०९६।। एकेन्द्रियादिका जीवा, ये केचन भवाम्बुधौ । भ्रमता पीडितावैधं, तान् क्षमयामि शुद्धत् ।।१०९७|| यच्चक्रे पापशास्त्रादि, तन्निन्दामि समाहितः । शीलं यत्पालितं शुद्धं, तदभिष्टौमि तत्वतः ॥१०९८॥ ग्लानानां यत्समाचीण, वैयावृत्यादिकं मया । पविधाऽऽवश्यक शुद्धं, यच्चके तत्स्तवाम्यहम् ॥१०९९॥ शरणं मम तीर्थेशाः, सिद्धाश्च शरणं मम । साधवः शरणं सर्वे, धर्मः शरणमाऽऽर्हतः ॥ ११००॥ उपधि देहमाहार-मुच्छासेनान्तिमेन च । त्रिविधं व्युत्सृजाम्युच्चै-निर्ममत्वविभूषितः ॥ ११०१॥
॥५८॥
For Private and Personal Use Only