________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठः सर्गः
श्रीमुनि सुव्रतखामि
चरितम् ॥१२३॥
BXXXXOXOXOXOXOXOXOKS
आभाव्य दानं तद्योग्यं, गृहाणेदं विशेषतः । तदादायापयत्तस्यै, तत्स्वरूपमभाषत ॥ ४९८ ॥ कथमेतत्त्वयाऽऽनीतं, भद्रे! पोताधिपं विना । न मे गृहेऽस्ति वित्तस्य, सङ्ख्या राजप्रसादतः॥ ४९९ ॥ तमानय वणिनाथं, मानयामि स्मरान्धला । नररूपे तु रक्तास्मि, विरक्ताऽस्मि धनग्रहे ॥ ५०० ॥ सा गत्वा तदमुष्याऽथ, यथाबुद्धि स्म भाषते । सोऽप्यूचे मृत्युकालेऽपि, शीलमुज्झाम्यहं नहि ॥५०१॥ इतस्ततः क्षिपन्ती सा, चक्षुर्दिक्षु विचक्षणा। नर्मदासुन्दरी वीक्षा-मास कासरदोज्वलाम् ॥ ५०२॥ तां दृष्ट्वा चिन्तयामास, यस्यैषा वरवर्णिनी। नूनं बिभर्ति स स्वीय-दारसन्तोषभाग्वतम् ।। ५०३ ।। खकीयहावभावैस्त-मक्षुब्धं वीक्ष्य चेटिका । गत्वोवाच स्वरूपं सा, स्मित्वैवं पुनरब्रवीत् ।। ५०४ ॥ खामिन्यमुष्य सा कापि, देवीव वरवर्णिनी । सा चेत्पार्श्वगता ते स्यात्तदा त्वं नायिकादिमा ॥५०५॥ श्रुत्वेति दम्भसंरम्भात् , सा पुनः प्रेषिता तया । नाथाऽपयाङ्गुलीरत्नम् , क्षणमेकं ममान्तिके ॥५०६।। यथा मे स्वामिनी नाथ !, तव मुद्राऽनुसारतः । कारयिष्यति तन्मुद्रा-मिमां सोऽपि तदाऽपयत् ॥५०७|| तामाऽऽदाय गता चेटी, प्रयातेऽन्यत्र पौतिके । पुनरेत्य छलं प्राप्य, नर्मदामिदमब्रवीत् ॥ ५०८ ॥ सुभगे! वीरदासस्त्वामाह्वाययति मन्मुखात् । तव प्रत्यायनकृते, मुद्रामेनां विलोकय ॥ ५०९ ॥ वीरदासाऽभिधानेनाऽ-ङ्कितां तां वीक्ष्य चक्षुषा । निर्विकल्पमतिः प्राप, तदाऽगारं तया सह ॥५१०॥ अपद्वारेण तां नीत्वा, न्यस्यद्भूमिगृहे द्रुतम् । तस्य प्रत्यर्पयन्मुद्रां, धूर्ताः सर्वं हि जानते ॥५११॥ गतः स्थानं निजं सोऽथ, नर्मदामनिमालयन् । पृच्छन् परिजनं सर्व, सर्वत्रेक्षितवानसौ ॥ ५१२ ।।
नवमो भवः प्रशंसादोपे ऋषिदत्ताकथानकम्
॥१२३॥
For Private and Personal Use Only