________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बीमुनि
अष्टमः सर्गः
सुव्रतखामि
चरितम् ॥१४९॥
नवमो भवः
श्रुत्वेति पालको दध्यौ, वृथते मारिता मया । नास्य पीडा कचिजज्ञे, विक्रीतान्तैरिवाऽखिलैः ॥१०४॥ अमुष्य मारणात्पीडा, क्रीडाद्य मम वीक्षणात् । एतस्य भाविताऽनिष्टे, बद्धः परिकरो मया ॥१०५॥ ध्यात्वेति पालको बालं, यत्रे चिक्षेप सुन्दरम् । दुर्जनःप्रार्थितं ह्यर्थ, किं विधत्ते मनीषिणाम् ||१०६॥ धैर्य सूरेदृढस्यापि, गलितं तद्विलोकनात् । अयापिण्डो हि चण्डाग्नि-निमग्नो द्रवति द्रुतम् ॥१०७॥ आः पाप ! तपसः किश्चित् , फलं मेऽस्ति प्रथीयसः। तव राज्यस्य लोकस्य देशस्थापि पतत्रिणाम् ॥१०८॥ भवेयं जीवितान्ताय, व्याहरनिति कोपतः। तेनाचार्योऽचिरात्क्षिप्तो, यत्रे यत्रितविग्रहः॥१०९॥ किञ्चित्कृतशुभध्यान-सुरिनिधनमाप सः । देवो वह्निकुमारेषु, नाऽसत्यं जिनभाषितम् ॥११०॥ मुनीनां रुधिरप्लावै-भूरभूदरुणच्छविः । प्रेयोनिधनकौसुम्भ-प्रावृताङ्गी वधूरिव ॥ १११ ॥ गृध्राल्यो नभसि भ्रमु-र्यमदत्य इवाम्बरे । काकाः कलकलश्चकु-र्देशाऽरिष्टकथाकराः ॥११२ ॥ बभूव भूमिनिर्घातः सम्पात इव दुर्द्धियाम् । अविचारिशिरांसीच, न्यपेतुस्तोरणान्यपि ॥ ११३ ॥ विषयो निखिलोजसं, पूरितो रेणुवृष्टिभिः नारीणां विकृतिर्गर्भ, बभूव क्षयसूचिनी ॥ ११४ ॥ परिवेषच्छलाचक्रे, प्राकारं भास्करोऽम्बरे । अनुमण्डलमत्यन्तं, वसूमन्तः स्वरक्षकाः ॥ ११५॥ प्रखेदच्छद्मनात्र स्था-देवानां दैवती कला । जहसुश्चित्ररूपाणि, पालकस्येव चेष्टितम् ॥ ११६ ॥ एवमुत्पातमालासु, प्रसरन्तीषु भूरिशः । रक्तरक्ताजिनभ्रान्त्या, गृध्रः कम्बलमग्रहीत् ॥ ११७॥ पुरन्दरयशादेव्याः, स्थिताया कुट्टिमोदरे । पुरःप्राभृतवन्मुक्त - मधृतेर्गृध्रपक्षिणा ॥ ११८ ॥
XOXOXOXOXOXOXXXX
*स्कन्दकाचार्य
कथानकम्
॥१४९॥
For Private and Personal Use Only