________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इतश्च सवितारूढः, प्रतीचीनाऽद्रिचूलिकाम् । तदुःखमक्षमो द्रष्टुं, मित्रे हि घटतेऽखिलम् ॥९॥ कलशो वटमारूढो, दिशां जालं विलोकयन् । उदीच्यां दिश्यवैशिष्ट, प्रज्वलन्तं हविर्भुजम् ॥ ९१॥ किश्चिद्विलीनशोकोऽसौ, निरीक्ष्योत्तीर्य च क्षणात् । मन्दुरारक्षकाऽभ्यणे, ययौ शीतार्तविग्रहः ॥ ९२॥ वीक्ष्य तैरश्वपालैः स, तापितः पावकार्चिषि । सहास्यं यामिनी सर्वां स्फीतशीतामवायत् ॥ ९३॥ विभातायां विभावाँ, ते सर्वे वाजिपालकाः । वाहयन्तो हयानुचै-दादरतरं ययुः॥ ९४॥ अथ तेषु प्रयातेषु, प्रगे मत्री कथञ्चन । संगोप्य बालकं गेहं, निन्ये लब्धनिधानवत् ॥ ९५॥ स स्वयं स्नानभोगादि, छन्नं छन्नमकारयत् । निर्गच्छन्तं बहिर्गेहा- जवादेनं न्यवर्त्तयत् ॥ ९६ ॥ नगरी-ग्राम- देशादि, पृच्छतोऽस्य मुहुर्मुहुः । न किञ्चिद् वक्ति मत्रीश, एडमूक इवापरः ॥ ९७ ॥ मन्त्री चिन्ताश्चितं चैनं, तमवर वाक्यविद्वरः। कार्य भद्र ! कुरुष्वैकं, त्वया निष्पद्यते यतः॥९८॥ कार्य किमार्य! सत्कार्य-मित्युक्ते तेन सोऽब्रवीत् । विवाह्य भूभुजः पुत्रीं मत्पुत्राय प्रयच्छ तत् ॥ ९९॥ कलशोऽप्याह नेदृक्षं, युज्यते कर्तुमङ्गिनाम् । दारदानात्परं दानं, ग्रन्थेष्वपि निशम्यते ॥१०॥ अथ रुष्टोऽवदन्मत्री, यद्येवं न करोषि रे ! । तदा त्वां मारयिष्यामि, मारैर्नवनवैरहम् ॥१०१॥ ' अथ प्रोवाच निर्भीकः कलशः कोमलखरः। विधेहि वाञ्छितं भद्र ! यत्ते सङ्गतिमङ्गति ॥ १०२॥ अथाऽऽकृष्य कृपाणं स, निष्कृपः प्राह मत्रवित् । स्मरेष्टां देवतां कुल्यां, भव त्वं सम्मुखः स्वयम् ॥१०॥ सोऽप्यूचे कलशो मेऽर्ह - चरणाः शरणं चिरम् । जिनोपदिष्टोधर्मश्च, पापतापनिपातकृत् ।। १०४ ॥
नवमो भवः जिनदेशनायां
दानधर्मे मङ्गलकलशकथानकम्
For Private and Personal Use Only