________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवमुक्तवतीं साध्वीं, नारीपञ्चशतीयुताम् । प्रात्राजयद नाथो, जिनाः परहिते रताः ।। ३५६ ।। शत्रुञ्जयमहातीर्था-दुत्ततार जगद्गुरुः । विजहाराऽपि भूपीठं, बोधयामास देहिनः ॥ ३५७ ॥ आकेवलाजगद्भर्तु-विहारं कुर्वतः सतः । एकादशमासन्यूनाऽ-ष्टिमाब्दसहस्यभूत् ॥ ३५८ ।। त्रिंशत्सहस्राण्यभव-निग्रन्थानां महात्मनाम् । सहस्राण्यपि पञ्चाशत् , साध्वीनां च समस्पृशाम् ॥३५९।। सहस्राधं प्रभोजज्ञे, द्विनासप्तकपूर्विणाम् । अष्टादशशता जाता, अवधिज्ञानवेदिनाम् ।। ३६० ।। पञ्चदशशतान्यासन् , मनःपर्यायधारिणाम् । केवलज्ञानिसाधूनामष्टादशशतान्यपि ॥३६१॥ सहस्रद्वितयं जातं, वैक्रियलब्धिशालिनाम् । उत्पन्नवादलब्धीनां सहस्रं द्विशतान्वितम् ॥ ३६२॥ लक्षमेकं श्रावकाणां, द्वासप्ततिसहस्रयुक् । त्रिलक्षी श्राविकाणां च, सार्द्धा विहरते विभौ ।। ३६३ ॥ ज्ञात्वा निर्वाणकल्याण-मासन्नं जगताम्पतेः। साकं मुनिसहस्रेण, सम्मेतगिरिमभ्यगात् ।। ३६४ ॥ ज्येष्ठकृष्णनवभ्यां च, श्रवणस्थे निशाकरे । त्रैलोक्यवन्द्यपादाब्जो, लोकालोकप्रकाशकः ॥३६५॥ वाग्योगं बादरं सम्यग, मनोयोगश्च बादरम् । रुरोध द्वितयं स्वामी, सारथिधुर्ययुग्मवत् ॥ ३६६ ॥ बादरं काययोगश्च, सूक्ष्मकायनिरोधनात् । अरौत्सीद्योगवान्नाथः, श्वासप्रश्वासवारणात् ।। ३६७॥ अथ सूक्ष्मानयोगस्थः, सूक्ष्मवाचित्तयोगयोः। रोधं स्वामी च तन्वानः, सूक्ष्मध्यानरतोऽभवत् ॥३६८॥ अथोत्सनक्रियं नाम, तुर्यध्यानमशिश्रियत् । पञ्चहखाक्षरोचार-प्रमाणं परमेश्वरः ॥ ३६९ ॥ क्षीणार्थो विगतकर्मा, सिद्धानन्तचतुष्टयः । सर्वक्लेशविनिर्मुक्तः, केवलज्ञानदर्शनः ॥ ३७० ॥ ऊर्ध्वगामी जगन्नाथो, लेपाभावादलाबुवत् । खभावाजुमार्गेण, लोकानमुपजग्मिवान् ।। ३७१ ॥युग्मम्।।
नवमो भवा सुकोशलकथानकम्
For Private and Personal Use Only