SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनि - सुव्रतस्वामिचरितम् ॥ १३० ॥ XXXXXXXXXXXX www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्यात्वेति भूपतिर्जातः, समाधिसुधयोक्षितः । समाधिगुप्तराज-रन्तिके व्रतमात्तवान् ॥ १५ ॥ संयमं संयमी भूरि, पालयित्वा सुदुष्करम् । अभूदच्युतकल्पेश - स्तपः फलति निश्चितम् ॥ १६ ॥ अमुष्मन् जम्बूद्वीपस्य, क्षेत्रे भरतसञ्ज्ञिके । समस्तसम्पदां पात्र -मस्ति श्री हस्तिनापुरम् ॥ १७ ॥ नृपः पद्मोत्तरस्तत्र, स्मेरपद्मविलोचनः । पद्मानिकेतनं पाणि- जितपद्ममहाहृदः ॥ १८ ॥ अमुष्य पट्टदेव्यस्ति, ज्वाला नाम गुगोज्वला । कलिकालमपीकूलं-कपा हृषितमानसा ।। १९ ॥ एतयोः प्रथमः सूनुः, केशरिखमसूचितः । अभूद्विष्णुकुमाराख्यः, वर्कुमार इव श्रिया ॥ २० ॥ स प्रजापालजीवोsपि, च्युत्वा तत्कुक्षिकोटरे । चतुर्दश महाखन - सूचितोऽजनि नन्दनः ॥ २१ ॥ महापद्म इत्यमुष्य, नाम धाम महौजसाम् । ज्ञाताऽशेषकलावृन्दौ, ववृधाते उभावपि ।। २२ ।। महापद्मः कुमारोऽपि, पद्मोत्तर महीभुजा । यौवराज्यपदे न्यस्तो, जिगीषुरिति सद्दिने ॥ २३ ॥ तोऽन्त्यां महापुर्या, श्रीवर्मा नाम भूपतिः । नमुचिः सचित्रस्तस्य मिथ्यात्वरुचिचेतनः ॥ २४॥ अस्माकं सुव्रतः सूरिः शिष्यसङ्घपरिवृतः । वन्दित्वाऽस्मान् पुरी राजगृहेऽस्माकं निदेशतः ॥ २५ ॥ विहरन्थोधयन्भव्या- नीर्यासमितिसङ्गतः । अन्यदोज्जयिनी पुर्या मुद्याने समवासरत् ॥ २६ ॥ युग्मम् ॥ गच्छतस्तस्य, वन्दनाय पुरीजनान् । श्रीवर्मा प्रेक्षतोत्तुङ्ग - सौधस्थः पुष्पितेक्षणः ॥ २७ ॥ का नामाऽकालयात्रेयं ?, यस्यां शृङ्गारभासुराः । पौरा यान्तीति भूपालः पप्रच्छ नमुचिं शुचिः ॥ २८ ॥ सोsप्यूचे श्रमणाः केचिदुपोद्यानमुपागताः । तेषां नमस्कृते पौरा, यान्त्येव बहुमानिनः ॥ २९ ॥ सर्व For Private and Personal Use Only सप्तमः सर्गः नवमो भव भूकम्पकारणे विष्णुकुमार वृत्तान्तः ॥ १३० ॥
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy