Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टीका श०१८ उ० ६ सू०२ परमाणौ वर्णादिनिरूपणम् ७५ स्यात् तदा उष्णो न भवेत् , यदा उष्णः तदा न शीत इति, किन्तु एषु मध्येऽ. विरुद्धस्पर्शद्वयवान् भवति परमाणुयुद्गलः । अत्र चत्वारो विकल्पा भवन्ति, तथाहि-शीतस्निग्धौ १, शीतरूक्षौर, उष्णस्निग्धौ ३, उष्णरूक्षौ ४ चेति । 'दुपए. सिए णं भंते खंधे' द्विपदेशिकः खलु भदन्त ! स्कन्धः 'कइवन्ने पुच्छा' कतिवर्णः इति पृच्छा प्रश्नः हे भदन्त ! द्विपदेशिकः प्रदेशद्वययुक्तः स्कन्धोऽवयवी कतिवर्णः कतिगन्धः कतिरसः कतिस्पर्शश्चेति प्रश्नः, भगवानाह-'सिय एगवन्ने' स्यात् एकवर्णः 'सियदुवन्ने' स्यात् द्विवर्णः 'सिय एगगंधे' स्यात् एक गन्धः ‘सिय दुगंधे' स्यात् द्विगन्धः द्वयोः परमाण्वोः संबन्धाद् द्विप्रदेशिकः स्कन्धो भवति, तत्र यदि अवयवद्वये समानजातीय एक एव वर्णों भवेत् तदा समानजातीयवर्णवद्भयाम् परमाणुभ्यां जायमानत्वेन स्पर्श होगा तब उष्णस्पर्श नहीं होगा और जब उष्णस्पर्श होगा तब शीतस्पर्श नहीं होगा यहां चार विकल्प होते हैं। जैसे शीतस्निग्ध १, शीतरूक्ष २, उष्णस्निग्ध ३, और उष्णरूक्ष ४ अब गौतम प्रभु से ऐसा पूछते हैं 'दुप्पएसिए णं भंते ! खंधे कइवन्ने पुच्छा' हे भदन्त ! जो स्कन्ध दो प्रदेश से युक्त है वह कितने वर्णवाला होता है ? कितने गंधवाला होता है ? कितने रसोंवाला होता है और कितने स्पों वाला होता है ? इसके उत्तर में प्रभु कहते हैं-'सिय एगवन्ने हे गौतम ! द्विप्रदेशी स्कन्ध अवयवी कदाचित् एकवर्णवाला होता है। 'सिय दुवन्ने' कदाचित् दो वर्णवाला होता है । इसका तात्पर्य ऐसा है कि द्विप्रदेशिक स्कन्ध दो परमाणुओं के सम्बन्ध से होता है। उसमें यदि दोनों परमाणुरूप अवयवों में समानजातीय एक ही वर्ण होता है તેમાં જ્યારે શીત-ઠડે સ્પર્શ થશે ત્યારે ઉષ્ણ સ્પર્શ થશે નહીં. અને જ્યારે ઉoણ સ્પર્શ થાય છે ત્યારે શીત સ્પર્શ થતો નથી. અહીયાં નીચે પ્રમાણે ચાર વિકલપ બને છે. શીત-નિગ્ધ ૧ શીતરૂક્ષ ૨ ઉષ્ણુસ્નિગ્ધ ૩ અને ઉણ રૂક્ષ૪
वे गौतम स्वामी प्रभुने मे पूछे छे ,-"दुप्पएसिए णं भंते ! खंधे कावन्ने पुच्छा" मगन में प्रशाणा २२४५ छ । १ હોય છે? કેટલા ગંધવાળા હોય છે? કેટલા રસ વાળા હોય છે ? અને કેટલા સ્પર્શીવાળા હોય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે"सिय एगवन्ने" 3 गीतम! मे प्रदेशवाणा २४५ अपयवा हाय पण पामा डाय छे. "सिय दुवणे" हाथित् मे १ पाणे हाय छे. पाना ભાવ એ છે કે-બે પ્રદેશવાળે ધ બે પરમાણુના સંબંધથી થાય છે, તેમાં જે બને પરમાણુરૂપ અવયવોમાં સમાન જાતી વાળે એક જ વર્ણ હેય. તે તે બને સમાન જાતીવાળા પરમાણુઓથી થવાવાળા તે બે પ્રદેશવાળા સ્કંધમાં એક જ વર્ણ થશે. તેમજ જે તે બને
શ્રી ભગવતી સૂત્ર: ૧૩