Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २०१८ उ०६ सू०२ परमाणौ वर्णादिनिरूपणम् ७३ द्विगन्धः, स्यात् एकरसः, स्यात् द्विरसः, स्यात् द्विस्पर्शः, स्यात् त्रिस्पर्शः, स्यात् चतुःस्पर्शः प्रज्ञप्तः । एवं त्रिप्रदेशिकोऽपि नवरं स्यात् एकवर्णः, स्यात् द्विवर्णः, स्यात् त्रिवर्णः, एवं रसेष्वपि। शेषं यथा द्विपदेशिकस्य। एवं चतुष्पदेशिकोऽपि, नवर स्यात् एकवर्णों यावत् स्यात् चतुर्वर्णः । एवं रसेष्वपि, शेष तदेव । एवं पञ्चपदेशिकोऽपि, नवर स्यात् एकवर्णः यावत् स्यात् पश्चवर्णः। एवं रसेष्वपि । गन्धस्पर्शाः तथैव यथा पञ्चपदेशिकः । एवं यावत् असंख्येयमदेशिकः । सूक्ष्मपरिणतः खलु भदन्त ! अनन्तमदेशिका स्कन्धः कतिवर्णः, यथा पञ्चप्रदेशिका तथैव निरव शेषम् । बादरपरिणतः खलु भदन्त ! अनन्तप्रदेशिकः स्कन्धः कतिवर्णः पृच्छा, गौतम ! स्यादेकवर्गों यावत् स्यात् पञ्चवर्णः, स्यादेकगन्धः, स्याद् द्विगन्धः, स्यादेकरसो यावत् पश्चरसः, स्यात् चतुःस्पर्णी यावत् स्यात् अष्टस्पर्शः प्रज्ञप्तः । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥सू० २॥
॥ अष्टादशशते षष्ठो देशकः समाप्तः॥ टीका-'परमाणुपोग्गले णं भंते ! ' परमाणुपुद्गलः खलु भदन्त ! 'कइवन्ने जाव कइफासे पन्नत्ते' कतिवर्णों यावत् कतिस्पर्शः प्रज्ञप्तः ? हे भदन्त ! एकैकस्मिन् परमाणौ कियन्तो वर्णगन्धरसस्पर्शाः भवन्ति इति परमाणुनिष्ठवर्णादि
निश्चयनय के मत से पांचवर्णदिकों वाले परमाणुओं की गुडादिकों में विद्यमानता होने से उनमें पांच वर्णादि युक्त है ऐसा अनन्तर सूत्र में कहा गया है सो इसी संगति को लेकर अब परमाणु में ही वर्णादिकों की विवेचना की जाती है। ___ 'परमाणु पोग्गले णं भंते ! कइवण्णे जाव कइफासे पन्नत्ते' इत्यादि।
टीकार्थ--गौतम ने इस सूत्र द्वारा प्रभु से ऐसा पूछा है-'परमाणु पोग्गले णं भते ! कइवण्णे जाव कइफासे' हे भदन्त ! एक एक परमाणुपुद्गल में कितनेवणे कितने रस कितने गंध और कितने स्पर्श
નિશ્ચયનયના મત પ્રમાણે પાંચ વર્ષ બે ગંધ, પાંચ ૨સ આઠ સ્પર્શ વાળા પરમાણુઓ ગોળ વિગેરેમાં રહેલા હોવાથી તે પાંચવણ વિગેરેથી યુક્ત છે. તેમ આગલા સૂત્રમાં કહેવામાં આવ્યું છે. તેથી આ સંબંધને લઈને હવે પરમાણુઓના જ વર્ણ વિગેરેનું વિવેચન કરવામાં આવે છે. __ "परमाणुपोग्गले णं भंते ! कइबण्णे जाव कइफासे पण्णत्ते" इत्यादि
ટીકાર્થ–ગૌતમ સ્વામીએ આ સૂત્ર દ્વારા પ્રભુને એવું પૂછ્યું છે કે"परमाणुपोग्णले णं भंते ! कइवण्णे जाव कइफासे” डे सावन् मे એક પરમાણુ યુદ્ગલમાં કેટલા વર્ણ, કેટલા રસ, કેટલા ગંધ, અને કેટલા
भ० १०
શ્રી ભગવતી સૂત્ર: ૧૩