Page #1
--------------------------------------------------------------------------
________________ ||shriiH / / काशीसंस्कृत ग्रन्थमाला . 38 श्रीवररुचिप्रणीतः प्राकृत-प्रकाशः श्रीभामहकृत 'मनोरमा' व्याख्यासहितः महामहोपाध्याय zrImathurAprasAdadIkSitaviracita'candrikA' - 'प्रदीप'-संस्कृत-हिन्दीव्याख्याद्वयोपेतः . श्रीमदुदयरामशास्त्रिडबरालकृतटिप्पणीपरिशिष्टाभ्यां विभूषितः .. साहित्याचार्य . श्रीजगन्नाथशास्त्रिहोशिङ्गमहोदयेन । भूमिकादिभि: सम्भूष्य संशोधित: चौखम्भा संस्कृत संस्थान भारतीय सांस्कृतिक साहित्य के प्रकाशक तथा वितरक po0 bA0 नं.1139 के. 37/116, गोपाल मन्दिर लेन (गोलघर समीप मैदागिन) वाराणसी-221001(भारत)
Page #2
--------------------------------------------------------------------------
________________ प्रस्तावना - श्रीमद्वाग्देवताऽनुरजनविमलमतीनां प्रेक्षावतां सुविदितमेवैतबद् धर्मार्थकाममोक्षातुर्णा वर्गस्य प्राप्तये एव यतितव्यं सर्वैः । तत्प्राप्त्युपायाश्च बहवोऽसञ्जयैः प्रबन्धः पादिता अपि मृदुवुद्धीनां क्रीडनैकमनोऽनुरागिणां न तयोपकर्तुं शक्का यथा काव्यानि । तानि हि झटिति दर्शनमात्रेणैवानन्दसन्दोहजनकानि सदुपदेशं यन्ति । तदुक्तं नाट्याचार्येण धीमता भरतमुनिना नाव्यशास्ने प्रथमेऽध्याये- / सर्वशास्त्रार्थसम्पन्नं सर्वशिष्यप्रवर्तकम् । नाव्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् ॥ 15 ॥ तव ब्रह्मणो दैत्यसान्त्वनावसरे- भवतां देवतानां च शुभाशुभविकल्पकैः । कर्मभावान्वयापेक्षी नाव्यवेदो मया कृतः ॥ 72 ॥ नैकान्ततोऽत्र भवतां देवानां चापि भावनम् । त्रैलोक्यस्यास्य सर्वस्य नाट्यभावानुकीर्तनम् ॥ 73 ॥ धर्माधर्मप्रवृतानां कामाः कामार्थसेविनाम् । निग्रहं दुर्विनीतानां मत्तानां दमनं क्रिया ॥ 75 ॥ देवानामसुराणां च राज्ये लोकस्य चैव हि । महर्षीणां च विज्ञेयं नाट्यं वृत्तान्तदर्शकम् ॥ 84 ॥ धर्म्य यशस्यमायुष्यं हितं बुद्धिविवर्द्धनम् । लोकोपदेशजननं नाट्यमेतद्भविष्यति ॥ 86 ॥ इति । तानि च संस्कृतमयानि प्राकृतमयानि च भवन्ति; तदाह मुनिः-- नानादेशसमुत्यं हि काव्यं भवति नाटके । इति । . तत्र संस्कृतभाषापरिज्ञानं पाणिनीयादिव्याकरणेन, प्राकृतज्ञानाय च वररुच्यादीनां प्रयत्नः । तच किमिति कुशीलवाधीनमेव । वयन्तु प्राचार्याणां वचनोपन्यासेनेवोदास्महे । अत्र मुनिः एतदेव विपर्यस्तं संस्कारगुणवर्जितम् । : * विज्ञेयं प्राकृतं पाव्यं नानावस्थान्तरात्मकम् ॥ 10 17, zlo0 2 // तथा च वाक्यपदीये भर्तृहरिः-'दैवी वाक vyvkiirnnymshkkairbhidhaatRbhiH|' इति । कथमियमशक्किरिति तु न प्रयत्नावगम्यम् । 'अम्बाम्बेति यया बालः शिक्षमाणः प्रभाषते । ' इत्यादिरीत्या देशकालभेदेनैव प्रतीमहे । वामध्यपश्चालादिदेशजानां परस्परमेकस्यैव शब्दस्य जागरूको महानुचारणभेद एव विप्रतिपचानां तुष्टिदो भविष्यति । .
Page #3
--------------------------------------------------------------------------
________________ प्रस्तावना हेमोऽपि - प्रकृतिः संस्कृतम् । तत्र भवं तत श्रागतं वा प्राकृतम् । इति । तथा च गीतगोविन्दे रसिकसर्वस्वः - 'संस्कृतात्प्राकृतम् इष्टं ततोऽपभ्रंशभाषणम्' इति । शकुन्तलायां शङ्करोऽपि 'संस्कृतात्प्राकृतं श्रेष्ठं ततोऽपभ्रंशभाषणम्' इति प्रमाणस्वेनोदाजहार-संस्कृताद् श्रेष्ठं प्राकृतं जातम्, ततोऽपभ्रंशः । केचित्तु -- प्रकृत्या स्वभावेन सिद्धम् प्राकृतम् । ततब वैयाकरणैः साधितं हि संस्कृतमित्यभिघीयते । ऋतो न संस्कृतमूलकं प्राकृतम् । प्रत्युत प्राकृतमूलकमेव संस्कृतम् -- इत्याहुः । अपरे तु -- वेदमूलकमिदम् । तनत्वनादिप्रत्ययानाम्, अम्हे - अस्मे श्रादिपदानां, लिङ्गचचनविभक्त्यादीनाञ्च वैदिकैः प्रयोगः साम्यदर्शनात् । एतन्मूलकं च संस्कृतमिति वदन्ति । sAmpradAyikaistUbhaya'mapi नाद्रियते - यदि स्वभावसिद्धं प्राकृतम्, तर्हि कोऽसौ स्वभावः कीदृशश्च, येनेदृगेव भाषणं स्यात् किंसमवेतश्च । जनसमवेतश्चेद् 'दैवी वाग् व्यवकीर्णेयम्' इत्यस्मदभिहिते पक्षपातः । पारमेश्वरे तु स्वभावे वैरूप्यं नोपपद्यते-न यग्नो शैत्यं कचिदपि कदाप्युपलभ्यते । एवं तत्तद्भाषाभेदः सुतरान्नोपपद्यते । सर्वासामेव भिन्नानामपि पारमेश्वरस्वभावसिद्धत्वे तु भाषापरिज्ञानिनां विदुषां महान् कोलाहलो भविष्यति । अथ च यदीयं भाषा वेदभाषासमुद्भवा तत्समकालिका संस्कृतात् प्राचीना वा स्वीक्रियते तर्हि पाणिनीयव्याकरणस्यापूर्णता स्यात्, तत्र प्राकृतस्याव्याकृतत्वात् । भगवता पाणिनिना च तत्र तत्र बाहुलकेनाऽपि वैदिकशब्दव्याकृत्या स्वव्याकरणस्य पूर्णतायाः प्रदर्शनात् । तथा च गावी - गोणी - गोपोतलिकेत्यादीनामपि श्रसाधुशब्दत्वंव्यवहारो नोपयुज्यते । प्रत्युत संस्कृताद्विकृतस्य प्राकृतस्येव प्राकृताद्विकृतस्य संस्कृतस्यैवापभ्रंशव्यवहारापत्तिः स्यात् । न तथा व्यवहारस्तथाव्युत्पन्नानामपीष्टः । न यस्ति राजाज्ञा 'पाणिनीयादिव्याकृतस्य नाऽपभ्रंशव्यवहारः' इति ! लिङ्गवचनसाम्यन्तु न दृढतरं प्रमाणम् । न हि आङ्ग्लभाषायाः 'फादर' इति शब्दः उच्चारणसौकर्येणोच्चरितस्य पितृशब्दस्य प्रकृतिरिति कोऽपि प्रेक्षावान् मनुते । तथा च- 'डाटर' इति शब्दं दुहितृशब्दस्य । नच कोऽपि 'तात' इत्युच्चारयितव्ये 'टाट' इति रटन् भारतीयो बाल आङ्ग्लभाषापाठकस्तद्देशीयो वा गण्यते । तो युक्तमुत्पश्यामः - प्रकृतिः संस्कृतम्, ततः प्राकृतमिति । तथा च प्राकृतमयम्- 'व्याकतुं प्राकृतत्वेन गिरः परिणतिं गताः' इति । वेदमूलकत्वेऽपि न किमपि प्रमाणम् । अस्तु वा यदपि तज्ज्ञानायाऽवश्यं प्रयतितव्यम् । यतोऽत्र भाषायां सुललिताः प्रबन्धाः सन्ति । तदुक्तम् 'अहो तत् प्राकृतं हारि प्रियावक्त्रेन्दुसुन्दरम् । सूक्तयो यत्र राजन्ते सुधानिष्यन्दनिर्झराः ॥ इति ।
Page #4
--------------------------------------------------------------------------
________________ प्रस्तावना तच्च प्राकृतं वररुचिमते-प्राकृत-पैशाची-मागधी-शौरसेनी-भेदेन चतुर्दा । तासु पैशाची मागधी च शौरसेनीविकृती, प्रकृतिःशौरसेनीत्युभयत्र दर्शनात् । शौरसेनी संस्कृतविकृतिः प्राकृतवत् । 'प्रकृतिः संस्कृतम्'-इति दर्शनात् । शौरसेन्यामनुक्त कार्य नवभिः परिच्छेदैः प्रतिपादितप्राकृतानुसारि भवति 'शेष माहाराष्ट्रीवद्' इत्यत्र माहाराष्ट्रीपदेन तस्यैव प्रहणात् । तथा च काव्यादर्शे ___महाराष्ट्राशयां भाषां प्रकृष्टं प्राकृतं विदुः । इति । हेमस्तु-चूलिकापैशाचिकम् 1 आर्ष प्राकृतम् 2 अपभ्रंशम् 3 चेत्यधिकभेदैः सप्तधा विभ्ज्ते। तथा च भेदप्रतिपादकानि सूत्राणिआर्षम् । 8 / 1 / 3 / चूलिकापैशाचिके द्वितीय्तुर्य्योराद्य्द्वितीयौ। 8 / 4 / 325 / स्वरागां म्वराः praayo'pbhrNshe| 8 / 4 / 329 / प्राकृतसर्वस्वकारमार्कण्डेयेन भाषा-विभाषा-अपभ्रंश-पैशाची-भेदाद् भाषाधतुर्धा विभ्काः। तत्र भाषा-माहाराष्ट्री-शौरसेनी-प्राच्या-अवन्ती-मागधी-भेदेन pshcdhaa। अर्द्धमागधी तु मागध्यामेवान्तांविता । विभाषा-शाकारी 1 चाण्डाली 2 शाबरी 3 श्राभीरिकी 4 शाक्की (शाखी) 5 चेति प्न्य्च्धा। अपभ्रंशः-AI द्राविडी च विना सप्तविंशतिधा च विभ्क्त्ः। अन्या अपि तिस्रो भाषाः स्वीकृताः-नागर-भ्राचढोपनागरभेदेन । पैशाचीभाषा तिसषु नागरभाषासु विभ्का। तद्यथा-कैकेयी 1, शौरसेनी 2, पाश्चाली 3 च । रामतर्कवागीशेनाऽपि एवमेव प्रकटितम् । सर्वैरपि प्राकृतवैयाकरणैर्माहाराष्ट्री-पैशाची-मागधीशौरसेनी चैताः प्राकृतभाषाः स्वीकृताः। काव्यालङ्कारे रुद्रटो भाषाणां तिस्रो विधाः प्राह-'प्राकृतं संस्कृतश्चैतदपभ्रंश इति त्रिधा|' इति । काव्यादर्श दण्डी च 'तदेतद्वादमयं भूयः संस्कृतं प्राकृतं तथा । ... अपभ्रंशश्च मिश्रं चेत्याहुराप्ताश्चतुर्विधम् ॥ इति । 1 / 32 / चतुर्विधा हि प्रन्याः संस्कृतनिबद्धाः केचित् , प्राकृतनिवदाः केचित् , केचिदपभ्रंशनिबद्धाः, केचिदासां साइर्येण निबद्धा मिश्रा इत्युच्यन्त इत्यर्थः । 'संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादिकम् । आसारादीन्यपभ्रंशो नाटकादिषु मिश्रकम् ॥ इति च । / पुराणवाग्भटोऽपि वाग्भटालङ्कारे (2 / 1) संस्कृतप्राकृतापभ्रंशभूतभाषितेतिभेदेन चतुर्षा विभजते । अर्वाचीनोऽपि अलङ्कारतिलके ( 15-3), एवं रुद्रटश्च काव्यालदारे (2 / 11
Page #5
--------------------------------------------------------------------------
________________ प्रस्तावना सूत्रे ), एवमपभ्रंशविचारस्यावश्यकत्वाद् वररुचिना कथमुपेक्षित इति विप्रतिपत्तो कश्चिद् इयमपूर्णतैव वररुचेरिति । श्रासां प्रादुर्भाव एव नेति त्वन्यः । अपरे तु-वररुचिनाऽदाढादयो बहुलम्' (4 / 33) इति सूत्रकरणादेवाऽपभ्रंशोऽपि संगृहीत एव । तस्य च भामहेन आदिशब्दोऽयं प्रकारार्थः, तेन सर्व एव देशसङ्केतप्रवृत्ता भाषाशब्दाः परिगृहीताः, इति व्याख्यातत्वात् । अपभ्रंशश्च देशसङ्केतप्रवृत्ता एव भाषाः । तदुक्तं वृद्धवाग्भटेन- . 'अपभ्रंशस्तु यच्छुद्धं तत्तद्देशेषु भाषितम्' ॥ इति । तथा च काव्यादर्श दण्डी_ 'यदा च आभीर्यादयो देशभाषाः काव्यनाटकेषु निबद्धास्तदाऽपभ्रंशपदेन व्यवह्रियन्ते । तदुक्तम् तेन 'शौरसेनी च गौडी च लाटी चान्या च taadRshii। याति प्राकृतमित्येवं व्यवहारेषु सन्निधिम् ॥ आभीरादिगिरः काव्येष्वपभ्रंश इति स्मृताः । शास्त्रेषु संस्कृतादन्यदपभ्रंशतयोदितम् ॥ ' इति । (1 / 35-36) यत्तु अपभ्रंशपदेन भारतीयाः प्रचलिता भाषा गृह्यन्ते, ताश्च निबध्यन्ते काव्यनाटकेषु । तदुक्कं नाव्यशास्त्रे भरतमुनिना 'शौरसेनी समाश्रित्य भाषा कार्या तु नाटके । अथवा. छन्दतः कार्या देशभाषाप्रयोक्तृभिः ॥ ' इति । ( 15-46) अधुना प्रचलिततत्तद्देशभाषास्वपि वनदेशे यात्रागन्धर्वगानम् , नैपाले कूर्माचले च हरिश्चन्द्रादिनर्तनम् उपलभ्यत एव । अतोऽपभ्रंशस्य प्राकृतपदेन प्रहीतुमशक्य. त्वादुचित एव तदनुल्लेखः प्राकृतप्रकाश इति । तत्तु दण्डिविरोधादुपेक्ष्यम् । वररुचिसमयेऽपभ्रंशस्य व्यवहारानुदय इति तु न सम्यक् प्रतिभाति । 'त्रिविधं तच्च विज्ञेयं नाव्ययोगे स्मास्त्ः। समानशब्देविभ्रष्टं देशीमतमथापि वा|' इति भरतमुनिनाऽपि तस्य प्रदर्शितप्रायत्वात् । यथा 'गौरित्यस्य गावी गोणी गोपोतलिकेत्येवमादयो बहवोऽपभ्रंशाः' इति भगवता पतञ्जलिना महाभाष्येऽपभ्रंशस्य व्यवहृतत्वात् स्वयं दाढेत्यादिसूत्रप्रणयनाच- स्यादेतत् । सर्वमेवैतद् प्राकृतं तद्भवः, तत्समः, देशी चेति त्रिधा विभजन्ते सूरयः । तदाह दण्डी-तद्भवस्तत्समो देशीत्यनेक: प्राकृत्क्र्म्ः|' इति। तत्र यद्यपि तद्भवप्राकृतव्याकृत्यर्थमेव प्राकृतवैयाकरणानां प्रयत्नः । बदुक्तम्-'अथ प्राकृतम् । ' (81 ॥ 1) इति सूत्रे व्याख्यानावसरे हेमेन-'संस्कृतानन्तरं प्राकृतस्याऽनुशासनं सिद्धसाध्यमानभेदसंस्कृतयोनेरेव तस्य लक्षणं न देश्यस्यैति झापनार्यम् । संस्कृतसमं तु संस्कृतलक्षणेनैव गतार्थम्' इति । तथापि ततप्रदेशेषु
Page #6
--------------------------------------------------------------------------
________________ प्रस्तावना बाहुलकेन दैशिकानामप्युल्लेखाशिकमपि प्रायस्तद्भवत्वेन स्वीकुर्वन्ति । 4.33 सूत्रव्याख्यानावसरे भामहेन देशसङ्केतेत्यादिनतस्यार्थस्य स्पष्टमुकत्वात् । हेमोऽप्याह-'गोणादयः' (8 / 2 / 73) गोणादयः शब्दा अनुक्तप्रकृतिप्रत्ययलोपागमवर्णविकारा बहुलं निपात्यन्ते, तद्यथा-गौः गोणी गावी। tripnycaashttevnnnnaa| trictvaariNsht-तेपालीसा। इति । तत्समस्तु न संस्कृतात्पृथगिति न तद्विषयकः प्रयत्नः कस्यापि । ____ अथ कोऽयंप्राकृतसूत्रप्रणेता वररुचिः कदा समभवत् , कदा चैतत्सूत्राणि प्रणिनायेति वृत्तं सम्यक्तया निश्चेतुं न शक्यते । एको वररुचिः सुप्रसिद्धविक्रमराजसमानकालिकोऽप्युपलभ्यते । तथाहि 'dhnvntriksspnnkaamrsiNhshngkuvetaalbhttttghttkhrprkaalidaasaaH| ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नवविक्रमस्य ॥ ' इति । अन्यत्र 'पाणिनि सूत्रकारं च भाष्यकारं पतञ्जलिम् । वाक्यकारं वररुचिम्................ // ' इति पाणिनिसमकालिकः कात्यायनाऽपराभिधः प्र्तीय्ते। महाभाष्यकारैरपि 'तेन प्रोक्तम्' (4 / 3 / 107) सूत्रे 'वररुचिना प्रोक्तो ग्रन्थः वाररुचः' इति चोदाहृतम् । तथा च प्राकृतमजर्याम् 'प्रसीदन्तु च वाचस्ता यासां माधुर्यमुच्छ्रितम् । प्राकृतच्छनना चक्रे कात्यायनमहाकविः ॥ व्याकर्तु प्राकृतत्वेन गिरः परिणतिं गताः । कोऽन्यः शक्तो भवेत्तस्मात्कवेः कात्यायनादृते ॥ ' इति । अयमेव कात्यायनापराभिख्यः श्रौतसूत्रकारः पाणिनीयसूत्रवार्तिककारो रूपमालाप्रणेता वृहत्संहितानिर्माता चेत्यत्र दृढतरप्रमाणाऽभावेपि विरोधं नाऽऽकलयन्ति सूरयः । कथासरित्सागरकथामार्यादावुपवर्णितोऽपि वररुचिविलक्षणप्रतिभाशालित्वेन नोक्तार्थे विरोधमवतारयतीति विवेचकैर्विवेचनीयम् । . ___ अन्यो वाप्ययं वररुचिः स्यात् । तथाप्येतत्प्रतीयते यदयं सर्वेषु प्राकृतवैयाकरणेषु प्रथम प्राचार्य्ः। एतत्सूत्रप्रकाशवृत्तिप्रणेता भामहः कदा समभवत् इत्यप्यतिदुरूहताङ्गतो निर्णेतुम् । भामहप्रणीतमलङ्कारलक्षणमप्यस्तीति श्रयते । स च काश्मीरदेशीयः परमप्राचीन- वेति मल्लकीकरोपाख्यामनाचायनिरूपितम् । एतेनापि वररुचेः परमपुराणता प्रतीयते । इत्यलं पल्लवितेन । अन्यत्र प्राकृतसूत्रेषु भाषाबाहुल्येन कार्यवैविध्येन च वररुचेः प्राचीनता prdrshyte। ___यच्च कार्य वररुचिना बाहुलकेन श्रादिशब्देन च संगृहीतं तदर्थमपि अन्येषां सूत्र .
Page #7
--------------------------------------------------------------------------
________________ ... प्रस्तावना प्र्न्न्य्न्प्र्य्त्न्ः। श्रास्तामेतद् / हेमचन्द्रसमये हि विविधभाषाः भिनरूपाः सजाता इति प्रतीयते / तथा च प्राकृतप्रकाशतो विशेषकार्याणां दिग्दर्शनम् प्रत्यये डीने वा 8 / 3 / 31 / नीली। नीला-32-33 / प्रणादिप्रत्ययनिमित्तो ही स्त्रियां वा भवति / साहणी- कुरुचरो, साहणा - कुरुच्रा। धातवोऽर्थान्तरेऽपि 8 / 4 / 259 / उक्तादर्थादर्थान्तरेऽपि धातवो वर्तन्ते / वलिः प्राणने पठितः, खादनेऽपि वर्तते / वलै / खादति प्राणनं करोति वा / एवं कलिः सङ्ख्याने संज्ञानेऽपि / कलै / जानाति संख्यानं करोति वा। विलप्युपालभ्योमः श्रादेशः / मसइ / विलपति, उपालभते, भाषते वा / फकतेस्थकः / थ्क्का। नीचां गतिं करोति विलम्बयति वा / नीहरै / पुरीषोत्सर्ग करोति / बहुलम् 8 / 1 / 2 / बहुलमित्यधिकृतं वेदितव्यमापादसमाप्तेः / लुप्त-य-र-व-श-ष-सा दीर्घः 8 / 1 / 43 / प्रकृतलक्षणवशाल्लुप्ता याद्या उपर्यधो वा येषां शकारषकारसकाराणां तेषामादेः स्वरस्य दीर्घो भवति / / शस्य यलोपे-पश्यति, पासइ / रलोपे-विश्राम्यति, वीस्मी। मिश्रम्-मीसं / वलोपे-अश्वः, shraaso। विश्वासः, वीसास्ः। शलोपे-दुश्शासनः, दूसासणो / षस्य यलोपे-शिष्यः, सीसो / रलोपे-वर्षः, वासो। वलोपे-विष्वक् , वीमुण्। षस्य-निषितः, नीसित्तो। सस्य यलोपे-सस्यम् , सास्ण्। कस्यचित् ; कासइ / रलोपे-उस्रः, ऊसो / बलोपे-निस्वः, नीसो। सलोपे-निस्सहः, नीसहो / न दीर्घाऽनुम्बाराद् 8 / 2 / 82 / इति द्वित्वनिषेधः / अवर्णो यश्रुतिः 8 / 1 / 180 / कगजेत्यादिना लुकि सति शेषोऽवर्णोऽवर्णात्परो लघुप्रयत्नतरयकारश्रुतिर्भवति / तित्ययरो / सयढं / नयरं / इत्यादि / क्वचिदन्यः तोऽपि-पियै-इति / ____ इतः प्राचीनपुस्तकमधिकमशुद्धमासीद् / श्रीमतां वाराणसीस्थराजकीयसंस्कृतपुस्त. कालयाध्यक्षाणां पण्डितवर-ma0 ma0 श्रीगोपीनाथकविराजमहोदयानां ma0 ma0पं. विन्ध्येश्वरीप्रसादद्विवेदिनां च साहाय्येन लिखितपुस्तकं जर्मनदेशीयकाविलमहोदय सम्पादितपुस्तकं च दृष्ट्वा यथामति सावधानं संशोधितम् / तत्सहायेनैव यत्र कचिद् टिप्पण्या पाठान्तरेण च संयोजितम् / द्वादशपरिच्छेदात्ती च साहाय्यं प्रापम् / ___ छात्राणामुपकारार्य पदसाधुत्वज्ञानार्य तत्तत्कार्यप्रतिपादकसूत्राणां संख्या कोष्ठकान्तरे प्रदर्शिता / अन्यप्रन्थेभ्यः कार्यविशेषाश्च टिप्पण्या prdrshitaaH। मानुषमात्रसुलमतया दृष्टिप्रमादाबातानवधानता क्षन्तव्या विद्वद्भिरिति विज्ञापयते विदुषामनुचर .. वैशाखशुशा एकादशी, वि.सं. 1977 / पर्वतीय उदयराम स्वरातः
Page #8
--------------------------------------------------------------------------
________________ अथ नाट्याचार्य-मुनिमतेन भाषाणां भेदप्रदर्शन पूर्वकं विनियोगः प्रदश्यतेमागध्यवन्तिजा प्राच्या शूरसेन्यद्धमागधी । बाह्रीका दाक्षिणात्या च सप्त भाषाः प्रकीर्तिताः ॥ 48 ॥ shvraabhiircnnddaalscrdrviddodrjaaH| हीना वनेचराणां च विभाषा नाटके स्मृताः॥49॥ मागधी तु नरेन्द्राणामन्तःपुरनिवासिनाम् । चेटानां राजपुत्राणां श्रेष्ठिनां चार्द्धमागधी ॥ 50 ॥ प्राच्या विदूषकादीनां धूर्तानामप्यवन्तिजा । नायिकानां सखीनां च शूरसेनाविरोधिनी ॥ 51 ॥ योधनागरकादीनां दाक्षिणात्याय दीव्यताम् । बाह्रीकभाषोदीच्यानां खसानां च स्वदेशजा ॥ 52 ॥ शबराणां शकादीनां तत्स्वभावश्च यो गणः । (श)सकारभाषयोक्तव्या चण्डाली पुक्कसादिषु ॥ 53 ॥ अङ्गारकारव्याधानां काष्ठयन्त्रोपजीविनाम् । योज्या शवरभाषा तु किंचिद्वानौकसी तथा ॥ 54 ॥ गवाश्वाजाविकोष्ट्रादिघोषस्थाननिवासिनाम् । श्रामीरोक्तिः शाबरी वा द्राविडी द्रविडादिषु ॥ 55 ॥ सुरङ्गा खनकादीनां सौण्डीकाराश्च (शौण्डिकानां च ) रक्षिणाम् । . व्यसने नायकानां स्यादात्मरक्षासु मागधी ॥ 56 ॥ न वर्बरकिरातान्ध्रद्रविडाद्यासु जातिषु । नाट्यप्रयोगे कतव्यं काव्यं भाषासमाश्रयम् ॥ 57 ॥ गङ्गासागरमध्ये तु ये देशाः श्रुतिमागताः । एकारबहुलां तेषु भाषां तज्ज्ञः प्रयोजयेत् ॥ 58 ॥ विन्ध्यसागरमध्ये तु ये देशाः श्रुतिमागताः । नकारबहुलां तेषु भाषां तज्ज्ञः प्रयोजयेत् ॥ 59 ॥ सुराष्ट्रावन्तिदेशेषु वेत्रवत्युत्तरेषु च । ये देशास्तेषु पुर्वीत चकारबहुलामिह ॥ 6 ॥ हिमवसिन्धुसौवीरान ये च देशाः समाश्रिताः । उकारबहुलां तज्ज्ञस्तेषु भाषां प्रयोजयेत् ॥ 6 ॥ चर्मण्यतीनदीपारे ये caarbudsmaashritaaH| . तकारबहुलां नित्यं तेषु भाषां प्रयोजयेत् ॥ 62 ॥ एवं भाषाविधानं तु कर्तव्यं नाटकाश्रयम् । अत्र नोकं मया या लोकाद् प्राचं बुधैस्तु तद् ॥ 63 ॥
Page #9
--------------------------------------------------------------------------
________________ उपोद्घातः अथायं प्रकाश्यते श्रीवररुचिप्रणीतः प्राकृतप्रकाशो नाम प्राकृतभाषाव्याकरणप्रन्थः श्रीभामहनिर्मितया मनोरमाख्यव्याख्यया, महामहोपाध्यायश्रीमधुराप्रसाद दीक्षितविरचितया चन्द्रिकाभिधया संस्कृतव्याख्यया प्रदीपनाम कसरल हिंन्दी भाषाटीच्या च विभूषितो मुद्रापयित्वा । केवलं मनोरमाख्यव्याख्यया सह नैकवारमनेकत्र प्राकाश्यमुप. गतोऽयं प्रन्थः । चौखम्बा संस्कृत पुस्तकालयेऽपि वाराणसेये द्वित्रिवारमसो प्राकाश्यमुपगच्छन्ननेकोपकरणालङ्कृतः श्रीमदुदयरामशास्त्रिडबरालमहोदयैः सम्पादितः । साम्प्रतं तु ततोऽपि वैशिष्टयमावहति चन्द्रिका प्रदीपाख्याभ्यां सं कृत-हिन्दीव्याख्याभ्यां समलङ्कृतः 1 तत्र प्रकृते को नाम प्राकृतशब्दस्यार्थ इति विवेचनायां विदुषां मतद्वयं जागति लोके । तत्र हि प्रकृतिर्नाम सर्वसाधारणो जनः, तया व्यवहियमाणं वचनकदम्बकं प्राकृतम् । व्याकरणादिसंस्कार सम्पन्नं तत् संस्कृतमिति प्रथमः पक्षः । स्त्रीबालवैधेयादिभिटिति बोधगम्यतयाद्रीयमाणा भाषा प्राकृताभिधाना सामान्यतया प्रतीयत इति सुस्पष्टं प्रथमपक्षाश्रयिणां सुघियां मतम् । श्रीवररुच्यादिप्राकृतव्याकरणसूत्र प्रणेतॄणामन्येषां च संस्कृतप्रणयिनां विदुषां 'प्रकृतिः संस्कृतम्, तत श्रागतं समुत्पन्नं वा प्राकृतम्' इति मतम् । मतद्वये यत् किमप्येकतरं समीचीनमसमीचीनं वा भवतु मतं, परं प्राकृतपदेन व्यवहियमाणा भाषा काप्यस्तीति न विप्रतिपत्तिः केषामपि विदुषाम् । तस्या एव भाषाया अन्तर्गतानां पदानां व्युत्पत्ति प्रदर्शयन्नयं प्रन्थः प्राकृत प्रकाश इत्यन्वर्थं नाम धते । अथ च प्राकृतभाषायाः कति के च सूत्रकर्तार इति विषये वररुचि-वाल्मीकिहेमचन्द्र - त्रिविक्रमदेवानां चतुर्णां नामानि सप्रमाणमुपन्यस्यन्ति तद्विदः । तत्र वररुचिहेमचन्द्रयोः सूत्रकर्तृत्वमव्याहतमेव । त्रिविक्रमदेवस्य निजसूत्राणां स्वोपज्ञवृत्तिकर्तृद्वारा सूत्रकर्तृत्वं प्रतिपादयन्ति विचक्षणाः, परं कतिचन धीमन्तस्तु हेमचन्द्रकृतसूत्राणामेवेयमेतत्कृता वृत्तिरिति प्रमाणयन्तो विवदमाना दृश्यन्ते । रुद्रमणिपुत्रः कथिद्वाल्मीकिः कविरप्युपलभ्यते वाल्मीकिनाम्ना, परं स एतत्सूत्र प्रणेता भवितुं नार्हति । पुष्टप्रमाणमन्त नैतदपि प्रतिपादयितुं शक्यते यत् - श्रादिकविर्वाल्मीकिरेवैतनिर्माता, यद्यपि षड्भाषाचन्द्रिकाकाराः श्रीलक्ष्मीधरास्तथा प्रत्यपादयन् । स एवायमिति प्रमाणान्तरैः साधितं स्यात्तर्हि न तत्र विषयेऽस्माकं कापि विप्रतिपत्तिः । श्रीवररुचिप्रणीतस्य प्राकृत प्रकाशस्य प्राचीनाश्चतस्रो व्याख्याः समुपलभ्यन्ते1 मनोरमा, 2 प्राकृतमजरी, 3 प्राकृतसञ्जीवनी, 4 सुबोधिनीति । तासु प्राचीनतमा तु भामहविरचिता मनोरमैवेति निर्विवादम् । श्रीकात्यायनप्रणीता प्राकृतमचरी तदुत्तरकाळमाश्रयतीति विद्वन्मतम् । सा च व्याख्या पद्यमयी नवपरिच्छेदात्मिका पूर्व निर्णयसागरयन्त्रालय मोहमयीतः प्रकाशिता, परमन्विष्यापि नास्माभिरुपलब्धेति तद्विषये न किमपि वक्तुं पारयामः चन्द्रिकोद्धृताः पंद्यपर्याशास्तस्यां उत ततोऽपि प्राचीना
Page #10
--------------------------------------------------------------------------
________________ उपोद्घातः इति । चन्द्रिकाकारैः सञ्जीवनीसुबोधिन्योरुद्धृत्य प्रदर्शिता इत्यनुमिनुमः । वाराणसेय - सरस्वतीभवन- प्रन्थमालाया एकोनविंशे पुष्पे भागद्वयेन तृतीयतुरीये बसन्तराजकृतप्राकृतसञ्जीवनी, सदानन्द निर्मित सुबोधिनीत्याख्ये व्याख्ये अपि नगम ( अष्टम ) परिच्छेदान्ते प्रकाशिते स्तः । प्रकरणवशात् प्राकृतव्याकरणविषयकानामेषामन्येवामपि प्रन्यानां विषये सामान्यः परिचयः प्रदर्श्यते-- 1 प्राकृत प्रकाशः श्रीवररुचिप्रणीतः प्राचीनतमः । समयादि तु नोपलभ्यते । वररुचेर्नाम कात्यायनेन सह सम्बध्यते । कात्यायनेति वररुचेर्गोत्रनामेति केचित् । अद्ययावत् चतस्रः प्राचीना व्याख्याः सन्ति, मासु भामहरचिता मनोरमा प्रथमा, कात्यायमकृता प्राकृतमशरी पद्यमयी द्वितीया, वसन्तराजनिर्मिता प्राकृतसञ्जीवनी तृतीया, सदानन्दप्रणीता सुबोधिनी तुरीया । पश्चमी तु नव्या प्रकाश्यमाना चन्द्रिकारुया । 2 प्राकृतलक्षणम् ----चण्डकृतम् । विभक्तिस्वरव्यञ्जनविधानात्मकविभागान्वितं कलि कातानगरीतः प्रकाशितचरम् । न विशेषः समुपलभ्यते । 3 सिद्धहेमचन्द्रम् - हेमचन्द्र प्रणीतम् । विशालं स्पष्टमत्युपयोगि च । एतस्य दुण्डिकापर पर्याया प्राकृतप्रक्रियावृत्तिनाम्नी व्याख्या उदयसोभाग्यगणिनिर्मिता । एतस्य समयस्तु 1172 ईशवीय इत्यैतिहासिकाः । 4 संक्षिप्तसारः - क्रमदीश्वरकृतः । समयानुपलम्भः । अस्य तित्रो व्याख्याः श्रूयन्ते - जूमरनन्दिन् कृता रसवंती, चण्डीदेवशर्मकृता प्राकृतदीपिका, विद्याविनोदाचार्यनिर्मिता प्राकृतपादटीका । तिस्रोऽप्येता श्रमुद्रिताः । 5. प्राकृतव्याकरणम् - त्रिविक्रम देवकृतम् । वाल्मीकिसूत्रव्याख्येति केचिन्मतम्, स्वसूत्रव्याख्येत्यन्यमतम्, हेमचन्द्रसूत्राणां वृत्तिरिति तृतीयं मतम् । अस्य समयस्तु 1236 - 1300 ईशवीयशतकम् । 6 प्राकृतरूपावतारः - सिंहराजनिर्मितः । अयं सिंहराजः त्रिविक्रमप्रन्यस्थसूत्रानुयायो 1300 - 1400 ईशनीयशतकस्थः । 7 षड्भाषाचन्द्रिका - लक्ष्मीधर निर्मिता । लक्ष्मीधरस्तु सूत्रकर्तारमादिकविं बाल्मीकिमेव प्रतिपादयति । समयस्तु 1541 - 1565 ईशवीयं शतकम् । त्रिविक्रमसिंहराजलक्ष्मीघरर्व्याख्यातानि सूत्राणि तु समानान्येव । 8 प्राकृतसर्वस्वम् - मार्कण्डेयकवीन्द्रकृतम् । भार्याछन्दोमयं स्वोपज्ञवृत्तिसहितम् । विशेषस्तु द्रष्टव्योऽन्यत्र । 9 प्राकृतकल्पतरुः- रामशर्मतर्कवागीशनि मंतः पद्यमयः । एष लङ्केश्वरकृतप्राकृतकामधेनुमाधारीकृत्य निर्मितवानिति स्वत्रन्थे प्रत्यपादयत् । एतदतिरिक्ता अपि केचन प्रन्याः प्राकृतव्याकरणविषये सन्ति, आसन् वेति अन्य काराणामन्वेषकाणां चोद्धरणादिभिः प्रतीयन्ते । सकर्तृकाणां तेषां नामोल्लेख
Page #11
--------------------------------------------------------------------------
________________ उपोद्धातः एवैतत्पूर्तयेऽलमिति । यथा-1 भरतः (प्रायो नाव्यशास्त्रकर्ता), 2 शाकल्यः, 3 कोहलः, 4 लहेश्वरः प्राकृतकामधेनुकर्ता, 5 समन्तभद्रः प्राकृतव्याकरणनिर्माता, / 6 नरचन्द्रः प्राकृतप्रबोधकर्ता, 7 कृष्णपण्डितः (शेषकृष्णः ) प्राकृतचन्द्रिकारचयिता, 8 वामनाचार्यः प्राकृतचन्द्रिकाकृत्, 9 रघुनाथशर्मा प्राकृतानन्दकृत, 10 नरसिंहः प्राकृतप्रदीपिकायाः कर्ता, , 1 चिनवोम्मभूपालः प्राकृतमणिदीपिकानिर्माता, 12 अप्पय्यदीक्षितः (अप्ययज्वन् ) प्राकृतमणिदीपकर्ता, 13 भामकवेः षड्भाषाचन्द्रिका, 14दुर्गुणाचार्यस्य षड्भाषारूपमालिका, 15 नागोबानाम्नः षड्भाषासुबन्तरूपादर्शः, 16 षड्भाषामन्जरी, 17 षड्भाषावार्तिकम्, 18 षड्भाषासुबन्तादर्शः, 19 शुभचन्द्रस्य प्राकृतव्याकरणम्, 20 श्रुतसागरस्य औदार्यचिन्तामणिः, 21 भोजस्य प्राकृतव्याकरणम्, 22 पुष्पवननाथस्य प्राकृतव्याकरणं चेति । ___ श्रीभामहनिर्मितमनोरमासहिते श्रीवाररुचे प्राकृतप्रकाशे सूत्राणां पूर्णा संख्या चतुःशतसप्ताशीतिमिताऽस्ति । सञ्जीवनीसुबोधिन्यनुसारिण्या चन्द्रिकया द्वाविंशतिः सूत्राण्यधिकानि संगृह्य प्रदर्शितानीति मिलित्वा नवाधिकं पञ्चशतं सूत्रसंख्या भवति । भामहसम्मतसूत्रेषु नव सूत्राणि चन्द्रिकया न व्याख्यातानीति तत्पक्षे केवलं पञ्चशतं (500) सूत्रसंख्येति प्रतिपादनमत्र कौतुकायेत्यलम् । . श्रीवररुचिविषये तु केवलमिदमेव ज्ञातुं शक्यते यदयं प्राकृतव्याकरणकृत्सु प्राचीन* तम इति । पाणिनेः सूत्राणामुपरि वार्तिकानां रचयिता कदाचिदयमपि भवितुं युज्यते । श्रीभामहविषये परिचयस्त्वित्थम्-विन्यालोके श्रीमदानन्दवर्धनाचारलङ्कारशास्त्रविषयकान्थप्रणेतृत्वेनास्योल्लेखः कृतः, भामहालङ्कारनाम्ना प्रायस्तत्पुस्तकं प्रसिद्धमेव । स एवायं न वेति प्रमाणान्तरानुपलब्धेने निन्नेतुण्-पार्याम्ः। प्राकृतमजरीनाम्ना प्राकृतप्रकाशस्य पद्यमय्या व्याख्यायाः कर्तुः श्रीकात्यायनस्यापि विषये प्रमाणानुपलम्भादस्माकमौदासीन्यमेव । चन्द्रिकान्याख्यायां समुद्धृताः . पद्यपर्याशास्तत्रत्या उताहो तेऽन्यत्रस्था इति न शक्नुमः कथयितुम् । चन्द्रिकायां तु सजीवनीसुबोधिनीभ्यामुत्य संगृहोता इति तु कल्पयितुं पार्याम्ः। तयोस्तु कुतः संगृहीता इत्यस्मिन् विषये मोनमेव shrnniikurmH। श्रीवसन्तराजस्य प्राकृतसंजीवनीटीकाकर्तुविषये तु वयं सन्दिहाना एव । यतो हि काव्यवेमपालक कुमारगिरे पतिरेकः सः । विषयभूपतेः पुत्रः शिवराजस्यानुजः चन्द्र देवमथिलाया शकुनार्णवनिर्माता कचिदन्यः । सजीवनीकर्ता तूभयोरन्यतरोऽपि - नास्तीति प्रतिभाति । किसामुष्य विषये किमप्यतिथं नोपालभ्यत इतीव प्राकृतसजीवनीसम्पादकरस्मत्सुहृदयः स्वर्गीयश्रीबटुकनाथशर्मभिस्तण हिन्दूविश्वविद्यालये वाराणसेये प्राध्यापकपदासीनः श्रीवलदेवोपाध्यायशर्मभिश्च स समुपेक्षित एव । / . सुबोषिनीव्याख्या H श्रीसदानन्दस्वापि विषये ताभ्यां तत्रैव तपेवाचरितमिति प्रमागोपन्यासं विना न विचिदपि गर्नु बिपि समर्थः स्यात् । कविध भट्टकेशवपुत्रो
Page #12
--------------------------------------------------------------------------
________________ HARRAINMENT - उपोद्धातः . भटकेशवपिता सदानन्द इति समुल्लेखो दृश्यते । परं स एतद्विषयक एवेति कथं निर्णेतुं प्र्भ्वाम्ः। अथ चन्द्रिकाख्या व्याल्येयं पञ्चमीति निश्चप्रचम् । एतन्निर्मातारस्तु हरदोईमण्डलान्तर्गत-भगवन्तनगरवास्तव्याः कान्यकुब्जब्राह्मणाचिकित्सकचूडामणि श्रीहरिहरशर्मणां पौत्राः,तद्वितीयपुत्र श्रीबदरीनाथशर्मणां पुत्रा, लब्धमहामहोपाध्यायादिसम्मानसूचकपदवीकाः श्रीपण्डितमथुराप्रसाददीक्षितमहोदयाः सन्ति, यैश्च वैद्यक कामशास्त्रव्याकरण पाली-प्राकृत-शास्त्रार्थ-नाटकादिभिन्नभिनविषयेष्वनेके प्रन्याः प्रणीताः सन्ति, यदन्तर्गता प्राकृतप्रकाशव्याख्येयं चन्द्रिका श्रीमतां पुरस्ताद् विद्यते । एतस्कुलं विद्वत्कलमिति कथयितुं शक्यते यतोऽस्मिन् कुले विद्वांस एव त्रयः श्रीसदाशिववैकुण्ठनाथरामनाथाख्याः पुत्रा एतेषाम् । श्रीमदयोध्यानाथप्रभृतयो नव पौत्राच सन्ति येषु कतिपये विद्वत्कोटिमारूढा अन्ये चारुरुक्षवः । अधिकं तु 'bhktsudrshn'naattkbhuumikaadibhyo'vgntvym| श्रीडबरालमहोदयैः प्राकृतपदार्थनिर्वचनं, भाषोपभाषाः प्राकृतप्रकाशपुस्तकस्याधारश्च स्पष्टं स्वीये प्रास्ताविके कृतमिति तत एवावगन्तव्यम् । चन्द्रिकाप्रदीपयोराधा. रश्च प्रन्यकृल्लेख एवेति न तत्रापि किमपि वक्तव्यमवशिष्टम् । ___एतदुपोद्धातलेखनावसरे श्री pa0 ल* वैद्यमहोदयः सम्पादितं श्रीत्रिविक्रमदेवनिर्मितप्राकृतशब्दानुशासन-मनोरमासहितप्राकृतप्रकाश-पुस्तकद्वयं तथा श्री प्रा.कृ. त्रिवेदिसम्पादितं षड्भाषाचन्द्रिकाख्यं पुस्तकमेकमुपलब्धम् । ततश्च भूमिकासामग्रीसंग्रह इति धन्यवादास्ते । विशेषतः shriivaidymhodyaaH|| ___ शरीरस्यास्वास्थ्येन यत्रतत्र गन्तुमशक्यतया यैः साहाय्यं सम्पादितं तेऽस्माकं भागिनेया आयुष्मन्तः साहित्याचार्य-पुराणेतिहासादिशास्त्राचार्याः एम्. e0 उपाधिभाजः श्रीवलिरामशास्त्रिभारद्वाजाः . सरस्वतीभवन-वाराणसीपुस्तकालयोपाध्यक्षाः, गुरुवद्गुरुपुत्रेष्विति न्यायेन गुरुतुल्या अपि शिष्यत्वं गता आयुष्मन्तः साहित्याचार्या महामहोपाध्यायगुरुवस्श्रीलक्ष्मणशावितैलङ्गसूनवः श्रीजगनाथशास्त्रितलझा अथ च श्रीव्याहटेशशहरतैलझा ema0 e0, bI0 एल* महोदयाश्च shubhaashiirvaadrbhinndynte| .. एवं श्रीरामचन्द्रमामहाशया अपि कथं विस्मरणीयाः स्युः। .. ____एतत्कार्यप्रोत्साहनादिना समुपकुर्वन्तः चौखम्बासंस्कृतप्रन्थमाला-चौखम्बाविद्याभवनप्रन्यमालाद्वयाध्यक्षाः श्रीजयकृष्णदासगुप्तमहोदयाः शुमामिराशीभिरभिनन्यन्ते । मन्ते च ज्ञानप्रदेभ्यः पूण्यपादश्रीभालचन्द्रशास्त्रिमानवलितैलङ्गेभ्यः प्रणामपरम्पराः समर्प्य श्रीभगवन्तं काशीविश्वनाथ मनसि निधाय विरमामि पक्षवितादमुष्मादुपोद्धातप्रपञ्चादिति शम् । वाराणसी पूः, ] विदुषामाश्रयःवि0 saM0 2016, जन्माष्टमी । जगनाथशास्त्री होशिङ्गः
Page #13
--------------------------------------------------------------------------
________________ भूमिका श्री परमात्मा के अनुग्रह से और मातृभूमि भारतवर्ष के सुपुत्रों के अथक प्रयत्लों से हमारा देश भारतवर्ष इस समय एक स्वतन्त्र राष्ट्र है, जिसके प्रधान नेता माननीय श्री जवाहरलाल नेहरू जी तथा राष्ट्रपति देशरक्ष डओं0 श्री राजेन्द्रप्रसाद जी हैं। ऐसे स्वतन्त्र राष्ट्र में प्रसिद्ध होनेवाली संस्कृत पुस्तकों में भी राष्ट्रियता की झलक आवश्यक है। अत एव उनका राष्ट्रभाषा में अनुवाद होना भी न्यायसङ्गत है। संस्कृत पुस्तकों की भूमिका संस्कृतशों के लिये संस्कृत में अवश्य उपादेय है। इसी प्रकार राष्ट्रमाषा हिन्दी में मी उसका होना उचित प्रतीत होता है। जैसा कि आंग्लशासनकाल में अधिकतर विद्वान् अंग्रेजी में ही सब कुछ लिखते थे। किन्तु वह समय लद ग्या। अब अपने देश की राष्ट्रभाषा में उसकी जननी संस्कृत भाषा के साथ-साथ राष्ट्रभाषा हिन्दी में भी सब कार्य होने चाहिए-ऐसी इस तुच्छ लेखक की धारणा है। इसके पूर्व भी कभी-कभी छोटी-मोटी पुस्तकों में इस लेखक द्वारा वैसा प्रयत्न किया गया है। अत एव आज भी यह प्रयन किया जा रहा है तो उससे किसीको भी अरुचि न होनी चाहिए । प्रकृत विषय की ओर मुड रहे हैं। श्री वररुचिकृत प्राकृतप्रकाश का चौखम्बा संस्कृत सीरीज, वाराणसी से यह चतुर्थ संस्करण प्रकाशित हो रहा है। इसके पूर्व अनेक उपकरणों से सुसज्जित केवल श्री भामहकृत मनोरमा नामक संस्कृत टीका के साथ इसका प्रकाशन हुआ था, जो भी उदयराम शास्त्री डबराल महाशय दारा परीक्ष्य छात्रोपयोगी बनाया गया था। किन्तु समय के परिवर्तन के साथ उसमें भी परिवर्तन की आवश्यकता प्रतीत होने ल्गी। ऐसे अवसर पर दूरदशी ma0 ma0paM0 मधुराप्रसाद दीक्षित जी ने 'चन्द्रिका' नामक एक नई संस्कृत टीका और 'प्रदीप' नामक सरल हिन्दा टीका लिखकर उसकी पूर्ति कर दी। उन टीकाओं के साथ यह पुस्तक कितनी उपादेय है-यह पाठकों के निर्णय के ही अधीन है। यह टीका संजीवनी और मुबोधिनी की अनुगामिनी होने से अष्टम (भामहानुसार नबम) परिच्छेद के अन्त तक ही है। अनुगामिनी होने पर भी यह समालोचिका भी है-यह विशेष स्थलों के निरीक्षण से स्पष्ट हो जाय्गा। अस्तु, दशम से दादश तक तीन परिच्छेदों की टीका न होने से अध्यक्ष महोदय को सूचित किया ग्या। उन्हींके कथनानुसार यह संपादन कार्य मुझे सौंपा गया था और मैंने मी सरस्वती सेवा के नाते इसे सहर्ष स्वीकार भी किया था। अतः उन्हींकी इच्छानुसार शेष भाग की टीका रचने का मार भी संपादक के ऊपर ही माया। आधारान्तर के अभाव में भामहवृत्त्यनुसार ही चन्द्रिकादि की शैली पर नई संस्कृत एवं हिन्दी टीका लिखकर पूर्ति की गी। अत एव उसका नाम भी चन्द्रिकापूरणी रखा ग्या। विद्वंगण इसकी आलोचना स्वयं क्रेण्गे।
Page #14
--------------------------------------------------------------------------
________________ Hindisio प्रकृत पुस्तक अर्थात् वररुचि-सूत्र एवं भामहवृत्ति-मनोरमा के प्रकाशन का आधारश्री स्वराल महोदय की 'प्रास्तावना' से बात होता है कि वाराणसेय राजकीय संस्कृत पुस्तकालय-सरस्वती भवन की हस्तलिखित दो पुस्तकें है। प्रस्तुत संकरण का आधार उपयुक्त महाशय द्वारा संपादित पुस्तक ही है तथा नवीन व्याख्याओं का सम्म स्वयं व्याख्याकार-लिखित पुस्तक है। अत एव इस विषय में विशेष चर्चा की आवश्यकता प्रतीत नहीं होती। 'प्राकृत-प्रकाश' इस पद में प्राकृत शब्द का अर्थ क्या है ? इसमें विद्वानों के दो मत मालूम par3अते हैं। प्रथम मत:-प्रकृति अर्थात् प्रजागण, तत्सम्बन्धी अर्थात् उनके पारस्परिक व्यवहार या बोल-चाल में आने वाली भाषा प्राकृत पद का अर्थ है। उन्हींके सिद्धान्तानुसार व्याकरण के नियमों से संस्कार पाकर शुद्ध व सुन्दर बनी भाषा संस्कृत' नाम धारण करती है। द्वितीय मत:-प्राचीन समय, वैदिककाल से उपयुक्त होने वाली भाषा अर्थात् संस्कृत ही प्रकृति अर्थात् मूल भाषा है और उससे AI या बनी रूपान्तर को प्राप्त होने वाली भाषा प्राकृत है। पूर्वोत्तर मतों में कोई भी मत ग्राह्य माना जाय, तो 'प्राकृत' यह नाम एक भाषा का है जिसके अनेक भेद उपलब्ध हैं। उस प्राकृत भाषा के शब्दों के साधुत्व को प्रकाश करने वाला यह ग्रन्थ अपने 'प्राकृत-प्रकाश' नाम को सार्थक बना रहा है। इस प्राकृत भाषा के सिद्धान्तों को सूत्ररूप में निर्मित करने वालों में वररुचि, वाल्मीकि, हेमचन्द्र एवं त्रिविक्रमदेव के नाम संमुख आते हैं। उनमें वररुचि तथा हेमचन्द्र को सूत्रकर्ता मानने में कोई वाद-विवाद न्हीं। त्रिविक्रम देव के सम्बन्ध में एक मत है कि सूत्र एवं वृत्ति दोनों उनकी हैं और दूसरा मत है कि वाल्मीकि के सूत्रों पर इनकी व्याख्या है तथा तृतीय मत इस प्रकार है कि हेमचन्द्रप्रणीत सूत्रों पर इन्होंने व्याख्या की है। बहुत से विद्वान् आदिकवि वाल्मीकि-कृत सूत्र मानने में पुष्ट प्रमाण के अभाव में सहमत नहीं हैं। परन्तु षड्भाषाचन्द्रिकाकार 16वीं शताब्दी के विद्वान् श्री लक्ष्मीधर अपने ग्रन्यारम्भ के पचों द्वारा श्री बाल्मीकि आदिकवि को ही सूत्र-निर्माता स्वीकार करते हैं और प्रमाणों से यदि यह बात सिद्ध हो तो हमलोगों को भी कोई आपत्ति नहीं है। इस ग्रन्थ में भामहवृत्त्यनुसार बारह परिच्छेदों के सूत्रों की पूर्ण संख्या 487 है तथा चन्द्रिका-टीकानुसार 22 सूत्र अधिक हैं। किन्तु ऊपर लिखी संख्या में से 9 सूत्रों की चन्द्रिका में उपेक्षा कर व्याख्या नहीं की गई है । अतः उनके मत से 500 सूत्र हैं। एवं पूर्ण योग 509 सूत्रों का है । अस्तु, प्राकृतप्रकाश की 4 प्राचीन टोकाए~ हैं, यथा-1 मनोरमा, 2 प्राकृतमारी, 3 प्राकृतसंजीवनी तथा 4 सुबोधिनी । उनमें मनोरमा प्राचीनतम है जिसके रचयिता भामह हैं । वररुचि के समान भामह के सम्बन्ध में ऐतिहासिक सामग्री के अभाव में परिचय कराना अशक्य-सा हो रहा है। दूसरी टीका प्राकृतमजरी पचात्मक नवम परिच्छेदान्त तक ही है जिसके निर्माता श्री कात्यायन नामक विद्वान् हैं । वे कौन थे? किस समय में थे? इत्यादि भी अस्पष्ट है, जैसा कि पूर्व के सम्बन्ध में । तीसरी टीका प्राकृतसभीवनी नामक है। यह भी नवम परिच्छेदान्त ही है। इसके रचयिता श्री वसन्तराज हैं। इनका परिचय भी पूर्ववती व्याख्याकारों के समान दुर्लभ है। एवं चौथी टीका श्रीसदानन्दनिर्मित मुबोधिनी है, जो नवम परिच्छेद के नवम सूत्र की समाप्ति के साथ समाप्त हुई है। अन्तिम दोनों टोकाए~ वाराणसी के सरस्वतीभवन से 'सरस्वतीमवन-ग्रन्थमाला' के 193 पुष्प के दो भागों में प्रकाशित हुई haiN। nianARDASTI
Page #15
--------------------------------------------------------------------------
________________ ( 14 ) प्राकृतव्याकरणसम्बन्धी जो ग्रन्थ आजतक प्रकाशित हो चुके हैं उनका संक्षिप्त परिचय देना आवश्यक समझकर उल्लेख नीचे किया जा रहा है । ग्रन्थ 1 प्राकृतप्रकाश 2 प्राकृतलक्षण 3 सिद्धहेमचन्द्र 4 संक्षिप्तसार 5 प्राकृत व्याकरण ( शब्दानुशासन ) 6 प्राकृतरूपावतार 7 भाषा चन्द्रिका 8 प्राकृतसर्वस्व 9 प्राकृतकल्पतरु ( पद्यमय ) कर्ता वररुचि चण्ड हेमचन्द्र वाराणसी di0 27-8-59 क्रमदीश्वर } त्रिविक्रमदेव सिंहराज लक्ष्मीधर समय परम प्राचीन प्राचीन 1172 I0 X व्याख्या मनोरमा-मञ्जरी-संजीवनी - सुवोधिनी 4 प्राचीन, चन्द्रिका 11 नवीन, हिन्दीटीका 1 प्रदीप x प्राकृतप्रक्रिया वृत्ति या दुण्डिका उदयसौभाग्यगणिकृत रसवती, प्राकृतदीपिका, प्राकृत पादटीका-3 1236 - 1300 I0 स्वोपज्ञवृत्ति 1300 - 1400 I0 1541 - 1565 I0 मार्कण्डेय कवीन्द्र x रामशर्म तर्कवागीश अर्वाचीन X आदिकवि वाल्मीकि के सूत्रों की अपनी व्याख्या का समर्थन आर्याछन्द में वृत्ति का लेखक इसके सिवाय भरत, कोहल, शाकल्य, लङ्केश्वर ( प्राकृत कामधेनुकर्ता ), शेषकृष्ण पण्डित एवं अप्पय दीक्षित के नाम ग्रन्थकर्ता के रूप में आदरणीय हैं । x अन्त में पुनः प्रकृत पुस्तक में अनेक ग्रन्थों के निर्माता, कवि, महामहोपाध्याय पण्डित श्रीमथुराप्रसाद दीक्षित भगवन्तनगर- हरदोई के निवासी का स्मरण उचित है, क्योंकि प्राकृतप्रकाश पर आपकी 'चन्द्रिका' नामक पञ्चम संस्कृत व्याख्या एवं 'प्रदीप' नामक सरल हिन्दी टीका भी है जिसका ऊपर उल्लेख हो चुका है । जिसकी प्रेरणा से कार्य किया गया उस परमात्मा को प्रणाम । जिन लोगों ने साहाय्य दिया उन मित्र, सम्बन्धी आदि की मंगलकामना के साथ प्रस्तुत ग्रन्थमाला के अध्यक्ष गुप्त बन्धुओं को शुभाशीर्वाद देकर ज्ञानदाता पूज्यपाद श्री गुरुचरणों में नतमस्तक हो इस भूमिका - लेखन कार्य से विराम लेते हैं । भवदीय जगन्नाथ शास्त्री होशिङ्ग
Page #16
--------------------------------------------------------------------------
________________ विषयाः 1 प्रस्तावना 2 प्राकृतभाषाभेदः 3 उपोद्घातः 4 भूमिका (हिन्दी) 5 प्राकृतप्रकाशः सटीकः ( क ) प्रथमः परिच्छेदः (ख) द्वितीयः ( ग ) तृतीयः (घ) तुरीयः (ङ) पञ्चमः (च) षष्ठः (छ) सप्तमः ( ज ) अष्टमः ( झ ) नवमः (म ) दशमः "" 99 99 " 39 99 " " "" विषयसूची (ट) एकादशः " (ठ) द्वादशः 39 दू सूत्रपाठः 7 सूत्रानुक्रमणिका 8 चन्द्रिकोद्धृतानां पद्यपद्यांशानां वर्णानुक्रमणिका 9 अपभ्रंशविचारः 10 शब्दरूपावलिः 11 धातुरूपदिग्दर्शनम् 12 धात्वादेशाः 13 शब्दसूची 14 शुद्धिपत्रम् ... ... ... ... ... ... ... ... ... ... ... पृष्ठाङ्काः 1-6 1 1-4 1-3 1- 252 1 28 4. 82 107 127 150 172 212 224 231 239 253 265 273 282 290 299 301 302 320
Page #17
--------------------------------------------------------------------------
________________ // shriiH|| प्राकृतप्रकाशः 'म्नोर्मा'-'च्न्द्रिका-पाख्याद्व्योपेत्ः। प्रथमः परिच्छेदः जयति म्द्मुदित्म्धुक्र्म्धुर्रुताक्ल्न्कून्नितापाल्ः। करविहितगण्डकण्डूविनोदसुखितो गणाधिपतिः ॥ 1 ॥ वररुचिरचितप्राकृतलक्षणसूत्राणि लक्ष्यमार्गेण । बुद्ध्वा चकार वृत्तिं संक्षिप्तां भामहः स्पष्टाम् ॥ 2 ॥ आदेरतः ॥ 1 ॥ अधिकारोऽयम् । यदित ऊर्ध्वमनुक्रमिष्याम आदेरतः स्थाने तद्भवतीत्येवं वेदितव्यम् । आदेरित्येत्दाऽऽप्रिच्छेद्स्माप्त्ः। अत इति च आकारविधानात् । अत इति तकारग्रहणं सवर्णनिवृत्त्यर्थम् ॥ 1 ॥ या'' लक्तकरक्तचन्दनमधुव्राताधरद्योतिनी विद्युत्कुङ्कुमरत्नकुक्कुटशिखाखद्योतभाभ्राजिनी । उल्काकोकिलटक्चकोरनयनाशोकद्युतिस्वामिनी. सेयं विष्णुपदप्रभा विजयते स्ण्सार्त्स्तारिन्नी॥ आदेरतः-इत ऊर्ध्वम् पादपरिसमाप्तेः श्रादेरित्यधिक्रियते । अतः इति तु 'अदातो यथादिषु वेऽत्यतः प्राक् ॥ 1 ॥ यह अधिकारसूत्र है। पादसमाप्ति तक जो कार्य विहित होगा वह आदि को ही होगा और 'अदातो यथादिषु वा' के पूर्व 2 अतः हस्व अकार को कार्य होगा ॥ 1 ॥ आ समृद्धयादिषु वा ॥ 2 ॥ समृद्धि-इत्येवमादिषु शब्दष्वादेरकारस्याऽऽकारो भवति वा समिद्धी सामिद्धी । (1-28 क = i, 3-1 दलोपः, 3-50 द्वित्वम् , 3-51 dh = d, 5-18 दीर्घः) पाडं, पाअद्द्ण्। (3-3 रलोपः, 2-2 कलोपः, 2-20 1. क्वचिद्-A आकारविधानाद् पात्थ्ः। 2. 'अन्त्यस्य हलः' 4-6 इति सोलोपः, एवं सर्वत्र सोलोंपे बोध्यम् ।
Page #18
--------------------------------------------------------------------------
________________ प्राकृत प्रकाशे " TU = D, 5-30 विन्दुः ) अहिजाई, आहिजाई । ( 2-27 भू = h 2-2 तलोपः, 5- 18 दीर्घः ) मणंसिणी, माणंसिणी । ( 2-42 n = N, 4-15 बिन्दु:, 3-3 व्लोपः, 3- 42 नू = N ) 'पडिवआ, पाडिव । ( 3-3 र्लोपः, 2- 15 p= v, 2 - 2 दुलोपः ) सरिच्छं, सारिच्छं । (1-31 ऋ = रि, 2-2 दुलोपः, 3-30 क्षू = च्छ्र, 5-30 बिन्दुः ) पडिसिद्धी, पाडिसिद्धी । ( 3-3 र्लोपः, 2-43 p= s, 3-1 लोपः, 3-50 द्वित्वम्, 351 gh = दू, 5- 18 दीर्घः ) पसुत्तं, पासुत्तं । ( 3-3 रलोपः, 3-1 पूलोपः 3-50 द्वित्वम्, 5-30 विन्दुः) पसिद्धी, पासिद्धी । ( 3-3 र्लोपः, 2-2 दूलोपः, 3-50 द्वित्वम्, 3-51 gh = दू, 5- 18 दीर्घः ) अस्सो, आसो' / ( 2-43 z= s, 3-3 व्लोपः, 3-58 द्वित्वम् , 5-1 ओ ) समृद्धि - प्रकटाभिजातिमनस्विनीप्रतिपदसदृक्षप्रतिषिद्धिप्रसुप्तप्रसिद्ध्यश्वाः । आकृ तिगणोऽयम् ॥ 2 ॥ आ समृद्ध यादिषु वा - समृद्ध्यादिषु शब्देषु आदिभूतस्य ह्रस्वाकारस्य विकल्पेन आकारः । सामिद्धी, समिद्धी । समृद्धिः । पाडिसिद्धी, पडिसिद्धी । प्रतिषिद्धिः । पासिद्धी, पसिद्धी । प्रसिद्धिः । माणंसिणी, मणंसिणी । मनस्विनी । श्रहिजा, हिजा । 'कगचजे ऽत्यत्र प्रायोग्रहणात् न जकारलोपः । केचित्तु हिश्रा, अहि इति वदन्ति । अभिजातम् इति । पामुत्तं, पसुतं । प्रसुप्तम् । पाडिया, पडिवत्रा । प्रतिपद् । पाडं, पडं । प्रकटम् । सारिच्छं, सरिच्छं । सदृक्षम् । वाशब्दस्य व्यवस्थितविक - ल्पत्वात् क्वचिन्नित्यमात्वम् । वासस । वर्षशतम् । पासिस्सं । प्रस्विन्नम् । सासू । श्वश्रूः । समृद्ध्यादिगणोक्तः श्रश्वशब्दपाठस्तु चिन्त्य एव । समृद्धिः प्रतिषिद्धिश्व प्रसिद्धिश्व मनस्विनी । अभिजातं प्रसुप्तं च प्रतिपद् प्रकटं तथा ॥ सदृक्षं चैवमादिः स्यात् समृद्ध्यादिगणः किल ॥ 2 ॥ समृद्धयादिक शब्दों के आदिस्य हस्व अकार को विकल्प से आकार हो जाता है । (समृद्धिः ) नं. 10 से इकार, 52 से अन्त्य इकार को दीर्घ, 60 से सुलोप, आ समृ0 इससे आत्व । सामिद्धी, पक्ष में समिद्धी । ( प्रतिषिद्धिः ) नं. 5 से रलोप, 26 से सकार, 52 से दीर्घ, 60 से सुलोप, आव, प्रतिसरवेतस 28 से डकार । पाडि सिद्धी, पडिसिद्धी । एवम् ( प्रसिद्धिः ) का पूर्ववत् पासिद्धी, पसिद्धी । ( मनस्विनी ) नं. 5 से वलोप, 61 से अनुस्वार, 25 से णकार, प्रकृत सूत्र से दीर्घ । माणंसिणी, मसिणी । (अभिजातं ) नं 23 से भको हकार, 2 से जकार, तकार का लोप, 1. प्रत्यादौडः 8 / 1 / 206 इति हेमसूत्रेण तो डः । केचित्तु 'प्रतिसर वेतसपताकासु डः' 2-8 इति सूत्रे प्रतिसरादयः प्रत्यादीनामुपलक्षणमिति वदन्ति । 2. न दीर्घाऽनुस्वारात 8 / 2 / 92 इति हेमसूत्रेण द्वित्वनिषेधः । 3. द्वित्वाभावपक्षे असो । 4. क पुस्तके प्रतिपद् पाठस्तत्र - ( 4-7 दू = आ ) | 5. यत्र प्रतिस्पर्द्धिपाठस्तत्र (3-37 रूप = सिं) इति विशेषः ।
Page #19
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः आ समृ0 से दीर्घ, 62 से अनुस्वार । आहिआश्र, अहिआ। (प्रसुप्तम् ) पूर्वोक्त नं. 5+2+6+62 से सिद्ध कर लेना। पासुतं, प्सुत्त्ण्। (प्रतिपत्) पाडिवा, पडिवआ, पूर्वोक्त सूत्रों से सिद्ध है। प्रतिवेतलपताकासु डः इससे डकार आदेश हो जाता है । (क्या भामह पण्डित जी पडिवआ का साधुत्व करते हुये यह सूत्र ही भूल गये थे, अथवा प्रेस दोष से रह गया)(प्रकटम्) (पाअडं, पार्ड) नं.5+ 2+19+ 6. से सिद्ध हो जाता है)॥2॥ ___ नोट-(10) इप्यादिषु । (52) सुभिसुप्सु दीर्घः । (60) अन्त्यस्य ह्ल्ः। (5) सर्वत्र लवराम् । (26) शपोः स्ः। (61) वक्रादिषु । (25) नो णः सर्वत्र । (23) खघथधमां hH। (2) kagacajatadapayavAM prAyo lopH| (62) नपुंसके सोबिन्दुः । (6) शेपादेशयोदित्वमनादौ । (19) टो डः ॥ 2 ॥ . ___ इदीपत्पक्वस्वमवेतसव्यजनमृदङ्गाऽङ्गारेषु* ॥ 3 ॥ ईषदादिषु शब्देषु आदेरतः स्थाने इकारादेशो भवति । वेति निवृ. त्तम् । इसि'| (4-1 I = i,2-43 p = s, 4-6 अन्त्यलोपः) पिक्कं । (3-3 वलोपः, 3-50 द्वित्वम् , 5-30 बिन्दुः) सिविणो' / (3-3 वलोपः, 3-62 विप्रकर्ष इकारता च, 2-42 = = ण, 5-1 o) वेद्दिसो। (28t = D, 5-1 o) वाणो । (3-2 यलोपः, 2-2 जलोपः, 2-42 = ण , 5-1 o) मिहङ्गो । (1-28 % i, 4-17 बिन्दुः, 2-2 दलोपः, 5-1 o) इङ्गालो । (4-17 बिन्दुः , 2-30 =ल , 5-1 o)॥3॥ ईदीपत्0-ईषदादिषु शब्देषुआदेरतः स्थाने इकारः स्यात् । चकारादनादेरपि । (ईषत् ) ईसि-ईषद्शब्दात् सुप्रत्यये अन्त्यस्य हलः 4 / 6 इति सोः, दकारस्य च लोपे शषोः सः 2 / 43 इति स्कार्ः। इदीषत् अनेन अनन्त्यस्यापि सकारोत्तरस्याकारस्य इकार्ः। यत्तु भामहेन ईषदः आदिभूतस्य दीर्घकारस्य इकारः कृतस्तच्चिन्त्यम्, अत इत्युक्तेस्तस्य अकाररूपाभावात् । किञ्च पुनः सकारोत्तरस्याकारस्येकारः केन स्यात् । न च भवन्नयेऽपि प्रादेरित्यधिकारात्, सकाराकारस्य अनादित्वात्कथमिकारः, चकारग्रह. न्नाद्नादेर्पीत्युक्तेः। अन्यथा वेतसशब्दे मध्यस्थितस्य तकाराकारस्य इकारः कर्य स्यात् । किंच ईषदः ईसि इति रूपम्, न तु इसि, इति । तत्र ईकारस्य ह्रस्वेकारविधायकसूत्राभावात् । ( पक्कम् ) पिकं सर्वत्र लवरामिति वलोपः, शेषादेशेति कद्वित्वम् , अनेन इकार्ः। पिकं । (स्वप्रः) सिविन्नो। पूर्ववद् वलोपः, श्रादिस्थत्वान सस्य द्वित्वम् , प्रकृतेन इत्वम् । इत् श्री ही 3 / 62 ॥ इत्यादिना पकारनकारयोर्विप्रकर्षः पूर्वस्य * सत्रेऽस्मिन् vasantarAjamatAnuyAyi'candrikA'-व्याख्याकृ-मतेऽन्ते 'च' इति वर्णोऽधिकः । ' 1. 'इत्वमीषत्पदे कैश्चिदोकारस्यापि चेष्यते । इसि चुम्बिअमित्यादि रूपं तेन हि dRshyte|' इत्य्मियुक्ताः। हेमस्तु ईसि इति मन्यते, तथा च शाकुन्तले ईसीसि चुम्बिआई' इति प्रायो दी दिलभ्यते । 2. स्वमनीग्यो 8 / 1 / 259 / सिमिणो, सिविणो । he0 / 3. इदुतौ दृष्टि-- - वृष्ट-पृथक्-मृदङ्ग-नप्तके 8 / 1 / 137 तेणाहिट्ट गीअं मुङ्गि करताडिय मिहङ्गं । हे। kA0 pu0 मुग पाठे 1-29 सूत्रेणोत्वं बोध्यम्, तत्र गणे आदिग्रहणात् ।
Page #20
--------------------------------------------------------------------------
________________ prAkRtaprakAzepakArAkArasya cetvam / povH| no णः सर्वत्रेति नस्य णत्वे । अत श्रोत् सोः । सिविणो इति । ( वेतसः) वेडिसो । प्रतिवेतसपताकामु डः इति डः । यत्त भामहेन प्रतिसरेति पटितम् , तन्नये प्द्दिहण्। पडिवाणं इत्यादिकाः कथं सेत्स्यन्तीति विभावयन्तु मुधियः । साधुत्वं लोकभाषायां स्फुटीभविष्यति । ( व्यजनकम् ) विअन्नण्। (मृदङ्गः) मुइण्गो। (अङ्गारः) इशालः । चकारप्रहणाद् मज्झिम, चरिमं इत्यादि ॥ 3 ॥ ईपदादिक शब्दों में आदिस्थ अकार को इकार होता है। जिस शब्द में आदिस्थ अकार न होगा वहा~ मध्यस्थ को ही इकार हो जायगा, उदाहरणों में स्पष्ट है। (ईपत्) नं. 26 से पकार को सकार, 60 से सु का और ईपद् के दकार का लोप, प्रकृत सूत्र से अकार को इकार, ईसि इति। (पक्वम् ) नं. 5 से वलोप, 6 से द्वित्व, इत्व, पिकं । (स्वप्नः) नं. 5 से वलोप, इदीपत्0 से आदिस्थ अकार को इकार । इत् श्रीह्री0 इससे पकार नकार का विप्रकर्ष और पकारस्थ अकार को इकार । नं. 18 से पकार को वकार, 25 से नकार को णकार, 42 से ओकार, सिविन्नो। (वेतसः)प्रतिवेतस0 से डकारादेश, प्रकृत सूत्र से मध्यस्थ अकार को इकार । नं. 42 से ओकार, वेडिसो । (व्यजनकम् )नं. 4 से यलोप । प्रकृत इदीपत् से इकार्। नं. 2 से जकार और ककार का लोप । 25 से णकार । 62 से अनुस्वार, विअन्नों। (मृदङ्ग) नं. 11 से ऋ को उकार । उक्त प्रकृत सूत्र से इकार नं.2 से दलोप । 42 से ओकार, मुइङ्गो । (अङ्गारः) नं. 64 से रेफ को लकार । उक्तसूत्र से इकार, 42 से ओकार । इङ्गालो ॥ 3 ॥ नोट-नं.-(26) शषोः स्ः। (60) अन्त्यस्य हलः । (5) सर्वत्र लवराम् । (6) शेषादेशयोर्द्वित्वमनादौ । (18) पो वः । (25) नो णः सर्वत्र । (42) अत ओत्सोः । (4) अधो मनयाम् । (2) कगचजतदपयवां प्रायो lopH। (62) नपुंसके सोर्बिन्दुः । (11) उदृत्वादिषु । (64) हरिद्रादीनां रो लः ॥ 3 ॥ लोपोऽरण्ये ॥ 4 ॥ अरण्यशब्दे आदेरतो लोपो भवति । रणं । (3-2 यलोपः, 3-50 द्वित्वम् , 5-30 बिन्दुः)॥4॥ लोपोऽरण्ये-अरण्यशब्दे आदेरकारस्य लोपः स्यात् । अरण्यं । र्न्न्ण्। कथम इदानीमित्यस्य 'दाणि' इति । योगविभागात्सेत्स्यति । लोपः । 4 / आदेर्लोपः स्यात् । इतीकारलोपे, नो णः सर्वत्रेति णकारे, इदीतः पानीयादिषु इतीत्त्वे, मो बिन्दुरित्यनुस्वारः । तस्य मांसादित्वाल्लोपः । दाणि इति ॥ 4 ॥ ___ अरण्य शब्द के आदिभूत अकार का लोप हो। (अरण्यम् ) इससे अकार का लोप हो ग्या। नं. 4 से यकार का लोप । 6 से अवशिष्ट. णकार को द्वित्व । 37 से अन्त्य मकार को अनुस्वार । रणं । इदानीम् का दाणि । योगविभाग करके "लोपः'-यह सूत्र मानना । अरण्य शब्द के अतिरिक्त भी कहीं लोप हो। इससे इकार का लोप्। नं. 25 से णकार । इदीतः पानीयादिषु से हस्व इकार । मकार को अनुस्वार । मांलादित्वाल्लोप दाणि । इति ॥ 4 ॥
Page #21
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः e' शय्यादिषु ॥ 5 ॥ शय्या इत्येवमादिषु शब्दपु आदेरत एकारादेशो bhavati । sejaa| (2-43 z = s , 3-17 yya = j , 3-50 dvitvam) sunderN| (4-17 विन्दुः, 1-44 औ = u, 3-18 य = r, 5-30 विन्दुः) उक्केरो। (3-1 त्लोपः, 3-50 द्वित्वम् , 5-1 o) तेरहो । (3-3 रोपः, 2-2 यलोपः, 4-1 ओलोपः, 2-14 d = r , 2-44 z = ह , 5-1 o) अच्छेरं । (4-1 आ = a',3-40 श्च = छ , 3-50 द्वित्वम् , 3-51 ch = च , 3-18 / र्य र ,5-30 बिन्दुः) परन्तं । (3-18र्य = र , 5-30 विन्दुः) वेल्ली। (3-3 ललोपः, 3-50 द्वित्वम् ) शय्यासौन्दर्योत्करत्रयोदशाश्चर्यपर्यन्तवल्ल्यः ॥ 5 ॥ ए च शय्यादिपु-शय्याशब्देन सदृशाः शय्यादयः, सादृश्यं च संयुक्तत्वेन । शय्याशब्दसदृशेषु श्रादेरत एत्वं स्यात् । चकारादनादेरपि । ( शय्या ) अनेन आदेरकारस्य एत्वे, य इत्यस्य जकारे तस्य द्वित्वे, सकारे च कृते । सेजा । ( सौन्दर्यम) मुन्देरं । (वल्ली) वेल्ली। (कियत् ) केत्तिअं । (यावत् ) जेत्तिअण्। ( तावत् ) तेत्ति। (उत्करः) उक्रो। (त्रयोदशः) तेर्हो। (आश्चर्यम् ) अच्छेरं । (स्तोकमात्रम् ) थोअमेत्तं । ( पर्यन्तम् ) पेरन्तं । ( वृन्तम् ) वेन्न्त्त्ण्। शय्यासौन्दर्यपर्यन्तवल्लीत्रित्तिआन्तोत्कराः । / आश्चयेमात्रवृन्तानि शेयः शय्यादिरीदृशः ॥ 5 ॥ - शय्यादिक शब्दों के आदि अकार को एकार हो । चकार ग्रहण से अनादि अकार को भी एकार होगा। शय्या0, इससे एकार । नं. 26 से शकार को सकार । 4 से अधःस्थ एक यकार का लोप । 'यशय्याभिमन्युषु जः' इससे जकार । नं. 6 से जकार को द्वित्व । सेजा । ( सौन्दर्यम्) इसमें मध्यस्थ अकार को एकार । नं. 65 से औकार को उकार । नं. 4 से यलोप । नं. 37 से मकार को अनुस्वार । सुन्दरं । (वल्ली) प्रकृत सत्र से एकार । वेल्ली । (कियत्) किमः क 5159 इससे kaadesh। प्रकृत से पकार । 'इष्टौ किंयत्तदेतेभ्यः परिमाणे त्तियद्दहौ' इस इष्टि से परिमाण अर्थ में त्तिय प्र्त्य्य्। नं. 60 से अन्त्य तकार का लोप । सुप्रत्यय । केत्तियं । एवम् (यावत्) से त्तिय प्रत्यय । एत्व । नं. 24 से यकार को जकार । जेत्तियं । एवम् (तावत् ) से पर्ववत । तेत्तियं । (उत्करः) नं. 3 से तकार लोप्। नं. 6 से ककार को द्वित्व । नं.52 से ओकार । उक्क्रो। (आश्चर्यम्) नं. 58 से आकार को अकार्। नं. 64 से को छ्कार्। नं. 6 से छकार को द्वित्व । नं. 7 से छकार को चकार । मध्यस्थ छकारोत्तरवर्ती अकार को प्रकृत सूत्र से एकार । तूर्यधैर्य0 3318 से रेफादेश । नं.37 से अनुस्वार । अच्छेरं । (प्रयोदशः) नं. 5 से रेफ्-लोप्। प्रकृत से एत्व । 'संख्यायाश्च से दकार को रेफादेश । नं. 27 से शकार को हकार । नं. 42 से ओकारं । 'लोपः साचो 1. बसन्तराजमतानुयायि चन्द्रिका' व्याख्यानुरोधादत्र 'च' इति वर्णोऽपेक्षितः । 2. हवः संयोगे 8 / 1 / 84 / तित्थम् । he0 एवं सर्वत्र बोध्यम् ।
Page #22
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे यकारस्य' इससे यकार, ओकार का लोप । तेर्हो। (स्तोकमात्रम्) नं. 29 se thkaar। नं.2 से कलोप । नं. 58 से आकार को अकार । एत्व प्रकृत सूत्र से। नं.5 से रेफ लोप्। नं. 6 से तकार को द्विस्व । नं. 37 से अनुस्वार । थोअमेत्तं । (पर्यन्तम्) शय्यादिषु वा से एकार्। तूर्यधैर्य से यकार का लोप । नं. 37 से अनुस्वार । परन्तं । (वृन्तम्) नं.9 से ऋकार को अकार । 'तालवृन्ते ण्टः' से 'न्त' को 'एट' आदेश । प्रकृत सूत्र से एकार, नं. 37 से अनुस्वार । वेण्टं । प्रायः शय्यादिक उक्त मात्र हैं ॥ 5 ॥ नोट-नं. (1) अधो मनयाम् । (6)shessaadeshyordvitvmnaadau|62 नपुंसके सोबिन्दुः। (25) नो णः सर्वत्र । (26)शषोः सः । (65) उत्सौन्दर्यादिषु । (60) अन्त्यस्य ह्ल्ः। (24) आदेयों ज्ः। (3) उपरि लोपः कगडतदपषसाम् । (42) अत ओत् सोः। (54) अदातो यथादिषु वा। (64)श्चत्सप्सां छ्ः। (7) वर्गेषु युजः पूर्व्ः। (5)सर्वत्र लवराम् । (27) दशादिषु हः । (29) स्तस्य थ्ः। (9) ऋतोऽत् । ओ बदरे देन ॥ 6 ॥ बदरशब्दे दकारेण सहादेरत ओत्वं भवति । वोरं (5-30 बिन्दुः)॥6॥ ओ बदरे देन-बदरशब्दे दकारेण सह आदेरत ओत्वं स्यात् । बोरं । (बदरम्) लवणशब्देऽपि वकारेण सह अकारस्य ओत्वमिष्यते । लोणं । आर्पितशब्दयोस्तु विकल्पेन इस्स्य्ते। ओई, ऐइ। (आर्द्रम् ) / श्रोप्पिअं, appiyN। (arpitam ) / इयमिष्टिरिति वसन्तराजसदानन्दौ । पुस्तकान्तरे तु सूत्रमेवम् ॥ 6 ॥ बदर शब्द में दकार के सहित आदिवर्णस्थ अकार को ओकार हो तो बकारोत्तर अकार और दकार के स्थान में ओकार होगा। नं 37 से अनुस्वार । (बदरम्) बोरं । वसन्तराजादिक लवण शब्द में प्रयोगप्रामाण्य से ओत्व मानते हैं, अन्य के मत से 'लवण' यह 7 वा~ वररुचि कृत सूत्र है । अस्तु, पूर्ववरसाधुत्व जान्ना। (लवणम् ) लोणं । आर्द्रा-अर्पित शब्द में विकल्प से ओकार होगा। (A) नं.5 से नित्य रेफद्वय का लोप, अथवा 'द्रे रो वा' इससे विकल्प से लोप्। नं. 58 से अकार । नं. 6 से दकार को द्वित्व, नं. 37 से अनुस्वार । ओई। पक्ष में ऐइ। एवम् (अर्पितम्) ओप्पिअं, अप्पिरं । साधुत्व पूर्ववत् जानना ॥ 6 ॥ __ लवणनवमल्लिकयोन ॥ 7 ॥ लवणनवमल्लिकयोरादरतो वकारेण सह ओकारः स्यात् । लोन्न्ण्। (5-30 बिन्दुः) NomalliA (2-42 = N , 2-2 klopH)||7|| लवणनवमल्लिकयोर्वेन-एतयोर्वकारेण सह आदेरत श्रोत्वं स्यात् । लोणं ( लवणम् ) / गोमल्लिआ ( नवमल्लिका ) ॥ 7 ॥ लवण और नवमल्लिका शब्द में वकार के सहित आदि अकार को ओकार होगा। (लवणम्) लोन्न्ण्। (नवमल्लिका) नं. 25 से नकार को न्न्कार्। नं.2 से ककार लोप । प्रकृत सूत्र से ओत्व । णोमल्लिआ ॥ 7 ॥ मयूरमयूखयोर्वा वा ॥ 8 ॥ मयूर मयूल इत्येतयोयूशब्देन सहादरत ओत्वं वा भवति । मोये,
Page #23
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः मूरो। (5-1 o) मोहो, मऊहो । (2-27 ख = ह , 5-1 o) उभयत्र, (पक्षे 2-2 यलोपः ) ॥ 8 ॥ मयूरमयूखयोर्खा वा-प्वा इति तृतीयान्तम् । एतयो'' इत्यनेन सह आदेरत ओत्वं वा स्यात् । मोरो । मऊरो ( मयूरः ) / मोहो । मऊहो ( मयूखः ) ॥ 8 ॥ मयूर-मयूख शब्द में 'यू' के सहित आदि वर्गस्थ अकार को ओकार होगा । (मयूरः) नं. 42 से सु को ओकार । मोरो। पक्ष में नं. 2 से यलोप । मऊरो । एवम् (मयूखः) यू और मकाराकार को ओकार्। नं. 23 से खकार को हकार, मोहो, पक्ष में मऊहो, साधुत्व पूर्ववत् ॥ 8 ॥ चतुर्थीचतुर्दश्योस्तुना ॥ 9 ॥ एतयोस्तुना सहादेरत ओत्वं भवति वा। चोत्थी, चुत्थी। (3-3 रोपः, 3-50 द्वित्वं, 3-51 2 = t , पक्षे 2-2 तलोपो विशेषः) चोद्दही, चुद्धी'| (2-44 z = ह , शेषं पूर्ववत् ) ॥ 9 ॥ चतुर्थीचतुर्दश्योस्तुना-एतयोः तु इत्यनेन सह आदेरत ओत्वं वा स्यात् । चोत्थी । चउत्थी ( चतुर्थी ) / चोदसी, चउद्दसी ( चतुर्दशी ) ॥ 9 ॥ चतुर्थी और चतुर्दशी शब्द में 'तु' के सहित आदि अकार को ओकार हो । चतुर्थी. इससे ओकार्। नं. 5 से रेफलोप । नं. 6 से थकार को द्विस्व । नं. 7 से थकार को त्कार्। चोत्थी, पक्ष में चुत्थी। (चतुर्दशी) नं. 26 से शकार को स्कार्। रेफलोप । दकार को द्वित्व पूर्ववत् । चोदसी, चउद्दसी ॥ 9 ॥ ___ नोट-(37) मो बिन्दुः । (5) सर्वत्र लवराम् । (58) अदातो यथादिषु वा। (6) shessaadeshyordvitvmnaadau| (25) नो णः स्र्व्त्र्। (2) कगचजतदपयवां प्रायो लोपः (42) अत ओत् सोः। (23) खघथवभां hH। (7) वर्गेषु युजः पूर्वः । (26) शपोः सः । (62) नपुंसके सोबिन्दुः॥9॥ अदातो यथादिषु वा ॥ 10 ॥ अत इति निवृत्तम् , स्थान्यन्तरनिर्देशात् । यथा इत्येमवादिषु आतः स्थाने अकारादेशो भवति वा। जह, झा। तह, था। (2-27 th h.)| पत्थरो, प्त्थारो|(3-3 रलोपः, 3-12 st th ,3-50 dvitvam, 3-51 that, 5-1 o) पउअं, पाउअण्। (3-3 ओपः, 1-29 = u, 2-2 कतयोर्लोपः, 5-30 बिन्दुः) तलवेण्टां, ताल्वेन्न्त्तण्। (1-28 R=',1-12 i%e', 3-45 न्त = ण्ट, 2-2 कुलोपः, 5-30 biM0) 1. क. pu0 चतुर्थी-तत्र चोत्थी, चउत्थी । चतुर्दशी-तत्र चोदही, चउद्दही । पात्थ्ः। 2. ऋष्यादेराकृतिगणत्वात् । 1. संयोगपरत्वेन पिण्डसमत्वाव । 'हदेदो वृत्ते' 8 / 1 / 139 पिण्ट, veNTa, voNTa । 30 /
Page #24
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे उक्खां, उक्खाअं । ( 3- 1 त्लोपः, 3-50 dvi0, 3-51 खू= कू, 2-2 त्लोपः, 5-30 biM0 ) चमरं, चामरं । ( 5-30 bi0 ) पहरो, पहारो । (3-3 ग्लोपः, 5-1 o) चड, चाड । (2-20 TU = D) दवग्गी, दावग्गी । ( 3-2 नलोपः, 3-50 dvi0, 5-18 दीर्घः ) खइअं, खाइअं । ( 2-2 द्लोपः त्लोपश्च 5-30 biM0 ) संठविअं, संठाविअं । ( 8-26 स्था= ठा, 3-56 द्वित्वनिषेधः, 2-15p = व 2-2 तलोपः, 5-30 biM0 ) हलिओ, हालिओ । ( 2-2 कलोपः, 5-1 ओ ) / यथातथाप्रस्तारमाकृत तालवृन्तकोत्खातचामरप्रहारचाटुदावाग्निखादितसंस्थापितहालिकाः ॥ 10 ॥ " IS अदातो यथादिषु वा यथादिषु शब्देषु आदेराकारास्य अकारः स्यात्, वा शब्देऽनुवर्तमानेऽपि पुनर्वाग्रहणादनादेरण्याकारस्याकारः । जह, जहा । तह, तहा । पत्रहो, पवाहो । पहरो पहारी । पात्रं, पात्र । पत्थरो, पत्थारो । तलवेण्ट, तालवेण्ट । उक्खो, उक्खाओ । चमरं, चामरं । पहरो, पहारो । चडु, चाडु । दवग्गी, दावग्गी । खइयं, खाइअं । संठवित्र्यं संठावित्र्यं । पत्थवो, पत्थावो । परिश्रा, पारि ओ । हलिओ, हालियो । वाग्रहणेन व्यवस्थितविभाषाग्रहणाद् यथादिष्वेव विकल्पः । ब्राह्मणादौ तु नित्यमकारः । बंम्हणो । ठवित्री । पत्तं । पंसू । अच्छरित्रां । पुव्वहो । मज्ण्णो । अवरही । इत्यादि ॥ 10 ॥ से ) यथादिक शब्दों में आदि अथवा अनादि दीर्घ आकार को हस्व अकार होगा । वाग्रहण अनुवृत्ति से सिद्ध था, फिर जो 'वा' ग्रहण किया है इससे आदिस्थ एवं अनादिस्थ आकार का ग्रहण करना । उदाहरण - ( यथा ) नं. 23 से थकार को हकार । उक्त सूत्र से अकार । नं. 24 से जकार । जह, पक्ष में जहा । एवम् ( तथा ) तह, तहा । ( प्रवाहः ) नं. 5 रेफ लोप । नं. 42 से ओकार । विकल्प से अकार । पवहो, पवाहो । ( प्रहारः पूर्ववत् । रेफ लोप । ओकार । विकल्प से अकार । पहरो, पहारो । प्राकृत शब्द का पाउड भी प्रयोग होता है । ऋष्यादि गण में मान कर उकार । कृत शब्द के तकार को डकार । कडं देवेहि, पाउर्3a भासाए । इत्यादि प्रयोग बहुलांश में मिलते हैं । ( प्राकृतम् ) नं. 5 से रेफ लोप । नं. 9 से ऋकार को अकार । नं. 2 से ककार तकार का लोप । नं. 37 से मकार को अनुस्वार । प्रकृत सूत्र से विकल्प से आदिस्थ पकाराकार को अकार । पाअं, पाआं । (प्रस्तारः ) नं. 5 से रेफ लोप । 29 से स्त को थकार । नं. 6 से थकार को द्वित्व । नं. 7 से थ को तकार । प्रकृत सूत्र से आकार को अकार विकल्प से । नं. 42 से ओकार । पत्थरो, पत्थारो । ( तालवृन्तकम् ) नं. 10 से ऋकार को इकार । नं. 65 से इकार को एकार । तालवृन्ते ष्टः से न्त को ण्ट आदेश । नं. 2 से कलोप । नं. 37 से अनुस्वार । विकल्प से अकार । तलवेण्टां, तालवेण्ट । ( उत्खातम् ) नं. 3 से तलोप । नं. 6 से द्वित्व, 7 से ककार । नं. 2 से द्वितीय तकार का लोप । 37 से अनुस्वार । प्रकृत सूत्र से अकार । उक्खां, उक्खाअं । ( चामरम् ) प्रकृत सूत्र से पाक्षिक अकार । अनुस्वार पूर्ववत् । चमरं, चामरं । ( प्रहारः ) नं. 5 से रेफ लोप । 42 से भोकार ।
Page #25
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः । 6 अदातो से अकार । पहरो, पहारो । ( चाटु) नं. 19 से ड । विकल्प से अकार । चडु, चाडु । ( दावाभिः ) नं. 4 से न लोप । नं. 6 से गकार को द्वित्व । नं. 52 से इकार को दीर्घ । विकल्प से अकारादेश । दवगी, दावग्गी । ( खादितम् ) पूर्ववत् दकार-तकारलोप, अनुस्वार । विकल्प से अकार । खइअं, खाइअं । ( संस्थापितम् ) ष्ठाध्यामानां 8।25। से स्था को ठा आदेश । 'न बिन्दुपरे' से द्वित्व निषेधः । नं. 18 से पकार को बकार । नं. 2 से तलोप । नं. 37 से अनुस्वार । विकल्प से अकार । संठविअं, संठाविअं । ( हालिकः ) पूर्ववत् कलोप, ओकार, विकल्प से अकार । हलिओ, हालिओ । अर्ग्रहण व्यवस्थित विकल्पार्थक है। अतः ब्राह्मणादिक में नित्य अकार होगा। (ब्राह्मणः) बम्हणो । हृह्येषु इससे हकार के पूर्व हकारोपरि मकार । नं. 5 से रेफलोप । नं.42 से 'सु' को ओकार । बम्हणो । ( स्थापितः ) स्था धातु + (क्त) त प्रत्यय । 'आविः kabhAva'karmasu वा' इस से आदि आगम । (हाध्यागाश्च 0 8 / 26 ) सूत्र से ठा आदेश । नं. 35 से आवि के आकार का लोप । नं. 18 से पकार को चकार । 42 से ओकार । व्यवस्थित विभाषा से नित्य हस्व । ठविओ । एव्म्। ( प्राप्तम् ) नं. 3 से पलोप । 6 से तकार को द्वित्व । 62 से अनुस्वार । पूर्ववत् नित्य हस्व अकार । अनुस्वार । पत्तं । (पांशुः ) नित्य अकार । नं. 52 से उकार को दीर्घ । 26 से शकार को सकार । पंसू । (आश्चर्यम् ) नं. 64 से श्व को छकार । नं. 6 से छकार द्वित्व । 7 से छकार को चकार । 57 से र्य को रिय । नं. 2 से यलोप । नं. 62 से अनुस्वार । नित्य हस्वाकार । अच्छर । एवम् (पूर्वाह्नः ) का पुन्वष्णो । नित्य अकार । 59 से ऊंकार को उकार । अन्य कार्य पूर्वोक्त सूत्रों से । एवम् (मध्याह्नः ) मज्जझण्णो । ( अपराह्नः ) अवरहो । नो-- नं. ( 23 ) खघथधभां हः । (24) आदेर्यो जः (5) सर्वत्र लवराम (42) अत ओत्सोः । (9) ऋतोऽत् । (2) कगचजतदपयवां प्रायो लोपः । (37) मो बिन्दुः । ( 29 ) स्तस्य थः । ( 6 ) शेषादेशयो0 / (7) वर्गेषु युजः पूर्वः । (3) उपरि लोपः कगडतदपषसाम् (19) टो डः । ( 4 ) अधो (52) सुभिसुप्सु दीर्घः । (18 ) पो वः ॥ 10 ॥ मनयाम् । इत्सदादिषु ॥ 11 ॥ सदा इत्येवमादिष्वात इकारो भवति वा । सइ, सआ । (2-2 दुलोपः, एवमग्रिमेष्वपि ) / तर, तआ । जै, जआ । सदा, तदा, यदा ॥ 11 ॥ इत् सदादिषु - सदा इत्येवमादिषु श्राकारस्य वा इत्स्यात् । ( सदा ) सह, सभा । एवम् - (यदा ) जै, जा । ( तदा ) तै, ता ॥ 11 ॥ सदा इत्यादिक शब्दों के आकार को विकल्प से इकार हो । नं. 2 से दकार लोप । ( सदा ) सइ, सभा (यदा ) नं. 24 से आदिस्थ यकार को ज्कार्। पूर्ववत् दकारलोप । जै, जआ । ( तदा ) तै, तआ ॥ 11 ॥ इत एव पिण्डसमेषु ॥ 12 ॥ पिण्ड इत्येवंसमेषु इकारस्यैकारादेशो भवति वा । पेण्डं, पिण्डं । (5-30 bi0) णेद्दा, णिद्दा । (2-42 नू = N, 3-3 र्लोपः, 3-50 dvi0) सेंदूरं, सिन्दूरं । (4 - 17 वर्गान्त biM0, 5-30 bi0) धम्मेलं, धम्मिल्लं । mA0कृठ
Page #26
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे(5-30.biM0) चेंध, चिंधं । (3-34 न्ह =न्ध ,5-30 vi0) वेण्ड, विण्हू । (3-33 ष्ण = ण्ह , 5-18 दीर्घः,) पेटुं, पित्तुण्। (3-10 = ठ, 3-50 dvi0, 3-51 = ट, 5-30 vi0) पिण्ड-निद्रा-सिन्दूर-धम्मिल्लचिह्न-विष्णु-पिष्टानि । समग्रहणं संयोगपरस्योपलक्षणार्थम् ॥ 12 ॥ इत एत् पिण्डसमेषु-पिण्ड इत्येवंसदृशेषु शब्देषु इकारस्य एत्वं वा स्यात् । (पिण्डम् ) पेण्ड, पिण्डं । (सिंदूरम् ) सेंदूर, सिंदूरं । (धम्मिल्लः) धम्मेल्लो, धम्मिल्लो । (विष्णुः ) वेण्हू, विण्ह । (बिल्वम् ) वेल्लं, विल्लं । ( विष्टिः ) वेट्टी, विठ्ठी । व्यवस्थित विकल्पत्वात्किंशुके नित्यमेत्त्वम् । केसुअं । पिण्डसमत्वं संयोगपरत्वेन बोध्यम् ॥ 12 ॥ __ पिण्ड शब्द के समान शब्दों के इकार को एकार विकल्प से हो। सादृश्य संयोगपरत्वेन लेना । (पिण्डम्) अनुस्वार सर्वत्र नं. 62 से होगा। पेण्ड, पिण्डं । (सिन्दुरम) सेन्दूर, सिन्दूरं । (धम्मिलः) 42 से ओकार्। धम्मेल्लो, धम्मिल्लो । (विष्णुः) 'हनष्णक्षणक्षां ग्रहः' इससे प्ण को ण्ह आदेश । नं. 52 से उकार को दीर्घ । नं. 60 से सुलोप, पिण्डादित्वात् विकल्प से एकार्। वेण्ह, विण्ह । (बिल्वम् )नं.2 से वलोप । 6 से लकार द्वित्व । 62 से अनुस्वार । बेल्लं, बिल्द्द्ण्। (विष्टिः) नं. 28 से ठ को त्थ्। नं. 6.से द्वित्व । 7 से त्त्कार्। नं. 52 से उकार को दीर्घ । प्रकृत सूत्र से विकल्प से एव । वेट्टी, वित्त्त्थी। नोट-नं. (5) सर्वत्र ल्व्राम्। (42) अत ओत् सोः। (35) संधी अजलोपविशेषा बहुलम् । (18) पोव्ः। (3) उपरि लोपः कगडतदपषसाम् (6) शेषा. देशयोर्द्वित्वमनादौ । (62) नपुंसके सोबिन्दुः । (52) सुभिसुप्सु दीर्घः (26) शषोः स्ः। (64)श्चत्सप्सां छ्ः। (7) वर्गेषु युजः पूर्व्ः। (57) चौर्यसमेषु रिय्ः। (2) कगचजतदपयवां प्रायो लोपः । (59) उदूतो मधूकादिषु ॥ 12 ॥ अत् पथिहरिद्रापृथिवीषु ॥ 13 ॥ पथ्यादिषु शब्दषु इकारस्याकारो भवति । फो। (2-27 th = h, 4-6 नलोपः, 5-1 o) हलहा । (2-30 र = ल , 3-3 पः, 3-50 vi0) पुह्वी। (1-29 R= u,2-27 0 = h) // 13 // ___ अत् पथिहरिद्रापृथिवीषु-एषु इकारस्याकारो भवति । (पन्थाः) फो। हलद्दा, हलद्दी । पुहवी । (हरिद्रा, पृथिवी)॥13॥ पथिन्, हरिद्रा, पृथिवी शब्दों के इकार को अकार हो। (पन्थाः) पयिन् नं. 60 से नकार kA lop। at pathi0 प्रकृत सूत्र से अकार । नं. 23 से थकार को हकार । नं. 42 से ओकार । 35 से अकार्लोप्। पहो इति सिद्धम् । अथवा दूसरे प्रकार से मी सिद्ध हो सकता है। (पन्थाः) नमोहलि, इससे नकार को अनुस्वार, मांसादिषु वा इससे अनुस्वार्लोप्। अन्य कार्य पूर्ववत् । पहो इति। (हरिद्रा) "हरिद्रादीनां रोल' इससे रेफ को लकार । 'इत् पथिहरिद्रा' इससे इकार को अकार । ह्ल्हा। रेफलोप, दकारद्वित्व नं. 5+6 से जान्ना। 'आदीतो बहुलम्' से ईकार
Page #27
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः होने से ह्ल्दी। (पृथिवी) उक्त सूत्र से इकार को अकार्। नं. 11 से उकार । नं. 23 से थकार को हकार । पुहवी ॥ 13 ॥ इतेस्तः पदादेः । / 14 ॥ पदादेरितिशब्दस्य यस्तकारस्तस्मात् परस्येकारस्य अकारो भवति । इअ । (2-2 त्लोपः) उअह', अण्णहा । (3-2 यलोपः, 2-42 = Na, 3-50 dvi0, 2-27 thha ) वाणं । (2-2 च्लोपः, 2-42 = ण, 5-30 vi0) इअ, विअस्न्तीउ। (2-2 क्लोपः,5-20 जश् = u)चिर्ण्। इति पश्यतान्यथावचनम् । इति विकसन्त्यश्चिरम् । पदादेरिति वचनादिह na bhavati । pio ti| (3-3 lopH, 2-2 यलोपः, 5-1 o, 4-1 इलोपः) प्रिय इति ॥ 14 ॥ इतेस्तः पदादेः-पदादो वर्तमानस्य इतिशब्दस्य ति-इत्यस्येकारस्य अकारः स्यात् । इअ विह्स्न्तो। अपदादौ तु-मत्ति णकेइ । सुजणो त्ति ॥ 14 ॥ ___ पद के आदि में वर्तमान इतिशब्द के तकारोत्तर इकार को अकारादेश होता है। नं. 2 से त्कार्लोप्। इस विअस्न्तीउ। जहां इतिशब्द पद के आदि में नहीं होगा वहां अकारादेश नहीं होगा। जैसे-'हरो ति' नं. 42 से ओकार, ह्रो|'नीद्दादिस्सु' से तकारद्वित्व । 35 से इकार लोप । (हरः इति)| एवम्-(सुजनः इति) सुजणो त्ति ॥ 14 ॥ उदिक्षुवृश्चिकयोः ॥ 15 ॥ इक्षुवृश्चिकयोरित उत्वं भ्व्ति। उच्छू। (3-305 = च्छ्, 5-18दीर्घः) . विच्छुओ। ( 1-28 R=i, 3-41 श्च = च्छ्, क्लोपः, 5-1 o)॥ उदिक्षुवृश्चिकयोः-एतयोरिकारस्य उ स्यात् । उच्छू। विच्छुओ। (इक्षुः, vRshcikH)॥ ___i-वृश्चिक शब्द के इकार को उकार हो। (इचः) 'अश्यादिषु छ:' इससे 'छ' को 'छ' आदेश । नं. 6 से द्वित्व । 7.से च्कार्। 52 से उकार को दीर्घ, प्रकृत सत्र से उकार । उच्छू। (वृश्चिकः) नं. 10 से ऋको इकार । प्रकृत सूत्र से वृश्चिक शब्द के इकार को उकार । 'वृश्चिके छ: से श्च को म्छ aadesh। नं.-2 से तलोप, 12 से भोकार्। विन्छुओ। भामह ने 'श्व' को 'छ' आदेश करके 'विच्छुओ' जो सिद्ध किया है, वह प्रमाद है, क्योंकि न्छादेश विशेष विहित होने से छादेश का बाधक है। ओ च द्विधा कृतः ॥ 16 ॥ कृञ्धातुप्रयोगे द्विधाशब्दस्यौ कारो भवति चकारादुत्वं च । द्विधा कृतम्, दोहाई। (3-3 वलोपः, 2-27 dhha , 1-28 . R3,2-2कतयोलोपः,5-30 biM0) द्विधा कियतेन्दोहाइजर, दुहा . 1. 'उअ पश्ये' 8 / 2 / 211 ति । पक्षे देक्स |हे॥ 2.इतेः स्वरात तश्च दि. 8 / 1 / 42 / पदात्परस्य ईतेरादेलंग मवति, स्वरात्परश्च तकारो विर्भवति । किन्ति, जन्ति । स्वराद-तैति । शत्ति । पुरिसोत्ति । he0॥ 3. क. पु. हत इत्यधिकः पात्थ्ः॥
Page #28
--------------------------------------------------------------------------
________________ praakRtprkaashejh| (7-8 यक् = इज, 4-4 इलोपः, 3-3 lopH, 2-2 रोपः, 7-1t-i)॥ 16 ॥ ओ च द्विधा कृषः कृष उपपदस्य द्विधा इत्यस्य इकारस्य उकारः स्याद्. ओकारश्च । दुहाइअं, दोहाइअं । (द्विधा कृतम् ) ॥ 16 ॥ कृष उपपद रहते द्विधा शब्द के इकार को ओकार हो और चकार से उकार भी हो । (विधा-कृतम्) नं.5 से वकारलोप । 2 से क्कार्-त्कार्लोप्। नं. 23 से धकार को हकार । नं. 10 से इकार । 62 से अनुस्वार । प्रकृत सूत्र से इकार को विकल्प से ओकार । दोहाइअण्। पक्ष में उकार । दुहाइवे ॥ 16 ॥ ईद सिंहजिह्वयोश्च ॥ 17 ॥ एतयोरादेरिकारस्य ईकारो भवति । सीहो' ( 5-1 ओ ). जीहा । (3-3 वलोपः) / चकारोऽनुक्तसमुञ्चयार्थः, तेन-धीसत्थो, (3-3 वलोपः, 2-43 z = s , 3-12 st =th , 3-50 dvi0, 3-51 th = t, 5-1 o) viisNbho| (3-3 ओपः, 2-43 श = स , 4-17 बिन्दुः, 5-1 o) इत्येवमादिषु ईत्वं भवति ॥ 17 ॥ ईत् सिंहजिह्वयोश्च-एतयोरिकास्य ईकार्ःस्यात्। सीहो (सिण्ह्ः)| जीहा (जिह्वा) ॥ सिंह और जिह्वा शब्द के इकार को ईकार हो। (सिंहः) मांसादिषु वा (किसीकिसी पुस्तक में वा नहीं है। अस्तु) इससे अनुस्वार्लोप्। प्रकृत सूत्र से ईकार । 42 से ओकार । सीहो। (जिह्वा) ईकार । नं.5से वकारलोप । जीहा। नोट-नं. (60) अन्त्यस्य हलः (23) खघयधमा hH|(42) zrata mot सोः । (35) सन्धी अज्लोपविशेषा बहुलम् । (5) सर्वत्र लवराम् । (6) shessaadeshyoiiitvmnaadau| (11) उहत्वादिषु । (2) कगचजतदपयवां प्रायो लोपः । (7) पर्गेषु युजः पूर्व्ः। (5)सुभिसुप्सु दीर्घः |(10)इद्द्न्न्यादिस्सु (62) नपुंसके सोबिन्दुः॥17॥ (ऊदुत उपसर्गे विसर्जनीयेन) अदुत उपसर्गे विस्र्ज्ञीयेन्-ह्लीत्य्नुव्र्त्ते। उपसर्गे यो विसर्जनीयस्तेन सह वर्तमानस्य आदिभूतस्य उतः ऊत् स्यात् ह्लि। दूसिक्खिम्ण्। (दुःशिक्षितम् ) विसर्जनीयेम सह उपसर्गस्याविचक्षणाद् क्वचिदविसर्जनीयेऽपि उपसर्गोकारस्य ऊत् । सूहषा ( सुभगा ), 'सुभगाया भवत्यत्र दुर्भगायाश्च गस्य वः' इति गस्य वः । एवमूसुश्रो । ऊसो। 'नोत्सुकोत्सवयोरिति छत्वं न । (उत्सुकः । उत्सवः) हल्परत्वाभावे- दुराग्रारो (दुराचार्ः)| 'ऊदुतः सविसर्गस्य दुःसहादौ विभाषया'-दूसहो, दुसहो (दुःसहः) / 'ऊदुतः सविसर्गस्य दुर्जनादिषु नेष्यते', दुखणो (दुर्जनः) / दुब्मरो (दुर्भरः) / दुत्तरो ( दुस्तरः) इत्यादि ॥ . उपसर्गस्थ विसर्जनीय के सहित आदिभूत उकार को उकार हो, हलप्रत्याहार 1.हो घोऽनुस्वारात् 8 / 1 / 264 / सीहो, siNgho। he0॥ 1. बाहुलकादनुस्वार निवृत्तिः साध्या ॥ * सूत्रमिदं मामहटीकायां नास्ति ।
Page #29
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 13 के परे । ( दुःशिक्षितम् ) इससे विसर्ग सहित उकार को ऊकार । नं. 26 सें शकार को सकार । 34 सेक्ष को ख । नं. 6 से खकारद्वित्व । 7 से पूर्व ख को क आदेश । नं. 2 से तकारलोप । 62 से अनुस्वार । दूसिक्खिअं । विसर्ग के साथ ही उपसर्ग के उकार को ऊकार हो ऐसा नियम नहीं है, किन्तु प्रयोगानुरोध से योग विभाग करके यह मानना कि कहीं कहीं विना विसर्ग के भी उपसर्ग के उकार को ऊकार होता है । जैसे - सूहवा ( सुभगा ) / ' सुभगाया भवत्यत्र दुर्भगायाश्च गस्य वः' / इस इष्टि वचन से गकार को वकार । पूर्वोक्त सूत्र से विसर्ग के बिना भी उकार को दीर्घ । नं. 23 से भकार को हकार । सूहवा । जहा~ हल् परे नहीं होगा वहा~ ऊकार नहीं होगा । दुराआरो ( दुराचारः ) यहा~ आचार शब्द के आकार परे है । नं. 2 से चकार का लोप, नं. 42 से ओकार । दुराआरो इति । 'दुःसहादौ विभाषया' इस इष्टि वचन से दूसहो । पक्ष में- 'लुग्वा दुरुपसर्गस्य विसर्गस्य क्वचिद् भवेत्' इस वचन से विसर्गलोप । दुसहो ( दुःसहः ) / 'दुर्जनादिषु नेप्यते ' दुर्जनादिक शब्दों में हलपरत्व रहते भी ऊत्व, विसर्गलोप नहीं होते हैं । दुर्जनः । नं. 5 से रेफ लोप । नं. 6 से कार द्वित्व । 25 से नकार को णकार 42 से ओकार । दुज्जणो । एवम् - (दुर्भरः ) का दुब्भ्रो। रेफ, लोप, द्वित्व, ओव पूर्ववत् । नं. 7 से भकार को बकार । (दुस्तरः ) लुग्वा दुरुपसर्गस्य0 इससे सकार का लोप, तकारद्वित्व, ओव पूर्ववत् । दुत्तरो । नोट -- (26) शपोः सः । ( 34 ) करकक्षां खः । (6) शेषादेशयोद्वित्वमनादौ । ( 7 ) वर्गेषु युजः पूर्वः । (2) कगचजतदपयवां प्रायो लोपः । ( 62 ) नपुंसके सोर्बिन्दुः । ( 23 ) खघथधभां हः । (42) अत ओत् सोः । ( 5 ) सर्वत्र लवराम् । (25) नो णः सर्वत्र । (ईदितः* ) ईदितः - उपसर्गे स्थितस्य आदेरिकारस्य विसर्जनीयेन सह ईकारादेशः स्यात् हलि । णीसङ्गों (निःसङ्गः) / हल् परत्वाभावान्नेह, णिरन्तरो (निरन्तरः) / 'ईदूताविदुतोः स्थाने स्यातां लक्ष्यानुरोधतः । तेन निर्धनादौ न - णिद्धणो । ( निधनः ) / णिग्गश्र (निर्गतः) / इह विसर्गाभावेऽपि स्यादेव । वीसासो ( विश्वासः ) | वीसंभो ( विश्रम्भः ) ॥ उपसर्ग में विद्यमान आदिभूत विसर्ग के सहित इकार को ईकारादेश हो हल् के परे । (निःसङ्गः ) विसर्ग के सहित इकार को ईकार । नं. 25 से नकार को णकार । नं. 42 ओत्व' णीसङ्गो । जहा~ हल् परे नहीं होगा किन्तु अच्च् परे होगा वहा~ ईकार नहीं होगा, जैसे- 'निरन्तरः' का णिरन्तरो । साधुत्व पूर्ववत् है । यह विसर्ग सहित इकार के स्थान पर ईकार एवं पूर्वोक्त उकार को ऊकार प्रयोगानुकूल प्रचलित प्रयोग का आश्रयण करके अथवा प्राकृत भाषा में कविता करने वाले महाकवियों के प्रयोगानुकूल व्यवस्था मानना । अतः (निर्धनः ) इत्यादि में नहीं होगा। नं. 25 से णकार । 5 से रेफ लोप । 6 से द्वित्व । 7 दकार । 42 से ओकार । णिडणो । एवम् (निर्गतः ) नं. 1 से सकार लोप । अन्य कार्य पूर्वोक्त सूत्रों से जानना । णिग्गओ । कहीं कहीं विसर्ग न होने पर भी दीर्घ हो जायगा । जैसे ( विश्वासः) ईदितः से ईकार । नं. 5 * सूत्रमिद भामटीकायां नास्ति ।
Page #30
--------------------------------------------------------------------------
________________ 14 प्राकृत प्रकाशे से वलोप । 42 से ओकार । सकार आदि में है, अतः शेषादेशयो0 नं. 6 से द्विस्व नहीं होगा। वीसासो । एवम् - (विश्रम्भः ) का वीसंभो । ईकार, रेफलोप, ओकार पूर्ववत् । नं. 37 से मकार को अनुस्वार । वीसंभो । इदीतः पानीयादिषु ॥ 18 ॥ पानीय इत्येवमादिष्वादेरीकारस्य इकारो भवति । पाणिअं । ( 2-42 n = N, 2-2 यूलोपः, 5 - 30 सोर्बिन्दुः ) अलिअं । ( 2-2 कूलोपः, 530 बिन्दुः ) वलिअं । ( 3-2 य्लोपः, 2-2 कूलोपः, 5-30 bi0 ) तआणिं । ( 2-2 दुलोपः, 2-42n = N, 4 - 12 = बिन्दुः ) करिसो । ( 2-43 S= s, 5-1 ओ ) दुइअं । ( 3-3 व्लोपः, 4-1 इ = u, 2-2 त्लोपः, यलोपश्ध, 5-30 बिन्दुः ) तइअं (1-27 क्र = अ 2-2 त्योलोपः । 5-30 बिन्दुः ) गहिरं । ( 2 - 27 भू = h, 5 - 30 बिन्दुः ) | पानीय- अलीक - व्यलीक- तदानीं - करीष-द्वितीय-तृतीय- गभीराः ॥ इदीतः पानीयादिषु - पानीयादिषु ईकारस्य इकारः स्यात् । पाणि (पानीयम् ) / विलिअं ( व्रीडितम् ) / अलि (अलीकम् ) / दुइअं तैयं दाणि, णिरिक्खियो, गांअं, गहिरं । आणि । ( द्वितीयं तृतीयम्, इदानीं निरीक्षितं गृहीतं, गभीरम्, नीतम् ) ॥ 18 ॥ पानीयादिक शब्दों में ईकार को इकार हो । ( पानीयम् ) इससे ह्रस्व इकार । नं. 2 से यकार लोप । 62 से अनुस्वार । 25 से नकार को णकार । पाणिअं । (व्रीडितम् ) इससे इकार, नं. 5 से रेफलोप । नं. 20 से डकार को लकार । नं. 2 से तकारलोप, 62 से अनुस्वार । बिलां । (अलीकम् ) इत्य, कलोप, अनुस्वार पूर्ववत् । आलिअं ( द्वितीयम्) प्रकृत से इकार । नं. 35 से उकार, तकार यकार लोप, अनुस्वार पूर्ववत् । एवम्(तृतीयम् ) नं. 9 से ऋ को अकार, अन्य कार्य नं. 2+62 से जानना । (इदानीम् ) दाणि । साधुत्व चतुर्थसूत्र में है । ( निरीक्षितम् ) नं. 25+34+6+7+2+62 से णिरिक्खि । (गृहीतम् ) नं. 9+2+62 गहिअं । ( गभीरम् ) नं. 23 + 62 से गहिरं । ( आनीतम्) आनिअं । पूर्ववत् । सर्वत्र प्रकृत सूत्र से मध्यस्थ ईकार को इकार होगा ॥ 18 ॥ एनीडापीड कीदृगीदृशेषु ॥ 19 ॥ नीडादिष्वीकारस्यैकारो भवति । डं' / ( 2-42 n = N; 5-30 बिन्दुः ) आमेलो । ( 2-16 p= m, 2-23 D = लू, 5-1 ओ ) केरिसो । (1-31 ऋ = रि, 2-2 द्लोपः, 2-43 शू = s, 5-1 o) एरिसो पूर्ववत् ॥ 19 ॥ एन्नीडापीडकीदृशेषु - एषामीकारस्य एत्वं स्यात् । नेड्ड ( नीडम् ) / आमेलो ( आपीडः ) | केरिसो ( कीदृशः ) / एरिसो ( ईदृशः ) ॥ 19 ॥ 1. का. पु. ड्ड । तत्र सेवादित्वाद् द्वित्व ज्ञेयम् ॥
Page #31
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः नीडादिक शब्दों के ईकार को एकार हो । (नीडम्) इससे एकार । 'नीडादिषु' से द्वित्व । नं. 62 से अनुस्वार । neiN। (आपीडः) एनीडा0 इससे ऽएकार । 'आपीडे मः' इससे पकार को मकार । नं. 20 से ड को ल्कार्। 42 से ओकार । आमेलो । (कीदृशः) प्रकृत सूत्र से एकार । 'चिदयुक्तस्यापि' इससे ऋकार को 'रि' आदेश । नं. 2 से दकारलोप । 26 से शकार को सकार । 42 से ओकार । केरिसो। एवम्-(ईदृशः) एरिसो । सब कार्य पूर्ववत् । नोट-- नं. (25) नो णः सर्वत्र । (42) अत ओत् सोः । (5) सर्वत्र लवराम् । (6) shessaadeshyoiiitvmnaadau| (7)वर्गेषु युजः पूर्व्ः। (2) कगचजतदपयवां प्रायो lopH। (37) mo बिन्दुः। (62) नपुंसके सोबिन्दुः। (20) डस्य c। (35) सन्धौ अज्लोपविशेषा बहुलम् । (9) ऋतोऽत् । (38) कस्कक्षां खः । (23) खघयधभां हः ॥ 19 ॥ ___ उत ओत् तुण्डरूपेषु ॥ 20 ॥ तुण्ड इत्येवंरूपेषु आदेरुकारस्यौकारो भवति । तोण्डं । (5-30 बिन्दुः) मोत्ता। (2-2 कलोपः, 3-50 dvitvam ) pokkhro| (3-29 ek = kha, 3-50 dvitvaM, 3-51 kha = k , 5-1 o) pottho| (3-12 st = th, 3-50 dvi0, 3-51 th = t, 5-1 o)loddho| (3-3 वलोपः, 3-50 dvi0, 3-51 5 = d , 5-1 o) कोत्त्त्तिम्ण्। (5-30 बिन्दुः) तुण्ड-मुक्ता-पुष्कर-पुस्तक-लुब्धक-कुट्टिमानि । रूपग्रहणं संयोगपरोपलक्षणार्थम् ॥ 20 ॥ उत ओत् तुण्डसमेषु-तुण्डसदृशेषु शब्देषु उतः श्रोकारः स्यात् । तोण्डं (तुण्डम् ) / पोक्खरो (पुस्स्क्र्ः)| मोत्यं ( मुस्तम् ) / पोत्थां (पुस्तकम् ) / मोग्गरो (मुद्गरः) / लोद्धश्रो (लुब्धकः) / सोमालो ( सुकुमारः ) / कोटिमं ( कुट्टिमम् ) ॥ 20 ॥ तुण्ड सदृश शब्दों में विद्यमान उकार को ओकार हो। (तुण्डम् ) इससे ओकार । नं. 62 से अनुस्वार, तोन्न्द्द्ण्। (मुस्तम्) ओकार्। नं. 29 से स्त को थकार । 617 से द्वित्व, तकार । 62 से अनुस्वार, मोत्थं । (पुस्तकम् ) पूर्ववत् । posthoN। (मुद्रः) ओकार । नं. 2 से द्लोप्। 6 से गकारद्वित्व । 42 से सु को ओकार । मोग्ग्रो। (लुब्धकः) okaaraadesh। नं.2 से ब्कार्लोप्। 6 से द्वित्व । 7 से ल्कार्। 2 से कलोप । 42 से ओकार । लुओ। (सुकुमारः) okaaraadesh। नं.2 क्लोप्। 35 से उकारलोप । 63 से रेफ को ल्कार्। 42 से सुविभक्ति को ओकार । सोमालो। (कुटिमम् ) प्रकृत सूत्र से ओकार । 62 से अनुस्वार । कोहिम ॥ 20 ॥ उलूखले ल्वा वा ॥ 21 ॥ उलूखलशब्दे लूशब्देन सह उकारस्यौकारो भवति वा । ओखलं, उलूखलं (5-30 बिन्दुः)॥21॥ 1. समेषु-संजीवनीसंमतः पात्थ्ः। 2. कचिद् 'उलूखले द्वावा' पात्थ्ः। दूसलं । /
Page #32
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे उलूखले ल्वा वा -- उलूखलशब्दे लूकारेण सह आदेः उकारस्य वा प्रकारः स्यात् । श्रहलं- उलूहलं ( उलूखलम् ) ॥ 21 ॥ उलूखल शब्द के लू के सहित आदिस्थ उकार को ओकार विकल्प से हो । उलूखल0 इससे ओकार । नं. 23 से हकार । 62 से अनुस्वार । ओहलं । पक्ष में उलूहलं । पूर्वोक्त से हकार, अनुस्वार ॥ 21 ॥ 16 अन्मुकुटादिषु ॥ 22 ॥ मुकुट-इत्येवमादिष्वादेरुकारस्य स्थाने अकारो भवति' / मौडं । ( 2-2 क्लोपः, 2 - 20 T= ड, 5 - 30 biM0) मौलं । ( 2-2 कुलोपः, 9-30 biM0 ) गरुअं' ( 2-2 स्वार्थिकस्य लोपः, 5-30 biM0 ) गरुई । ( 3-65 रस्य विप्रकर्ष उत्वं च ) जहिट्ठिलो । ( 2 - 31 y = j, 2-27dh = h, 3 - 1 ब्लोपः, 3-50 dvi0, 3-51T= TU, 2- 30 r = l, 5 - 1 ओ ) सोअमल्लं । (1-41 औ = o, 2-2 क्लोपः, 4-1 आ = a, 3-21 र्य् = लू, 3-50 dvi0, 5-30 बिन्दुः ) अवरि । ( 2- 51 p= v) / मुकुट,मुकुल, गुरु, गुर्वी, युधिष्ठिर, सौकुमार्योपरयः ॥ 22 ॥ अन्मुकुटादिषु - मुकुटादिषु शब्देषु आदेरुकारस्य अत् स्यात् । मौडं (मुकुटम् ) मौलं (मुकुलम् ) / सोअमलं ( सौकुमार्यम् ) / गरु ( गुरुकम् ) / बाहा - बाहू ( बाहू ) ॥ 22 ॥ 'मुकुटादिक शब्दों में आदिभूत उकार को अकार आदेश हो । ( मुकुटम् ) इससे अकार । नं. 2 से कलोप । 19 से टकार को डकार । 62 से अनुस्वार, मौडं । (मुकुलम् ) पूर्वोक्तवत्, मौलं । ( सौकुमार्यम् ) नं. 14 से औकार को ओकार । 2 से ककारलोप । प्रकृत सूत्र से उकार को अकार । नं. 58 से दीर्घ, मकारोत्तर आकार को अकार । 'पर्यस्त पर्याण- सौकुमार्येषु ल:' इससे र्य को लकारादेश । नं. 6 से लकार द्विव । पूर्ववत् अनुस्वार, सोअमल्लं । ( गुरुकम् ) प्रकृत सूत्र से अकार । नं. 2 से कलोप । 62 से अनुस्वार, गरुअं । ( बाहू ) ऊकार को अकार । नं. 55 से द्विवचन का बहुवचन । 43 से विभक्तिलोप । 48 से ऊकार को दीर्घ । I नोट -- (42) अत ओत् सोः । ( 2 ) कगचज0 / (26) शषोः सः । ( 62 ) नपुंसके सोर्विन्दुः । ( 29 ) स्तस्य थः । ( 6 ) शेषादेशयोर्द्वित्वमनादौ । (7) वर्गेषु युजः पूर्वः । (35) सन्धौ अज्लोपविशेषा बहुलम् । (63) हरिद्रादीनां रो लः । खघथधभां हः । (19) टो ङः । (14 ) औत ओत् । (58) अदातो यथादिषु वा । (55) द्विवचनस्य बहुवचनम् । (43) जश्शसोर्लोपः (48) जश्शस्डयां सुदीर्घः । इत्पुरुषे रोः ॥ 23 ॥ 1. का. पु. वेति निवृत्तम् इत्यधिकः पाठभेदः प्रदर्शितः ॥ 24-25 सूत्रेण पाक्षिकः कः । / 3. तन्वी समत्वात् । यद्वा- 'अजातेः पुंसः ' 8 / 3 / 32 हेमसूत्रानुसारात् संस्कृतवद् डीपि वाऽसन्धौ बोध्यम् । /
Page #33
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः । पुरुषशब्दे यो रुस्तस्य उकारस्य इकारो भवति । पुरिसो। (2-43 प्स् , 5-1 o) ॥ 23 // इत् पुरुषे रोः-पुरुषशब्दे रुकारे उकारस्य इकारः स्यात् । पुरिसो (पुरुस्स्ः)॥ * पुरुष शब्द में रु के उकार को इकार हो। (पुरुषः).इससे इकार हो ग्या। नं. 26 सेप को स । 42 से सु को ओकार । पुरिसो॥ 23 / / उदूतो मधूके ॥ 24 ॥ मधूकशब्दे ऊकारस्य उकारो भवति । म्हुअण्। (2-275 = , 2-2 क्लोपः, 5-30 बिन्दुः ) ॥ 24 ॥ उदूतो मधूकादिषु*-मधूकादिषु शब्देषु ऊकारस्य उत् स्यात् । म्हो। मुक्खो । कुम्हण्डं । सुद्दो । पुत्तो। उद्धं । मुत्ती । भुज्ण्। सुण्णं । उम्मो। चुण्णं । उण्णा । 'मूल्यताम्बूलयोस्त्वोत्त्वम् । मोल्लं । तंबोलं ॥ 24 ॥ ___मधूकादिक शब्दों में उकार को उकार हो। (मधूकः) इससे उकार हो ग्या। नं. 23 से धकार को हकार । 2 से क्लोप्। 42 से ओख । म्हुओ। (मूर्खः) उक सूत्र से उकार । नं.5 से रेफलोप । 6 से द्वित्व । 7 से क्कार्|42 से ओस्व । मुक्खो । (कूष्माण्डम् )'प्मपक्षमविस्मयेषु म्हः' इससे म को म्ह aadesh। प्रकृत सूत्र से उत्व । नं. 58 से आकार को अकार । 62 से अनुस्वार । कुम्ह्न्न्द्द्। (शूदः) इससे उकार । नं. 26 से शकार को सकार । 42 से ओत्व । नं.5se rephlop। 6 se dvitva / suho| (पूर्तः) पूर्ववत् उत्व, रलोप, द्वित्व, ओत्व । पुत्तो। 'पुत्रः' का भी 'पुत्तो' होगा। प्रकरणानुकूल तत्र शब्द की कल्पना कर लें। (ऊर्ध्वम्) पूर्ववत् उकार, नं.5 से रेफ वकारलोप । 6 से द्वित्व, 7 से दकार । 62 से अनुस्वार । उदं । (मूर्तिः) उकार* रेफलोप, द्वित्व पूर्ववत् । नं. 52 से इकार को दीर्घ । 60 से स्कार्लोपामुत्ती। (भूधम्) उत्व, रलोप, द्वित्व पूर्ववत् । नं. 62 से अनुस्वार । भुज्। (शून्यम्) प्रकृत सूत्र से ऊकार को उकार । नं. 4 से यलोप । 26 से सकार । 25 से णकार । 6से हित्व्। 62 से अनुस्वार । सुण्णं । (ऊर्मयः) उक्त सूत्र से उकार । नं.5se rephlop। 6 se मकार-द्वित्व । 'जसो वा' इससे ओकार । उम्मो। (चूर्णम्) उकार, रेफ.. लोप, द्वित्व, अनुस्वार, पूर्ववत् । चुण्णं । (उपर्णा) उण्णा । साधुत्व पूर्ववत् । मूल्य और ताम्बूल शब्द के उकार को ओकार होगा। प्रयोगानुकूल पूर्वाचार्यों का इष्ट वचन है। (मूल्यम्) ओकार हो जाय्गा। नं.4 से यलोप, 6 से लकारदित्व । 62 से अनुस्वार । (ताम्बूलम् ) ऊ को ओकार्। नं. 58 से तकारोत्तर आकार को अकार । अनुस्वार 'ययि तदुर्गान्त' से। 62 से अन्स्यानुस्वार । tNbolN। दुकूल शब्द में अकार को भकार और लकारद्विस्व विकल्प से हो। सह पठित होने से नहीं अकार होगा वहीं लकारद्वित्व होगा ॥ 24 ॥ अद् दुकूले वा लस्य द्वित्वम् ॥ 25 ॥ * सचीवनीसंमतः पात्थ्ः। प्रा.कृ.-2
Page #34
--------------------------------------------------------------------------
________________ 18 . प्राकृतप्रकाशेदुकूलशब्दे ऊकारस्याकारो भवति वा, तत्संयोगेन लकारस्य द्वित्वम् । दुअलं, दुऊलं । (2-2 क्लोपः, 5-30 बिन्दुः)॥25॥ .. अद् दुकूले वां लस्य द्वित्वम्-दुकूलशब्दे ऊकारस्य अकारो लस्य द्वित्त्वं च युगपद् वा भवति । दुअल्लं । दुऊलं ॥ 25 ॥ (दुकूलम्) उक्त सूत्र से अकार, ल को द्वित्व । नं. 2 से कलोप, 62 से अनुस्वार । पक्ष में-दुऊलं । पूर्ववत् कलोप, अनुस्वार होगा ॥ 25 ॥ एभूपुरे ॥ 26 ॥ . नूपुरशब्दे ऊकारस्य एकारो bhavati । nneurN| (2-52 na = Na, ... 2-2 पलोपः, 5-30 बिन्दुः) 26 ॥ एलपुरे-नूपुरशब्दे ऊकारस्य एत्त्वं स्यात् । नेउरं । ( नूपुरम् ) ॥ 26 ॥ 'नपुर' शब्द में ऊकार को एकार होगा। (नपुरम् ) एकारादेश । नं.2 से पलोप । 62 से अनुस्वार । नं. 25 से नकार को णकार । उरं ॥ 26 ॥ , नोट-(26) शषोः सः (42) अत ओत् सोः (23) खघयधभां hH। (2) कगचजतदपयवां प्रायो लोपः (5) सर्वत्र लवराम् (6) zeSAdezayortRitvamanAdau (7) वर्गेषु युजः पूर्व्ः। (58) अदातो यथादिषु वा। (62) नपुंसके सोबिन्दुः (52) सुभिसुप्सु दीर्घः । (60) अन्त्यस्य हलः । (4) अधो मनयाम् । (26) नो णः सर्वत्र । तोत् ॥ 27 ॥ आदेकारस्याकारो भवति । तणं । (2-42n = ण, 5-30 biM0) घणा । (2-42 = = ण) m। (2-2त्लोपः, 5-30 biN0)k। (पूर्ववत्) व्द्धो। (3-1 दलोपः, 3-50 dvi0, 3-51 4 = दु, 5-1 o) vsho। (2-43 = s, 2-27 m = 4, 5-1 o)| तृन्न्-घृन्ना-मृत्-कृत्वृद्ध्-वृस्स्भाः॥27॥ R'tot-ऋकारस्य अत् स्यात् । तण्हा (तृष्णा ) / तणं । कां । vsho। घणा-इत्यादि ॥ 27 ॥ ऋकार को अकार हो । (तृष्णा) 'हस्रष्णपणनां पहः' इससे ष्ण को गह आदेश । तण्हा । एवम् (तृणम् ) को अकार, पूर्ववत् । सर्वत्र नपुंसक लिङ्ग में 62 से अनुस्वार । त्न्न्ण्। (कृतम्) अकार, नं.2 से त्लोप्। क्र्ण्। (वृषभः) ऋको अकार । 26 से प को स । 22 से भ को ह आदेश । 42 से ओत्व । vsho। (घृणा)घणा ॥ 27 ॥ इदृष्यादिषु ॥ 28 ॥ ऋष्यादिषु शब्देषु आदेकारस्य इकारो भवति । इसी । (2-43 = s, 5-18 दीर्घः) विसी। (पूर्ववत्) गित्त्त्थी। (3-104, 3-50vi0, 3-51 = T, 5-18 दीर्घः) दित्त्त्थी। (पूर्ववत्) एवमुत्तरत्रापि । सित्त्त्थी।
Page #35
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः सिन्ग्गारो। (2-43 शस, 4-17 बर्गान्तो का, 5-1 o) मिअण्को। (2-2 ग्लोपः, 4-1 A-a, 4-17 वर्गान्तबिन्दुः, 5-1 o) भिलो। (4-17 G = biM0, 5-1 o) भिन्ग्गारो। (पूर्ववत् ) हिआं। (2-2 दयोलोपः, 5-30 बिन्दुः) वीन्न्हो। (2-2 त्लोपः, 3-33 ष्ण = ण्ह, . 5-1 o) विहि। (2-2 त्लोपः, 5-30 biM0) किस्रो। (2-43 शस्, 5-1 o) किश्चा । (3-27 त्य = च, 3-50 vi0) विच्छुओ। (1-15 sU0 spN0)| सिआलो। (2-43 शस्, 2-2 ग्लोपः, 5-1 o) किई । (2-2 त्लोपः, 5-18 दीर्घः) किसी। (2-435-s, 5-18 दीर्घः) किवा । (2-15 प्व्)| ऋषि-वृषी-गृष्टि-दृष्टि-सृष्टिशृङ्गार-मृगाङ्क-भृग-भृङ्गार-हृदय-वितृष्ण-हित-कृशर-कृत्या-वृश्चिक shRgaal-कृति-कृस्सि-कृपाः॥28॥ ___इदृष्यादिषु वा*ऋष्यादिषु शब्देषु ऋकारस्य इत्त्वं वा स्यात् । isii। pkss-risii| मसिणं, मसणं । चिट्ठो, घट्ठो । विसहो, vsho। पिहुलं, फुल्ण्। दिढो द्द्धो। मित्रो, म्त्रो। गिट्ठी, gtttthii। kizra, knN| giddho, gaddho / भृङ्गादिषु तु नित्यमित्त्वम् । भिन्ग्गो। भिङ्गारो । किवान्नो। किव्न्नो। सिपालो । हिअन्ण्। वित्त्त्ती। दित्त्त्थी। सिट्ठी । मिश्रको । वीण्हं । विहिनं । किसरो । किच्चा। विछो। सिपालो । किई । किवा । किसी। इत्यादयो ज्ञ्येयाः॥28॥ ऋष्यादिक शब्दों में ऋकार को इकार विकल्प से हो। (ऋषिः) कोस । नं. 52 से दीर्घ । इसी। पक्ष में रीति सूत्र से रि aadesh। रिसी। (मसृणम्) इकार विकल्प से मसिणं । पचे-ऋतोऽत् से मसणं । (पष्ट) विकल्प से इकार, 8 को नं. 28 से ठकार । 6 से द्वित्व, 7 से टकार । 42 से ओत्व । चित्त्त्थो। प्ले-घ्त्त्त्थो। (वृषभः) इकार, प को साभ को ह । ओत्व आदि पूर्वोक्त सूत्रों से जानना । पक्ष में अकार्। विसहो । vsho। (पृथुलम्) विकल्प से इकार, नं. 23 से थकार कोहकार । अनुस्वार पूर्ववत् । पिहुलं, फुल्ण्। (दृढः) दिढो, द्द्धो। (मृगः) नं.2 se glop। 42 se osva / miyo, mo| (गृष्टिः) नं. 28 सेप्ट को 3, 6 से द्वित्व, 7 से टकार । 52 से दीर्घ । गिट्टी, ग्त्त्त्थी। (कृतम्) कि, को। तलोप, अनुस्वार पूर्ववत् । (गृधः). नं.5 se rephlop। 6 se dhadvitva / 7 se दकार । विकल्प से गंकारोत्तरको इकार । गिद्धो । पक्ष meN-gdo। सूत्र में 'वाऽग्रहण व्यवस्थित विकल्पार्थक है। अतः भृकादिक शब्दों में नित्य इकार होगा। (भृतः) भिन्ग्गो। (मृकारः) भिकारो। (कृपाणः) नं. 18 से वकार । 42 से ओकार । किवाणो । (कृपणः) किवणो । (गाल) नं. 26 शकार को सकार । 2 से गकारलोप । 12 से ओकार । सिमालो। (हृदयम) नं.2 से दकार-यकारलोप । 62 से अनुस्वार । हिम्। (वृष्टिः) वित्त्त्थी। (हिः) 1. kA0 pu0 विंचुओ इति पाठभेदः प्रदर्शितस्तत्र 'वृश्चिके वे वा 812216 ॥ छापवादः । विजुको, विचुभो । पक्षे विच्छियो । इति हेमानुसारिणी प्रक्रियाऽनुसतम्या । * 'वेति सचीवनीसंमतः पात्थ्ः।
Page #36
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशेट को ठकार, द्वित्व, टकार को दीर्घ । इत्व पूर्ववत् । दित्त्त्थी। एवम् (सृष्टिः) सिट्टी । (मृगाङ्कः), नित्य इकारादेशः । नं. 2 गलोप । 'मनोहलि' से अनुस्वार । 42 से ओत्व । मिअंको । (वितृष्णम्) ऋकार को इकार । हस्रष्णैससे ष्ण को "ह aadesh। नं.2 से तलोप । 62 से अनुस्वार । वीण्हं । (बृंहितम्) इकारादेश, पूर्ववत् तलोप, अनुस्वार । बिहि। (कृशरः) को .ikaaraadesh। नं. 26 से श को स । 42 से ओकार्। किस्रो। (कृत्या) नं. 32 से त्य को व bhaadesh। 6 से द्वित्व्। किया। (वृश्चिकः) वृश्चिके छ:' से छादेश । इकारादेश, कलोप, ओंकार पूर्ववत् । बिन्दुओ। (शृगालः) ikaaraadesh। नं. 26 से श को s। 2 से ग्लोप्। रसे ओत्व । सिलो। (कृतिः) पूर्ववत् । कीइ। (कृपा)नं. 18 से पकार को वकार, किवा । (कृषिः) का किसी ॥ 28 ॥ नोट-(25) नो णः सर्वत्र । (5) सर्वत्र लवराम् । (28)ष्टस्य H । (6) शेषा. देशयोर्तुइत्वमनादौ । (7) वर्गेषु युजः पूर्वः । (42) अस ओत् सोः। (62) नपुंसके सोर्बिन्दुः। (2) कगचजतदपयवां प्रायो lopH। (26) zaSoH sH| (23) खघयधमा हः । (52) सुभिसुप्सु दीर्घ्ः। (28)ष्टस्य । (18) पो व्ः। ... उदृत्वादिषु ॥ 29 ॥ ऋतु इत्येवगादिषु आदेत उकारो भवति । उदू'| (2-7 t d 5-18 दी) मुन्नालो। (2-43 n = ण, 5-1 o) पुह्वी। (1-13 sU0 spa0) कुण्दाव्न्न्ण्। (4-17 bi0, 2-42 न=", 5-30 vi0) . पाउसो। (3-3 पो वलोपश्च, 4-115= s, 4-18 पुंवत्, 5-1 o) पुत्ती। (3-3 ओपो वलोपश्च, 3-1 त्लोपः, 3-50 vi03-18 dI0) णिउदं । (2-42 = ण, 2-2 व्लोपः, 2-7 t da,5-30 vi0) sNbudN| (2-7 - dU,5-30.biM0) णिवुदं । (2-42 =ण, 3-3 लोपः, 3-50 vi0, 2-7 t-दू, 5-30 vi0) वुत्तो । (3-1 तलोपः, 3-50 vi0, 4-1 A- a, 4-57 - vi0, 5-1 o) प्र्हुओ। (2-27 म्ह , 2-2 क्लोपः, 5-1 o) माउओ। (2-2 क्लोपः कलोपच,5-1 o) जामाउओ। (पूर्ववत्) / ऋतु, मृणाल, पृथिवी, वृन्दावन, मावच, प्रवृत्ति, निवृत, संवृत, निर्वृत, वृत्तान्त, परभृत, मातृक, जामातक, इत्येवमादयः ॥ 29 ॥ उरत्वादिधु-ऋत्वादिषु शब्देषु ऋकारस्य उः स्यात् । उबू (ऋतुः)| पुत्ती। मुतती । मुणालं । पुह्बी। मुनो। पाउसो । परहुश्रो । bhaaushro। वुदावणं । पुत्ती। णिउदं । संयुदं । णिव्वुदं । वुतंतो । जामाहुओ। इत्यादयः ॥ 29 ॥ त्याविक शब्दों में कार को उकार हो। (ऋतुः) उक्त सत्र से को ukaaraadesh। 'स्वादिषु to ise तकार को द्कार्। नं.52 से उकारदीर्घ 10 से 1.0 10 वित्तपाठः । विज्द प्राकृतम् । / 2. क. pu0 भातृक इत्यषिकः पाठः । माउभो इति प्राकृतम् । /
Page #37
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः सुके सकार का लोप्। उद् (प्रवृत्तिः) नं.5 se rephlop। ukaaraadesh| इकारदीर्घ, सलोप पूर्ववत् । पुत्ती। (वृत्तान्तः) नं. 58 से आकार को अकार । 'नमोहलि' . से अनुस्वार, 42 से ओकार । वुत्तंत्तो । (मृणालम् ) उक्त सूत्रों से मुणालं । (पृथिवी) 'अत्पथिहरिद्वापृथिवीषु' से इकार को अकार्। नं. 23 से थकार को ह्कार्। पुह्वी। (मृतः) मुओ|(प्रावृस्स्) 'दिकप्रावृषोः सः' इससे अन्त्य ष को सस्वर skaaraadesh। 'नसान्तप्रावृटशरदः पुंसि' से पुंलिङ्ग, अन्य कार्य पूर्ववत् । नं. 2 से वलोप । पाउसो। (परभृतः) उकारादेश । नं. 23 से भकार को हकार । 42 से ओकार । प्र्हुओ। (मातृकः) ऋ को उकार । तकार-ककारलोप, ओकार पूर्ववत् । माउओ। (वृन्दाव्न्म्)| नं. 25 से न को ण । वृंदावणं । (निवृत्तम् ) निउद्ण्। (संवृतम् ) संवुदं । 'ऋत्वादिषु तो दः' से दकार, अन्य कार्य पूर्ववत् । (निर्वृतम्) रेफलोप नं. 5 से। वकारद्वित्व 6 से, न को ण, तलोप, अनुस्वार पूर्ववत् । न्निव्वुओ। (जामा* तृकः) नं. 2 से तकार-ककारलोप । उकारादेश । ओत्व पूर्ववत् । जामादुओ ॥ 29 ॥ ऋरीति ॥ 30 ॥ वर्णान्तरेणायुक्तस्यादेकारस्य रिकारो भवति । रिणं । (5-30 biM0) रिद्धो। (3-1 दलोपः, 3-50 dvi0, 3-51 धू d, 5-1 o) रिच्छो । (3-30 z = ch । शेषं पूर्व्व्त्')॥30॥ ऋरीति-वर्णान्तरेण अयुक्तस्य ऋकारस्य रिस्यात्। रिन्न्ण्। रिद्धी । रिच्छो ॥ 30 ॥ टिप्पण-पुस्तकान्तरे-अयुक्तस्य रिः। वर्णान्तरेण असंयुक्तस्य ऋतो ऋकारः स्यात् । रिणं । असंयुक्तस्यापि मध्ये । सुसंस्कृताधवर्णमध्यस्थितस्य ऋतो युक्तस्यापि रिः स्यात् । तारिसो इत्यादि । पुस्तकान्सरे-युक्तस्यापि रिः इति पात्थ्ः। ___ वर्णान्तर से असंयुक्त ऋकार को री आदेश हो। (ऋणम् )रिणं (RH) रिद्धो। (ऋच्छः)रिच्छो । (ऋक् ) रिचा। (ऋषिः) रिसी। इति ॥ 30 ॥ नोट- (नं. 2) कगचजतदपयवां प्रायो lopH। (4) ata ot सोः। (62) नपुंसके सोर्बिन्दुः। (26) शषोः स्ः। (32) त्यथ्यद्यां च्छ्जाः। (6) शेषादेशयोर्तुइत्वमनादौ । (14)पो व्ः|(52) सुभिसुप्सु दीर्घः । (60) अन्त्यस्य ह्ल्ः|(1) सर्वत्र लवराम् । (58) भदातो यथादिषु वा । (13) खघयधभा हा । (25) नो णः सर्वत्र । कचिद्युक्तस्यापि ॥ 31 ॥ वर्णान्तरेण युक्तस्यापि कचिहकारस्य रिकारो भवति । प्रिसो। (1-19 ईए, 2-2 दुलोपः, 1-43 z =s, 5-1 o) स्रिसो। तारिसो। परिसोवत् ॥ 31 ॥ कचिद् युक्तस्यापि-वर्णान्तरेण संयुक्तस्यापि वर्णादिमध्यस्थितस्य ऋतो रि स्यात् । जारिसो । तारिसो। एरिसो। सरिसो ॥ 31 ॥ 1. क. pu0 अण, ब, कच्छ इस्येवमादयः-अधिकः पात्थ्ः। केचि ऋक्ष पठन्ति । / 2. ka0 pu0 ईश, सवृक्ष ताइश, कोदश इस्येवमादयः । रिसो प्राकृतम् । 10 paa0॥
Page #38
--------------------------------------------------------------------------
________________ M प्राकृतप्रकाशेकहीं-कहीं पर वर्णान्तर से संयुक्त भी प्रकार को रि आदेश होगा। (यादृशः) नं. 24 से यकार को जकार । 2 से द्कार्लोप्। प्रकृत सूत्र से रि आदेश । 26 से सकार । 42 से ओत्व । जादिसो। (तादृशः) पूर्व्व्त्-तारिसो। (ईदृशः) 'एनीडापीडकीडशेडशेषु' इससे ईकार को एकार । अन्य कार्य पूर्ववत् ! एरिसो। एवम्(कीदृशः)का केरिसो॥31॥ - वृक्षे वेन रुवा । / 32 ॥ वृक्षशब्दे वशब्देन सह ऋकारस्य रुकारो भवति वा। रुक्खो, . (2-29 2 = kh, 3=50 dvi0, 3-51 ख = k, 5-1 o) वच्छो । (1-27 R= a, 3-31 क्ष = छ, ze0 pU0) व्यवस्थितविभाषाज्ञापना. च्छत्वपक्षे न भवति, खत्वपक्षे तु नित्यमेव भवति ॥ 32 ॥ वृक्षे वेन रा-वृक्षशब्दे. वकारेण सह ऋकारस्य रुः स्यात् । रुक्खो । पक्षेवच्छो ॥ 32 ॥ ___ वृक्ष शब्द में वकार के सहित ऋकार को रु आदेश हो। नं. 34 से क्ष को ख . aadesh। नं.6 से द्वित्व । 7 से ककार । 42 से ओत्व । रुक्खो । पक्ष में-क्ष्मा वृक्षक्षणेषु छः' इससे chkaaraadesh। द्विस्व, चकार, ओत्व पूर्ववत् । नं. 9 से ऋ को अकार वच्छो ॥ 32 ॥ लतः क्लप्स इलिः ॥ 33 ॥ क्लप्सशब्दे लकारस्य इलीत्ययमादेशो भवति । किलित्तं । (3-1 पलोपः, 3-50 dvi0, 5-30bi0) तदेवमादेशान्तरविधानात्प्राकृत ऋकारलकारौ न भवतः ॥ 33 ॥ लुत इलि*-लकारस्य इलिरादेशः स्यात् । किलितं (कॢप्तम् ) / लिपालो (ल्कार्ः)॥ 33 ॥ टिप्पण-अत्र ऋकारस्थादेशप्रकरणे-'अस्वामित्वं तथा चोत्वं रित्वं स्वस्तोत्र यत् । एषां लक्ष्यवशात्कार्यो निश्चयो नतु सूत्र्त्ः॥ पुस्तकान्तरे-'लुतः क्लुप्त इलि इति। . लकार को इलि आदेश हो। (क्वतम्) इससे लुकार को इलि हो ग्या। नं.2 se plop। 6 se तकारद्वित्व । 62 से अनुस्वार । किलितं । एवम् (लकारः) खका सावर्ण्य होने से लुकार को नं. 12 से रि aadesh। नं. 63 से दोनों रकारों को लकारादेश । कलोप, ओख पूर्ववत् । लिआलो ॥ 33 ॥ . एत इवेदनादेवरयोः ॥ 34 ॥ वेदनादेवरयोरेकारस्य इकारो भवति । विअणा । (2-2 दलोपः, 2-42 =N) दिअरो। (2-2 क्लोपः, 5-1 o) वाग्रहणानुवृत्तेः कचिद् वेअणा, देअरो इत्यपि ॥ 34 ॥ * सीवन्या 'नाम' इति नास्ति।
Page #39
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः एत इवा वेदनादेवरयोः-एतयोरेकारस्य इद् वा स्यात् । विश्रणा, veshrnnaa। (vednaa)|diaro, dearo (devrH)| केशरेऽपीति इष्टिः । किसरो, केसरो (keshrH)॥34॥ वेदना और देवर शब्द के एकार को विकल्प से इकार हो। (वेदना) इससे इकार, नं.2 से दलोप । 25 से नकार को णकार । विअणा । पक्ष में वेअणा । एवम्(देवरः) इव विकल्प से। नं. 5 से व्लोप्। 42 से ओत्व । दिअरो। पक्ष meNdearo। kezara zabda में भी एकार को विकल्प से इकार हो-यह पूर्वाचार्यों का मत है। (केशरः) नं. 26 से श को skaaraadesh। पूर्ववत् ओत्त्व । विकल्प से इकार करने से किस्रो। अन्यत्र केसरो ॥ 34 ॥ नोट-नं. (24) आदेयों ज्ः। (2) कगचजतदपयवां प्रायो lopH। (26) शषोः सः । (42) अत ओत् सोः । (34) कस्कक्षा ख्ः। (6) shessaadeshyordvisvmnaadau| (7) धर्गेषु युजः पूर्वः । (9) ऋतोऽत् । (62) नपुंसके सोबिन्दुः । (12) ऋ रीति । (3) हरिद्रादीनां रो लः । (25) नो णः सर्वत्र । (5) सर्वत्र लवराम् । ऐत एत् ॥ 35 ॥ आदेरैकारस्य एकारो bhavati । selo । (2-43 zas, 5-1 o) secha / (2-42 za s , 3-27 tya = c, 3-50 dvi0,5-30 vi0) एरावणो । केलासो। (5-1 o) तेल्लोकं । (3-3 रलोपः, 3-58 ladvitva, 3-2 ylopH,3-50kdvitv)| shail-shaity-airaavnn-kailaas-trailokyaani|| aita eta-ऐतः स्थाने एत्त्वं स्यात् । सेलो। केलासो। वेस्व्न्नो। सेण्णं । वरं तेल्लं । एरावणो । तेल्लोकं ॥ 35 ॥ ऐकार के स्थान में एकार हो। (शैलः) ekaaraadesh। नं.26 से शकार को सकार । 42 से ओरव, सैलो । एवम् (कैलाशः) केलासो। (वैश्रवणः) नं.5 से रेफलोप । 26 से सकार । वेस्व्न्नो। (सैन्यम्) नं. 4 से य्कार्लोप्। 6 से द्वित्व । 62 से अनुस्वार, सेझ्ण्। (vairam ) verN.| (tailam) नं. 41 से लकारद्वित्व । अन्य. कार्य पूर्ववत् । तेहूं। (ऐरावणः) एरावणो । पूर्ववत् । (त्रैलोक्यम्) एकार । नं.5 से रेफलोप, 11 से लकारद्वित्व । नं. 4 se ylop। 6 se ककारद्वित्व । 12 से सर्वत्र । अनुस्वार । तेसोकं । / 35 ॥ दैत्यादिष्वह ॥ 36 ॥ दैत्यादिषु शब्दषु ऐकारस्य ऐ इत्ययमादेशो भवति । दियो। (3-27 त्य = च, 3-50 vi0, 5-1 o) चित्तो। (3-3 रोपः, 3-50vi0,5-1 o) भिर्वो। (5-1 o) shrN। (3-3 वलोपः, 5-30 बिन्दुः) व्र्ण्। (5-30 vi0) वहदेसो । (2-43 शस, 5-1 o) विदेहो। (5-1 o) काभ्वो। (2-2 त्लोपः, 5-1 o) बासाहो, (2-43 श-s, 2-27 ख-ह, 5-1 o) विसिओ। (2-43 शस्, 2-2 कलोपः, 5-1 o) विस्ण्पाअन्न्'| (2-43 शस्, 'वा' इत्यधिक सजीवन्याम् । 1. ka0 पु. वहसम्पाइणो पाठः । -
Page #40
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे4-17 vi0, 2-2 यलोपः, 2-42 = ण, 5-27 ओत्वनिषेधः, 4-6 सोलोपः) / दैत्य्-चैत्र्-भैर्व्-स्वैर्-वैर्-vaidesh-वैदेः-कइत्व्-vaishaakhvaishik-vaishmpaayn-इत्याद्य्ः॥ 36 ॥ दैत्यादिष्वैत्*-दैत्यादिषु शब्देषु ऐकारस्य भइत् स्यात् । दैयो । (दैत्यः) कैअवं । वैसाहो । सहरं । भैरवं । कैरवं । वैसंपाअणो । वैदेही । चैतो । वैरं । वैदेसो । वैसिई । इत्यादि ॥ 36 ॥ ___ दैत्यादिक शब्दों में ऐकार को 'ऐ' आदेश हो । (दैत्यः) नं. 32 से त्य को चादेश । 6 से चकारद्वित्व । ओत्व 42 से । ऐकार को ऐ आदेश । दैयो । (कैतवम्) ऐकार को ऐ । नं.2 से तलोप । कैअवं । (वैशाखः) ऐ आदेश । नं. 26 से श को स । 23 से ख को ह्कार्। 42 से ओत्व । विसाहो। (स्वैरम्) ऐ aadesh। वलोप, अनुस्वार । सहरं |(भैर्व्म् ) भैरवं । (कैरवम् ) कहरवं । (वैशम्पायनः) ऐ आदेश । नं. 26 se za ko sa / 2 se ylop| 25 se नकार को णकार । पूर्ववत् ओकार्। विस्ण्पाअन्नो। (वैदेही) विदेही। (चैत्रः) अह आदेश । रेफलोप, तकारद्वित्व, ओत्व पूर्ववत् । चित्तो। एवम् (वैरम् ) व्र्ण्। (वैदेशः) अह आदेश । 26 से श को सादेश । ओख । विदेसो। (वैशिकः) विसिओ। ऐ आदेश, सकार, कलोप, ओत्व पूर्ववत् । / 36 ॥ दैवे वा ॥ 37 ॥ दैवशब्दे ऐकारस्य ऐ इत्ययमादेशो भवति वा । दैवं', (5-30 biM0) देव्वं । (पूर्ववत् ) अनादेशपक्षे नीडादित्वाद् द्वित्वम् ॥ 37 ॥ दैवे वा-दैवशब्दे ऐकारस्य ऐत् वा स्यात् । दैवं । दैव्वं ॥ 37 ॥ - दैवशब्द में ऐकार को ऐ आदेश विकल्प से हो। (दैवम्) दैवं । पक्ष meM'sevAdiSu च' से वकारहित्व । ऐत एत् से एकार । देव्वं ॥ 37 ॥ इत्सैन्धवे ॥ 38 ॥ सैन्धवशब्दे ऐकारस्य इकारो भवति । सिंघवं । (4-17 n - vi0, 5-30 vi0)||38|| इत्सैन्धवे-सैन्धवशब्दे ऐकारस्य i: स्यात् । सिंघवं ॥ 38 ॥ सैन्धव शब्द के ऐकार को इकार हो। इससे इकार हो ग्या। सिंघवं ॥ 38 ॥ ईद् धैर्ये ॥ 39 ॥ धैर्यशब्द ऐकारस्य ईकारो भवति । धीर्ण्। (2-18 ये =, 530bi0)॥39 / / __ ईत् धैर्ये-धैर्यशब्दे ऐकारस्य ईत् स्यात् । धीरं ॥ 39 ॥ * दैत्यादिष्वात-इति संजीवनीसंमतः पाठः । 1. कचिद् दहषं पाठः । स तु भ्रममूलका, विमाषासु व्यवस्थितविमाषाश्रयणादनादेवपक्षे नित्वमेव, भादेशपक्षे नेति मूल एव स्फुटं वक्ष्यमाणत्वात् ॥
Page #41
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः 25 धैर्यशब्द के ऐकार को ईकार हो। इससे ईकार हो ग्या। 'तूर्यधैर्य से र्य को रकार हो ग्या। अनुस्वार पूर्ववत् । धीरं ॥ 39 ॥ नोट-(26) शपोः सः । (42) अत ओत् सोः। (5) सर्वत्र लवराम (4) अधो मनयाम् । (6) shessaadeshyorvRitvmnaadau| (62) नपुंसके सोबिन्दुः (41) नीडादिषु (32) त्यथ्यद्यां चछजाः । (25) नो णः सर्वत्र । ओतोऽद्धा प्रकोष्ठे कस्य वः ॥ 40 ॥ __ प्रकोष्ठशब्दे ओकारस्य अकारो भवति वा तत्संयोगेन च ककारस्य वत्त्वम् । पवट्ठो, (3-3 लोपः, 3-10 पट , 3-50 dvi0, 3-51. = , 5-1 o) पोत्तो। (2-2 क्लोपः, शेषं पूर्ववत् ) ॥ 40 ॥ . __ ओत उद् वा प्रकोष्ठे कस्य वः'-प्रकोष्ठशब्दे श्रोकारस्य उत्वं ककारस्य वकारश्च युगपद् वा भवति । पवुट्ठो । पोट्ठो ॥ 40 ॥ - प्रकोष्ठशब्द में ककारोत्तरवर्ती ओकार को उकार हो और ककार को वकार हो। इससे कार को उकार और ककार को वकार हो ग्या। नं. 5 se rephlop। 28 se ष्ट को ठकार । 6 से द्वित्व । 7 से टकार । 42 से ओस्व । पबुढो । पक्ष में-पओहो (प्र्कोस्स्त्थ्ः)॥40॥ औत ओत् ॥ 41 ॥ - औकारस्यादेरोकारो bhvti। komuii। (5-2 dlopH)| jovvaNaM / (2-31 ya =ja , 3-50 dvi0, 2-42 =Na , 5-30 biN0)|kotthuho| (3-12 sva th , 3-50 vi0, 3-51 th = t , 2-27 m = h , 5-1 o)| kosmbii| (2-432 = s , 4-17 bi0, 4-1 hsvH)| ko. मुदी-यौवनम्-कौस्तुभः-कौशाम्बी ॥ 41 ॥ __औत ओत्-औकारस्य ओकारादेशः स्यात् । सोहग्गं । दोहग्गं । जोव्वणं । kausNbii। kotho (कौस्तुभः) सोमित्ती। कोमुई ॥ 41 ॥ ___औकार को ओकारादेश हो। (सौभाग्यम् ) प्रकृत से औकार को ओकारादेश सर्वत्र । नं. 23 से भ कोः। 58 से अथवा 35 से आकार को अकार । 4 se ylop। 6 se गकारदित्व । 62 से अनुस्वार । 'न रहो' से निषेध हो जाने से आदेशभूत हकार को द्वित्व नहीं होगा। सोहग्गं । (दौर्भाग्यम् ) dohgN। पूर्ववत् । (यौवनम्) okaaraadesh। नं. 24 से यकार को जकार । 41 से वकारद्वित्व । 25 से णकार । 32 से अनुस्वार । जोम्वर्ण । (को ) ओकार, अकारादेश, अनुस्वार, पूर्ववत् । नं. 26 से * एष संजीवनीसमतः पात्थ्ः।
Page #42
--------------------------------------------------------------------------
________________ / प्राकृतप्रकाशेशकार को सकार । कोसंबी । (कौस्तुभः) नं. 29 से स्त को थकारादेश । 6 से द्वित्व्। 7 से तकार । 23 से भ कोः। 42 से ओकार । ककारोत्तर औकार को प्रकृत सूत्र से ओकार । कोत्थुहो। (सौमित्रिः) नं.5 से र्लोप्। 6 से तकारद्वित्व । 52 से इकारदीर्घ । सोमित्ती । (कौमुदी) ओकार । नं. 2 से दकारलोप । कोमुई ॥ 41 ॥ पौरादिष्वौ ॥ 42 ॥ पौर इत्येवमादिषु शब्देषु औकारस्य औ इत्ययमादेशो भवति । , पुरो। (5-1 o) एवमुत्तरत्र । कुर्वो। पौरिसो (शेष 1-23 sU0 sp0)| पौर-कौरव-पौरुषाणि । आकृतिगणोऽयम् । कौशले विक्ल्प्ः। कोसलो, कुस्लो। कौशलम् ॥ 42 ॥ पौरादिषु औत्*-पौरादिषु शब्देषु आदेरौकारस्य औत् स्यात् । पुरो। .. परिसं । मौणं (मौनम् ) / मौली (मौली)| रौरवो । कौरवो । गौडो । सौहं । कोशले विकल्पः । कौसलं । कोसलं । प्राकृतिगणोऽयम् ॥ 42 ॥ पौरादिक शब्दों में औकार को 'औत्' आदेश हो। (पौरः) इससे औकार को औ हो ग्या। ओत्व पूर्ववत् । पुरो। (पौरुषम् ) औ आदेश । 'इत्पुरुषे रो' से उकार को इकार । नं. 26 से ष को स्कार्। 62 से अनुस्वार्। पौरिसं । (मौनम्) नं. 25से णकार । अन्यकार्य पूर्ववत् । मुन्ण्। एवम्-(मौली) मुली|(रौर्व्ः) रुर्वो। (कौरवः) कुर्वो। (गौडः) गुद्दो। औकार को सर्वत्र औ आदेश, सु को ओकार सर्वत्र जान्ना। (सौधम्) नं. 23 सेध को ह्कार्। सौहं । 'कोशल' शब्द में प्रयोगानुकूल विकल्प से औ आदेश होगा। कुस्ल्ण्। पक्ष में कोस्ल्ण्। 26 से श को स । 62 से अनुस्वार ॥ 42 ॥ _A च गौरवे ॥ 43 ॥ गौरवशब्दे औकारस्य आकारो भवति, चकारादौत्वं च । गारवं, गौरवं । (5-30 बिन्दुः)॥43॥ . आच* गौरवे-गौरवशब्दे औकारस्य आकारः स्यात्, चकारात् औच्च । गारवं । गौरवं ॥ 43 ॥ गौरव शब्द में औकार को आकार हो। चकारग्रहण से 'औ' आदेश भी हो। (गौरवम् ) आकार हो जाने पर गारवं । पक्ष में गौरवं ॥ 43 ॥ * '' नास्ति भाम्ह्वृत्तौ। . . 'आच' इति भाम्ह्वृत्तौ।
Page #43
--------------------------------------------------------------------------
________________ प्रथमः परिच्छेदः उत्सौन्दर्यादिषु ॥ 44 ॥ इति वररुचिकृतप्राकृतसूत्रेषु अज्विधिर्नाम प्रथमः परिच्छेदः । सौन्दर्य इत्येवमादिषु औकारस्य उकारो भवति । सुन्दरं । (1-5 sU0 spa0) मुजाअन्नो। (4-17 पञ्चमः, 2-2 यलोपः, 2-42 = N , 5-1 o) सुन्न्द्दो। (2-43 z = s 4-17 पञ्चमः, 5-1 o) कुक्खे. अओ। (3-29 क्ष = ख , 3-50 dvi0, 3-51-खक, 2-2 यक्योलोपः, 5-1 o) दुव्वारिओ। (3-52 व = व्व् , 2-2 क्लोपः, 5-1 सो)| सौन्द्र्य्-मौजाय्न्-shaunndd-कौक्स्सेय्क्-दौवारिकाः॥44॥ / इति भामहविरचितायां प्राकृतप्रकाशव्याख्यायां मनोरमायां प्रथमः परिच्छेदः । उत्सौन्दर्यादिषु-सौन्दर्यादिष्वीकारस्य उः स्यात् । सुन्देरं । सुण्डो । पुलोमी । उवविठ्ठां । मुडिओ । दुआरियो । मुजाणो । कुक्खेअओ ॥ 44 ॥ इति श्रीवररुचिकृते प्राकृतप्रकाशे ma0 ma0 मथुराप्रसादविनिर्मितायां चन्द्रिकायां प्र्थ्मोऽविधिप्रिच्छेद्ः। E0G+ . सौन्दर्यादिक शब्दों में औकार को उकार हो। (सौन्दर्यम् ) उक्त सूत्र से सर्वत्र औ को उ होगा। 'ए शय्यादिषु' से एकार्। 'तूर्यधैर्य से र्य को र्कार्। सुन्दरं । (शौण्डः)नं. 26 से श को s। सुन्न्द्दो। (पौलोमी) पुलोमी। (औपविष्टकम्) नं. 18 से पकार को चकार । 28 से ष्ट को त्थ्। 6 से द्वित्व, 7 से टकार । 2 से क्लोप्। 62 से अनुस्वार्। उव्विद्य्। (मौष्टिकः) पूर्ववत् । मुद्दिओ। (दौवारिक) औ को u। नं.2 से वकार-ककार का लोप्। 42 से ओकार्। दुवारिओ। (मौआयनः) इससे उकार, नं. 25 से णकार । यलोप । मुआअणो । (कौक्षयकः) औकार को उकार । नं. 34 सेस को ख । नं. 6 से द्वित्व, 7 से ककार । 2 से यकार-ककारलोप । ओत्व । कुक्खेओ। नोट- नं. (23) खघयवाहः । (54) अदातो यथादिषु या। (4) अधो मन. याम् । (6) शेषादेशयोखिमनादौ । (62) नपुंसके सोर्बिन्दुः। (24) आदेर्यो ज्ः|(41) नीडादिषु । (25) नो णः सर्वत्र । (52) सुमिसुप्सु दीर्घ्ः। (18) पोक्ः। (28)ष्टस्य । (2) कगचजतदपयवां प्रायो lopH। (34) कस्कयां खः । सत्......."प्रथमेऽन्विधिः परिच्छेदः ।
Page #44
--------------------------------------------------------------------------
________________ द्वितीयः परिच्छेदः अयुक्तस्यानादौ ॥ 1 ॥ ___ आंधकारोऽयम् । इत उत्तरं यद्वक्ष्यामस्तदयुक्तस्य व्यञ्जनस्यानादौ वर्तमानस्य कार्य भवतीत्येवं वेदितव्यम् । वक्ष्यति कादीनां lopH। muddN। (1-22 sU0 spa0) ayuktasyeti kim ? agyo (3-3ओपः, 3-50 घद्वि0, 3-51, gh = ग, 5-1 o) अक्को' (पूर्ववद् ) / अनादौ इति किम् ? क्म्ल्ण्'| अयुक्त्स्येत्याप्रिच्छेद्स्मातेः। अनादाविति च. आजकारविधानात् ॥ 1 ॥ . . अयुक्तस्यानादौ-अधिकारोऽयम् । इत ऊर्ध्वम् आ परिच्छेदसमाप्तेः अयुक्तस्येत्यधिक्रियते । 'अनादौ' इति तु जविधानपर्यन्तम् । इतः परं यत्कार्य तद् अयुक्तस्य अनादौ वर्तमानस्य व्यञ्जनस्य भवतीति बोद्धव्यम् ॥ 1 ॥ 'अयुक्तस्य' जो संयुक्त न हो अर्थात्. परस्पर दो व्यञ्जन जब सम्मिलित न हों तब इस परिच्छेद में कहे गये लोपादि कार्य होंगे, 'अनादौ' आदि में विद्यमान को न हो। इसका अधिकार 'आयो जः' (2+28) तक होगा। उदाहरण सुगम हैं, अतः साधुत्व नहीं दिखाते हैं, तन्मात्र के लोप से स्पष्ट हो जाता है। जैसे(क)(बकुलः) बौलः, (वराकी) वराई, (मुकुलः) मौलः 'अन्मुकुटादिषु' से अकार । (न्कुल्ः)न्नुलो। (ग) सागरः, नगरम, भुजगः, विह्ग्ः। गलोप करने से सब उदाहरण सिद्ध हो जाते हैं। नकार को णकार पूर्वोक्त 'नो णः सर्वत्र से जान्ना। (च) रचना, सूची, वचनं, वाचाल में clop। (ja) गजः, सुजनः रजनी, राजा, इत्यादि में जकारलोप है। (त) सुरतम्, असती, गतः वितानम् इत्यादि में तलोप है । (द) वेदना, सदनम्, सदा, गदा, इत्यादि में दलोप है। (प) कपिः, विपुलं, रूपं, गोपुरम्-पकारलोप करने से सभी उदाहरण स्पष्ट हो जाते हैं। (य) वायुः, नयनम्, जयः, ल्य्ः। (व) कविः, देवरः, जीवः, दिव्स्ः। उक्त स्थलों पर यकार तथा वकार का लोप करने से उदाहरण स्पष्ट प्रतीत हो जाते हैं ॥ 1 ॥ कगचजतदपयवां प्रायो लोपः ॥ 2 ॥ कादीनां नवानां वर्णानामयुक्तानामनादौ वर्तमानानां प्रायो बाहुल्येन लोपो भवति । कस्य तावत् , मुलो। (1-22 sU0 spa0, 5-1 o)| 1.ka0 pu0 अधः । अकः । संस्कृतम् । 2. ka0 पु. कङ्कणं । अधिकः पात्थ्ः। 3. 'आद यो जः' इति सूत्रपर्यन्तमित्यर्थः । 4. प्रायोग्र्ह्न्नात्क्व्चिदादेर्पि। सपुनः-सउण । कचिच्चस्य जः, pishaacii-पिसाजी। कस्य गः, एकत्वम्-एगत्वं |-इत्यादी बाहुसकात् । bhASeAkumcanam // 30 //
Page #45
--------------------------------------------------------------------------
________________ . द्वितीयः परिच्छेदः उलं । (2-42 = = ण, 5-30 बिन्दुः)| गस्य, साअरो (5-1 o)| णारं । (2-42 = = N , 5-30 vi0)| चस्य, वाणं (2-42 = = ण, 5-30 बिन्दुः), सूई । जस्य, गओ (5-1 o)| रादं । (2-7 t = d , 5-30 बिन्दुः), तस्य, करं (1-27 ऋ = a, 5-30 बिन्दुः) विआन्न्ण्। (2-42 = = ण, 5-30 बिन्दुः)| दस्य, गा। मओ (5-1 o)| पस्य, कई । (5-18 दीर्घः), विउल्ण्। (5-30 विन्दुः), सूरिसो। (1-23 sU0 spa0) सुपुरुष इति । यद्यपि उत्तरपदस्य पुरुषशब्दस्यादि-' स्तथापि लोपो भवतीत्यनेन झापयति वृत्तिकारः-यथा, 'उत्तरपदादिरनादिरेव' इति । यस्य, बाऊ। (5-18 दीर्घः), णाणं । (2-42 उभयत्र णत्वम् , 5-30 बिन्दुः) वस्य, जी। (5-30 बिन्दुः), दिअहो । (2-47 s = ह , 5-1 o)| मुकुल, नकुल, सागर, नगर, वचन, सूची, गज, रजत, कृत, वितान, गदा, मद, कपि, विपुल, सुपुरुष, वायु, नयन, जीव, दिव्साः। प्रायोग्रहणाद्यत्र श्रुतिसुखमस्ति तत्र न भवत्येव । सुकुसुमं (5-30 बिन्दुः)| पिअगमणं (3-3रलोपः 2-42, n = ण 5-30 बिन्दुः)| सचावं । अवजलं । (2-155व, 5-30 biN0)| अतुलं । (5-30 biN0)| aadro| (5-1 o) apaaro| (5-1 o) ajso| (2-31 ya = j , 2-42 za= s , 4-28 पुंवत् , 4-6 अन्त्यलोपः, 5-1 a) सबहुमाणं । (2-42 = = N , 5-30 biM0) सुकुसम, प्रियगमन, सचाप, अपजल, अतुल, आदर, अपार, अयशः, सबहुमानानि । अयुक्तस्येत्येव-सक्को (2-43 z = s , 3-3 रोपः, 3-50 dvi0,5-1 o)| मग्गो (4-1 आ = a, 3-3 रलोपः, 3-50 dvi0, 5-1 o) शकः । maargH। अनादावित्येव । कालो । गन्धो । (5-1 o, उभयत्र ) / कालः, गन्धः ॥ 2 ॥ गचजतदपयवां प्रायो लोपः- एषां कगचजादीनामसंयोगवताम् अनादौ वर्तमानानां प्रायो लोपः स्यात् । यथा-(कस्य लोपे) बौलो, वराई । मौलो, णउलो । (गस्य) साअरो, अरं । भुजो, विहो। (चस्य) राणा, सूई । वाणं, वालो। (जस्य) सुअणो, राणी । गो, राप्रा । (तस्य ) सुरां, असई । गओ, विश्राणं । 1. ka0 pu0 आदिर्यस्तथापि । अधिकः पात्थ्ः। 2. ka0 pu0 जीओ-पात्थ्ः। 3. क. pu0 काय्ः। कामो । प्राकृतम् । अधिकः पात्थ्ः। 4. ka0 पु. तत्र लोपो न भवत्येवेति । तेन-a0 paa0| 5. ka0 pu0 तेन-संको, मग्गो, अच्चा, अज्जुणो, अत्तवान्ता, रहो, मुद्दो सप्पो, दप्पो, अजो, मुज्जी, ग्वो। शक, मार्ग, अर्चा, अर्जुन, आतंवार्ता, रुद्र, शूद, सर्प, दपं, आर्य, गर्व इति a0 paa0| बाहुलकान hsvH।
Page #46
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे (दस्य) माणो, साणं । सश्रा, गा। (पस्य) कई, विउल्ण्। स्तूश्रो, गौरं । (यस्य) वाऊ, णाणं । जो, लो। ( वस्य) कई, देअरो। जीओ, दिअहो । प्रायोग्रहणात् सुखश्रुतौ कादीनां na lopH। यथा सुकुसुमं, प्रियगमणं, अतुलं, सचावं. अवजलं, अतुलं, अपारो, अजसो, अकोपणो, सगयं, सदयं इत्याद्य्ः। क्वचिल्लोपेऽपि अवर्णे yshrutiH। यथा-कणयं, चणया, गयणं, वयणं, मयणो, इत्यादि । आदिस्थत्वान्नेह- ... कालो, गन्धो, चरणो, दमणो । संयुक्तत्वात्-कङ्कणो, गङ्गा, शङ्करो, इत्यादौ न ॥ 2 ॥ ___ 'प्रायो lopH। कादिवर्णों का प्रायः लोप होता है। इस प्रायः पद के ग्रहण से जहा~ बिना लोप के सुखपूर्वक उच्चारण प्रतीयमान होगा वहा~ लोप नहीं होगा। जैसे-सुकुसुम, पियगमणं, इत्यादिकों में। कहीं कहीं 'क' 'ग' 'च' इत्यादिकों के लोप करने के बाद अकार के स्थान पर यकार होता है। इसका प्रयोगबाहुल्य मागधी में जैनागमों में है। उदाहरणों में 'न' को ण, 'नो णः सर्वत्र' से, सु को ओकार 'अत ओत् सोः' से, 'नपुंसके सोर्बिन्दुः' से अनुस्वार जानना ॥ 2 ॥ __यमुनायां मस्य ॥ 3 ॥ यमुनाशब्दे मकारस्य लोपो भवति । जुन्ना। (2-31 य =ज , 2-42 = = न्न्)॥3॥ ययुनायां मस्य-यमुनाशब्दे मस्य लोपः स्यात् । जउणा ॥ 3 ॥ यमुना शब्द में मकार का लोप हो। (यमुना) इससे मकार का लोप होगा। नं. 24 से यकार को जकार होगा। 25 से नकार को णकार । जउणा ॥ 3 ॥ . ___ स्फटिकनिकषचिकुरेषु कस्य हः ॥ 4 ॥ __अनादाविति व्र्त्ते। एषु कस्य हकारो भवति । लोपापवादः । फलिहो । (3-1 स्लोपः, 2-22 8 = ल , 5-1 o) न्निह्सो। (242 = = ण, 2-43 S = s , 5-o) चिहुरो। (5-1 o)॥4॥ शीकरे भः ॥ 5 ॥ शीकरशब्दे ककारस्य भकारो भवति । सीभ्रो। (2-43 शस्, 5-1 o) ॥ 5 ॥ - स्फटिकनिकषचिकुरशीकरेषु को ह*-एषु कस्य' हः स्यात् । फलिहो, णिहसो, चिहरो, सीह्रो। क्लोपाप्वाद्ः। केचित्तु-शीकरे भ:-अस्यं ककारस्य भः स्यात् । सीभरो-इति वदन्ति ॥ 4-5 ॥ स्फटिक निकष चिकुर शीकर शब्दों में विद्यमान ककार को हकार हो । (स्फटिक:) नं.3 से सकारलोप । 'स्फटिके ल.' से टकार को लकार । उक्त सूत्र से ककार को ह्कार्। 42 से सु को ओकार । फ्लिहो। (निकषः) नं. 25 से णकार । 26 सेप को सासुको ओकार सर्वत्र नं. 42 से होगा। उक्त सूत्र से ककार कोः|(चिकुर्ः) चिह्रो। (शीकरः) 26 से श को स । उभयत्र ककार को हकार होगा। सीह्रो। * संबोवन्यादिसंमतः पात्थ्ः।
Page #47
--------------------------------------------------------------------------
________________ द्वितीयः परिच्छेदः । किसी किसी पुस्तक में 'शीकरे भा' पृथक् है। शीकरशब्द में विद्यमान ककार को भकार होगा। तदनुसार सीभरो होगा ॥ 4-5 ॥ चन्द्रिकायां मः ॥ 6 ॥ चन्द्रिकाशब्दे ककारस्य मकारो भवति । च्ण्दिमा। (3-3 रोपः, 4-17 बिन्दुः, 3-56 द्वित्व्निस्सेध्ः)॥6॥ चन्द्रिकायां मः-अत्र ककारस्य मकारः स्यात् । चन्दिमा ॥ 6 ॥ चन्द्रिकाशब्द में विद्यमान क को म हो। इससे मादेश । 'द्रे रो वा' इससे रेफलोप । चन्दिमा ॥ 6 ॥ .. ऋत्वादिषु तो दः ॥ 7 ॥ ऋतु इत्येवमादिषु तकारस्य दकारो भ्व्ति'| उदू । (1-29 sU0 spa0), रादं । (2-2 जलोपः, 5-30 biN0)| आअदो, (2-2 ग्लोपः, 5-1 o)| णिव्वुदी (2-42 = = ण, 3-3 पः, 3-50 dvi0, 129 क u, 5-18 dii0)| आउदी (2-2 व्लोपः, 1-29 क u, 5-18 dI0) / संवुदी (प्रायोग्रहणात् वलोपो न, शेषं pU0, 4-12 बिन्दुः)| सुइदी (2-2 क्लोपः, 1-28 R% i, 5-18 dI0, एव्मुत्त्र्त्रापि)| आइदी। हदो (5-1 o)| संजदो (2-31 यज, 5-1 o)| विउदं (2-2 वलोपः, 1-29 R= u, 5-30 बिन्दुः ) / . स्ण्यादो। (संजदोवत् ) / संपदि । (4-12 बिन्दुः, 3-3 ओपः, 356 द्वित्वनिषेधः) / प्द्दिव्द्दी। (3-3 रोपः, 2-8 t = D, 2-15 प्व , 3-1 त्लोपः, तकारस्य दकारे कृते 3-50 दुद्धि0, 5-18 dii0)| ऋतु,-रजत-आगत-निर्वृति-आवृति-संवृति-सुकृति-आकृतिहत-संयत-विवृत-संयात-सम्प्रति-प्रतिपत्तयः ॥ 7 ॥ ___ ऋत्वादिषु तो दः-ऋत्वादिषु शब्देषु तकारस्य दः स्यात् । उदू (ऋतुः)| सुदं (श्रुतम् ) / खादी (ख्यातिः)| संपदं ( साम्प्रतम् ) / त्दो। णि दो। पदारिदो । र्दी। पीदी। अयं दकारादेशः प्रायेण shaurseniimaagdhyordrssttvyH| महाराष्ट्रयां तकारलोप एव ॥ 7 ॥ ऋतु इत्यादिक शब्दों में तकार को दकार हो। (ऋतुः) त को दानं. 11 से ऋ को उकार । 52 से अन्त्य उकार को दीर्घ । 60 से सु के स का लोप । उदू । (श्रुतम्) 26 से श को sA5से रेफलोप । 62से अनुस्वार । प्रकृत सूत्र से सर्वत्र त को द होगा। (ख्यातिः)नं. 4 से यलोप । आदिस्थ होने से खकार को द्वित्व न होगा। अन्य कार्य पूर्ववत् । खादी। (सांप्रतम्) 58 से आकार को अकार । 5 से रेफ्लोप्। दकार, अनुस्वार पूर्ववत् । स्म्प्द्ण्। (ततः) दकार, ओकार । त्दो। (निर्वृतः) 25 से न 1. 'ऋत्वादिषु' शौरसेनी-मागधी-विषय एव । प्राकृते तु रिक, उऊ । 2.0 50 - तकारोपादानं जमादीनां जकारादेआभूदित्यर्थम् । a9 pA0 /
Page #48
--------------------------------------------------------------------------
________________ prAkRtaprakAzekoNa / 5 se rephlop| 6 se वकारद्वित्व । 11 से उकार्। दकार, ओकार पूर्ववत् । णिखुदो । (प्रतारितः)दोनों तकारों को द्कार्। रेफलोप, ओत्व पूर्वक्त् । प्दारिदो। (रतिः) dkaaraadesh। नं. 52 से इकारदीर्घ । 60 से सुके स का लोप्-र्दी। एवम् । (प्रीतिः) पीदी। आआदो-आयात्ः। आअदो-आग्त्ः। आउदी-आवृतिः। स्ण्वुदी-स्ण्वृत्तिः। सुइदी-सुकृतिः। आइदी-आकृतिः। विउद-विवृतम् । इत्यादिक उदाहरण अव्यवहार्य हैं। कहीं ककारादि लोप से प्रतीति नहीं रहती है, अतः लोप न करके उदाहरण उपयुक्त हो सकते हैं। यह तकार को दकार शौरसेनी मागधी में ही होगा। महाराष्ट्री में तलोप ही होगा ॥ 7 ॥ ___ नोट-नं. (24) आदेयों ज्ः। (25) नो णः सर्वत्र । (3) उपरि लोपः कगडतदपषसाम् (26) शपोः सः (42) अत ओत्सोः । (11) उदृत्वादिषु । (52) सुभिसुप्सु दीर्घः । (60) अन्त्यस्य ह्ल्ः। (5) सर्वत्र लवराम् । (62) नपुंसके सोबिन्दुः। (54) अदातो यथादिषु वा । (6) शेषादेशयोर्डिंत्वमनादौ । pratisaravetasapatAkAsu'DaH // 8 // एषु शब्देषु तकारस्य डकारो भवति । लोपापवादः । प्द्दिस्रो। (3-3 लोपः, 5-1 o) वेद्दिसो। (1-3 अ = i, 51 o) प्द्दाआ। (2-2 क्लोपः) ॥ 8 ॥ प्रति वेतसपताकासु ड:-एषु तकारस्य डः स्यात् । पडिहरं, पडिवणं । 'प्रतिशब्दे तकारस्य रेफलोपावपि क्वचित्'-परिट्टियं । पइणा । वेडिसो । पडावा । अत्र बहुत्वग्रहणात् अन्यत्रापि क्वचित् । हरडई । पाहुडं । म्द्दो॥8॥ - प्रति, वेतस, पताका-इन शब्दों में विद्यमान तकार को डकार हो। (प्रतिहतम्) प्रति के तकार को ड हो ग्या। नं.2 से. हतम् शब्द के तकार kA lop। 62 se anusvAra / pddihrN| evam (prativacanam ) ta ko DA नं. 2 से चलोप । 25 से णकार, पूर्ववत् अनुस्वार । पडिवाणं । 'prati'zabda के तकार का कहीं कहीं लोप होता है। प्रयोगानुकूल व्यवस्था माननी चाहिये । (प्रतिष्ठितम्) में प्रतिशब्द के तकार को rephaadesh। नं. 3 se plop। 6 se dvitv| 7 se टकार । 2 से तकारलोप । 37 अथवा 62 से अनुस्वार । प्रित्ति। (प्रतिज्ञा) नं.5 से रेफ्लोप्। कहीं तकारलोप होता है, अतः तकारलोप । 'नश पञ्चाशत् सेशको ण आदेश । नं. 6 से ज. द्वित्व । पइण्णा । (वेतसः) इदीषत् पक्क' से अकार, प्रकृतसूत्र से त को डाओव पूर्ववत् । वेद्दिसो। (पताका) त कोद्द्। नं. 2 से कलोप । फाआ। 'कगचज' सूत्र से मण्डूक प्लुति से प्रायः पद की अनुवृत्ति, प्रायः इन पदों में अर्थात् कहीं अन्यत्र भीत को ड होगा, तो हरीतकी, प्राभृत, मृतक में त को ड होगा। (हरीतकी) 'अन्मु. कुटादिषु' से I को अकार, प्रकृत सूत्र से त को द्द्। नं. 2 से क्लोप्। ह्र्बी। 1. प्रतिवेतसपताकासु DA-प्रतेरुपसर्गस्य वेतसपताकयोश्च यस्तकारस्तस्य डकारः स्यात् । प्द्दिवाआ। पढिच्छन्दो । प्द्दिस्रो। प्द्दिकूलो। इत्यादि । कगजेति (sU0 2-2) लोपाप्वाद्ः। इति केचित्पठन्ति । '. प्रतिसर-ति मामहसंमतः पात्थ्ः।
Page #49
--------------------------------------------------------------------------
________________ द्वितीयः परिच्छेदः । 33 (प्राभृतम् ) नं. 5 से रेफलोप । 23 भ को ह । 11 से RR को ऊ । त को ङ । 62 से अनुस्वार । पाहुडं । (मृतकः ) नं. 9 से RR को अ । इससे त को ड । 2 से कलोप । 42 से ओकार । मडओ । वसतिभरतयोः ॥ 9 ॥ वसतिभरतशब्दयोः तकारस्य हकारो भवति । वसही । ( 5-18 दीर्घः ), भरहो । ( 5-1 ओ ) ॥ 9 ॥ वसति भरत योह: - एतयोस्तकारस्य हः स्यात् । वसही । भरहो । वसति, भरत शब्दों के त को हकार हो । ( वसतिः ) नं. 52 से इकार को दीर्घं । वही । एवं ( भरतः ) भरहो । ओकार पूर्ववत् 42 से होगा । गर्भिते णः ॥ 10 ॥ गर्भितशब्दे तकास्य णकारो भवति । गब्भिणं । ( 3-3 र्लोपः, 3-50 dvi0, 3-51 bh = v, 5 - 30 बिन्दुः ' ) ॥ 10 ॥ गर्भिते :- तकारस्य णकारः स्यात् । गब्भिणो । स्त्रियाम् --- गब्भिणी ॥ 10 ॥ गर्भितशब्द के तकार को णकार हो । (गर्भितः ) नं. 5 से रेफलोप । 6 से द्वित्व । 7 सेभ को ब आदेश । प्रकृत से त कोण, ओख पूर्ववत् । गब्भिणो । खीलिङ्ग में भिगी । (गर्भिता) रेफादिलोप पूर्ववत्, 'आदीतौ बहुलम्' से ई। जैसे- हलिद्दी । एवं 'गभिणी' इति ॥ 10 ॥ ऐरावते च ॥ 11 ॥ ऐरावतशब्दे तकारस्य णकारो भवति । एरावणो । ( 1-35 ऐ = e, 5-1 ओ ) ॥ 11 ॥ ऐरावते वा* अस्मिन् तकारस्य णकारो वा स्यात् । एरावणो, एरावओ ॥ 11 ॥ ऐरावत शब्द के त को ण विकल्प से हो । ( ऐरावतः ) नं. 13 से एकार । एरावणो । पक्ष में- नं. 2 से तलोप । 42 से ओकार । 13 से एकार । एरावओ ॥ 11 ॥ प्रदीप्त कदम्ब दोहदेषु दो लः ॥ 12 ॥ एषु शब्देषु दकारस्य लकारो भवति । पलित्तं । ( 3-3 र्लोपः, 4- 1 I = i, 3- 1 प्लोपः, 3-50 : dvi0, 5-30 बिन्दुः ) / कलंबो । ( 4 - 17 biM0, 5-1 ओ ) / दोहलो । ( 5-1 ओ ) ॥ 12 ॥ प्रदीप्त कदम्बदोहदेषु दो लः - एषु अनादिस्थस्य दस्य लः स्यात् । पलितं । णिजन्तेऽपीष्यते-पलावित्र्यं । कलंबो । दोहलो । श्रनादावित्यधिकारादाद्यस्य न ॥ 12 ॥ प्रदीप्त-कदम्ब - दोहद शब्दों में द को ल हो । (प्रदीप्तम्) नं. 5 से रलोप । प्रकृत सूत्र से द को ल । 'इदीतः पानीयादिषु' से I को इ । नं. 3 से पलोप । 6 से द्वित्व, 63 1. रुदिते दिनाण्णः 8 / 1 / 209 / रुण्णं । he0 ॥ * संजीवन्यादिसंमतः पाठः । प्रा. कृ.-3
Page #50
--------------------------------------------------------------------------
________________ prAkRtaprakAzese anusvAra / plittN| Nijanta में भी लादेश होगा। (प्रदीपितम्) नं.5 से रेफ्लोप्। प्रकृत से द को l। नं. 18 से पकार को वकार । 2 से त्लोप्। 62 से अनुस्वार । प्लीविर्ण्। (कदम्बः) इससे द को ल । 42 से सर्वत्र ओकार । क्ल्म्बो। एवं (दोहदः) दोह्लो। 'अनादौ' इस अधिकार के कारण आदिस्थ द को द ही होगा। नोट-naM0 (2) कगचजतदपयवां प्रायो lopH। (62) नपुंसके सोर्बिन्दुः। (25) नो णः सर्वत्र । (3) उपरि लोपः कगडतदपषसाम् (6) शेषादेशयोर्द्धित्व. मनादौ (7) वर्गेषु युजः पूर्व्ः। (5) सर्वत्र लवराम् । (23) खघयधमा हा। (11) उदृत्वादिषु । (9) ऋतोऽत् । (42) अत ओत् सोः। (52) सुमिसुप्सु दीर्घः । (13) ऐत एत् । (58) पो व्ः। .. गद्गदे रः ॥ 13 ॥ गद्गदशब्दे दकारस्य रेफादेशो भवति । ग्ग्ग्रो। (3-1 दलोपः, 3-50 dvi0, 5-1 o) // 13 // गद्गदे र:-गद्दशब्दे अयुक्तस्य दस्य रेफादेशः स्यात् । गग्गरो ॥ 13 ॥ गद्गदशब्द में असंयुक्त द को र हो । (गद्गदम्)द को र हो ग्या। नं.3 से दलोप । 6 से शेष गकार को द्विस्व । 62 से अनुस्वार्। गग्गरं । पुंलिङ्ग में ग्ग्ग्रो॥13॥ संख्यायाश्च ॥ 14 ॥ संख्यावाचिनि शब्दे यो दकारस्तस्य रेफादेशो भवति । एआरह । (2-2 क्लोपः, 2-44 शह), बारह । (3-1 दूलोपः, शेषं पूर्व्व्त्)| तेरह (1-5 सूत्रे द्र्स्स्त्त्व्य्म्)| एकादश-द्वादश-त्रयोदशाः । अयुक्तस्येत्येव, नेह-चउद्दह । (1-9 sU0 sp0)||14|| संख्यायाश्च संख्यावाचिनि शब्दे अयुक्तस्यानादौ स्थितस्य दस्य रेफादेशः स्यात् । एआरह । तेरह । बारह । सत्तरह । अट्ठारह । संयुक्तत्वानेह-चउद्दह । अनादौ एवेति नेह-दह ॥ 14 / / ___ संख्यावाचक शब्द के असंयुक्त अनादिस्थित द को रेफादेश हो। (एकादश) नं. 2 से क्लोप्। नं. 27 से श को h। प्रकृत से रेफादेश । एआरह । (त्रयोदश) नं. 5 se rephlop। 2 se ylop| 35 se okaarlop| 31 se एकार । 17 से रेफ्। 27 से h। तेरह । (द्वादश)नं.3 से दलोप ! 17 से रेफ्। 27 से हकार । बारह । (सप्तदश) पूर्ववत् , 3 se plop। 6 se dvitva / 17 se repha / 27 se hakAra / sttrh| (अष्टादश) नं. 28 से ट कोर्। 6 से द्वित्व । 7 से त्त्कार्। पूर्ववत् फहकारादेश । अट्ठारह । (चतुर्दश) में रेफ से द संयुक्त है अतः द को रेफ नहीं होगा। नं. 2 से तलोप । 5 से रेफलोप । 6 से द्वित्व । 27 से श को h। चौहह । (दश) में आदिस्थ दकार है, अतः रेफ नहीं होगा । 27 से हकार । दह ॥ 14 ॥ पो वः ॥ 15 ॥ पकारस्यायुक्तस्यानादिवर्तिनो वकारादेशो भवति । सावो । (2-43
Page #51
--------------------------------------------------------------------------
________________ द्वितीयः परिच्छेदः । 35 शू = s, 5 - 1 ओ ), सवहो । ( 2-27th = हू, ze0 पूर्ववत् ), उलवो । ( 5-1 ओ ) / शापः, शपथः, उलपः । प्रायोप्रहणाद्यत्र लोपो न भवति तत्रायं विधिः ॥ 15 ॥ पो वः - अयुक्तस्यानादिस्थस्य पकारस्य वकारः स्यात् । कवालो । उल्लावो । कवोला । उवमा । सावो । सवहो । कगचजेत्यत्र प्रायो- ग्रहणाद् यत्र लोपो न भवति तत्रायं विधिः। अयुक्तस्य किम् ? विप्पो, सप्पो । अनादाविति किम् ? पई, पंडिओ ॥ 15 ॥ असंयुक्त अनादिस्थ पकार को वकार हो । ( कपालः) कवालो । ( उतापः ) उलाओ । ( कपोलः ) कवोलो । ( उपमा ) उवमा । ( शापः ) सावो । ( शपथः ) नं. 26 से उभयत्र सकार । 23 से थ को ह । सवहो । ( विप्रः ) 5 से रेफलोप, 6 से द्वित्व । संयुक्त होने से पलोप नहीं होगा । विप्पो । एवं (सर्पः) सप्पो । ( पतिः ) नं. 2 से तलोप । 52 से इकारदीर्घ । आदिस्थ होने से पलोप नहीं होगा । पई । एवम्( पण्डितः ) पंडिओ ॥ 15 ॥ आपीडे मः ॥ 16 ॥ आपीडशब्दे पकारस्य मकारो भवति । आमेलो । ( 1-19 I = e, 2-23 D = l, 5-1 अ ) ॥ 16 ॥ आपीडे मः । श्रपीडशब्दे पकारस्य मः स्यात् । मेलो ॥ 16 ॥ आपीडशब्द में पकार को म हो । 'एन्नीडापीड0' से एकार । नं. 20 से ड को ल । आमेलो ॥ 16 ॥ नोट - नं. (5) सर्वत्र लवराम् । (18) पो वः । (2) कगचज0 / (62) नपुंसके सोर्बिन्दुः (42) अत ओस्सोः । (3) उपरि लोपः कगडतदपषसाम् । (6) शेषादेशयोर्द्वित्वमनादौ । (27) दशादिषु हः । ( 34 ) सन्धौ अज्लोपविशेषा बहुलम् 1 (31) ए शय्यादिषु । (27) टस्य ठः । (7) वर्गेषु युजः पूर्वः । (26) शषोः स्ः। ( 23 ) खघयधमां हः । ( 52 ) सुमिसुप्सु दीर्घः । ( 20 ) डस्य च । उत्तरीयानीययोज्जों वा ॥ 17 ॥ 2 उत्तरीयशब्देऽनीयप्रत्ययान्ते च यस्य जो भवति वा । उत्तरीअं, (2-2 यूलोपः, 5-30 biM0 ), एवमुत्तरत्रापि । उत्तरिज्जं । रमणीअं, रमणिज्जं । भरणीअं, भरणिज्जं ॥ 17 ॥ उत्तरीयानीययोर्यो * ज्जो वा - उत्तरीयशब्दे श्रनीयप्रत्यये च यकारस्य 'ब' इत्ययमादेशो वा स्यात् । उत्तरिनं, उत्तरीयं । रमणिज्जं, रमणीयं । करणिज्जं, करणी । भरणिज्जं, भरणीयम् ॥ 17 ॥ टिप्पणी- ननु शेषादेशयोरिति द्वित्वे सिद्धे, उत्तरीयानीययोरिति सूत्रे जकारस्य 1. कगचजे - ( sU0 2-2 ) त्यादिना पलोप इत्यर्थः । 2. ka0 pu0 उत्तरीयानीययोर्यस्य जो वा । sU0 pA0 / आरमणिज्जं आकर णिज्जं । a0 pA0 / उत्तरीयानीययोर्यो ज्जो वा । इति केचित् ॥ * संजीवन्यादिसंमतः पाठः ।
Page #52
--------------------------------------------------------------------------
________________ 36 प्राकृत प्रकाशे द्विस्वविधानं किमर्थम् ? आदेशभूतत्वात् द्वित्वं तु भविष्यत्येवेति चेन्न । अस्य युक्तस्येत्यधिकार पठितत्वात् युक्तेभ्य एव संगतानां शेषादेशभूतानां द्वित्वम् । यथा - त्यथ्यद्यादेः-नञ्चम् । सर्वत्र लवराम्- कम्मेत्यादि । इह यकारस्य जः इति न द्वित्वप्राप्तिः ॥ 17 ॥ उत्तरीय - शब्द और अनीय - प्रत्ययसंबन्धी यकार को द्वित्वापन 'ज' आदेश विकल्प से हो । ( उत्तरीयम् ) य को ज-आदेश । 'इदीतः पानीयादिषु' से ईकार को इकार । 62 से अनुस्वार पूर्ववत् । उत्तरिज्जं । पक्ष में नं. 2 से यलोप । उत्तरीअं । ( करणीयम् ) पूर्ववत्, 'ज्जादेश, इकार, अनुस्वार । करणिजं, करणीअं । एवम् 'भरणीयम्' का भरणिजं, भरणीअं ॥ 17 ॥ छायायां हः ॥ 18 ॥ छायाशब्दे यकारस्य हकारो भवति । छाहा ॥ 18 ॥ छायायां ह: - अत्र यकारस्य वा हः स्यात् । छाहा, छाही । पक्षे - छात्रा । 'आतपाभाव इति वक्तव्यम्' / तेनेह न - कण अछा अंगं । पउमछा मुहं ॥ 18 ॥ छायाशब्द में विद्यमान यकार को विकल्प से हकार हो । ( छाया ) यकार को हकार । 'आदीतौ बहुलम्' से जहा~ आकार होगा, वहा~ छाहा । ईकार होने पर छाही । पक्ष में- नं. 2 से यलोप-छाआ । आतप के अभावस्वरूप 'छाया' शब्द में हकारा देश होगा, सादृश्यादि में नहीं होगा । जैसे- ' कनकच्छायम्' यहा~ नहीं होगा । क्योंकि आतपाभावस्वरूपा बोधिका छाया नहीं है । कनाच्छाअं । एवम् - पउमच्छाअं मुहं (पद्मच्छायं मुखम् ) / उभयत्र कान्तिबोधक छाया शब्द है ॥ 18 ॥ कबन्धे बो मः ॥ 16 ॥ कबन्धशब्दे बकारस्य मकारो भवति । कमंधो । ( 4- 17 biM0, 5- 1 ओ ) / / 19 / / कबन्धे बो मः - अत्र बस्य मः स्यात् । कमन्धो ॥ 19 ॥ कबन्धशब्द में ब को म हो । ( कबन्धः ) प्रकृत सूत्र से ब को मकार । ओत्व पूर्ववत् 42 से जानना । कमन्धो ॥ 19 ॥ 20 ॥ टो डः ॥ टस्यानादिवर्तिनो डकारो भवति । णडो । ( 2-42 n= N, 5-1 ओ ) / विडओ । ( 2-15 p= v 5 - 1 ओ ) / नटः । विटपः ॥ 20 ॥ टो डः -- अयुक्तस्यानादिस्थितस्य टस्य डः स्यात् । रडि । फुडं । कुक्कुडो । सो । युक्तत्वान्नेह-भट्टो, घण्टा । आदावपि न - टङ्कारो ॥ 20 ॥ 9 किसी से योग को नहीं प्राप्त ऐसे टकार को 'ड' आदेश हो । ( रठितम् ) नं. 19 से देश । 2 से तकारलोप । पूर्ववत् अनुस्वार । रडिअं । एवम् ( स्फुटम् ) नं. 3 से सलोप । 19 से ढकारादेश । फुडं । ( कुक्कुटः ) ट को ड । कुक्कुडो । ( नटः ) नं. 25 से कोण । 19 से डादेश । णडो । जहा~ संयुक्त 'ट' होगा, वहा~ डादेश नहीं होगा । जैसे--(भट्टः) भट्टो । घ्न्न्त्ता। उभयत्र संयुक्त ट है । 'टङ्कारः' में आदिस्थ टकार है अतः ड आदेश नहीं होगा ॥ 20 ॥
Page #53
--------------------------------------------------------------------------
________________ द्वितीयः प्रिच्छेद्ः। सटाशकटकैटभेषु ढः ॥ 21 ॥ एतेषु टकारस्य ढकारो भवति । स्द्धा। साढो (2-2 क्लोपः, 5-1 o)| केढवो (1-35 ऐ = e, 2-29 भ = v , 5-1 o) ॥ 21 // सटाशकटकैटभेषु ढः- एषु टस्य ढः स्यात् । सढा । साढं । केढवो ॥ 21 ॥ सटा शकट-कैटभशब्दों के ट को ढ आदेश हो । (सटा) ढ आदेश । सढा (शकटम्) ढ aadesh। पुनः 26 से श को s। 2 से क्लोप्। 62 से अनुस्वार । saddhN। (कैटभः) ट को ढ । नं. 13 से ऐ को एकार । 'कैटभे वः' से भ को व । ओत्व पूर्ववत् । केढवो ॥ 21 ॥ स्फटिके लः ॥ 22 ॥ स्फटिकशब्दे टकारस्य लकारो भवति । फ्लिहो। (3-1 स्लोपः, 2-4 k = h , 5-1 o) // 22 // स्फटिके लः-स्फटिकशब्दे टकारस्य लः स्यात् । फलिहो ॥ 22 ॥ स्फटिकशब्द में ट को लकारादेश हो । (स्फटिकः) ट को लादेश । नं. 3 से सलोप । 'स्फटिकनिकष' (2-4) से ककार को हकार । फलिहो ॥ 22 ॥ . नोट-नं. (2) कगचजतदपयवां प्रायो lopH। (42) ata ओत्सोः । (19) टो द्द्ः। (2) उपरि लोपः कगडतदपषसाम् । (15) नो णः सर्वत्र । (26) शपोः स्ः। (62) नपुंसके सोर्बिन्दुः । (13) ऐत एत्॥ - डस्य च ॥ 23 ॥ डकारस्यायुक्तस्थानादिभूतस्य लकारो भवति । दालिम (5-30 bi0)|त्लाअण् (2-2 ग्लोपः, 5-30 biN0)|व्ल्ही (2-27भ-ह) प्राय इत्येव । दाडिम (5-30 biN0)| बडिशं (2-43 z = s, 5-60 li0)| णिबिडो (2-42 =ण, 5-1 o)| दाडिमः, तडागः, वलभी, बडिशं, निविडम् ॥ 23 ॥ डस्य च-अयुक्तस्यानादिस्थस्य डस्य लः स्यात् । तलाओ । निअल । सोलह । अयुक्तस्य किम् ? उड्डीणो । म्न्न्द्द्वो। अनादिस्थस्य किम् ? डाइणी । डकारो । चकारग्रहणात् व्यवस्थितविभाषया क्वचिद् वा डस्य लः-गुलो, गुद्दो। दालिम, दाडिमं । आपीलिअं, पापीडियं । क्वचिन्नैव लः-लौडो । णिविडो ॥ 23 ॥ ___ असंयुक्त आदि में विद्यमान नहीं ऐसे ड को ल हो। (तडागः)ड को लादेश । नं. 2 ग्लोप्। सर्वत्र 42 से ओकार होगा। तलावो । (निगडम्) निअलं, अनुस्वार 62 से होगा। (षोडश) को लकार । नं. 27 से श को हकार, 26 से षको s। सोलह । (उड्डीनः), (मण्डपः) उभयत्र ड संयुक्त है अतः लादेश नहीं होगा। नं. 25 से न को णादेश । 18 से 1 को व । उड्डीणो, मण्डवो । (डाकिनी), (डकारः) 1. क्वचिल्लकारो न भवतीत्यर्थः ।
Page #54
--------------------------------------------------------------------------
________________ !! प्राकृतप्रकाशे उभयत्र आदिस्थ डकार है अतः लादेश नहीं होगा । नं. 2 से कलोप । 25 से न कोण । डाइणी, नं. 41 से कद्विस्व । डक्कारो । चकार-ग्रहण से व्यवस्थित विभाषा है । अतः कहीं-कहीं विकल्प से द्वित्व होगा । जैसे- (गुडः) गुलो, गुडो । ( दाडिमम् ) दालिमं, दाडिमं । ( आपीडितम् ) आपीलिअं, आपीडिअं । 2 से तकारलोप । 62 से अनुस्वार । कहीं नहीं भी होता है। जैसे--(लकुडः ) लौडो । (निविडः ) णिविडो । नं. 2 से कलोप । 25 से णकारादेश ॥ 23 ॥ ठो ढः ॥ 24 ॥ ठकारस्यायुक्तस्यानादिभूतस्य ढकारो भवति । मढं । ( 5-30 biM0 ) एवमग्रेऽपि । जढरं । कढोरं । मठः, जठरं, कठोरम् ॥ 24 ॥ ठो ढः - प्रयुक्तस्य अनादिस्थस्य ठस्य ढः स्यात् । पढिनं, कढिणं, लुढिश्श्रो, कमढो । संयुक्तत्वान्नेह - कण्ठो । श्रादिस्थत्वान्न -ठक्कुरो ॥ 24 ॥ असंयुक्त अनादिस्थ ठ को ढ हो । ( पठितम् ) ठ को ढादेश । नं. 2 से तलोप । पढिअं । (कठिनम् ) ढादेश । 25 से णकारादेश । कढिणं । (लुठितः) ढकार आदेश । नं. 2 से तकार का लोप । लुढिअं । ( कमठः ) कमठो । कण्ठः में संयुक्त ठ है । ( ठक्करः ) ठक्कुरो - आदिस्थ ठकार है । अतः ढादेश नहीं होगा ॥ 24 ॥ अङ्कोले ल्लः ॥ 25 ॥ अकोलशब्दे लकारस्य ल्लकारो भवति । अङ्को ल्लो' / ( 5-1 ओ ) ॥ 25 ॥ अङ्कोठे* ल्लः - ठस्य ल इत्ययमादेशः स्यात् । श्रंकोल्लो ॥ 25 ॥ प्रश्न-' अंकोठशब्द में ठ के स्थान पर द्वित्व 'ह' आदेश हो । ( अंकोठः) अंकोलो । - 'शेषादेशयोः' से द्वित्व होकर 'ह' आदेश सिद्ध था, फिर द्वित्व लकारविधान क्यों ? उत्तर - 'शेषादेशयोः' से संयुक्त वर्ण के स्थान पर जहा~ आदेश होगा, वहीं द्वित्व होगा। क्योंकि 'युक्तस्य' के अधिकार में 'शेषादेशयोः पठित है । अत एव द्वित्व आदेश का विधान है ॥ 25 ॥ नोट - नं. - ( 2) कगचजतदपयवां प्रायो लोपः । (42) अत ओत् सोः । (62) नपुंसके सोर्बिन्दुः । (27) दशादिषु हः । (26) शषोः सः । (25) नो णः सर्वत्र । (18) पो वः । (41) नीडादिषु । फो भः ॥ 26 ॥ फकारस्यायुक्तस्यानादिभूतस्य भकारो भवति । सिभा (2-43 z= s ) / सेभालिम ( 2-2 क्लोपः ) / सभरी ( 2-43 शू=s ) / संभलं । ( 5-30 bi0 ) // 26 // खंघथघभ हः । / 27 ॥ खादीनां पञ्चानामयुक्तानामनादिवर्तिनां हकारो भवति । खस्य तावत् 1. ka0 pu0 अङ्कोटे लः । अङ्कोटशब्दे टकारस्य लकारो भवति । अङ्कोलो ॥ संजीवनीसंमतः पाठः । 1. ka0 pu0 अयुक्तस्येति किम् ? तवष्फलं । अनादाविति किम् ? फलिहो । a0 pA0 ॥
Page #55
--------------------------------------------------------------------------
________________ द्वितीयः परिच्छेदः । 36 मुहं । ( 5-30 bi0 ) / मेहला । घस्य, मेहो ( 5-1 o) / जहणं ( 2-42 n = N, 5-30 bi0 ) / थस्य, गाहा । सवहो । (2-15 sU0 spa0 ) / धस्य, राहा । बहिरो ( 5-1 ओ ) / भस्य, सहा । रासहो (5-1 ओ ) / प्राय इत्येव ) ' -पखलो (3-3 लोपः 5-1 o) / पलवणों ( 3-3 र्लोपः ) 4-17 वर्गान्तबिन्दुः, 2=42 n = N, 5-1 ओ ) / अधीरो ( 5-1 ओ ) / अघणो (2-42 n=NU, 5 - 1 o) / उवलद्धभावो (2-15 p= v, 33 ब्लोपः, 3-50 द्वित्वम्, 3-51 धू=दू, प्रायोग्रहणात् न व्लोपः, 51 ओ ) / मुखम्, मेखला, मेघः, जघनं, गाथा, शपथः, राधा, बधिरः, सभा, रासभः, प्रखलः, प्रलङ्घनः, अधीरः, अधनः, उपलब्धभावः ॥ 27 ॥ खघथधफभां* हः--प्रयुक्तानामनादौ स्थितानामेषां हः स्यात् । ( खस्य ) मुला, मेहला । ( घस्य ) मेहो, श्रमोहो । ( थस्य ) पहिओ, महिओ । ( धस्य ) अहरो, बहिरो । ( फस्य ) सुहला, सेहालिया । ( भस्य ) वल्लहो, करहो । प्रयुक्तानामिति किम् ? णिग्घोसो । पत्थरो । णिप्पलो । णिभ । श्रादिस्थत्वात् - खलो, घणो, थिरो, धीरो, फणा, भीसणा इत्यादिषु न । केचित्तु -- 'फो भः' इति सूत्रं पठित्वा फल्य भकार मिच्छन्ति । तन्नये - सभलं, सेभालिया । 'न हत्वं खघथादीनां परेषां बिन्दुतो भवेत् । तेन संखो, लंघणं, मंथरा, किंफलो, इत्यादौ न । प्रायःपदानुवृत्याअखंडो, थिरो, अधमो, बहुफलो, अमओ, इत्यादौ न । 'ककुदे दस्य ह इष्यते - ककुहं ॥ 26-27 ॥ असंयुक्त और आदि में नहीं विद्यमान ऐसे ख-ध-ध-ध-फ-भ को हकारादेश हो । ख का उदाहरण - ( मुखरा ) ख को हकार । नं. 63 से र को ल । मुहला । (मेखला ) ख को ह । मेहला । ( मेघः, अमोघः ) घ को ह आदेश । ओख नं. 42 से । मेहो, अमोहो । (पथिकः, मधितः) थ को ह । नं. 2 से ककार और तकार का लोप । ओकार पूर्ववत् । पहिओ । महिओ । (अधरः, बधिरः ) ध को ह आदेश । अहरो । बहिरो । (सुफला, शेफालिका) उभयत्र फ को ह । सुहला । सेहालिभा । इसमें नं. 2 से ककार * लोप । ( वल्लभः करभः ) भ को ह । वल्लहो । करहो । असंयुक्त खादि जहा~ नहीं होंगे वहां इकारादेश नहीं होगा । जैसे निर्घोषः, प्रस्तरः, इत्यादिकों में घकारादि के साथ रेफादि का संयोग है । ( निर्घोषः ) 5 से रेफलोप, 6 से द्विव । 7 सेग । 26 से ष को स । 25 से न कोण । णिग्घोसो । ( प्रस्तरः ) 29 से स्त को थ । अन्य कार्यं पूर्ववत् । पत्थरो । ( निष्फलः ) 25 से न कोण । 3 से पलोप । 6 से द्वित्व । 7 से पकार । णिष्फलो । संयुक्त होने से फ को ह नहीं हुआ। एवं (निर्भरः ) का पूर्ववत् णिज्भरो । ( खलः ) ख्लो। (धनः ) घणो । ( स्थिरः ) थिरो । ( धीरः) धीरो । ( फणा ) फणा । ( भीषणा ) भीसणा - इत्यादिकों में आदिस्थ खादिक हैं, अतः हादेश नहीं होगा । पुस्तकान्तर में 'फो भः' सूत्र पृथक है, और सेफालिका का 'सेभालिआ' सफल का 1. कचिद् इकारी नेत्यर्थः ॥ * संजीवनीसंमतः पाठः ।
Page #56
--------------------------------------------------------------------------
________________ prAkRtaprakAze'sabhala'mAnate हैं। परन्तु 'सफल' का सहल भी होगा, क्योंकि सहल प्रसिद्ध है। इसका मूल सफल ही हो सकता है। मेरे सिद्धान्त से यह उर्दू फारसी शब्द नहीं है। बिन्दु से पर खादिकों को हादेश नहीं होगा। जैसे-shNkhH। लंघनम् । म्ण्थ्रा। किंफलः इत्यादिकों में ह आदेश नहीं होगा। प्रायःपदानुवृत्ति से-अखण्डो, थिरो, अधमो, बहुफलो, अभओ-इत्यादिक में 'ह' नहीं होगा, साधुत्व इनका पूर्ववत् है। ककुदशब्द में द को ह आदेश हो । (ककुदः)द को ह हो ग्या। कहो ॥ 26-27 ॥ - नोट-नं. (63) हरिद्रादीनां रो ल्ः। (42) अत ओत्सोः (2) कगचजतदपयवां प्रायो lopH। (5) sarvatra लवराम् । (6) shessaadeshyoddaiirvmnaadau| (7) वर्गेषु युजः पूर्व्ः। (26) शषोः sH। (25) no णः सर्वत्र । (29) स्तस्य थ्ः। (3) उपरि लोपः कगडतदपषसाम् । प्रथमशिथिलनिषधेषु ढः ॥ 28 ॥ एतेषु थधयोकारो भवति । पढमो (3-3 रोपः, 5-1 o)| सिढिलो (2-43 z = s, 5-1 o) / णिसढो (2-43 z = s , शेषं पूर्ववत् ) ॥ 28 ॥ प्रथमशिथिलनिषधेषु ढः-एषु थस्य धस्य च ढः स्यात् । पढमो । सिढिलो । निसढो ॥ 28 ॥ प्रथम-शिथिल-निषध-शब्दों में थकार और धकार को ढ आदेश हो। (प्रथमः) 5 से रेफ्लोप्। थ को ढ aadesh। प्द्ध्मो। (शिथिलः) 26 से श को s। उक्त सूत्र से ढकार । सिद्धिलो। (निषधः)25 से न को न्न्। 26 से ष को s। उक्त सूत्र से ढकार । णिसढो ॥ 28 ॥ कैटमे वः ॥ 29 ॥ कैटभशब्दे भकारस्य वकारो भवति । केद्ध्वो। (1-35 ऐ%e, 2-21 T = द,5-1 o)॥29॥ कैटभे वः-अत्र भस्य वः स्यात् । केढवो ॥ 29 ॥ कैटभशब्द में भ को व हो। इससे भ को व हो ग्या। 'सटाशकटकैटभेषु ढः से ट को ढ हो ग्या। 13 से ऐ को एकार । केढवो ॥ 29 ॥ हरिद्रादीनां रो लः ॥ 30 ॥ हरिद्रा इत्येवमादीनां रेफस्य लकारो भवति । हलहा (1-13 i-a, 3-3 रोपा, 3-50 dvi0, 5-24 आत्वं बाहुल्यात् ) / चलणो (2-42 =ण, 5=1 o)| मुहलो (5-27 ख =ह,5-1 o)| जहिटिलो (1-22sU0 sp0)| सोमालो' (5-1 o)| कलुणं (प्रायोग्रहणात् 1. नवा, मयूख, लवण, चतुर्गुण, चतुर्थ, चतुर्दश, चतुर्वार, सुकुमार, कुतूहल, उदूखल, उलूखले, 8 / 1 / 171 / मयूखादिष्वादेः स्वरस्य परेण सस्वरव्यजनेन सह ओद् वा भवति । मोहो, मऊहो इत्यादि । हेम0 / प्क्स्से-सूमालो॥
Page #57
--------------------------------------------------------------------------
________________ द्वितीयः परिच्छेदः । कलोपामावः,5-30 बिण्दुः)| अङ्गुली (स्पष्टम् ) / इङ्गालो (4-17 बिन्दुः, 5-1 o)| चिलादो (2-33 क-च , 2-7 t-d, 5-1 o)| फलिहा (2-36 p-फ, 2-27 रु = h)| फलिहो (5-1 o, ze0 पूर्ववत् ) / हरिद्रा-चरण-मुखर-युधिष्ठिर-सुकुमार-करुण-अंगुरी-अङ्गार-किरातपरिखा-परिघ-इत्येवमादयः ॥ 30 ॥ . हरिद्रादीनां रो लः-हरिद्रासदृशेषु शब्देषु रेफस्य लः स्यात् । हलद्दी । मुह्लो। इंगालो । सोमालो । जुहिठिलो । चिलायो । फलिहो ॥ 30 / ! हरिद्रादिक शब्दों के रेफ को लादेश हो । (हरिद्रा) इससे रेफ को लादेश । 'ne ro vA' se rephlop| 'at pathika' se i ko akaar| 6 se dadvitva / 54 se ईकार । हलही । (मुखरः) 23 से ख को h। उक्त सूत्र से रेफ को ल्कार्। मुहलो । (अङ्गारः) 'इदीषत0' से अ को इकार । इङ्गालो । (सुकुमार) सोमालो, का (1121) सूत्र पर साधुत्व है। (युधिष्ठिरः)24 se ya ko ja । 23 se dha ko h| 3 se plop| 6 se dvitva / 7 se टकार । प्रकृत सेर को l। हिद्दिलो। (किरातः) 'किराते चः' से . ककार को च । 2 से तलोप । उक्त सूत्र सेर को l। चिलाओ। (परिघः) इससे र को ल । 'पुरुषपरिघ0' से प को ph। 23 से घ को h। फलिहो ॥ 30 ॥ __ आदेयों जः ॥ 31 ॥ अनादेरिति निवृत्तम् । आदिभूतस्य यकारस्य जकारो भवति । जट्ठी (3-10 = ठ, 3-50 उद्वित्वम् , 3-51 = T, 5-18 दीर्घ्ः)| जसो (2-43 श-s, 4-6 स्लोपः, 4-18 पुंस्त्वं, 5-1 o)| जक्खो (3-29 z = ख, 3-51 ख = k, 5-1 o)| यष्टिः, यशः, यक्षः ॥ 31 ॥ ___ आदेर्यो जः-आदिभूतस्य यकारस्य जः स्यात् । जोव्वर्ण । जुबई । जामिणी । अनादिस्थत्वानेह-अवयवो । भूतपूर्वकस्यापि यस्य जादेश इष्यते । गाढजोव्वणं । बालजुवई । संजमो । सुजोग्गो ॥ 31 ॥ आदि में विद्यमान य को जकार हो। (यौवनम्) य को j। 14 से औकार । 41 से वद्वित्व । 25 से न कोन्न्। 62 से अनुस्वार । जोवणं । (युवतिः) य को j। 2 से तकार का लोप । 60 से सुलोप्। 52 से दीर्घ । जुवी। (यामिनी) जादेश । 25 से न कोन्न्। जामिन्नी। अवयवो यहां आदि में यकार नहीं है। प्रथम आदि में हो, बाद में समासादि के कारण आदि में न भी हो तो भी जकारादेश होगा। जैसेगाढजोब्वणं । बाल्जुवी। स्ण्ज्मो। (सुयोग्यः) se ylop। 6 se dvitva / ya ko jkaaraadesh| sujoggo||31|| यष्ट्यां लः ॥ 32 ॥ यष्टिशब्दे यकारस्य लकारो भवति । ल्त्त्त्थी। (जट्ठीवत् ) ॥ 32 ॥
Page #58
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे यष्टयां लः - यष्टिशध्दे यकारस्य लकारः स्यात् । लट्ठी । तदन्तेऽपि खग्गलट्ठी । महुलट्ठी ॥ 32 ॥ 42 यष्टिशब्द में य कोल हो। इससे ल होगा । 28 से ष्ट को ठ । 6 से द्विस्व । 7 से टकार । 60 से सुलोप । 52 से दीर्घं । लट्ठी । तदन्त में भी ल होगा । खम्गलट्ठी । 3. से डलोप । महुलट्ठी । 23 से ह ॥ 32 ॥ नोट - नं. (5) सर्वत्र लवराम् । (26) शषोः सः । (25) नो णः सर्वत्र । (13) ऐत एव । (6) शेषादेशयोर्द्वित्वमनादौ । ( 23 ) खघथधभां हः । ( 24 ) आदेयों जः । (3) उपरि लोपः कगडतदपषसाम् (7) वर्गेषु युजः पूर्वः । (14 ) औत ओत् । ( 41 ) नीडादिषु । ( 62 ) नपुंसके सोर्बिन्दुः । ( 60 ) अन्स्यस्य हलः । (52) सुभिसुप्सु दीर्घः । ( 4 ) अधो मनयाम् । ( 28 ) टस्य ठः । किराते चः ॥ 33 ॥ किरातशब्दे आदेर्वर्णस्य चकारो भवति । चिलादो (2-30 सू. स्प. 1) ॥ किराते च :- किरातशब्दे आदिवर्णस्य चः स्यात् । चिलाओ । म्लेच्छवाच्ये एव, नेह - किराओ हरः ॥ 33 ॥ किरात शब्द में आदिस्थ ककार को चकार हो । नं. 26 सेर को ल आदेश । 2 से तलोप । चिलाओ । म्लेच्छवाचक किरात में चकारादेश होगा । 'किराओ हरः ' यहा~ नहीं होगा ॥ 33 ॥ कुब्जे खः ॥ 34 ॥ कुब्जशब्दे आदेर्वर्णस्य खकारो भवति । खुज्जो' / ( 3-3 व्लोपः, 3 - 50 जूद्वि0, 5 - 1 ओ ) ॥ 34 ॥ कुब्जे खः- कुब्जशब्दे आदेर्वर्णस्य खादेशः स्यात् । खुज्जो । 'खादेशो नम्र देहत्वे न कुब्जे पुष्पवाचिनि' / 'फुल्लै कुलं वसंतम्मि' ॥ 34 ॥ कुब्जशब्द में ककार को ख आदेश हो । 5 से वलोप । 2 से जकारद्वित्व । खुज्जो । यह ख-आदेश नन्नदेह वाचकं कुब्ज शब्द में होगा । यहा~ नहीं होगा । जैसे - 'फुल्लै कुजं वसंतम्मि' ॥ 34 ॥ दोलादण्डदशनेषु डंः ॥ 35 ॥ एषु आदेवर्णस्य डकारो भवति । डोला । डंडो ( 5-1 ओ ) / इसणो ( 2-43 zU = s 2 - 42 n = N, 5 - 1 o ) / / 35 / / दोलादण्डदशनेषु डः - एषु श्रादेर्वर्णस्य डः स्यात् । ढोला, डंडो, द्द्स्न्नो॥35॥ 1. चिलाओ। पुलिन्द एवायं विधिः, तेन कामरूपिणि नेष्यते । नमिमो हरकिरायं - इति he0 / 2. ka0 pu0 खज्जो - पाठः । 3. दशनं, दष्ट, दग्ध, दोला, दण्ड, दर, दाह, दम्भ, दर्म, कदन, दोहदे दो वा H 8 / 1 / 117 / एषु dasya ho vA bhavati / he0 /
Page #59
--------------------------------------------------------------------------
________________ द्वितीयः प्रिच्छेद्ः। दोला-दण्ड-दशन-शब्दों के आदिभूत दकार को ड आदेश हो। (दोला) आदेश हो ग्या। द्दोला। (दण्डः) द्द्ण्द्दो। (दशनाः) 26 से श को स । 43 से जस का लोप । 48 से दीर्घ । 25 से न कोण । दसणा ॥ 35 ॥ परुषपरिघपरिखासु फ्ः॥36 ॥ एतेषु आदेर्वर्णस्य फकारो भवति । फरुसो (2-43 p= s, 5-1 o)| फलिहो । फलिहा (2-30 sU0 sp0)॥36|| पनसेऽपि ॥ 37 ॥ . पनसशब्देऽपि पकारस्य फकारो भवति । फ्न्न्सो। (2-42 = ण, 5-1 ओत्वम् ) ॥ 37 ॥ परुषपरिघपरिखासु फा-एषु श्रादेर्वर्णस्य फः स्यात् । फरुसं, फलिहो, फलिहा । 'पनसेऽपि पकारस्य फकारादेश इध्यते'-फणसं ॥ 36-37 ॥ परुष-परिघ-परिखा-शब्दों के आदिभूत प को फ आदेश हो। (परुषम् )26 से ष कोस्|2 से अनुस्वार । isase pa ko ph-aadesh| phrsN| (prissH| परिखा)उभयत्र 63 से र को ल आदेश । 24 से घ और ख को ह aadesh। फलिहो, फ्लिहा। 'पनसेऽपि । पनसशब्द में भी pa ko pha Adeza ho / pnsH| 5 se na कोण । फ्न्न्सो॥ बिसिन्यां भः ॥ 38 ॥ बिसिनीशब्दे आदेर्वर्णस्य भकारो भवति । मिसिणी (2-42 न ) / स्त्रीलिङ्गनिर्देशादिह न भवति-बिसं (2-43 -s , 5-30 biN0)||38|| बिसिन्यां भः-बिसिनीशब्दे आदिस्थस्य बस्य भः स्यात् । भिसिणी । 'अस्त्रियां तु वा'-मिसं, विसं ॥ 38 ॥ बिसिनीशब्द में ब को भ हो। (बिसिनी) भिसिणी पूर्ववत् kaaraadesh। अस्त्रीलिङ्ग में अर्थात् जहा~ स्त्रीलिङ्ग नहीं है वहा~ विकल्प से हो। 'प्राधान्याद् बिससदस्य स्याद् भादेशोऽस्त्रियां तु वा'| (बिसम्) मिस, बिसं ॥ 38 ॥ मन्मथे वः ॥ 39 ॥ मन्मथशब्दे आदेर्वर्णस्य वकारो भवति । व्म्म्हो। (3-43 न्म = m , 3-50 द्वित्वम् , 2-27 th-h, 5-1 ओत्वम् ) ॥ 39 ॥ मन्मथे वः अत्र आदेर्भस्य वः स्यात् । वम्महो ॥ 39 ॥ मन्मथशब्द में आदिस्थ म को व आदेश हो |(म्न्म्थ्ः) इससे व aadesh। 'मोम सेन्म को म आदेश । 22 से थकार को हकार । 6 से मकारद्वित्व । वम्महो ॥ 39 ॥ 1. परुषपलितपरिखानु फः इति पाठे पलितेत्यपपाठः प्रतीयते । palite vA ॥ 1 // 212 / pakila, plimeN| hema0 इत्युदाहृतम् । 2. पनसेऽपि-इति पृथक् सूत्र नास्ति संजीवन्यादिषु ।
Page #60
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे लाहले णः ॥ 40 ॥ लाहलशब्दे आदेर्वर्णस्य णकारोभवति । णाहलो । (ओत्वं पूर्व्व्त्)॥ लाहललाङ्गललाग्लेषु वा णः*-एषु आदेवर्णस्य णादेशो वा स्यात् । णाहलो, लाहलो । णांगलं, लांगलं, णांगूलं, लांगूलं ॥ 40 ॥ __ लाहल-लागल-लाल-शब्दों में आदि वर्ण को णकार विकल्प से हो। (लाहलः) विकल्प से आदिल कोण हो ग्या। णहलो, लाह्लो। (लाङ्गलम् ) णंगलं, लंगलं । (लाङ्गलम् )गंगूलं, लंगूलं । सर्वत्र 58 से दीर्घ । 'आ' को हस्व 'अ' होगा ॥ 40 ॥ __नोट-नं. (62) हरिद्रादीनां रो ल्ः। (2) कगचजतदपयवां प्रायो lopH। (5) sarvatra लवराम् । (26) शषोः स्ः। (43) jshshsorlopH| (48) जश्शस्ड्याम्सु दीर्घ्ः। (35) नो णः सर्वत्र । (62) नपुंसके सोबिन्दुः । (23) खघयधभां हः । (6) शेषादेशयोर्द्वित्वमनादौ । (58) अदातो यथादिषु वा। षट्शावकसप्तपर्णानां छः ॥ 41 ॥ एतेषामादेवर्णस्य छकारो भवति । छट्टी (3-10 = , ze0, 2-31 sU0 sp0)| छम्मुहो (10-5' ण = n , 3-43 न्म् = m , 3-50 मद्वित्वम् , 2-27 ख = h, 5-1 o)| छावओ (2-2 कलोपः, 5-1 o)| छत्तवण्णो (3-1 प्लोपः, 3-50 dvi0, 2-15 p = व , 3-3 रोपः, 3-50 द्वित्वम् , 5-1 o)| षष्ठी, षण्मुखः शावकः, स्प्त्प्र्न्न्ः॥ षट्शावसप्तपर्णेषु छ्ः|-एप्वादेर्व्र्न्न्स्य् छः स्यात् । छ्त्त्त्थो। छ्प्प्भो। छ्म्मुहो। छाओ। छत्तवण्णो ॥ 41 ॥ पट-शाव-सप्तपर्ण-शब्दों में आदिस्थ वर्ण को छकारादेश हो। (षष्ठः, षष्ठी)Sa ko cha ho gyaa|3 se plop| 6 se dvitva / 7 se टकार । छटो । एवं छ्त्थी। (षट्पदः) 'उपर्यपि च वक्तव्यो लोपो वर्णान्तरस्य c'| इससे अथवा भूतपूर्वस्वेन या स्थानित्वेन षकार मान कर 3 से ष-स्थानिक टकार kA lop। 6 se pdvitv| 2se dlop| 42 se okaar| chppo| (पग्मुखः) पूर्ववत् णकारलोष । मकार को द्वित्व । 23 से ख को ह आदेश । छ्म्मुहो। (शावः) chkaaraadesh। 2 से वकारलोप । छाओ। (सप्तपर्णः) 3 se plop। 2 se dvitva / 18 se pa ko va / 5 se rephlop| 3 se णकारद्वित्व । ओकार सर्वत्र 42 से जानना ॥ 41 ॥ नो णः सर्वत्र ॥ 42 ॥ आदेरिति निवृत्तम् । सर्वत्र नकारस्य णकारो भवति । गई (2-2 दुलोपः, 5-28 दीर्घ्ः)| कणों (2-2 कलोपः, 5-30 biN0)| ."संजीवन्यादिसंमतः पाठः । 1. व्यत्ययात्प्राकृतेऽपि । सिंजीवन्यादिसंमतः पाठः । 2. सर्वत्रेति ग्रहणात् । 3. अयुक्तस्येत्येव कचित्पाठः । ayuktasyeti kim ? kndraa| antaram /
Page #61
--------------------------------------------------------------------------
________________ द्वितीयः प्रिच्छेद्ः। वाणं (2-2 च्लोपः, 5-30 बिन्दुः) / माणसिणी (1-2 sU0 sp0)| नदी, कनकम् , वचनम्, म्न्स्विनी॥ 42 ॥ ___ नो णः*- वर्णान्तरेणासंयुत्तस्य नस्य णः स्यात् । घणत्थणी । णाणं । वाणं । संयुक्तत्वात्-कन्दरा, अन्तरा, इत्यादौ न । इह अयुक्तत्वम्, वर्णान्तरेणासंयुक्तत्वमपेक्षितम्, तेन-उण्णओ, पण्णी इत्यादौ णत्वं भवत्येव । क्वचिदादिस्यत्वेऽपि मत्वमिष्यते । णूणं ॥ 42 ॥ वर्णान्तर से असंयुक्त न कोण हो। (धनस्तनी) उभय न को ण हो ग्या। 29 से स्त को थ आदेश । 6 से द्विस्व । 7 से तकार । घ्न्न्त्थ्न्नी। (नयनम्) उभय नकार को णकार । 62 से अनुस्वार । 2 से पलोप, अणं । एवम् (वचनम्) का वाणं । यहा~ चकारलोप होगा। कन्दरा, यहा~ द से, अन्तरा यहा~ त से संयुक्त न है अतः णकारादेश नहीं होगा। यहा~ असंयुक्त पद से दूसरे वर्ण से योग न हो यह अपेक्षित है। अतः (उन्नतः, पन्नगः) यहा~ वर्णान्तर से संयुक्त न है किन्तु नकार और नकार का ही योग है अतः ण हो जाय्गा। 3 से दलोप । 6 से द्विस्व । 2 से तकारगकार का लोप्। उण्णओ, प्न्न्न्नो। कहीं आदिस्थ भी न कोण हो । (नूनम्) दोनों न कोण हो ग्या। णूणं ॥ 42 ॥ शषोः सः ॥ 43 ॥ सर्वत्र शकारपकारयोस्सकारो भवति । शस्य, सहो' (3-3 वलोपः, 3-50 dvi0, 5-1 o)| णिसा (2-42 n = न्न्)| अंसो (5. 1 ओत्वं ) / पस्य, संठो (4-17 वर्गान्तबिन्दुः, 2-24 ढ= , ओत्वं pU0, 3-56 dvi0 n)| वसहो (1-27 क = a, 2-27 भ = ह , ओत्वं puu0)| कसाअं (2-2 यलोपः, 5-30 biN0)| शब्दः, निशा, अंशः, पण्ढः, वृषभः, क्स्साय्म्॥43॥ शषोः सः-शकारषकारयोः सः स्यात् । ससओ । सोहिओ। अस्सो। अस्स्मो। म्हिसो। वसहो । सेसो । मेसो ॥ 43 ॥ श और ष को दन्त्य स हो। (शशकः) दोनों श को स हो ग्या। 2 से क्लोप्। ओस्व पूर्ववत् । स्सो। एवं (शोभितः) 23 से भ को haadesh। तलोपसादेशादि पूर्ववत् । सोहिओ। (अश्वः, आश्रमः) 5 से वकार-रेफलोप । 6 से द्वित्व । सकार-ओत्व पूर्ववत् । अस्सो, अस्स्मो। इसमें 58 से दीर्घ को हस्व अकार होगा|(म्हिस्सा, शेषः, मेषः) इत्यादि में ष और श को स हो जायगा, अन्य कार्य पूर्ववत् । महिसो, सेसो, मेसो। (वृषभः) 9से ऋ को अकार्। 23 से भको है। सकार प्रकृत सूत्र से। vsho॥43॥ नोट-नं. (3) उपरि लोपः कगडतदपषसाम् । (6) शेषादेशयोईइत्वमनादौ । | * सर्वत्र-इत्यधिक मामहवृत्तौ । 1. सदो ति क्वचित् । 2. अंकुसो इति कचित् , तत्र अडश इति संस्कृतम् ।
Page #62
--------------------------------------------------------------------------
________________ 46 प्राकृत प्रकाश (7) वर्गेषु युजः पूर्वः । (2) कगचजतदपयवां प्रायो लोपः । (42) अत ओरसोः । (23) खघथधभां हः । ( 28 ) पो वः । ( 5 ) सर्वत्र लवराम् । (29) स्तस्य थः । (62) नपुंसके सोर्बिन्दुः । ( 58 ) अदातो यथादिषु वा । दशादिषु है: ॥ 1 दश इत्येवमादिषु शकारस्य हकारो भवति । दह ( स्पष्टं ) / एआरह ( 2-2 कूलोपः, 2 - 14 दू = r ) / बारह (3-1 दुलोपः, 2-14 वू = r ) / तेरह (1-6 sU0 spa0 ) / दश, एकादश, द्वादश, त्रयोदशाः ॥ दशादिषु हः - दशादिषु अष्टादशपर्यन्तेषु शस्य हः स्यात् । दह । एआरह । बारह । तेरह । चउद्दह । पण्णरह । सोलह । सत्तरह । अट्ठारह । व्याख्यानात् संख्यावाची एव दशशब्दो गृह्यते । यद्वा आदिपदोपादानात् दशशब्द एव गृह्यते, न तु दशाशब्द:, तेनेह न --- ( अदशो वीरः ) अदसो वीरो । सिंहावलोकन न्यायेन वेत्यपकृष्य व्याख्येयम् - विकल्पेन हः स्यात् । तेनेह न -दसमी अवस्था । दससु दिसासु । 'पाषाणेऽपि षस्य हः' / पाहाणो । सहचरितत्वात् 'शषो' नुवृत्त्या षोडशेत्यत्र हादेशः कथं न ? आदिस्थत्वात् । अष्टादशेत्यत्र 'ष्टस्य ठः' इत्यनेन बाधात् ॥ 44 ॥ 44 ॥ अष्टादश पर्यन्त दशादिक शब्दों के शकार को हकार हो । विंशादिकों में 'दश' शब्द नहीं है अतः फलितार्थ अष्टादश कहा है । (दश) श को ह हो गया । दह । ( संख्यायां च 12 - 14 ) सूत्र की व्याख्या में एआरह, बारह, तेरह, चउद्दह, सत्तरह, अट्ठारह का साधुत्व है, वहा~ से जान लेना । ( पञ्चदश ) 'नज्ञपञ्चाशत्पञ्चदशसु णः ' इससे णादेश । 6 से द्वित्व । 17 से द को रेफादेश । 27 सेश को ह । पण्णरह । सोलह पद का साधुत्व 'डस्य च' 2-23 सूत्र पर है । 'दश' पद से संख्यावाची दश शब्द का ग्रहण है, क्योंकि सूत्र में आदिपदोपादान से दशा आदिक यह अर्थ नहीं हो सकता, अतः 'अदशः' इत्यादिक में हादेश नहीं होगा । क्योंकि यहा~ दशा-शब्दजन्य दशशब्द है । 'सिंहावलोकन' न्याय से, 'संज्ञायां वा' सेवा का अपकर्षण करके विकल्प से हकारादि हो-यह अर्थ करना । तो-दसमी अवस्था, दससु दिसासु, इत्यादि में ह नहीं होगा। वा को व्यवस्थित बहुलत्व होने से को हकार होगा । ( पाषाणः ) पाहाणी । षोडश में आदिस्थ प है । अष्टादश में 'टस्य ठः' से बाध हो जायगा ॥ 44 ॥ संज्ञायां वा । / 45 / / संज्ञायां गम्यमानायां दशशब्दे शस्य हत्वं वा भवति । दहमुहो । पक्षे - दसमुहों ( 2-43 z= s, 2- 27 खू= हू, 5-1 ओ ) / दहबलो, दसबलो (पूर्ववत्) / दहरहो, दसरहो (2-27 th= 6, 5-1 ओत्वम् ) / दशमुख, दशबलः, दशरथः ॥ 45 ॥ 1. दशपाषाणे हुः 8 / 1 / 262 / दहमुह, दसमुहो । पाहाणी, पासाणी । he0 /
Page #63
--------------------------------------------------------------------------
________________ द्वितीयः प्रिच्छेद्ः। संज्ञायां वा-नानि वाचिनि दशशब्दे शस्य वा हः स्यात् । दहमुहो, द्स्मुहो। दहरहो, दसरहो ॥ 45 ॥ संज्ञावाचक दश-शब्द के शकार हो हकार विकल्प से हो। (दशमुखः) 23 से ख को h। प्रकृत से श को विकल्प से ह । ध्मुहो। पक्ष में-26 से स्कार्। द्स्मुहो। एवं (दशरथः) 23 से थ को ह । दहरहो, दसरहो ॥ 15 ॥ दिवसे सस्य ॥ 46 ॥ दिवसशब्दे सकारस्य हकारो वा भ्व्ति। दिअहो, दिअसो। (22 क्लोपः, 5-1 o)| divsH॥ 46 // divase sasya-divase sasya vA हः स्यात् । दिअहो, दिअसो ॥ 46 ॥ दिवस-शब्द के स को ह विकरुप हो। 5से व्लोप्। (दिवसः) दिअहो । पर में-दिवसो ॥ 46 ॥ स्नुषायां हः ॥ 47 ॥ इति वररुचिकृतप्राकृतसूत्रेषु अयुतवर्णविधिर्नाम द्वितीयः प्रिच्छेद्ः। . 3000+ स्नुपाशब्दे पकारस्य ण्हकारो भवति । सोण्हा (1-20 otvam , 3-2 nkaarlopH)||47|| iti भामहविरचितायां प्राकृतप्रकाशव्याख्यायां मनोरमायां द्वितीयः परिच्छेदः । स्नुषायां ण्हः-स्नुषाशब्दे षस्य ण्हादेशः स्यात् । सोण्हा ॥ 4 ॥ इति श्री ma0 ma0 मधुराप्रसादकृतायां चन्द्रिकाव्याख्यायां द्वितीयः परिच्छेदः । स्नुषा-शब्द के ष को हादेश हो। (स्नुषा) से नकार का लोप्। 'उत ओत तुण्डसमेषु' से उकार को ओकार |प्को ह आदेश । सोण्हा ॥ 47 ॥ ___ नोट-नं. (9) ऋतोऽत् । (23) खघयधभा हः । (6) शेषादेशयोर्द्विस्वमनादौ । (27) संख्यायां च । (27) दशादिषु hH। (26) शपोः सः । (5) सर्वत्र लवराम् । (4) अधो मनयाम् । इति । इति श्री ma0ma0 मथुराप्रसादकृतायां प्राकृतप्रकाशस्य प्रदीपटीकायां द्वितीयः परिच्छेदः । HOTO 1. दिवसे सः 8 / 1 / 262 / दिवहो, दिवसो । he0 / 2. स्नुषायां हो न वा 8 / 1 / 261 / मुण्डा, मुसा । हे।
Page #64
--------------------------------------------------------------------------
________________ तृतीयः परिच्छेदः (अथ युक्तविधिरुच्यते) उपरि लोपः कगडतदपषसाम् ॥ 1 ॥ कादीनामानां युक्तस्योपरि स्थितानां लोपो भवति । कस्य तावत् , भत्तं ( 3-50 dvi0, 5-30 biN0)| सित्थओ (3-50 dvi0, 3-51 th = t , 2-2 क्लोपः, 5-1 o)| गस्य, मुद्धो (3-50 द्धि0 351 dh = d, 5-1 o)| सिणिद्धो (2-42)n = N , 3-59 अधिकारसूत्रात् विप्रकर्षः पूर्वस्वरता च, 3=50 dvi0, 3-51 dh = द, o0 pU0) डस्य, खग्गो (3-50 गद्वि0, ओ puu0)| तस्य, उप्पलं ( 3-50 padvi0,5-30 biN0)| उप्पाओ (3-50 padvi0,2-2 त्लोपः, 5-1o)| दस्य, मुग्गा (3-50 द्वि, 5-11 दीर्घः, 5-2 jaso lopH)| muggaro (5-1 o, ze0 puu0)| pasya, sutto' (3-50 dvi0, o0 pU0) / pasya, गोट्ठी (3-50 dvi0, 3-51 =त्त्)| णिठुरो (2-42 = = N , 3-50 dvi0, 3-51 =T , 5-1 o)| सस्य, खलिअं(2-2 त्लोपः, 5-3 biN0)| हो (2-42 = = N , 5-1 o)| भक्तम् , सिक्थकम् , मुग्धः, स्निग्धः, खड्गः, उत्पलम् , उत्पातः, मुद्राः, मुद्गरः, सुप्तः, गोष्ठी, निष्ठुरः, स्खलितम् , स्नेह्ः॥1॥ . उपरि लोपः कगडतदपषसाम्-वर्णान्तरस्योपरिस्थितानां व्यञ्जनमात्राणां कादीनां लोपः स्यात् । ( कस्य ) भत्तं । भुत्तं । सित्यनं । रित्तं । (गस्य) दुद्धं । मुद्धं । सिणिद्धं । (डस्य) खग्गो । छरगुणो । छग्गंथिया । (तस्य) उफ्फुल्लं । उप्पलं । uppaao। sssNgo| (dasya ) muggro| mugglo| muggaa| सव्वाओ । (पस्य) गुत्तं । लुतं । सुत्तो। (षस्य) कुटुं । गोट्ठी । कट्ठं । पुठं । न्निरो। (सस्य) खलिअं । अप्फालिअं । 'उपरिस्थोऽपि वक्तव्यो लोपो वर्णान्तरस्य c'| छ्प्प्यो। छ्म्मुहो। णिच्चलो । ह्रिअण्दो॥1॥ अब संयुक्त अक्षरों की विधि कहते हैं दूसरे अक्षरों युक्त उपर में विद्यमान अर्थात् संयुक्त वर्ण का प्रथमाचरस्वरूप व्यञ्जनमात्र कादिकों का लोप हो । क्रमशः उदाहरण दिखाते हैं। (क) भक्क, भुक्त, सिक्थक, रिक । सर्वत्र ककार का लोप हो गया । अवशिष्ट तकार को द्वित्व हो ग्या। भत्तं । भुत्त्ण्। रित्तं । सिक्थक में कलोप के बाद 6 से थद्वित्व, 7 से तकार, 2 से द्वितीय ककार का लोप । सिस्थ । (ग) दुग्ध, मुग्ध, स्निग्ध । सर्वत्र गकार का लोप्। पूर्ववत् 6 से द्वित्व । 7 से दकार । दुई। मुद्धं । खिग्ध में ग्लोप्। विप्रकर्ष तथा पूर्वस्वरता भी। 3+59 से सि और नि पृथक 1. का. pu0 पज्जतो, पर्याप्तः । a0 pA0 /
Page #65
--------------------------------------------------------------------------
________________ तृतीयः परिच्छेदः । 46 पृथक् दो वर्ण हो जाय्गे। 25 से न को णकार, अन्य कार्य पूर्ववत् । सिणिदं । (ड) खड्गः, षड्गुणः, स्स्द्द्ग्र्न्थिका। डलोप । खग्गो । 'षट्शाव0' 2+37 से पको छ aadesh। छम्गुणो । 5 से रेफ का लोप । द्विस्व 6 से। 2 से कलोप । छ्ग्ग्ण्थिआ। (त) उत्फुल्लम, उत्पलम्, उत्पादः, stsnggH। sarvatra तकारलोप, द्विस्वादिक पूर्ववत् । उप्फुल्लं, उप्पलं, उप्पाओ, सस्संगो । (द.) मुद्गरः, मुद्गलः, मुद्राः, सद्वादः । सर्वत्र दकार का लोप, अवशिष्ट को द्वित्व । मुग्गरो, मुग्गलो, मुग्गा, स्व्वाओ। (प) गुप्तः, लुप्तः, सुप्तः । पलोप , द्वित्व । गुत्तो, लुत्तो, सुत्तो। (प) कुष्ठम्, गोष्ठम्, काष्ठम्, पृष्ठम् । सर्वत्र षकारलोप । अवशिष्ट ठ को 6 से द्वित्व । 7 से टकार । 25 से न को न्न्। अनुस्वार 62 से । कुडं, गोठी, कटं, पुढे । पृष्ठम् 11 से ऋको उकार होगा। (स) स्खलितम् , आस्फालितम् । सकार का लोप । 2 से तलोप । खलिअं । apphliaN। यहा~ 58 से आकार को अकार । अन्य कार्य पूर्ववत् । संयुक्त वर्ण के पूर्व में स्थित 'कगडतद' इत्यादिकों से अतिरिक्त वर्ण का भी लोप होता है। जैसे-(षट्पदः) छ्प्पो। (षण्मुखः) छ्म्मुहो। (निश्चलः) न्निव्लो। (हरिश्चन्द्रः) ह्रिअण्दो। वस्तुतः इस वचन या वक्तव्य की आवश्यकता नहीं है, क्योंकि ढादेश से प्रथम ही नित्यत्व अथवा स्थानिवत्व से पलोप हो जाय्गा। एवं निश्चल में भी शादेश से प्रथम ही सलोप हो जाय्गा। हरिअंदो, अव्यवहार्य है। हरिचंदो होगा ॥ 1 ॥ नोट-नं. (6) शेषादेशयोद्वित्वमनादौ । (7) वर्गेषु युजः पूर्वः । (2) कगचज. तदपयवां प्रायो लोपः । (25) नो णः सर्वत्र । (5) सर्वत्र लवराम् । (62) नपुंसके सोबिन्दुः। (11) उदृत्वादिषु । (58) अदातो यथादिषु वा॥ अधो मनयाम् ॥ 2 ॥ मकारनकारयकाराणां युक्तस्याधः स्थितानां लोपो भवति । मस्य, सोस्सं (2= 43 z = s , 1-20 उ =o, म्लोपे, 2-43 5 = s , 3-50 dvi0, 5-30 vi0)| रस्सी (2-43 2 = s , मलोपे, 3-50 dvi0, 5-18 दीर्घ्ः)| जुग्गं (2-31 य = ज , मलोपे, 3-50 गद्वि0, बिन्दुः puu0)| बग्गी (4-1 आ = a, ze0 pU0, 5-18 दीर्घ्ः)| नस्य, णग्गो (2-42 n = ण, नलोपे, 3-50 गद्वि0, 5-51 o)| यस्य, सोम्मो (1-41 औ = o, यलोपे, 3-50 dvi0, ओत्वं puu0)| जोग्गो (2-31 यूज , ze0 puu0)| शुष्म, रश्मिः , युग्मम् , वाग्मी, नमः, सौम्यः, योग्य्ः॥2॥ अधो मनयाम्-वर्णान्तरस्याधः स्थितानामेषां लोपः स्यात् । रस्सओ । ल्ग्गो। अण्णा । सामा। रेफस्याधो हकारेऽपि लोपो भवति कुत्रचित् । द्सारो॥2॥ अन्य वर्ण के अधास्थित मकार नकार-यकार का लोप हो। (रश्मयः) मकार का लोप । 26 से शको s। 6 से सद्विस्व । 'जसओ वो' 5+16 से जस् को भोकार, पूर्व इकार को अकार्। र्स्सो। (लनः) न्लोप्। 6 से गद्विस्व । 60से सलोप । 42 से ओत्व । ल्ग्गो। (अन्या। श्यामा) यलोप । 25 से कार । प्रा.कृ.-4
Page #66
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे6 से णकारद्वित्व । 26 से शकार को सकार । आदिस्थ होने से द्विस्व नहीं होगा। सामा। रेफ के अधःस्थित हकार का भी कहीं पर लोप होता है । (दशाहः) हकारलोप । 26 से श को स्कार्। 'न रहोः' 3+54 से रेफ को द्विस्व नहीं होगा। दसारो ॥ 2 ॥ __ सर्वत्र लवराम् ॥ 3 ॥ लकारवकाररेफाणां युक्तस्योपर्यधः स्थितानां लोपो भवति । लस्य, उक्का (3-50 dvi0)| vkklN| vikkavo (प्राय इति व्लोपो न, 5-1 o)| वस्य, लुद्धओ (3-50 dvi0, 3-51 dh = द, 2-2 कलोपः, 5-1 o')| पिक्कं (1-3 sU0 स्पष्टम् ) / रस्य, अक्को (3-50 dvi0, 5-1 o)| सक्को (2-43 z = s , ze0 पूर्व्0)| उल्का, वल्कलम् , विक्लवः, पक्कम् , अर्कः, शकः ॥ 3 ॥ सर्वत्र लवराम्-वर्णान्तरस्योपरि अधश्च स्थितानामेषां लोपः स्यात् । (ल) सेम्म्ली। वकलं । सण्हं । विक्को । (व) ल्द्धो। स्द्दो। उन्लो। ईस्रो। (र) धम्मो । व्म्मा। मित्तं । कलत्तं ॥ 3 ॥ वर्णान्तर के ऊपर और अधःस्थित लव-रेफ इनका लोप हो। (शाल्मलिः) 26 से श को स । लकारलोप । 6 से मद्वित्व । 58 से आ को हस्व अकार । 31 से एकार्। 60 से सुलोप्। 52 से इकारदीर्घ । सेम्म्ली। (वल्कलम्) लकार का लोप्। 6 से द्वित्व । 62 से अनुस्वार । vkklN। (zvam) लकारलोप । 26 से श को स । 'हस्र0' से ण्ह आदेश । स्न्न्ह्ण्। (विक्लवः) ल्कार्लोप्। 5 से वलोप । द्विस्व-ओत्व पूर्ववत् । विको। (व)(लब्धः) बलोप । 6 से धद्विस्व । 7 से दकार । ल्दो। (शब्दः) बकार का लोप, सादेश, दद्वित्व, ओस्व पूर्ववत् । सहो । (उज्ज्व्ल्ः। ईश्वरः) अधः वकार का लोप्। द्वित्व-सत्व ओत्व पूर्ववत् । उज्लो। ईस्रो। (धर्मः) ध्म्मो। (वर्मा) ब्म्मा। (मित्रम्) मित्तं । (कलत्रम्) कलत्तं । यहा~ 'व' से बकार-वकार दोनों का ग्रहण है, क्योंकि-लदो, ईसरो-आदि प्रयोग देखने से ऐसा ज्ञात होता है ॥ 3 ॥ द्रे रो वा ॥ 4 ॥ द्रशब्दे रेफस्य वा लोपो भवति । दोहो (5-1 o), द्रोहो । चन्दो (3-56 dvi0, न, ze0 pU0), चन्द्रो । रुहो (3-50 dvi0, 5-1 o), रुद्रो। द्रोह, चन्द्र, रुद्राः॥4॥ द्रे रोवा-ने-स्थितस्य रेफस्य वा लोपः स्यात् । चंदो, च्न्द्रो। इंदो, इन्द्रो । रुद्दो, रुद्रो । समुद्दो, समुद्रो ॥ 4 ॥ 1. लोखो इति कचित् , तत्र तुण्डरूपसमत्वादोत्वम् । 2. वाघो रो लुक् 8 / 4 / 398 / अपभ्रंशे संयोगादो वर्तमानो रेफो लुग् वा भवति । उदाहृतं लोपामावे-जा भग्गा पारकहा तो सहि मज्झु प्रियेण-इति हे।
Page #67
--------------------------------------------------------------------------
________________ तृतीयः प्रिच्छेद्ः। 'द्र' अक्षर में स्थित रेफ का विकल्प से लोप हो। (चन्द्रः) चंदो, च्न्द्रो|(इन्द्र्ः) इंदो, इन्द्रो । (रुद्रः) रुद्दो, रुद्रो । (समुद्रः) समुद्दो, समुदो । द्वित्वादि पूर्ववत् ॥ 4 ॥ सर्वज्ञतुल्येषु न्ः॥5॥ सर्वक्षतुल्येषु अकारस्य लोपो भवति । सव्वजो (3-3 रोपः, 3-50, वजयोढि0, ओत्वं puu0)| इंगिअजो (4-17 वर्गान्तो वा, 2-2 त्लोपः, अलोपे, dvi0, pU0) / जानातेर्यान्येवं रूपाणि तत्र लोपः ॥ 5 ॥ सर्वज्ञतुल्येषु नः-सर्वज्ञतुल्येषु शब्देषु अस्य लोपः स्यात् । स्व्व्जो। अप्पनो । देव्ज्जो। विजो । मणोनो ॥ 5 ॥ __ सर्वज्ञसहश शब्दों में प्रकार का लोप हो। (सर्वज्ञः) प्रकार kA lopa ho gyaa| 5 se rephlop| 6 se शेष वकार को और जकार को द्वित्व होगा। सव्वजो । एवं (आत्मज्ञः) अलोप । 58 से अकार । 'आत्मनि पः' से पकार । द्वित्वादि पूर्ववत् । अप्पजो । (दैवज्ञः) 13 से ऐ को एकार्। जद्वित्व । देव्ज्जो। ( विज्ञः) विजो। (मनोज्ञः) 25 से न को णकार । मणोजो ॥ 5 ॥ नोट- नं. (26)शषोः sH। (6) shessaadeshyordvitvmnaadau| (60) antyasya हलः । (42) अत ओत्सोः । (25) नो णः सर्वत्र । (54) अदातो यथादिषु वा। (31)e शय्यादिषु । (52) सुमिसुप्सु दीर्घ्ः। (62) नपुंसके सोबिन्दुः । (5) सर्वत्र लवराम् । (7) वर्गेषु युजः पूर्वः । (13) ऐत e। . - श्मश्रुश्मशानयोरादेः ॥ 6 ॥ श्मश्रुश्मशानयोरादेवर्णस्य लोपो भवति । मस्तु (2-43 z = s , 3-3 लोपः, 3-50 dvi0)| मसाणं (2-43 z = s , 2-42 =ण, 5-30 biN0)॥6॥ श्मश्रुश्मशानयोरादेः-एतयोरादेवर्णस्य लोपः स्यात् । मस्सू । मसाणं ॥ 6 ॥ श्मश्रु एवं श्मशान शब्द के आदि वर्ण का लोप हो। इससे श का लोप्। 5 से रेफलोप । 26 से श को सकार । 6 से द्वित्व । म्स्सू। (श्मशानम्) shlop। 26 से स्कार्। 25 से न कोन्न्। 62 से अनुस्वार । मसाणं । प्रश्न-श के स्थान पर सादेश करने से आदेशभूत सकार को द्वित्व क्यों नहीं होता ? उत्तर-संयुक्त वर्ण के स्थान पर जो आदेश होगा उसको ही द्वित्व होगा, क्योंकि 'युक्तस्य' सूत्र के अधिकार में द्वित्वविधायक सूत्र पठित है ॥ 6 ॥ मध्याह्ने हस्य ॥ 7 ॥ मध्याह्नशब्दे हकारस्य लोपो भवति । मज्झण्णो (3-28 ध्य = s , 3-50 झद्धि0, 3-51 प्रथम-s j , 4-1 A= a, 2-42 =ण, 3-50 dvi0,5-1 o)||7|| मध्याह्ने हस्य-अत्र हकारस्य लोपः स्यात् । मज्मण्णो ॥ 7 ॥ 1. क. pu0 मणोजो-a0 pA0 / srvshnggitmmnoshaaH| 2. संजीवन्यादौ 'मध्या इति 6 संख्याकं, 'श्मनु0' इत्यादिकं सप्तमं सूत्रम्-इति क्र्म्ः।
Page #68
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे___ मध्याह्न शब्द में हकार का लोप हो। हकार का लोप हो ग्या। अवशिष्ट न को 25 से ण हो ग्या। 6 से द्वित्व । 33 से ध्य को झ आदेश । 6 से द्विस्व । 7 से जकार । मज्झण्णो ॥ 7 ॥ हहह्मेषु नलमां sthitirUva'm ॥ 8 // ह्र-ह-म-इत्येतेषु अधः स्थितानां नकारलकारमकाराणां स्थितिरूवं. मुपरिष्टाद्भवति । ह्रस्य, पुव्वण्हो (4-1 पू: पु, 3-3 रोपः, 3-50 vi0, 2-42 = = ण, 5-1 o) / अवरण्हो (2-15 प्व , 4-1 रार, ze0 puu0)| ह्रस्य, अल्हादो (4-1 आ = a, 5-1 o)| हस्य, वम्हणो ( 3-3 लोपः, 4-1 आ = a, 5-1 ओत्वम् ) ॥ 8 ॥ 'हहह्मेषु नलमां स्थितिरूध्वम्-एषु संयोगेषु अधः स्थितानां नलमा वर्णानां स्थितिः हकारस्य ऊर्ध्व भवति । संयोगवर्णयोः परिवृत्तिर्भवतीत्यर्थः । (ह) पुवाहो । अवरण्हो । (ह) कल्हारं । आल्हादो। (ह्म ) जिम्हो । बम्हणो ॥ 8 ॥ हम इनके संयोग में न-ल-म इन वर्गों की हकार के ऊपर स्थिति हो जाती है। अर्थात् हकार का उक्त वर्णों के साथ व्यत्यय हो जाता है । (पूर्वाहः) 59 से दीर्घ ऊ को हस्व उकार । 4 से रेफलोप । 6 से द्वित्व । उक्त सूत्र से हकार-नकार की परिवृत्ति । 58 से अकार । 25 से न कोण । पुवण्हो । (अपराह्नः) पूर्ववत् हकार-नकार की परिवृत्ति । न को ण, हस्व akaaraadesh। 18 से प को वकारादेश । अव्रोहो। (कहारम्) परिवृत्ति । क्ल्हार्ण्। (आह्लादः) आल्हादो । व्यावहारिक आह्लाद शब्द है, अतः 'कगचज' सूत्र से प्रायः पद से दकार का लोप नहीं हुआ। (जिह्मः)जिम्हो । (ब्राह्मणः) ह-म की परिवृत्ति । 5 से रेफलोप । 58 से हस्व अकारादेश । बम्हणो ॥ 8 ॥ युक्तस्य ॥ 9 ॥ . अधिकारोऽयमापरिच्छेदसमाप्तः, यदित ऊर्ध्वमनुक्रमिष्यामो युक्तस्येत्येवं वेदितव्यम् । वक्ष्यति 'अस्थनि' (suu011)| अट्ठी (3-11 स्थ= T , 3-50 dvi0, 3-51 =T ,5-18 दीर्घः) अस्थि । युक्तग्रहणं हलोऽन्त्यस्य मा भूत् ॥ 9 ॥ युक्तस्य-अधिकारोऽयम् । अतः परं ये आदेशा वक्ष्यन्ते ते युक्तस्यैवेति वेदितव्यम् । पूर्वमेकदेशस्य विधिरासीत् । भापरिच्छेदसमातेरयमधिकारः ॥ 9 ॥ .. 'युक्तस्य' यह अधिकार-सूत्र है। परिच्छेद समाप्ति तक जो कुछ कार्य होंगे, वे युक्त वर्ण को होण्गे। प्रथम-वर्ण के एकदेश की विधि कही है, अब युक्त में होगी ॥ 9 ॥ ष्टस्य त्थ्ः॥10॥ ट इत्येतस्य युक्तस्य ठकारो भ्व्ति। लट्ठी (2-32 य = ल , ze0 puu0)| दिट्ठी (1-28 sU0 spa0, ze0 puu0)| यष्टिः, दृष्टिः ॥ 10 ॥ ष्टस्य ठः-अस्य ठः स्यात् । दिट्ठी । सिट्ठी । मुत्त्त्थी। दह्र । गठं । 'इष्टा
Page #69
--------------------------------------------------------------------------
________________ तृतीयः परिच्छेदः यामप्रियायां तु ठादेशो नैव दृश्यते' / इट्टा मृण्मयविशेषाः । प्रियायाम्-इष्टा । 'uSTra'zabde विकल्पेन ठादेशः । उट्टो, उट्ठो ॥ 10 ॥ पकार-टकार-संयुक्त वर्ण को ठ आदेश हो। (दृष्टिः)ट को aadesh। 6 से द्विस्व । 7 से टकार । 10 से ऋ को इकार । दिट्टी । एवम् (सृष्टिः) पूर्ववत् । सित्त्त्थी। (मुष्टिः) मुत्त्त्थी। (दृष्टम् ) ठादेश, द्वित्वादि पूर्ववत् । 9 से ऋ को अकार । धें। (नष्टम् ) ठादेशादि पूर्ववत् । 25 से न को कार । पढें । सर्वत्र इकार को दीर्घ 52 से। 'दटुं' इत्यादिक में अनुस्वार 62 से, एवं सु का लोप 60 से जान्ना। जहा~ प्रिय अर्थ नहीं है, वहा~ ठादेश नहीं होगा। (इष्टा) 3 से षलोप । 6 से द्विस्व । इटामृण्मय वस्तु-ईट इति । उष्ट्र-शब्द में विकल्प से ठादेश होगा (उष्ट्रः) पूर्ववत् उभयत्र साधुत्व है । उट्टो । उत्त्त्थो॥10॥ _ नोट-नं. (25) नो णः सर्वत्र । (6) शेषादेशयोत्विमनादौ । (33) ध्यायोः । (7) वर्गेषु युजः पूर्वः । (5) सर्वत्र लबराम् । (26) शषोः स्ः। (62) नपुंसके सोर्बिन्दुः। (59) उदूतो मधूके । (58) अदातो यथादिषु वा (18) पो वः । अस्थनि ॥ 11 ॥ अस्थिशब्दे युक्तस्य ठकारो भवति । अट्ठी । (3-9 sU0 spa0 ) // 11 // अस्थनि-अस्थिशब्दे युक्तस्य स्थस्य ठः स्यात् । 'लिङ्गविपर्यासः' इति नपुंसकस्य स्त्रीत्वम् । अट्ठी । 'क्वचिदन्यत्रापि स्थस्य ठत्वमिष्यते' / विसंपूर्वस्य स्थाधातोरूपम् । 'अनुस्वारपरस्यादेशस्य न द्वित्वम्' / विसंठुलं, विसंष्ठुलम् । क्वचिद्ग्रहणानेहमुत्थिओ । दुत्थिरो ॥ 11 ॥ __ अस्थिशब्द में संयुक्त स्थ को ठ आदेश हो। (अस्थि) 'स्थ' को ठादेश । 6 से द्वित्व । 7 से टकार । 'लिन्ग्ग्विप्र्यास्ः'| कहीं-कहीं लिङ्ग बदल जाता है। अतः नपुंसक लिङ्ग का स्त्रीलिङ्ग हो ग्या। 52 से दीर्घ । सुलोप 60 से। अत्त्त्थी। कहीं अन्यत्र भी 'स्थ' को ठ होता है। (विसंष्ठलम्) स्थ को ठ हो ग्या। अनुस्वार से पर आदेशादि को द्विस्व नहीं होता है। अतः ठकारद्वित्व नहीं हुआ। विसंतुलं । कचित् कथन से (सुस्थितः) सुस्थिओ, (दुःस्थितः) दुथिओ में ठादेश नहीं होगा, किन्तु 3 से सलोप, द्वित्व, तकार, पूर्ववत् होगा ॥ 11 ॥ स्तस्य थ्ः॥ 12 ॥ स्तशब्दस्य थकारो भवति । उप्रिलोपाप्वाद्ः। हत्थो (3-50 थद्वि0, 3-51 th = t , 5-1 यो)| समत्थो (3-3 लोपः, ze0 puu0)| थुई (2-2 त्लोपः, 5-18 दीर्घ्ः)| थवओ (2-2 प्रायो ग्रहणात् वलोपो न, क्लोपस्तु भवति, 5-1 o)| कोत्थुहो (1-41 sU0 sp0)| हस्तः, समस्तः, स्तुतिः, स्तबकः, कौस्तुभः ॥ 12 ॥ स्तस्य थः-स्त इत्यस्य थः स्यात् । कोत्थुहो ॥ 12 ॥ स्त को थ हो। (कौस्तुभः) स्त को थ हुआ। 6 से द्वित्व । 4 से सकार । 23 से हादेश । 14 se au ko o| 42 se a ko okaar| 60 se salopa / kothuho||12||
Page #70
--------------------------------------------------------------------------
________________ saabsaay'ii stambe // 13 // stambazabde स्तकारस्य थकारो न भवति । तंबो (3-1 स्लोपः, 4-17 वर्गान्तबिन्दुः, 5-1 o) ॥ 13 ॥ तः स्तम्बे'-अस्य तः स्यात् । तंबो ॥ 13 ॥ स्तम्बशब्द में स्त को त हो । थादेश का अपवाद है। (स्तंबः) तंबो ॥ 3 ॥ स्तम्भे खः ॥ 14 ॥ स्तम्भशब्दे स्तकारस्य खकारो भवति । खंभो (4-17 वर्गान्तवि0, ओत्वं puu0)॥14॥ स्तम्भे खः-स्तम्भशब्दे स्तस्य खः स्यात् । खंभो । 'स्थूणार्थे स्तस्य खः स्तम्भे नत्वन्यस्मिन् कदाचन' / ऊरुत्थंभो ॥ 14 ॥ ___ स्तम्भशब्द के स्त को ख हो । (स्तम्भः) ख हो ग्या। ख्ण्भो। केवल स्थूणा अर्थ में खादेश होगा, अन्यत्र न्हीं। (ऊरुस्तम्भः) में ख नहीं होगा, किन्तु पूर्ववत् स्तको th। द्वित्व, तकार 6 तथा 7 से । ओत्वादि पूर्ववत् । ऊरुत्थ्ण्भो। (अमिस्तम्भः) 4 से न्लोप्। 6 से द्वित्व । अग्गिस्थंभो ॥ 14 ॥ नोट-नं. (9)ऋतोऽत् । (10) इडण्यादिषु । (15) नो णः सर्वत्र । (52) सुभि. सुप्सु दीर्घः । (62) नपुंसके सोर्बिन्दुः। (60) अन्त्यस्य ह्ल्ः। (3) उपरि लोपः कगडतदपषसाम् (6) शेषादेशयोढिस्वमनादौ । (7) वर्गेषु युजः पूर्वः । (23) खधयधभा हः । / (14) औत ओत् । (42) अत ओत् सोः। (7) अधो म्न्याम्। ___ स्थाणावहरे ॥ 15 ॥ स्थाणुशब्दे युक्तस्य खकारो भवति, अहरे हरेऽभिधेये न भवति । खाणू (5-18 दीर्घ्ः)| अहर इति किम् ? थाणू हरो (3-1 स्लोपः, ze0 pU0,5-1 o)| स्थाणुहरः ॥ 15 ॥ स्थाणावहरे-महेश्वरभिन्नेऽर्थे विद्यमानस्य स्थाणुशब्दस्य स्थस्य खः स्यात् । खण्णुओ । हरे तु-थाणू ॥ 15 ॥ हरमहादेव से अतिरिक्त अर्थ में विद्यमान स्थाणु-शब्द के स्थ को ख भादेश हो। (स्थाणुकः) ख आदेश । 58 से आ को अकार । 41 से द्वित्व । 2 से कलोप । 42 से ओकार । ख्न्न्न्नुओ। हर-अर्थ में 3 से स्कार्लोप्। 52 से उकार को दीर्घ । थाणू । 'स्थाणुर्वा ना ध्रुवः शङ्क: / 'स्थाणू रुद्र उमापतिः' अमर ॥ 15 ॥ स्फोटके ॥ 16 ॥ स्फोटकशब्दे युक्तस्य खकारो भवति । खोडओ (2-208 = D, 2-2 कलोपः, 5-1 o)॥ 16 ॥ लेटके च-अत्र युक्तस्य खः स्यात् । खेडभो ॥ 16 ॥ चेटक शब्द में स को ख भादेश हो|(खेत्त्क्ः) खेद्दो। कलोपादि पूर्ववत् ॥ 16 ॥ 1 सजीवन्यादिसंमतः पात्थ्ः। 2. एष पाठः स्चीव्न्यादिस्ण्म्त्ः।
Page #71
--------------------------------------------------------------------------
________________ तृतीयः परिच्छेदः । र्यशय्याभिमन्युषु जः ॥ 17 ॥ र्य इत्यस्य शय्याभिमन्युशब्दयोश्च युक्तस्य जकारो भवति । कज्जं ( 4-1 आ = a, 3-50 द्वित्वम्, 5 - 30 biM0 ) / सेजा (1-5 sU0 स्पष्टम् ) / अहिमज्जू' (2-27 भू = h, 3 - 50 जूद्वि0, 5 - 18 दीर्घः ) / कार्यम्, शय्या, अभिमन्युः ॥ 17 ॥ 55 शय्याभिमन्युषु जः इत्यस्य शय्याऽभिमन्युशन्दयोश्च युक्तस्य वर्णस्य जः स्यात् । कज्जो । भज्जा । सेज्जा । अहिमज्जू । 'र्य इत्यस्य र लोपोऽपि शौरसेन्यां प्रयुज्यते' / अय्यो । अय्यउत्तो । शुद्धप्राकृते तु नो । अज्जउत्तो ॥ 17 ॥ र्य- अक्षर और शय्या अभिमन्यु शब्दों के संयुक्त य को जकारादेश हो । ( कार्यम् ) र्य को कार । 6 से द्विव । 58 से ककारोत्तर आकार को अकार । लिङ्गव्यत्यय । पुंलिङ्ग । ओत्वादि पूर्ववत् । कज्जो । ( भार्या) जादेश । द्विस्व । 38 से हस्व । भज्जा । ( शय्या) जकारादेश, द्वित्व । 26 से श को स । 31 से एकार । सेज्जा । ( अभिमन्युः ) उक्त सूत्र से न्यु गत न्य को जादेश । द्वित्व । 23 से भ को ह आदेश । 52 से दीर्घ । 60 से सलोप । अहिमज्जू । शौरसेनी में र्य इसके रेफ का लोप होगा । 6 से द्वित्व । आर्यः का अय्यो । आर्यपुत्रः का अय्यउत्तो । 5 से रेफलोप । 2 से पलोप । 6 से तकारद्वित्व । अय्यउत्तो । प्राकृत में अज्जउत्तो ॥ 17 ॥ - तूर्यधैर्य सौन्दर्याश्चर्य पर्यन्तेषु रः ॥ 18 ॥ एतेषु शब्देषु र्यस्य रेफो भवति । तूरं ( 3-54 रस्य द्वित्वं न, 5-30 biM0 ) / धीरं ( 1-39 sU0 spa0 ) / सुन्दरं । अच्छेरं । पेरन्तं । ( 1-5 sU0 spa0 ) // 18 // तूर्यधैर्यसौन्दर्याश्वर्य पर्यन्तेपुरः - एषु 'र्य' इत्यस्य रः स्यात् । तूरं । धीरं । सुंदरं । अच्छेरं । पेरंतो । 'शौण्डीर्येऽपि रादेशः' / सोंडीरं ॥ 18 ॥ तूर्यादिक शब्दों के 'र्य' इसको 'र' आदेश हो । ( तूर्यम् ) र आदेश हो गया । 62 से अनुस्वार । तूरं । ( धैर्यम्) र्य को र आदेश । 'ईत् धैर्य' से ऐकार को ईकार । धीरं । ( सौन्दर्यम्) र्य को र* आदेश । 65 से औ को उकार । 31 से एकार । सुंदरं । (आश्चर्यम्) र आदेश । 64 से श्व को छ । 6 से द्विस्व । 7 से चकार । 31 से एकार । 58 से आकार को अकार । अच्छेरं । ( पर्यन्तः ) र्य को र । 31 से एकार, ओश्वादि पूर्ववत् । परंतो । शौण्डीर्य शब्द में भी 'ये' को र आदेश होता है । 26 सेश को सकार, 14 से औकार को ओकार । सोंडीरं ॥ 18 ॥ सूर्ये वा ॥ 19 ॥ सूर्यशब्दे र्यकारस्य रेफादेशो भवति वा । सूरो ( 5-1 ओत्वं ) / सुज्जो' पक्षे (4-1 ऊ u, 3-17 र्य= 3 50 जूद्वि0, o0 pU0 ) ॥ 19 // " 1. ka0 pu0 शेषादेशपोद्वित्वमनादाविति द्वित्वम् । तत्र जकारस्य वर्गतृतीयत्वेन युक्ताभावाद 'वर्गेषु युजः पूर्व' इत्यस्य न प्राप्तिः । a0 pA0 / 2. वाग्रहणात् 'शष्यादि' ( 3 / 17 ) सूत्रेण कारोऽपि ।
Page #72
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे सूर्ये वा-अत्र र्य इत्यस्य वा H स्यात् । सूरी । सुबो ॥ 19 ॥ सूर्य-शब्द में 'य' को 'र' विकल्प से हो। सूरो। पक्ष में ज आदेश, द्विस्व, ओख पूर्ववत् । 59 से ऊकार को उकार । सुजो ॥ 19 ॥ ___ नोट-नं. (58) अदातो यथादिषु वा । (41) नीडादिषु । (2) कगचजतदपयवां प्रायो lopH। (42) ata ot सोः । (3) उपरि लोपः कगडतदपषसाम् । (52) सुभिसुप्सु दीर्घ्ः। (6) शेषादेशयो इवमनादौ । (26) शषोः स्ः। (31) ए शय्यादिषु । (23) खघयधभां हः । (60) अन्त्यस्य हलः । (5) सर्वत्र लवराम् । (62) नपुंसके सोबिन्दुः। (65) उत्सौन्दर्यादिषु । (64)श्वत्सप्सां छः । (7) वर्गेषु युजः पूर्वः । (14) औत ओत् । (59) उदूतो मधूकादिषु । चौर्यसमेषु रिअं ॥ 20 ॥ चौर्यसमेषु शब्देषु र्यस्य रिअमित्यादेशो भवति । चोरिअं (1-41 au= o)| soriaN| vIriaM (2-43 z = s , ze0 puurv0)| caurya-zaurya वीर्याणि । सम ग्रहणादाकृतिगणोऽयम् ॥ 20 ॥ ___ चौर्यसमेषु रि:-चौर्यतुल्येषु शब्देषु 'Z' इत्यस्य रिश्र आदेशः स्यात् । चोरिअं । 'ईषत्स्पृष्टो रियादेशे यकारोऽकार एव वा' / पक्षे-चोरियं । महुरिअं, महुरियो । अच्छरिअं, अच्छरियं । सोरिअं, सोरियं । थेरिअं, थेरियं । आचारिओ, आचारियो। धुरिओ, धुरियो । धोरिश्रो च । भारिश्रा, भारिया । अरिओ, अरियो ॥ 20 ॥ चौर्यशब्द के सदृश शब्दों में यं को रिय आदेश हो । ईषरस्पृष्ट प्रयन वाला 'रिय' आदेश का यकार होगा अथवा यकार का लोप होकर 'रिअ' आदेश र्हेगा। उदाहरणों में स्पष्ट है। (चौर्यम्) रिय आदेश । 14 से औ को ओकार्। चोरियं । पक्ष में 'रिअ' / चोरिअंश (माधुर्यम्)यं को रिय्। 58 से आ को अकार । 23 से ध को है। महरियं, पर में म्हुरि। (आश्चर्यम्) रिय आदेश । 58 से आ को a। 64 से श्च को छ । 6 से छकारद्विस्व । 7 से चकार । अच्छरियं, अच्छ्रि|(shaurym) riyaadesh| 14 से औ को o। 26 से श को स । सोरियं, सोरिअण्। (स्थैर्यम्) 13 से ऐ को एकार । 3 se slop। थेरियं, थेरि। सर्वत्र नपुंसकलिङ्ग में 62 से अनुस्वार होगा। (आचार्यः) 2 se clop। रियादेश । आआरियो, A. आरिओ । 42 से ओकारादि पूर्ववत् । (धुर्यः) धुरियो, धुरिओ। किसी किसी पुस्तक में 'धोरिओ' है, वहा~ 'उत ओत् .' से उ को ओ होगा|(भार्या) भारिया, मारिआ|(आर्य्ः) अरियो-अरिओ। 58 से आ को अकार ॥ 20 ॥ पर्यस्तपयोणसौकुमार्येषु लः ॥ 21 ॥ एषु शब्देषु यस्य लकारो भवति । पल्लत्थं (3-50 dvi0, 312 st = th, 3-50 vi0, 3-51 th-t, 5-30 vi0)| पल्लाणं (पूर्ववत् ) / सोअमलं (1-12 sU0 स्पष्टम् ) ॥ 21 ॥ पर्यस्तपर्याणसौकुमार्येषु लः-एषु यस्य लः स्यात् । पल्लत्यं । पल्लाणं । 1.रिमा-ति संजीवनीसमतः पात्थ्ः। 2. छकारो भवति । ka0 pu0 पाठः ।
Page #73
--------------------------------------------------------------------------
________________ तृतीयः परिच्छेदः । सोमल्लं । पल्लवंति । पल्लेको । 'आ विभाषा लत्वं स्यात् श्रकारश्चेष्यते बुधैः' / श्रलं अलं । श्रो, अहं ॥ 21 ॥ पर्यस्त - पर्याण- सौकुमार्य शब्दों में 'र्य' को 'ल' हो । ( पर्यस्तम् ) लादेश । 6 से द्वित्व । 29 से स्त को थ । 6 से द्विस्व । 7 से तकार । पलत्थं । ( पर्याणम् ) लादेश । पलाणं । ( सौकुमार्यम् ) लादेश । 14 से औ को ओकार । 2 से कलोप । 'अन्मुकुटादिषु' से उकार को अकार । 58 से आ को अ । सोअमलं । परि-पूर्वक अस् धातु निष्ठाप्रत्ययान्त ही लेना यह नियम न्हीं। पर्यस्यन्ति । 'स्यस्तयोरपि वा टस्वम्' इससे टकार । 6 से द्वित्व । 4 से यलोप । 63 से र को ल । द्वित्व । पलङ्कंति । एवम् ( पर्यङ्कः ) का पलको सिद्ध कर लेना । अतः 'वसन्तराजादि' मान्य लत्वप्रतिपादक वार्तिक निरर्थक है। आर्द्रशब्द में I को ल आदेश और आकार को ओ विकल्प से हो । जहा~ लादेश और ओकार हुआ, वहा~ 6 से ल को द्वित्व । ओहलं, जहा~ ओकार नहीं हुआ केवल लादेश हुआ वहा~ 58 से अकार । अनं । ओकार के विकल्प में 5 से उभयरेफ का लोप । शेषभूत द को और आदेशभूत ल को 6 से द्वित्व । अहं, अहं ॥ 21 ॥ 57 नोट - नं. (14) अंत ओत् । (58) अदातो यथादिषु वा । (23) खघथधभां हः । (64) श्वस्सरसां छः । (6) शेषादेशयोर्द्विश्वमनादौ । ( 7 ) वर्गेषु युजः पूर्वः । ( 26 ) शषोः सः । ( 13 ) ऐत एत् । (3) उपरि लोपः कगडतदपषसाम् । (62) नपुंसके सोर्बिन्दुः । ( 2 ) कगचजतदपयवां प्रायो लोपः । ( 42 ) अत ओरसोः । ( 39 ) स्तस्य थः । ( 4 ) अधो मनयाम् । ( 63 ) हरिद्रादीनां रो लः । तस्य टः । / 22 / / र्त इत्येतस्य टकारो भवति । केवट्टओ ( 1-34 ऐ = e, प्रायोग्र हणात् वलोपो न, 3-50 टूद्वि0, 2-2 क्लोपः, 5-1 ओ ) / णटुओ । णट्टई । (2-42 n= N, ze0 pU0 ) / कैवर्तक, नर्तक, नर्तक्यः ॥ 22 ॥ तस्य टः - अस्य टादेशः स्यात् । पग्रह । नहई । केवहो । वही । वहा । श्रट्टो । 'स्यस्तयोरपि वा टत्वं क्रियते कापि शाब्दिकैः' / पल्लहंतो । पल्लहो । पल्लत्थो । व्यवस्थितविभाषाश्रयणान्नेह - विणस्संतो ॥ 22 ॥ कोट आदेश हो । ( प्रवर्तते ) 5 से रेफलोप । 2 से वलोप । र्त को ट । 6 से द्विस्व । आत्मनेपद वा परस्मैपद । पाट्टै । (नर्तकी) र्स को ट आदेश, द्विस्व, कलोप पूर्ववत् । 25 से न को ण । जडई । (कैवर्तः) केवट्टो । 'कगचज' से लोप प्रायिक है अतः वलोप नहीं होगा । ( वर्तिः ) वट्टी । ( वर्त्म) 4 से मलोप । '' को टादेश । लिङ्गव्यस्यय से स्त्रीध्व । वट्टा । ( आर्तः ) र्त को ट । 58 से अकार । द्विस्व, ओस्व पूर्ववत् । अट्टो । कहीं कहीं स्य और स्त को भी टादेश होता है । ( पर्यस्थन् ) 'पर्यस्तपर्याण0' में निष्ठा प्रत्यय की अविवचा होने से ल आदेश । 'स्वस्तयोरपि' से स्म को ट आदेश । पूर्ववत टद्विस्व । फ्त्त्त्त्ण्तो। ( पर्यस्त ) पूर्ववत् अभ्यकार्य, टादेश विकल्प से। पलट्टो । पक्ष में पलत्थो । पूर्वसूत्र में साधुवं दिखा 1. बट्टई पाठे वर्तत इति कचिदधिकम् ।
Page #74
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशेदिया है। व्यवस्थित विकल्प होने से कहीं नहीं भी होगा। (विनश्यन् ) 25 से न कोण । 4 से यलोप । 26 से सकार । 6 से द्विस्व । विणस्संतो ॥ 22 ॥ पत्तने ॥ 23 ॥ पत्तनशब्दे युक्तस्य टकारो भवति । पट्टणं (3-5. dvi0, 2-3 42 = ण, 5-30 vi0) ॥ 23 // मृत्तिकापत्तनयोश्च-एतयोर्युक्तस्य तस्य टः स्यात् । मट्टिआ । पट्टणं ॥ 23 ॥ मृत्तिका और पत्तन शब्द के द्वित्व त्त को ट हो । (मृत्तिका)त्त को त्त्। द्विस्व । 2 से कलोप । 9 से ऋको अकार । म्हिआ। (पत्तनम् ) टकारादेश, द्वित्व । 25 से न कोण । पट्टणं ॥ 23 ॥ न धूर्तादिषु ॥ 24 ॥ धूर्त इत्येवमादिषु त इत्येतस्य टकारो न भवति । धुत्तो (3-3 रोपः, 3-50 dvi0, 5-29 ह्रस्वः, 5-1 o) / कित्ति (3-3 रोपः, 3-50 dvi0, 5-29 हस्वः) / वत्तमाणं (3-3 रोपः, 3-50 dvi0, 2-42 = = ण, 5-30 biN0)| वत्ता (4-1 आ = a, 3-3 पः, ze0 puu0)| आवत्तो (5-1 o, ze0 puu0)| संवत्तओ (3-3 रोपः, 3-50 dvi0, 2-2 क्लोपः, ze0 पू.)| णिवत्तओ (2-42 = = ण, ze0 puu0)| वत्तिआ (3-3 पः, 3-50 dvi0,2-2 klopH)| atto| kttrii| मुत्ती (पूर्ववद्रलोपो ह्स्वादिक्न्य्च्)| धूर्तः, कीर्तिः, वर्तमानम् , वार्ता, आवर्तः, संवर्तकः, निवर्तकः, वर्तिका, आर्तः, कर्तरी, मूर्तिः ॥ 24 ॥ न धूर्तादिषु-एषु तस्य टकारो न स्यात् । धुत्तो। मुत्तो। मुहुत्तं । क्त्त्री। shraavto। कित्ती । वत्ता । भ्त्तारो। कत्तारो ॥ 24 ॥ धानिक शब्दों में तं को ट आदेश नहीं होगा। (धूर्तः, मूर्तः, महतः) सर्वत्र 5 से रेफलोप । 6 से तद्वित्व । 59 से उकार । धुत्तो, मुत्तो, मुहुत्तो। (कतरी) क्त्त्री। (आवतः) आव्त्तो। (कीर्तिः) इदीतः पानीयादिषु' से I को इकार्। कित्ती। (वार्ता) 58 से अकार्। व्त्ता। (भर्तारः, कर्तारः) भ्त्तारो। क्त्तारो। लोप, द्विस्व, पूर्ववत् ॥ 24 ॥ . गर्ने डः ॥ 25 ॥ गर्तशब्दे तस्य डकारो भवति । गड्डो (3-50 vi0, 5-1 o) // गर्ने डः-पत्र तस्य डः स्यात् । गडो ॥ 25 ॥ गर्त-शब्द में त कोड हो|6 से द्वित्व । गहो ॥ 25 ॥ गर्दभसंमर्दवितर्दिविच्छर्दिषु र्दस्य ॥ 26 ॥ 1. एष संजीवनीसंमतः पात्थ्ः। 2. कचिद् विमर्द इत्यधिकः पाठस्तत्र विमडडेति प्राकृतं बोध्यम् ।
Page #75
--------------------------------------------------------------------------
________________ तृतीयः परिच्छेदः / 56 एतेषु स्य डो भवति / गड्डहो ( 3-50 dvi0, 2-27 bh = द्दू, 5- 1 ओ ) / संमड्डो ( पूर्व ) / विभड्डी ( 2-2 तुलोपः, 3-3 लोपः, dvi0 pU0, 5- 18 दीर्घः) / विछड्डी (पूर्व0 ) // 26 // गर्दभसंमर्दवितर्दिविच्छर्दिषु देस्य - एषु र्दस्य वा डादेशः स्यात् / गगृहो, गद्दहो / संमहो, संमद्दो / विश्रड्डी, विश्रद्दी / विच्छडी, विच्छद्दी // 26 // गर्दभ इत्यादिक शब्दों में र्द को विकल्प से ड हो / ( गर्दभः ) र्द को ड, द्वित्व / 23 से भ को ह / गड्डहो / पक्ष में-5 से सर्वत्र रेफलोप / द्वित्व / गद्दहो / ( संमर्दः ) संमड्डो, संमहो / विभडूडी, विभद्दी / विच्छड्डी, विच्छद्दी / डादेश, रेफलोप, द्वित्व, पूर्ववत् // 26 // त्यभ्यद्यां चछजाः // 27 // त्य-थ्य-ध इत्येतेषां च-छ-ज इत्येते यथासंख्यं भवन्ति / त्यस्य, णिचं ' (2-42 n= N, 3-50 चद्वि0, 5-30 bi0 ) / पञ्चच्छं (3-3 र्लोपः, 3-30 क्ष = ch, 5 - 30 biM0 ) थ्यस्य, रच्छा / मिच्छा / पच्छं / (3-50 छद्वि0, 3-51 ch = c) / द्यस्य, विज्जा (3-50 जूद्वि0 ) / बेजो (1-34 ऐ = e, पूर्व0 जूद्वि0, 5-1 ओ ) / नित्यम्, प्रत्यक्षम्, रथ्या, मिथ्या, पथ्यम्, विद्या, वैद्यः // 27 // P त्यध्यद्यां चछजाः - एषां यथासंख्यमेते आदेशाः स्युः / ( त्यस्य ) पच्चक्खं / मच्चलोश्रो / सञ्चं / णिच्चं / ( ध्य0 ) पच्छो / रोपच्छो / रच्छा / मिच्छा / ( dya0 ) अज्ज / विज्जा / जूनं / मज्जं / पडिवन्नै / 'यथाप्राप्तो यलोपोऽपि त्यथ्यद्येषु तु दृश्यते / अ / सामत्थं / आतित्थं / गद्दं / श्रवद्दं // 27 // त्य, ध्य, च, इनको क्रम से च छ ज आदेश हों। उदाहरण - ( प्रत्यक्षः ) त्य कोच आदेश / 6 से द्वित्व / 34 से च को ख / 6 से द्विस्व / 7 से ककार / अनुस्वार, ओकार, सर्वत्र पूर्ववत् / रेफलोप 5 से / पञ्चक्खं / ( मर्त्यलोकः ) रेफलोप, चकारादेश, पूर्ववत् / 2 से कलोप । मचलोओ / ( सत्यम् ) स्य को च, द्वित्व पूर्ववत् / सच्चं / ( नित्यम् ) 25 से न कोण / णिश्चं / (थ्य) ( पथ्यः ) उक्त सूत्र से छ / 6 से द्वित्व / 7 से चकार / पच्छो / ( नेपथ्यः ) पूर्ववत् छकार, द्विस्व, चकारादेश / 25 से णकार शेपच्छो / एवम् ( रथ्या ) / ( मिथ्या ) मिच्छा / ( ca0 ) ( अद्य ) द्य को ज्कार्। 6 से द्वित्व / अज / (विद्या) विज्जा / ( द्यूतम् ) च को ज / 2 से तलोप / जूअं / ( मद्यम्) मज्जं / ( प्रतिपद्यते ) 5 से रेफलोप, 'प्रतिवेतस0' से त कोड / 18 से प को व / थ को ज, द्वित्व । आत्मनेपद के स्थान पर परस्मैपद / 2 से तलोप / पडिवंजइ / 'त्य थ्य, द्य' तीनों में प्रयोगानुकूल यकार का लोप भी होता है / ( अत्ययः ) 4 से स्य के य का लोप / 6 से द्वित्व / 2 यलोप / 42 से ओकार / अत्तओ / ( सामर्थ्यम् ) 1. कचित् सचं, पश्चखं, पश्चच्चं / सत्यं, प्रत्यक्षं, पाश्चात्यमित्यधिकम् /
Page #76
--------------------------------------------------------------------------
________________ 60 प्राकृतप्रकाशे पूर्ववत् यलोप / 4 से रेफलोप / द्वित्व 6 से, तकार 7 से। सामस्थं / ( आतिथ्यम् ) आतित्थं / ( गद्यम्) गहुं / ( अवद्यम् ) अवहं // 27 // // 28 // ध्य - इत्येतयोर्झकारो भवति / ध्यस्य, मज्झं ( 3-50 झद्वि0, 3-51 jh = j, 5-30 biM0) / अज्झाओ (5 - 1 o, ze0 pU0 ) / ह्यस्य, वज्झओ (4-1 आ = a, 2-2 क्लोपः, ze0 pU0 ) / गुज्झओ ( पूर्व 0 ) / मध्यः, अध्यायः, वाह्यकः, गुह्यकः // 28 // ध्यह्ययोर्भः - एतयोर्भः स्यात् / संझा / वंझा / गुज्भं / संणज्झइ / जुज्झइ / मुज्झइ । 'वक्तव्यः साध्वसे ध्वस्य कादेशोऽपि विभाषया / सज्मसं / पक्षे- साहसं // 28 // ध्या इनको स हो / ( संध्या ) झादेश / 6 से द्विस्व अनुस्वार से पर को नहीं होता है। संझा / ( वन्ध्या ) बंझा / ( गुह्यम् ) 6 से द्वित्व / 7 से जकार / गु / (संनाते) कारादि भी पूर्ववत् / संणजइ / ( युध्यते ) 25 से य को कार / जुज्झइ / (मुझते ) मुज्झइ / 'साध्वस' शब्द में झादेश विकल्प से होगा !. जहा~ झादेश हुआ वहा~ द्विश्व, जकार, पूर्ववत् / 58 से अकार / सज्झसं / पक्ष में 5 से वलोप / 23 से धकार को हकार / साहसं // 28 // नोट - नं. (6) शेषादेशयोद्वित्वमनादौ / (58) अदातो यथादिषु वा / (5) सर्वत्र लवराम् / (2) कगचजतदपयवां प्रायो लोपः / (25) नो णः सर्वत्र / ( 4 ) अधो मनयाम् / (26) शषोः सः / (9) ऋतोऽत् / (59) उदूतो मधूकादिषु / ष्कस्कक्षां खः / / 29 // कस्कक्षां खकारो भवति / कस्य, सुक्खं ( 3-50 dvi0, 3-51 खू = k, 5-30 biM0 ) / पोक्खरो (1-20 sU0 रुप0 ) / स्कस्य, खंधो / (4-17 वर्गान्त biM0, 5-1 ओ ) / क्षस्य, खदो / जक्खो (2-31 खंदो / sU0 spa0) / / 29 / / कस्कक्षां खः - एषां खः स्यात् / 'ष्कस्कयोरत्र खादेशो व्यवस्थितविभाषया / तेनसुक्खं, सुकं / पोक्खरं, पोक्करं / णिक्खश्रो, णिक्को / ( रुक0 ) ख्ण्धो। कचिन्नैव, दुक्करं / णिक्कवो / सक्कचं / स्ण्कारो। णमक्कारो / तक्करो / ( क्षस्य) जक्खो, रक्तसो // 29 // ष्क-स्क -क्ष इनको ख आदेश हो / एक और ष्क को विकल्प से हो। (शुष्कम् ) 26 से श को सकार / प्रकृत सूत्र से ष्क को ख / 6 से द्विस्व / 7 से ककार / सुक्खं / पक्ष में 3 से पलोप / शेष क को द्वित्व / सुकं / ( पुष्करम् ) 1 से उ को ओ / अन्य कार्य पूर्ववत् / पोक्खरं / पोक्करं / (निष्क्रयः ) 5 से रेफलोप / ष्क को ख विकल्प से / 25 से न कोण / 2 से यलोप / द्विस्व, ख को क पूर्ववत् / णिक्खओ / पक्ष में 3 से पलोप / 5 से रेफलोप / 6 से द्वित्व / णिक्कओ / ( स्कन्धः ) हक को ख हो गया / ख्ण्धो। कहीं एक रुक को ख आदेश नहीं होगा / (दुष्करम् ) 1. शुष्क, पुष्कर, स्कन्द, स्कन्ध, क्षत, यक्षाः / मुक्खमिति पाठे मुष्क इति / 2. एव संजीवन्यादिसंमतः पाठः /
Page #77
--------------------------------------------------------------------------
________________ tRtIyaH paricchedaH / 3 se plop| 7 se dvisva / दुकरं । (निष्कृपः) 15 से न कोन्न्। 9 से को अकार । 18 सेप को व । अन्य कार्य पूर्व्व्त्। (संस्कृतम् ) खादेश नहीं हुआ। 'मांसादिषु वा' से अनुस्वारलोप । अन्य कार्य पूर्ववत् । स्क्|(स्ण्स्कार्ः.) स्ण्कारो। (नमस्कारः) पूर्ववत् । न को ण, सलोप, कद्विस्व । न्न्म्कारो। परंतु णमो अरिहंताणं'-इस आर्ष प्रसिद्ध मन्त्र में 'एसो पंच णमुकारे सव्वपावप्पणासणो । मंगलाणं अ सम्वेसिं पढमं हवै मंगलं' ॥ इस वचन में 'णमुक्कार' उकारयुक्त है, अतः आर्षत्वात् अथवा 35 से अ को उ हो जाय्गा। 'णमुकारो' यही होगा। (तस्करः) त्क्रो। (स) (यतः)24 से य को ज आदेश । खादेश, द्वित्वादि पूर्ववत् । ज्क्खो। (राक्षसः )58 से आ को अकार, अन्य कार्य पूर्ववत् । रक्खसो ॥ 29 ॥ अक्ष्यादिषु च्छः ॥ 30 ॥ अक्षि इत्येवमादिषु क्षकारस्य च्छकारो भवति । अच्छी (3-50 छद्वि0,' 3-51 छ = च , 5-18 दीर्घः) / लच्छी (3-2 म्लोपः, ze0 puu0)| छुण्णो (5-1 o)| छीरं (स्प्स्स्त्त्ण्)| छुद्धो (3-3 वलोपः, 3-50 dvi0, 3-51 = d, 5-1 o)| उच्छित्तो (3-1 तपयोलोपः, 3-50 छद्वि0, 3-51 चत्वं, 3-50 dvi0, 5-1 o)| सरिच्छं (1-2 sU0 spa0) / उच्छू (1-15 sU0 sp0)| उच्छा (5-47 आत्मवत् कार्य, ze0 puu0)| रिच्छो (1-3 = रि, 3-50 dvi0, 3-51 ch = च , 5-1 o)| मच्छिया (2-2 कलोपः, ze0 pU0) / छुअं (2-2 तलोपः, 5-30 biN0)| छुरं (5-30 biN0)| छेत्तं (3-3 रोपः, 3-50 dvi0, 5-30 vi0)| वच्छो (3-50 dvi0, 3-51 ch =च, 4-18puM0,4-6 स्लोपः,5-1 o)| दच्छो (puu0)| कुच्छी (5-18 दीर्घः, ze0 puu0)| अक्षि-लक्ष्मी-क्षुण्णक्षीर-क्षुब्ध-उत्क्षिप्त-सहक्ष-इक्षु-उक्षन्-क्षार-ऋक्ष-मक्षिका-क्षुत-क्षुर' क्षेत्र-वक्षस्-दक्ष-कुक्षि-इत्येवमादयः ॥ 30 ॥ अक्ष्यादिषु छ:-एषु छः स्यात् । अच्छीइ । छीरं । छुरं । छार्ण्। मच्छिआ । रिच्छो । ल्च्छी। छुहा । दच्छो ॥ 30 ॥ अश्यादिक शब्दों में चको छ आदेश हो । (अक्षिणी का अचीणि) को छकार, 6 से द्वित्व, 7 से च आदेश । अच्छीह । विभक्ति कार्य पञ्चम-परिच्छेद में खेण्गे। (सीरम् )छ आदेश । आदिस्थ छकार है, अतः द्विस्व नहीं होगा। छीर्ण्। (पुरम् ) छुरं । (बारम्) छार्ण्। (मक्षिका) यहा~ आदेशभूत छ आदिस्थ नहीं है, अतः द्विस्व चकार हो जायगा । 2 से कलोप । म्च्छिआ|(ऋस्स्ः) 12 से ऋको रि। chaadesh। 6 से द्विस्व । 7 से चकार । रिच्छो। (लक्ष्मीः ) 4 से मलोप, अन्य कार्य पूर्ववत् । ल्च्छी|(धा) 33 से ध को ह । छुहा । (दरः) द्च्छो। 1. चकाररहितश्छकार भादेशो वोध्यः । तथंव च छुग्णादिषु dRshyte। 2. क्षुरे विकल्पः । चुरो, खुरो इति पठन्ति केचित् । 3. वृक्ष इति केचित् । 4. भा (क्खू, खोर, सारि. क्खमित्यायपि दृश्यते । हे।
Page #78
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशेनोट-नं.(6) शेषादेशयोर्तुइत्वमनादौ (7) वर्गेषु युजः पूर्व्ः। (34) कस्को ख्ः। (5) सर्वत्र लवराम् । (2)कगचजतदपयवां प्रायो lopH। (25)no णः सर्वत्र |(14)पो वः (1) अधो मनयाम् । (42)अत ओत् सोः। (24) आदेर्यो ज्ः। (58) अदातो यथादिषु वा । (23) खघयधमा हः । (26) शपोः स्ः। क्षमावृक्षक्षणेषु वा ॥ 31 ॥ एतेषु क्षकारस्य छकारो भवति वा । छमा, खमा' (3-29 क्ष् kh)| वच्छो, रुक्खो (1-32 sU0 sp0)| छणं, खणं (पक्षे 3-29 क्ष = ख , 5-30 biN0)| 'vRkSa'zabde ऋकारस्याकारे कृते, क्षणशब्दे चोत्सवाभिधायिनि छत्वमिष्यते ॥ 31 ॥ क्ष्मावृक्षक्षणेषु वा-एषु वा छः स्यात् । पक्षे ख्ः। छमा, खमा । वच्छो, रुक्खो। छणो, ख्न्नो। 'उत्सवार्थे क्षणे छत्वं, मुहूर्ते तु खणो भवेत् । सूत्रे क्षमेति केचित् ॥ 31 ॥ धमा-वृत-क्षण शब्दों में न को छ विकल्प से हो । (चमा) 'अचमाश्लाघयोः' इससे न और मकार का विश्लेषण करके मध्य में अकारागम होगा। क्ष को छ्कार्। छमा । पर में 34 से च को व आदेश । ख्मा। (वृषः) 9 से ऋ को अकार्। छकार aadesh। 6 से. छकारद्वित्व । 7 से चकार । ओत्व पूर्ववत् । वच्छो, पक्ष में 'वृक्षे वेन रुवा' ॥ 33 / से वृ को रु aadesh। 34 से 1 को ख aadesh। द्वित्व, कादेश पूर्ववत् । रुक्खो। (तणः) छादेश । छ्न्नो। पक्ष में-खणो । 'उत्सव अर्थ में छादेश छणो और मुहूर्त अर्थ में ख्न्नो। कोई 'आमा' के स्थान पर 'आमा' par3हते हैं। पूर्ववत् साधुत्व ॥ 3 ॥ मपक्ष्मविस्मयेषु म्हः ॥ 32 ॥ म-इत्येतस्य पक्ष्मविस्मयशब्दयोश्च युक्तस्य म्हकारो भवति । मस्य, गिम्हो (3-3 रेफलोपः, हस्वः संयोगे-I- i, 5-1 o)| उह्मा (5-47 आत्मवत् कार्य, ze0 puu0)| परो (5-1 o, ze0 puu0)| विम्हओ (2-2 यलोपः, ze0 puu0)| ग्रीष्म, उप्मन् , पक्ष्मन् , विस्म्याः॥ मपक्ष्मविस्मयेषु म्हः-एषु युक्तवर्णस्य म्हादेशः स्यात् । गिम्हो । पम्हो । विम्हओ ॥ 32 ॥ म को और पश्म-विस्मय शब्दों के युक्त वर्ण को 'म्ह' मादेश हो । (ग्रीष्मः) म को म्ह aadesh। 36 से ईकार को इकार्। 5 सें रेफलोप । गिम्हो । (पचम)म को म्ह aadesh। लिङ्गव्यत्यय । नपुंसक-liga kA puNlingg| pamho / (vismayaH)sma ko mha Adeza / 2 se ylop| vimhao // 32 // noTa-नं. (6) शेषादेशयोईइवमनादौ । (7) वर्गेषु युजः पूर्व्ः। (3) उपरि लोपः कगडतदपषसाम् । (1)उत ओत् तुण्डसमेषु । (5) सर्वत्र लवराम् । 1.क्षमा पृथिवी, खमा शान्तिः । he0| 2. ka0 pu0 छ्न्नो। क्षण उत्सव इत्यर्थः । a0 paa0| 3. संजीवनीसंमतः पाठोऽयम् ।
Page #79
--------------------------------------------------------------------------
________________ तृतीयः प्रिच्छेद्ः। 63 (25) नो णः सर्वत्र । (2) कगचजतदपयवां प्रायो lopH। (9) to't । (18)po vH| (35) sandhau अज्लोपविशेषा बहुलम् । (24) आदेयों ज्ः। (58) अदातो यथादिषु वा । (22)शरीति । (4) अधो मनयाम् । (23) खघथवभां हः । हुस्नष्णक्ष्णश्नां हः ॥ 33 ॥ हादीनां ण्ह इत्ययमादेशो भवति । ह्रस्य, वही, जण्डू (5-18 दीर्घ्ः)| स्नस्य, न्हाणं (5-30 biM0, 2-42 = = N ) / पण्डदं (3-3 रोपः, 12-3' t = d, 5-30 biN0)| ष्णस्य, विण्हू (5-18 दीर्घः) / कण्हो (3-61 विप्रकर्षात् = a, 5-1 o) / क्ष्णस्य, सण्हं (2-43 z = s , विप्रकर्षात् बाहुलकेन लस्यात्वे, 5-30 बिन्दुः)| तिण्हं (हस्वः संयोगे ती = ति, shepuu0)|shnsy, पण्हो (3-3लोपः, 5-1 o)| सिण्हो 2-43 z = s , ze0 puu0)| वह्निः, जह्नुः , नानम् , प्रस्तुतम् , विष्णुः, कृष्णः, श्लक्ष्णं, तीक्ष्णम् , प्रश्नः, शिश्नः ॥ 33 ॥ हनष्णपणनां ण्हः-एषां ण्हः स्यात् । जण्हू । जान्न्ह्वी। ण्हाणं । जोन्न्हा। विण्हू । जिण्हू । तिहं । 'तीवार्थे तीक्ष्णशब्दे ण्हो, निशितार्थे तु खो भवेत् । निशि. तार्थे तु-तिक्खं । श्लक्ष्णम् । 'उपरि क्वापि वक्तव्यो लोपो वर्णान्तरस्य वा' / इति शलोपः । लण्हं । (श्नस्य) पण्हा । अण्हन्तो ॥ 33 ॥ हस्स-ष्ण-पण-भ इनको ण्ह आदेश हो। (जहुः) ह को एह aadesh। कोई 'अधो मनयाम्' से नकारलोप के अनन्तर ण्ह मानते हैं । परन्तु नित्यत्वात् प्रथम ही ण्ह हो जाय्गा। 52 से दीर्घ । (जाहवी) जान्न्ह्वी। (स्नानम्) पहाणं । 25 से न को न्न्। (ज्योत्स्ना)2se tlop। 4 se ylop| haadesh| jonnhaa| (विष्णुः) 52 से ऊकार । विन्न्हू। (जिष्णुः) जिण्हू । (तीक्षणम्) 36 से हस्व इकार्। श को घ आदेश । तिन्न्ह्ण्। तीव्र अर्थ में तिन्न्ह्ण्। निशित तीखे अर्थ में तिक्खं । 4 से न्लोप्। 34 से ख aadesh। 6 से द्वित्व, 7 से क्कार्। (शक्षणम्) 'उपरि कापि' से shlop। ल्न्न्ह्ण्। (प्रश्नः)5 से रेफ्लोप्। पुंलिङ्ग का प्राकृतत्वात् स्त्रीलिङ्ग । पहा । (अभन्) अण्हंतो ॥ 33 ॥ . चिहृन्ध्ः॥34॥ चिन्हशब्दे युक्तस्य न्ध इत्ययमादेशो bhavati । cinch| (1-12 sU0 sp.)|| 34 // चिढे न्धः-अत्र न्धः स्यात् । चिन्धं ॥ 34 ॥ चिह्न शब्द में ह को न्ध आदेश हो । (चिह्नम् )ndhaadesh। चिन्धम् ॥ 34 ॥ 'पस्य फः ॥ 35 ॥ प इत्येतस्य फ इत्ययमादेशो भवति । पुष्पं (3-50 फद्धि0, 3-51 फ , 5-30 vi0)| सप्फ (2-43 शम्स, ze0 puu0)| णिप्फा 1. व्यत्ययात्राकृतेऽपि, एवं खदो इत्यत्रापि बोध्यम् ॥
Page #80
--------------------------------------------------------------------------
________________ . प्राकृतप्रकाशे o। (2-32 = =ण , 2-2 पलोपः, फद्वित्वं पत्वं च pU0, 5-1 o)| पुष्पम् , शष्पम् , निष्पापः ॥ 35 ॥ पस्य फः-प इत्येतस्य फः स्यात् । पुष्पं । spphN। nnipphaao| णिप्फण्णं । 'श्लेष्मशब्दे तु फादेशः म इत्यस्य प्रचक्षते' / सेप्फो । सलेसमा इति लोके ॥ 35 ॥ प को फ आदेश हो। (पुष्पम् )फ आदेश । 6 से द्विस्व । 7 से पकार । पुस्स्फ्ण्। (शष्पम् )26 से श को सकार । अन्यकार्य पूर्ववत् । spphN। (niSpApaH) 25 se na ko g| 2 se plop| फादेशादि पूर्ववत् । न्निप्फाओ। अथवा 'प्रायो लोपः' न्निप्फावो। (निष्पन्नम् )णिप्फण्णं । श्लेष्म-शब्द में भीष्म को फ आदेश होता है। 5से लकार का लोप । 26 से श को s। फ आदेशादि पूर्ववत् । सेप्फो। 'सलेस्मा' लोक में होता है। शकार-लकार का वर्ण विश्लेषण करके मध्य में अकाराग्म्। 26 से श ष को सकार । सलेस्मा ॥ 35 ॥ स्पस्य सर्वत्र स्थितस्य ॥ 36 ॥ स्प इत्येतस्य सर्वत्र स्थितस्य फ इत्ययमादेशो भवति । फंसो (4-15 बिन्दुः, 3-3 रोपः, 2-43 श-s , 5-1 o)| फंदणं (2-42 न - ण, 5-30 biM0, ze0 pU0) स्पर्श, स्पन्दनम् ॥ 36 ॥ स्पस्य-स्पस्य फः स्यात् । फ्ण्सो। 'बिन्द्वादीदूत्परस्येह द्वित्वं शेषस्य नेष्यते । क्वचित्सस्य क्वचित्पस्य लोपः स्पाक्षर इष्यते ॥propprN । vnnssii| kvacit chaadesho'pi-chihaa|| spa ko pha Adeza ho| (sparzaH) spa ko pha Adeza / 5se rephlop| 26 se za ko sa / 61 se अनुस्वारागम । (बिन्दु0) अनुस्वार-आकार-ईकार-उकार से पर लोपादि से अवशिष्ट वर्ण को द्वित्व नहीं होता है। अतः सकार को द्वित्व नहीं हुआ। फ्ण्सो। 'स्प' अक्षर के कहीं सकार का और कहीं पकार kA lopa ho । (parasparam) slop| 6 se dvitva / 35 se बहुलग्रहण से अकार को ओकार । परोप्परं । (वनस्पतिः) पलोप, सद्विस्व । 52 से इकार को दीर्घ । 2 से तकारलोप । 25 से न कोन्न्। व्न्न्स्सी। कहीं स्प को छकारादेश भी होता है। (स्पृहा) 10 से ऋकार को इकार । छिहा ॥ 36 ॥ नोट-नं. (34) कस्कक्षा ख्ः। (9) ऋतोऽत् । (6) शेषादेशयोद्विस्वमनादौ । (7) वर्गेषु युजः पूर्व्ः। (36) इदीतः पानीयादिषु । (5) सर्वत्र लवराम् । (2) कगचजतदपयवां प्रायो lopH। (4) adho मनयाम् । (52) सुभिसुप्सु दीर्घ्ः। (26) शपोः सः । (25) नो णः सर्वत्र । / सि च ॥ 37 ॥ स्पस्य क्वचित् सि इत्ययमादेशो भवति । पाद्दिसिद्धी। (1-2 sU0 sp0)| प्रतिस्पर्धी ॥ 37 ॥ वापेऽश्रुणि हः ॥ 38 ॥ बाप्पशब्दे प इत्येतस्य हकारो भवति अश्रुणि वाच्ये । बाहो 1. संजीवनीसंमतः पात्थ्ः। 2. सि च-इति सूत्रं नास्ति स्ण्जीव्न्यादी।
Page #81
--------------------------------------------------------------------------
________________ 65 तृतीयः परिच्छेदः (5-1 o, 3-54 द्वित्वं न ) / अश्रुणि किम् ? बष्फो (4-1 वा = ब, 3-35 पफ, 3-50 फद्धि0, 3-51 कप, 5-1 भो)| उह्म' (5-47 आत्म्व्त्)| बाप्पः, ऊष्मा । / 38 ॥ बाष्पेऽश्रुणि हः-अश्रुण्यर्थे वाष्पशब्दस्य पस्य हः स्यात् । बाहो। मण्डूकप्लुत्या वेति संबध्यते । तेन-'वष्फमोक्त्रं करैस्स' इत्यादौ न । 'कचिद् दक्षिणशब्देऽपि क्षस्य हादेश इप्यते' / दाहिन्नो। क्वचिद्ग्रहणात् न सर्वत्र । द्क्खिन्नो। दक्खिण्णं-इत्यादौ न ॥ 38 ॥ ___ अश्रु-अर्थ में वाष्पशब्द के प्प को ह आदेश । (वापः) ह आदेश हो ग्या। बाहो। 'मण्डूकप्लुति' से 'थमावृक्षक्षणेषु वा' से वा की अनुवृत्ति लाने से यह अर्थ होगा कि कहीं ह आदेश नहीं होगा। जैसे-'बफ्फमोक्खं करैस्सं', 'प्पस्य फर' से फ aadesh। द्वित्व, पकार पूर्ववत् । 'बफ्फ' इति । कहीं 'dakSiNa'zabda में भी क्ष को ह आदेश होता है। (दक्षिणः) को हकार । दाहिन्नो। कचित् ग्रहण है, अर्थात् कहीं किसी स्थलविशेष में होगा, सर्वत्र न्हीं। अतः (दक्षिणः) में ह आदेश नहीं होगा। किन्तु 34 से 1 को ख आदेश । 6 से द्वित्व । 7 से क्कार्। द्क्खिन्नो। (दाक्षिण्यम्) पूर्ववत् 1 को ख आदेश, द्वित्व, ककार । 4 se ylop। शेष णकार को 6 से द्वित्व । 58 से आकार को हस्व अकार । दक्खिण्णं ॥ 38 ॥ कार्षापणे ॥ 39 ॥ कार्षापणशब्दे युक्तस्य हकारो भवति । काहावणो (2-155% व , 2-42 n = N , 5-1 o)|| 39 // कार्षापणे-अत्र युक्तस्य हः स्यात् । काहावणो ॥ 39 ॥ कार्षापणशब्द में युक्त '' को ह होय । (कार्षापणः) को ह भादेश । 18 से प को वकार । काहावणो ॥ 39 ॥ - श्चत्सप्सां छ्ः॥ 40 ॥ एतेषां छकारो भवति । श्वस्य, पच्छिम (3-50 द्धि0, 3-51 छ = च , 4-12 biN0)| अच्छेरं (1-5 sU0 sp0)| त्सस्य, वच्छो (5-1 o)| वच्छरो (3-50 dvi0, 3-51 ch = c , 5-1 o)| प्सस्य, लिच्छा। जुगुच्छा (स्पष्टम् ) / पश्चिमम् , आश्चर्यम् , वत्सः, वत्सरः, लिप्सा, जुगुप्सा ॥ 40 ॥ _श्चत्सप्सां छः-एषां छः स्यात् । (श्वस्य ) णिच्छी । प्च्छिमो। (त्सस्य) वच्छो । उच्छाहो । (प्सस्य) लिच्छा । जूच्छा । 'छादेशः श्वत्सयोः कापि न मन्यन्ते मनीषिणः' / णिच्चलो । इह तु वा-ऊसित्तो। 'ईदूताविदुतोः स्थाने स्यातां लक्ष्यानुरोधतः । पक्ष-उच्छित्तो ॥ 40 ॥ a+क+प्स इनको छकार हो । (निश्चयः)को छ aadesh। 6 से द्वित्व । 1. कचिदयं पाठो न dRshyte। प्रा.कृ.-5
Page #82
--------------------------------------------------------------------------
________________ prAkRtaprakAze7 se cakAra / 25 sena ko Na Adeza / 2 se ylop| 42 se okaar| nniccho| (पश्चिमः) पूर्ववत् । प्च्छिमो। 'रस' का उदाहरण-(वत्सः) वच्छो । (उत्साहः) उच्छाहो। (प्स का)-(लिप्सा) लिच्छा । (जुगुप्सा)2 से ग्लोप्। जूच्छा। लोप प्रायिक है, अतः जुगुच्छा। 'श्व त्स' को सर्वत्र छकार नहीं होता है। अतः निश्चलः, उसिक्तः-इत्यादिक में छादेश नहीं होगा। (निश्चलः)25 से न को णकार । 'उपरि कापि वक्तव्यो लोपो वर्णान्तरस्य c'| इससे अथवा पूर्वस्थानिक सकार मानकर 3 se slop। 6 se dvitva / nniclo| (उरिसक्तः) यहा~ विकल्प से छकार का निषेध होगा। 3 से तकार और त के ककार का लोप होगा। लक्ष्यानुरोध से उकार को ऊकार होगा। बिन्दु, दीर्घ-A, I, ऊ से पर वर्ण को द्वित्व नहीं होता है, अतः ऊकार से पर सकार को द्वित्व नहीं हुआ। तकार को द्वित्व । ऊसित्तो । पक्ष मेंछकार । 6 से द्वित्व । 7 से चकार । उच्छित्तो ॥ 40 ॥ ___नोट-नं. (26) शषोः सः । (5)सर्वत्र लवराम् । (61) चक्रादिषु । (6) shessaadeshyordvitvmnaadau| (35) सन्धौ अजलोपविशेषा बहुलम् । (52) सुभिसुप्सु दीर्घ्ः। (2) कगचजतदपयवां प्रायो lopH। (25) no णः सर्वत्र । (10) इदृष्यादिषु । (34) कस्कतां ख्ः। (7) वर्गेषु युजः पूर्व्ः। (4) अधो मनयाम् । (58) अदातो यथादिषु वा|(18) पो व्ः। (42) अत ओस्सोः । वृश्चिके छः ॥ 41 ॥ वृश्चिकशब्दे श्वकारस्य छ इत्ययमादेशो भवति । विश्छुओ (शेष 1-15 sU0 sp0)॥41|| वृश्चिके छः-अस्य छः स्यात् । विञ्छुओ ॥ 41 ॥ वृश्चिकशब्द में श्च को म्छ आदेश हो। (वृश्चिकः) 10 से ऋ को इकार्। 'उदिषुवृश्चिकयोः' से श्व-गत इकार को उकार । विन्छुओ॥41॥ नोत्सुकोत्स्व्योः॥ 42 ॥ उत्सुक, उत्सव-इत्येतयोः छकारो न भवति । 'श्वत्सप्सां छ' इति प्राप्ते प्रतिषिध्यते । उस्सुओ (2-2 क्लोपः, 5-1 o)| उस्सवो (3-1 त्लोपः, 3-50 dvi0, 2-2 प्रायोग्रहणात् लोपो न, ze0 puu0)॥42॥ नोत्सुकोत्सवयोः-एतयोः त्सस्य छादेशो न स्यात् । ऊसुत्रो । ऊसश्रो ॥ 42 ॥ उत्सुक और उत्सव शब्द में 'त्स' को छकार नहीं होगा। (उत्सुकः) 3 से तकारलोप । लक्ष्यानुरोध से उकार को ऊकार । तथा दीर्घ से पर को द्वित्व नहीं होगा । 2 से ककार का, उत्सवः में वकार का लोप होगा। उसुओ। (उत्सवः) ऊसओ ॥ 42 ॥ न्मो मः ॥ 43 ॥ न्म इत्येतस्य म इत्ययमादेशो भवति । अधो लोपे प्राप्ते । जम्मो (3-50 dvi0, 5-1 o)| वम्महो (2-39 sU0 sp0)| जन्म, म्न्म्थ्ः॥43॥
Page #83
--------------------------------------------------------------------------
________________ तृतीयः परिच्छेदः । 67 न्मो मःम इत्यस्य मः स्यात् । उम्माश्री । सम्मग्गो । जम्मो ॥ 43 ॥ न्म इसको म आदेश हो । ( उन्मादः ) न्म को मकार हो गया । 6 से मकारद्वित्व । 2 से दकारलोप । 42 से ओकार । उम्माओ । ( सन्मार्गः ) म आदेश, द्वित्व । 5 से रेफलोप । द्वित्व । 58 से आ को अकार । ओश्वादि पूर्ववत् । सम्मग्गो । ( जन्म ) न्म को मकार । द्वित्व । 'नसन्तप्रावृ0 4+18 से पुंलिङ्ग । ओकार पूर्ववत् । जम्मो ॥ 43 ॥ नोट - नं. (25) नो णः सर्वत्र । (3) उपरि लोपः कगडतदपषसाम् । (6) शेषादेशयोर्द्वित्वमनादौ । ( 7 ) वर्गेषु युजः पूर्वः । (10) इहण्यादिषु । ( 42 ) अत ओत्सोः । (5) सर्वत्र लवराम् । (58) अदातो यथादिषु वा । (32) त्यथ्यद्यां चछजाः । नज्ञपञ्चाशत्पञ्चदशेषु णः ॥ 44 ॥ न ज्ञ इत्येतयोः पञ्चाशत् - पञ्चदशशब्दयोश्च युक्तस्य णकारो भवति । म्नस्य, पज्जुण्णो ( 3-3 र्लोपः, 3-27 gh = j, 3-50 जणयोद्वि0, 5-1 ओ ) / ज्ञस्य' जण्णो ( 2-31 y = j, ze0 pU0 ) / विण्णाणं ( 3-50 dvi0, 2-42 n = N, 5 - 30 biM0 ) / पण्णासा ( 2-43 शू= स, 4-7 t = A, ze0 pU0 ) / पण्णरहो ( 3-50 dvi0, 2- 14 d = r, 2-44 z = द्द्, 5-1 ओ ) / प्रद्युम्नः, यज्ञः, विज्ञानम्, पञ्चाशत्, पञ्चदश ॥ 44 ॥ नज्ञपञ्चाशत् पञ्चदशसु णः - नज्ञयोः पञ्चाशत् - पञ्चदश इत्येतयोर्यो युक्तो वर्णरतस्य णः स्यात् । पज्जुण्णो । णिण्णा । श्रहिण्णाणं । विष्णाणं । प्न्न्न्नासा। पण्ण रह ॥ 44 ॥ न, ज्ञ - इन अक्षरों को और पञ्चाशत् - पञ्चदश शब्दों के युक्त वर्ण को णकार हो । ( प्रचुन्नः ) 5 से रलोप । 32 से द्य को जकार । न को णकार । द्वित्व, ओकार पूर्ववत् । पज्जुण्णो । ( निम्नगा ) न कोण । द्वित्व । 25 से न को ण । 2 से गलोप । णिष्णआ । 'णिष्णगा' व्यवहार्य है । ( अभिज्ञानम् ) ज्ञ को णकार । द्वित्व । 23 से भ को हकार । 25 से न को णकार । अहिण्णाणं । एवम् ( विज्ञानम् ) विण्णाणं । ( पचाशत् ) व को णकार । द्वित्व । 26 से श को स । 'खियामात्' से आकार । पण्णासा । (पञ्चदश ) '' को णकार, द्वित्व । 27 से ह । 17 से रेफ । पण्णरह ॥ 44 ॥ तालवृन्ते टः ॥ 45 ॥ 6 तालवृन्ते युक्तस्य ण्ट इत्ययमादेशो भवति । तालवेण्टां ( 1-10 sU0 spa0 ) // 45 // तालवृन्ते ण्टः - श्रत्र युक्तस्य ण्टादेशः स्यात् । तालवेण्टं । वृन्तशब्दस्य प्राधान्येनाभिप्रेतत्वात्तालपदोपपदं विनापि ण्टादेशः । ( वृन्तम् ) वेण्टं ॥ 45 ॥ तालवृन्तशब्द में न्त को ण्ट हो। इससे न्त को ण्ट आदेश । 9 से ऋ को अकार । 31 से एकार । तालंवेण्टं । प्रधान वृन्तशब्द ही विवक्षित है । ताल 1. शो ञः 8 / 2 / 83 / शः सम्बन्धिनो अस्य लुग् भवति । संज्ञा, सण्णा । कचिन्न भवति, विष्णाणं । he0 ! 2. संजीवनीस्थः पाठः ।
Page #84
--------------------------------------------------------------------------
________________ 68 प्राकृतप्रकाशेशब्द के बिना केवल वृन्त-शब्द में भी 'ण्ट' आदेश होगा। अन्य कार्य पूर्ववत् । (वृन्तम् ) वेण्टं ॥ 45 ॥ भिन्दिपाले ण्डः ॥ 46 ॥ भिन्दिपालशब्दे युक्तस्य ण्ड इत्ययमादेशो भवति । भिण्डिवालो (2-15 प= v , 5-1 o)॥46|| भिन्दिपाले ण्डः-अत्र युक्तस्य ण्डादेशः । भिण्डिआलो ॥ 46 ॥ भिन्दिपालशब्द में न्द को ण्ड हो। (भिन्दिपालः) भिण्डिआलो ॥ 46 ॥ विह्वले भहौ वा ॥ 47 ॥ विह्वलशब्दे युक्तस्य भकारहकारौ भवतो वा । विन्भलो' (3-50 भूद्वि0, 3-51 m = , 5-1 o)| विहलो (3-54 द्वित्वं n)| विह्व्ल्ः॥47॥ विह्वले भो वा-अत्र युक्तस्य भो वा स्यात् । भिन्भ्लो। पक्षे-विहलो । 'हस्य भः क्वचिदन्यत्र गोजिहादावपीण्यते । गोइन्भा ॥ 47 ॥ (आदेश्व) ____ आदेश्व-विह्वलशब्दे आदेर्वर्णस्य वा भकारः स्यात् । अत्र चकारग्रहणाद् यत्र संयुक्तस्य भकारस्तत्रैवादेरपि । भिब्भलो, विहलो ॥ विह्वलशब्द में ह को भकार हो। इससे ह को भकार हो ग्या। 6 से भकार. द्वित्व । 7 से पूर्व भ को बकार । अग्रिम आदेश्व' से वकार को भकार हो ग्या। आदि में भकार है, अतः उसे द्वित्व नहीं होगा। ओकार पूर्ववत् । भिन्भलो । पक्ष meM5 से वलोप । 'न रहो' से हकार के द्वित्व का निषेध हो जाय्गा। विहलो । 'विह्वल' शब्द के अतिरिक्त अन्यत्र भी ह को म आदेश होता है। (गोजिह्वा)हको भ aadesh। द्वित्व, बकार पूर्ववत् । 2 से जकार लोप । गोइन्भा। पक्ष में-जहा~ त को भ नहीं होगा वहा~ 'आदेश्च' से वकार को भकार क्यों नहीं होता है ! समाधान यह है कि-जहा~ ह को भ होता है वहीं आदि को भी म होगा यह चकारग्रहण से सूचित होता है। (विह्वलः) भिब्भ्लो। विहलो ॥ 47 ॥ नोट-नं. (25) नो णः सर्वत्र । (2) कगचजतदपयवां प्रायो lopH। (23) khaghayadhabhAM hH| (26) zaSoH sH| (27) dazAdiSu hH| (17) संख्यायां च । (9) ऋतोऽत् । (31) ए शय्यादिषु । (6) शेषादेशयोर्द्वित्वमनादौ । (7) वर्गेषु युजः पूर्व्। (5) सर्वत्र लवराम् । आत्मनि प्ः॥48॥ . 1. वा विह्वले वो वश्च 8 / 2 / 58 / विह्वले हस्य भो वा भवति तत्सन्नियोगे च विशब्दे वस्य वा मो भवति । मिम्म्लो। he0 / 2. क्वचिद् वेम्मलो, तत्र पिण्डसमत्वादेत्वं बोध्यम् । 3. संजीवनीसम्मतः पात्थ्ः। 4. इदं सूत्रं नास्ति माम्ह्वृत्ती।
Page #85
--------------------------------------------------------------------------
________________ तृतीयः प्रिच्छेद्ः। आत्मशब्दे युक्तस्य पकारो भवति । अप्पा (3-50 पद्धि, 5-46 राज्व्त्कार्य्म्-आअ)॥48॥ आत्मनि पः-अत्र युक्तस्य वा पः स्यात् । अप्पा । अत्ता । अप्पाणो । 'अविकल्पेन पादेशो माहात्म्ये प्रतिपाद्यते' / माहप्यं ॥ 48 ॥ आस्मन्-शब्द में संयुक्त स्म को विकल्प से पकार हो। (आत्मा) त्म को प आदेश हो ग्या। 6 से द्वित्व । अप्पा। पक्ष में-4 से म्लोप्। तकारद्वित्व । 58 से आकार को हस्व । अत्ता। पक्ष में-'आत्मनोऽप्पाणो वा' इससे अप्पाण आदेश । अप्पान्नो। माहात्म्यशब्द में नित्य 'स्य' को 'प' आदेश हो । (माहात्म्यम्) 4 से यलोप । त्मको पकार । 6 से द्वित्व । माहप्पं ॥ 48 ॥ क्मस्य ॥ 49 ॥ क्म इत्येतस्य पकारो भवति । रुप्पं (3-50 पद्वि0 , 5-30 vi0)| रुप्पिणी (puu0)| रुक्म, रुक्मिणी । योगविभागो नित्यार्थः ॥ 49 ॥ __ क्मस्य-क्म इत्यस्य पादेशः स्यात् । रुप्पं । रुप्पिणी । 'भवति स्थानिनो ड्मस्य कुडमलेऽपि पकारता' / कुंपलं । 'त्वस्य स्थाने कचौ कापि ग्धद्धब्धेषु च ढः क्वचित्' / मौक्कं । चच्चरं । विअहो । परिअड्ढी । वुड्ढो । थड्ढो । क्वचिदित्युक्तेर्नेहगत्तरो । संदिद्धो । णिसिद्धो । लद्धो ॥ 49 ॥ क्म को प आदेश हो । (रुक्मम् )प आदेश, पूर्ववत् द्वित्व । रूपं । (रुक्मिणी) . रुप्पिणी । 'कुड्मल' शब्द में भी ड्म के स्थान पर पकार आदेश हो। (कुडमलम्) इम को पकार आदेश । 61 से अनुस्वाराग्म्। कुंपलं । अनुस्वार से पर को द्वित्व नहीं होता है, यह प्रथम बता आये हैं। त्व के स्थान पर कहीं ककार अथवा चकार होता है, और ग्ध-द-ब्ध को ढकार होता है। जैसे-(मृदुत्वम् ) स्व को ककार । 6 से कद्वित्व । 9 से ऋ को अकार । 2 से द्लोप्। मुक्ण्। (चत्वरम् )स्व को च aadesh। द्वित्व । चचरं । (विदग्धः) ग्ध को ढकार । 6 से द्विस्व । 7 से द्द्। 2 से द्लोप्। विअद्द्द्धो। (परिवृद्धिः) को द्ध्। 9 से ऋ को अकार । 2 से व्लोप्। 52 से इकारदीर्घ । ढ को द्वित्व । डादेश पूर्ववत् । प्रिअद्द्द्धी। (वृद्धः) को aadesh। द्वित्व, ड आदेश 6+ 7 से । 11 से ऋको उकार । बुड्ढो । (स्तब्धः) ब्ध को ढ aadesh। पूर्ववत् dvitva, Da Adeza / 29 se sta ko tha aadesh| thddhdo| 'cit' कहीं ये आदेश होते हैं, सर्वत्र न्हीं। अतः gattaro (gsvrH)|(sNdigdhH) sNdido| (निषिद्धः) न्निसिद्धो। (लब्धः) लो । 3 से v-ग्लोप्। 6+7 द्वित्व, दकार । 25 से न को ण । 26 से ष को स । णिसिद्धो । 2 से नलोप । ल्द्धो॥49॥ ___ नोट-नं. (6) शेषदेशयोक्विमनादौ । (4) अधो मनयाम् । (58) अदातो यथादिषु वा। (61) वक्रादिषु । (9) ऋतोऽत् । (2) कगचजतदपयवां प्रायो lopH। (52) subhisupsu दीर्घ्ः। (7) वर्गेषु युजः पूर्व्ः। (11) उहत्वादिषु । (29) स्तस्य थ्ः। (3) उपरि लोपः कगडतदपषसाम् । (25) नो णः सर्वत्र । (26) शपोः स्ः। शेषादेशयोर्दित्वमनादौ ॥ 50 ॥
Page #86
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे* युक्तस्य यो शेषादेशभूतौ तयोरनादौ वर्तमानयोत्विं भवति । शेषस्य तावत् , भुत्तं ( 3-1 क्लोपः, 3-50 dvi0, 5-30 biN0)| मग्गो (3-3 रोपः, 3-50 गद्वि0, 5-1 o)| आदेशस्य, लट्ठी (2-32 sU0 sp0)| दिठी (1-18 sU0 sp0)| हत्थो (3-12 sU0 sp0)| अनादाविति किम् ? खलिअं ( 3-1 स्लोपः, 2-2 त्लोपः, 5-30 vi0)| खंभो (3-14 sU0 sp0)| थवओ (3-12 sU0 sp0)| भुक्तम् , मार्गः, यष्टिः, हस्तः, स्खलितम् , स्तम्भः, स्तबकः ॥ 50 ॥ शेपादेशयोर्द्वित्वमनादौ-संयुक्तस्य अधः उपरि वा स्थिते व्यञ्जने लुप्ते यदवशिष्टं व्यञ्जनं तच्छेषः । यच्च युक्तस्यैव स्थाने आदिष्टं tdaadeshH। तयोः अनादौ वर्तमानयोर्युक्ताक्षरस्य शेषादेशयोत्विम् । पूर्वश्चोदाहरणानि प्रपञ्चितानि, तत एवागन्तव्यम् । अथापि किञ्चिदुदाहियते, शेषस्य तावत्-भुक्तिः भुत्ती। rshmyH-र्स्सो। श्रासक्तः-आसत्तो । त्स्क्र्ः-त्क्रो। लग्नम् लग्गं । भोज्यम्-भोज । उल्का उक्का । विप्ल्व्ः-विप्पो। निविन्न्न्न्ः-न्निविन्नो। aadeshsy-म्र्यादा-म्ज्जादा। पर्याप्तम्पल्लाणं । कर्तनम् कट्ठणं । गतः-गड्डा । चेष्टा-चेट्ठा । प्रत्ययः pnycshro। आतोद्यम्-श्राश्रोजं । अनादावित्युक्तेर्नेह-स्थविरः-विरो । च्यवनः च्व्न्नो। ध्व्ज्ः-ध्नो। आदेशस्यादिस्थत्वान्नेह-स्तबकः-thavabho । spndH-phNdo| dhyaanm-मान्न्ण्। क्षीणः-खीणो । स्थ. विरा-थ्विराध्व्ज्ः-धी। युक्तस्येत्यधिकाराद् युक्तयोरेव शेषादेशयोदित्वम् । तेनेह न्त्त्त्ः-त्द्दो। त्द्दाग्ः-त्लाओ। विशेषः-विसेसो । 'बिन्द्वादीदूरपरस्येह द्वित्वं कस्यापि नेष्यते' / बिन्दोः संख्या-संखा । स्न्ध्या-स्ण्झा। वक्रः व्को। प्रस्विनम्-पासिणं । निस्स्प्न्द्ः-न्नीस्न्दो। 'ईदूताविदुतोः स्थाने स्यातां ल्क्स्स्यानुरोध्त्ः'| इतीकारः । उसिक्तः-ऊसित्तो । एवमेव लक्ष्यानुसारेण इदुतोरीदूतौ कल्पनीयौ ॥ 50 ॥ ___ इस सूत्र में संयुक्ताक्षर के अधः स्थित अथवा उपरि स्थित वर्ण का लोप करने पर जो अवशिष्ट रहे वह शेष तथा संयुक्त व्यञ्जन के स्थान पर जो हो वह आदेश कहलाता है। क्योंकि यह द्विस्वविधायक सूत्र 'युक्तस्य'3+9 के अधिकार में पठित है। तो यह अर्थ होगा-आदि में विद्यमान नहीं ऐसे युक्त अक्षर का जो शेष अथवा आदेश-स्वरूप व्यञ्जन हो उसे द्वित्व हो । पूर्व में अनेक उदाहरण आ गये हैं। फिर भी उदाहरण तत्तत् सूत्रों के शेष तथा आदेश के दिये हैं। किस-किस सूत्र के शेष तथा किस-किस सूत्र के आदेश के उदाहरण हैं, अतः उन सूत्रों को दिखाते हैं, उदाहरणों में स्वयं कल्पना कर लेना। 'सत्र शेष के-(2) कगचजतदपयवां प्रायो लोपः । (4) अधो मनयाम । (3) उपरि लोपः कगडतदपषसाम् । (5) सर्वत्र ल्व्राम्॥ आदेशविधायक-(10) यशय्याभिमन्युषु । (21) पर्यस्तपर्याणसौकुमायेंषु l। (30)तस्य 2:1(25) गर्ने । (28)ष्टस्य H । (32)स्वथ्यां च्ल्जाः। आदि में लोपशेष-(3) उपरि लोपः कगस्तदपषसाम् । (4) अधो मनयाम् । (5) सर्वत्र ल्व्राम्।
Page #87
--------------------------------------------------------------------------
________________ तृतीयः प्रिच्छेद्ः। आदि में आदेश-(29) स्तस्य थः । (53) स्पस्य । (33) ध्यायोः । (34) कस्कतां ख्ः। . अयुक्त में आदेश-(19) टो द्द्ः। (20) डस्य c। (26) शपोः सः । संख्यादिक शब्दों में भी उक्त ही सूत्र लगते हैं। बिन्दु तथा ईकार, ऊकार से परे वर्ण को कभी भी द्वित्व नहीं होता है। जैसेसंख्या का स्ण्खा। वक्र:-चंको इत्यादि । ह्रस्व इकार, उकार के स्थान पर लक्ष्यानुसार दीर्घ ईकार, ऊकार होते हैं । जैसे-निष्पन्दः का न्नीस्ण्दो। उसिक्तः का ऊसित्तोइत्यादि ॥ 50 ॥ वर्गेषु युजः पूर्वः ॥ 51 ॥ युक्तस्य यौ शेषादेशावनादिभूतौ तयोईइत्वेऽपि विहिते अध ऊर्चे' च यो वर्गेषु वर्णों द्वितीयश्चतुर्थो वा' विहितस्तस्य पूर्वः प्रथमस्तृतीयो वा भवति । वर्गेषु युग्मस्य द्वितीयस्य प्रथमः, चतुर्थस्य तृतीयो द्वित्वेन विधीयते, अयुग्मयोः प्रथमतुतीयपञ्चमरूपयोः शेषादेशयोस्तु तावेव भ्व्त्ः। शेषस्य, वक्खाणं (3-2 उभयत्र यलोपः, 4-1 ह्रस्वः, 3-50 खद्वित्वे, पूर्व0 ख = k , 2-42 n = N , 5-30 biN0)| अग्यो (3-3 रोपः, 5-1 o)| मुच्छा (4-1 ह्रस्वः) / णिज्झरो । लुद्धो। णिन्भरो (pU0 दुलोपादि)| आदेशस्य, दिछी (1-28 सूत्रतोऽनुसन्धे. य्म्)| लठ्ठी (2-32 sU0 sp0)| वच्छो (3-30 sU0 spa0, shessmvdaatm)| विष्फरिसो (3-35 स्प = स्फ, 3-62 विप्रकर्षः, पूर्वस्व. रतया रिकारश्च, 2-43 z = s , 5-1 o)| णित्थारो (2-42 n = N , 3-12 st = th, ze0 sp0)| jakkho (1-31 sU0 sp0)| लच्छी (3-30 sU0 sp0)| अट्ठी (3-11 sU0 sp0)| पुष्फ (335 sU0 spa0 / 3-50 सर्वत्र द्वित्वम् ) / व्याख्यानम् , अर्घः, मूर्छा, निर्झर, लुब्धः, निर्भरः, दृष्टिः, यष्टिः, वक्षः, विस्पर्शः, निस्तारः, यक्षः, लक्ष्मीः , अस्थि , पुष्पम् । / 51 ॥ वर्गे युजः पूर्वः-कवर्गादिके पञ्चवर्गमध्ये शेषादेशयोद्वित्वे विहिते, युजः = समाक्षरस्य द्वितीयस्य चतुर्यस्य वा द्वित्वे कृते तस्मादेव पूर्व-यथाक्रमं स्वाव्यवहितपूर्वगतो वर्णः द्वितीयस्य प्रथमः चतुर्थस्य तृतीयो वर्णों भवति । पूर्व बहुदाहरणेषु प्रपश्चितम् । अथापि अभ्यासाय किश्चिदुदाहियते-सौख्यम् = सोक्खं । मोक्षः = मोक्खो। विघ्नः = विग्यो । व्याघ्रः = वग्यो । मूर्छितः = मुच्छिओ । निरः = न्निज्म्रो। 'श्रोत्वं सह नकारेण स्यादितो निमरेऽपि वा' / ओज्म्लो। गोष्ठी = गोट्ठी । गुणाव्यः = गुणड्ढो । पार्थिवः-पत्थिओ । अध्वगः = अद्धी । गुल्फः = गुप्फो। अभ्यासः 1. ka0 pu0 ऊर्धेग । a0 paa0| 2. ka0 pu0 'अवशिष्टो विहितो यः' a0 pA0 / 3. संजीवस्यनुसारी पाठ एस्स्ः।
Page #88
--------------------------------------------------------------------------
________________ 72 प्राकृतप्रकाशे प्रभासो । नक्षत्रम् = णक्खत्तं । लक्ष्मीः = लच्छी । उपाध्यायः = उवज्झाओ । धृष्टः= धिट्ठो । वृद्धः = वुड्ढो । विश्वस्तः = वीसत्थो । पुष्पितम् = पुष्फिश्रं । विह्वलः = विब्भलो । पूर्वोक्तैः सूत्रैः प्रायः सेत्स्यति ॥ 51 ॥ कवर्गादि pA~ca वर्गों के वर्ण को द्वित्व करने पर जो सम अक्षर है अर्थात् दूसरा अथवा चौथा अक्षर है उसके द्वित्व करने पर उसका पूर्व अर्थात् द्वितीय का पूर्व प्रथम एवं चतुर्थ का पूर्व तृतीय आदेश हो । तात्पर्य यह कि द्वितीय को द्वित्व करने पर उसके प्रथम द्वित्व वर्ण को उस वर्ग का कन्चट तप आदेश होगा एवं चतुर्थ को द्वित्व करने पर उसका ग-ज-ड-द-ब आदेश होगा । एतदनुकूल ही सब उदाहरण हैं ॥ 51 ॥ नीडादिषु ॥ 52 ॥ नीड इत्येवमादिषु अनादी वर्तमानस्य च द्वित्वं भवति' / णेडडं ( स्पष्टम् ), 'एनीडापीडे' ( 1 - 19 ) त्यादिना एत्वम् । सोत्तं ( 3-3 र्लोपः, 4-6 अन्त्यलोपः, 5 - 30 बिन्दुः ) / पेम्मं ( 3-3 ग्लोपः, बाहुलकाद् उभयत्र 4-18 प्रवृत्तिर्न, शेषं पूर्ववत् ) / वाहित्तं ' (2-2 यूलोपः, 1-28 ऋ = i, 5-30 बिन्दुः ) / उज्जुओ' ( 1 - 29 ऋ = u, 2 - 2 क्लोपः, 5 - 1 ओ ) / जणओ ( 2-42 n = N, 2-2 क्लोपः, 5-1 ओ ) / जोग्वणं ( 1 - 41 औ = o, 2-31y = j, 2-42 n = N, 5-30 biM0 ) / नीडम्, स्रोतः, प्रेम, व्याहृतम्, ऋजुकः, जनकः, यौवनम् ॥ 52 ॥ नीडादिषु - ए नादौ स्थितस्य द्वित्वम् । नेडुं । जोव्वणं । तुहीको । पेम्मो । एको । वाहित्तो । उज्जुत्रो । सोत्तो । चल्लियो । मंडुक्को ॥ 52 ॥ नीडादिक शब्दों में अनादि स्थित वर्ण को द्वित्व हो। ( नीडम् ) गेड्डं । 'एन्नीडापीड' से एकार । ( यौवनम् ) 14 से ओकार । 24 से ज । 25 सेण । जोब्वणं । ( सूष्णीकः ) 'ह्रस्रष्ण0' 3 / 33 से छ । 59 से उकार । तुण्हीको । (प्रेम) 5 सेरलोप । पुंस्स्व । पेम्मो । ( एकः ) एक्को । ( व्याहृतः ) 4 से यलोप । 10 से को इकार । वाहित्तो । (ऋजुकः ) 11 से उ । 2 से कलोप । उज्जुभो । ( स्रोतस् ) 60 से सलोप । 5 से रेफलोप । पुंस्व । सोत्तो । ( चलितः ) 2 से तलोप । चलिओ । ( मण्डूकः ) 59 से ऊकार को उकार । म्ण्दुक्को। ये उदाहरण दिखाये हैं । लचयानुसार अन्य भी कल्पना कर लेना ॥ 52 ॥ नोट - naM0 (14) औत ओत् । (24) आदेर्यो जः । (25) नो णः सर्वत्र । (59) उदूतो मधूकादिषु । ( 5 ) सर्वत्र लवराम् । ( 4 ) अधो मनयाम् । (10) इहव्यादिषु । ( 11 ) उहस्वादिषु । ( 2 ) कगचजतदपयवां प्रायो लोपः । ( 60 अन्त्यस्य हलः । *) आम्रताम्रयोर्वः ॥ 53 ॥ 1. अनादेशत्वादप्राप्ते विभिरयम् । 2. इत्कृपादौ 8 1 128 / हेमसूत्रे कृपाचन्तर्गतेर्ष्यावागस्य पात्थात्। 3. पमत्युषो वा 8।1।141 / इति हेमानुसारतः - रिजू । उजू ।
Page #89
--------------------------------------------------------------------------
________________ तृतीयः प्रिच्छेद्ः। 73 आम्र-ताम्र इत्येतयोढित्वेन वकारो भवति । अव्वं । तव्वं (4-1 हस्वः संयोगे, 3-50 dvi0,5-30 biN0)||53|| ___ आम्रताम्रयोर्वः-अनयोत्वेइ वः स्यात् । स च लक्ष्यवशादेकदेशे एव । अंबो । तंबो ॥ 53 ॥ __ आम्र-तान के द्विस्व होने पर लक्ष्यानुसार अन्तिम म को व हो। (आम्रः)5से रेफ्लोप्। अंबो । (ताम्रः) त्ण्बो। उभयत्र 58 से आकार को अकार । फल अर्थ में(आम्रम्) अंबं । (तानं पात्रम्) तंबं ॥ 53 ॥ न रहोः ॥ 54 ॥ रेफहकारयोर्द्वित्वं न भवति । धीरं (1-39 sU0 स्पष्टम् ) / तूरं । (3-18 sU0 स्पष्टम्) / जीहा (1-17 sU0 द्रष्टव्यम्) / वाहो (3-38 sU0 / sp0)| धैर्यम् , जिला, वापः ॥ 54 ॥ न रहो:-अनयोद्वित्वं न स्यात् । सुंदेरं । अच्छेरं । प्र्ण्तो। विह्लो। काहायणो ॥ 54 ॥ रेफ और हकार को द्विस्व न हो । (सौन्दर्यम्) 65से औ को उकार । 31से एकार्। 'सूर्यधैर्य' से को र्कार्। उसे द्वित्व प्राप्त था, निषेध हो ग्या। सुंदरं । (आश्चर्यम्) 58 से आ को अकार । 64 से श्च को छ्कार्। द्विस्वादि पूर्ववत् । 'तूर्यधैर्य से यं को रकार । 31 से एकार । रेफ को द्विस्व न्हीं। अच्छेर्ण्। (पर्यन्तः) पूर्ववत् repha aura nissedh| perNto| (विह्वलः)5से वकारलोप । उक्त सूत्र से ह के द्वित्व का निषेध । विह्लो। (कार्षापणः) 58 से अकार । 18 से प को व । 'कार्षापणे ह' इससे हकार । द्वित्वनिषेध । काहावणो ॥ 54 ॥ - आडो ज्ञस्य ॥ 55 ॥ आङ उत्तरस्य श इत्येतस्यादेशस्य द्वित्वं न भवति । ANA (3-44 न्न्)| आणत्ती (पूर्ववत् = ण, 3-1 पलोपः, 3-50 तद्वि0, 5-18 दीर्घ्ः)| आक्षा, आक्स्स्प्तिः। आङ इति किम् ? सण्णा (3-44 = ण, 3-50 द्वित्वम् ) / संक्षा ॥ 55 ॥ को ज्ञादेशस्य'-पाङः परस्य ज्ञादेशस्य द्वित्वं न स्यात्। प्रान्ना। आन्न्त्ती। भारः परत्वाभावात् नेह-विण्णाणं । अहिण्णाणं ॥ 55 ॥ आरसे पर ज्ञादेश को द्वित्व न हो। (आज्ञा) 'मा' (13)से कार आदेश । आन्ना। (आशतिः)3se plop। पूर्ववत् णकार । आन्न्ती। जहा~ भाग नहीं होगा, वहा~ द्वित्व हो जाय्गा। (विज्ञानम् )25 से न कोन्न्। '.से कोण से द्वित्व । विस्स्न्नान्न्ण्। एवम् (अमिज्ञानम्)21 से भको हान्य कार्य पूर्ववत् । अहिण्णाणं ॥ 55 ॥ 1. हेमस्तु ताम्राने म्वः' / अनयोः संयुक्तस्य मयुतो वो भवति । अम्बं । तम्ब-रत्याए । 2. संजीवन्यादिसंमत एक पात्थ्ः।
Page #90
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे न बिन्दुपरे ॥ 56 ॥ अनुस्वारे परे द्वित्वं न भवति । संकन्तो (3-3 रेफलोपः, 4-17 वर्गान्त0, 4-1 ह्रस्वः, 5-1 o)| संझा (3-28 ध्य = jh , 4-17 व्र्गान्त्0)| संक्रान्तः, सन्ध्या ॥ 56 ॥ ' समासे वा ॥ 57 ॥ समासे शेषादेशयोर्वा द्वित्वं भवति । णइग्गामो, "इगामो (2-42 n = ण, 2-2 दुलोपः, 3-3 रलोपः, 4-1 ह्रस्वः; द्वित्वाभावे तु यथावदोकारः 5-1 o)| कुसुमप्पारो (3-3रलोपे,2-2कलोपः,5-1 o)| कुसुमपारो (पद्वित्वाभावः, ze0 puu0)| देवत्थुई, देवथुई (3-12 st = th, 3-51 th = t, 2-2 त्लोपः, 5-18 दीर्घः) / आणालक्खंभो, आणालखंभो (4-29 परिवृत्तौ आनाले जाते, 2-42 = ण, 3-14 स्त् = ख, 3-51 ख = k, 4-17 वर्गान्त0, 5-1 o)| नदीग्रामः, कुसुमप्रकरः, देवस्तुतिः, आलान्स्त्म्भ्ः॥ 57 ॥ . समासे वा-समासवशादनादितामापनयोः शेषादेशयोर्वा द्वित्वम् । मरुत्वली, मस्थली । गुणज्जेट्ठो, गुणजेट्ठो । घरदारं, घरदारं । atthaggaho, atygho| घणत्थणी, घणथणी । विरहक्खमा, विरहखमा । अंगप्फंसो, अंगफंसो । 'द्वित्वं वापि समासे स्याद् अशेषादेशयोरपि' / सप्पिआसो, स्पिनासो। बद्धप्फलो, बद्धफलो । सिहरक्खंडो, सिहरखंडो ॥ 57 ॥ __ समास होने पर मध्यगत लोप से शेष अथवा आदेश से जायमान वर्ण को विकल्प से द्वित्व हो। (मरुस्थली) 3 se slop। marusthalI, mruthlii| sarvatra 6 se dvisva hogaa|(gunnjyesstthH) 4 se ylop| 8 में 3 से पलोप । गुणजेटो, गुणजेटो । (गृहद्वारम् )4 से व्लोप्। घरद्वारं, घरदारं । 'गृहस्य घरोऽपतौ' (534) घर आदेश । (अर्थग्रहः) 4 से दोनों रेफों का लोप्। अस्थग्गहो, अस्थ्घो। (घनस्तनी) 29 से स्त को th। 25 से न को ण । घणस्थणी, घणथणी । (विरहक्षमा) 35 से क्ष को ख । विरहक्खमा, विर्ह्ख्मा। (अगस्पर्शः) 5se rephlop। 26 se za ko s| 'spasya' (3336) se pha bhaadesh| dvitvviklp| aMgaphaMso, aNgphNso| 61 se anu. स्वारागर्म । कहीं पर-समास में, लोप से शेष न होने पर अर्थात् विना लोप के विषय में एवम् आदेश के विना केवल स्वाभाविक अक्षर को विकल्प से द्वित्व हो । (सपिपासः) पूर्व पकार को द्वित्व । 2 से दूसरे पकार का लोप । स्प्पिआसो। पक्ष मेण्स्पिमासो। एवम् (बदफलः) बद्धप्फलो, ब्द्ध्फ्लो। (शिखरखण्डः)26 से श को s। 23 से ख को ह । विकल्प से द्वित्व । 7 से क्कार्। सिहरक्खंडो, सिहरखंडी ॥ 5 ॥ मेट- नं. (58) अदातो यथादिषु वा । (65) उत्सौन्दर्यादिषु । (31)e shyyaadissu| (64)श्वत्सप्सां छ्ः। (5) सर्वत्र लवराम (16) पोव्ः। (3) उपरि लोपः कगडतदपषसाम् । (25) नो णः सर्वत्र । (6) शेषादेशयोईइस्वम 1. नेदं सूत्रं स्ण्जीव्न्यादौ।
Page #91
--------------------------------------------------------------------------
________________ तृतीयः प्रिच्छेद्ः। नादौ। (23) खघया hH। (4) adho मनयाम् । (34) कस्कक्षा खः । (26) शषोः स्ः। (61) वक्रादिषु । सेवादिषु च ॥ 58 ॥ सेवा इत्येवमादिषु चानादौ वा द्वित्वं भवति । सेव्वा, सेवा (2-2 प्रायोग्रहणात् वलोपो न, शेषं स्पष्टम् ) / एकं, एअं (द्वित्वाभावे 2-2 क्लोपः, 5-30 vi0)| णक्खो (2-42 = ण, द्वित्वपक्षे 3-51 ख-k, 5-1 o)| णहो (द्वित्वाभावे 2-27 रु = h, 5-1 o)| देव्वं, दहवं (1-37 sU0 sp0)| असिव्वं, असिवं । तेलोकं (1-35 sU0 spa0), तेलो (द्वित्वाभावे, 3-1 कलोपः, ze0 puu0)| णिहित्तो (242 = ण, द्वित्वे, 5-1 o)| णिहिओ (द्वित्वाभावे 2-2 त्लोपः, ze0 puu0)| तुण्हिको, (3-33 ष्ण = द, हस्वः संयोगे, कस्य द्वित्वे, 5-1 o)| तुहिओ (द्वित्वाभावे, 2-2 क्लोपः, ze0 puu0)| कण्णिआरो, कणिआरो (3-3 रोपः, 2-2 क्लोपः, द्वित्वभावाभावी च pU0,5-1 o)| दिग्धं (3-3 रोपः, 3-51 gh = g, हस्वः संयोगे इति दी = दि, 5-30 vi0)| दीहं (द्वित्वाभावे रलोपे च असंयोगपरत्वात् हस्वाभावः, 2-27 घ= h, ze0 स्पष्टम् ) / रत्तो (3-3 रलोपः, 4-1 hu0)| राई (3-1 त्लोपः, 3-3 लोपः, 5-18 दीर्घ्ः)| दुक्खिओ, (खद्वित्वे, 3-51 ख = k, 2-2 त्लोपः, 5-1 o)| दुहिओ (द्वित्वाभावे 2-27 ख -ह, ze0 puu0)| अस्सो, असो (1-2 sU0 द्र्स्स्त्त्व्य्म्)| इस्सरो (3-3 क्लोपः, 2-43 z =s, द्वित्वे, हस्वः संयोगे I - i, 5-1 o)| ईसरो (द्वित्वाभावे हस्वाभावः, ze0 puu0)| विस्सासो, वीसासो। णिस्सासो, णीसासो (2-42 = = ण, ze0 puu0)| रस्सी, (3-2 म्लोपः, 2-43 श-s, द्वित्वे 5-18 दीर्घः) / रसी (द्वित्वाभावः, ze0 puu0)| मित्तो (3-3 र्लोपः, 5-1 o)| मिओ' (द्वित्वाभावे 3-1 लोपः, ze0 puu0)| पुस्लो, (3-2 यलोपः, 2-435s, 5-1 o)| पुसो (द्वित्वाभावे, ze0 puu0)| सेवा, एकः, नखः, दैवम् , अशिवम् , त्रैलोक्यम् , निहितम् , तूष्णीकः, कर्णिकारः, दीर्घम् , रात्रिः, दुःखितः, अश्वः, ईश्वरः, विश्वासः, निश्वासः, रश्मिः, मित्रम् , पुन्न्य्ः। उभयत्र विभाषेयम् । सेवादीनामप्राप्ते दीर्घादीनां च प्राप्ते ॥ 58 ॥ 1. 'तह इन्दो निश्चिन्दो विहरदु औरम्भि सो दाव । इन्दस्स तात्रमित्तं हवेसि महिषा मिभा तुमयं ॥ इति कुमारपालचरिते 7 सर्गे 93 तमं पबम् । 'स्वया इन्द्रो निश्चिन्तो विहरतु अन्तःपुरे स तावत् । इन्द्रस्य तावन्मित्रं भवसि महोस्वामिन् त्व्म्॥-एत्द्नुसारेन्न् मुहद्धारा कमित्रशब्दो नपुंसका, सूर्यवाचकस्तु पुछिको भवितुमर्हति । 2. अनादेशत्वावशेषाञ्चेति शेषः ।
Page #92
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशेसेवादिषु च-एषु द्वित्वं वा स्यात् । उभमत्र विभाषेयम् । 'सेवा कौतूहलं देवं निहितं नखजानुनी । इवार्थका निपाताश्च एतदाद्यास्तथापरान् ॥ एषु द्वित्वस्य अप्राप्तत्वाद् विधिमुखेन विकल्पः । 'त्रैलोक्यं कर्णिकारश्च वेश्या भूर्जश्च दुःखितः । एवं जातीयकान् शब्दान् विदुः सेवादिकान् बुधाः ॥ एषु लोपशेषत्वान्नित्यप्राप्तस्य द्वित्वस्य निषेधमुखेन विकल्पः । सेव्वा, सेवा। कौहल्लं, कौहलं । देव्वं, दैवं । णिहित्तं, णिहिअं । णक्खो, णहो । जण्णुअं, जान्नुअण्। संखव्व, संखोव । इवार्थे इवपिव-मिव-विव-व्व-एते निपात्यंते । एषु अप्राप्तौ विधानम् । तैलोकं, तिलोअण्। कण्णिआरो, क्न्निआरो। वेस्सा, वेसा। भुजा, भुत्रा । दुक्खिओ , दुहिओ। एषु नित्यं प्राप्तं द्वित्वं विकल्पेन निषिध्यते ॥ 58 ॥ __सेवादिक शब्दों में विकल्प से द्वित्व हो। इन सेवादिक शब्दों में कहीं लोप से शेष अथवा आदेश स्वरूप न होने से द्वित्व अप्राप्त था और कहीं लोपशेष अथवा आदेशजन्य होने से नित्य द्विस्व प्राप्त था उसका विधि-निषेध-मुख से विकल्प है। तात्पर्य यह कि सेवादिगणपठित कुछ शब्दों में विकल्प से द्वित्व का विधान है और कुछ शब्दों में नित्य प्राप्त द्वित्व का विकल्प से निषेध है । जैसे-सेवा, कौतूहल, दैव, निहित, नख, जानु और इवार्थक पिव मिवादिक-इनमें द्वित्व अप्राप्त था। त्रैलोक्य, कर्णिकार, वेश्या, भूर्ज, दुःखित-इस प्रकार के शब्दों में शेषाक्षर होने से नित्य द्विस्व प्राप्त था, विकल्प से विधि-निषेध होगा। जैसे-(सेवा) अप्राप्त द्वित्व का विकल्प से विधान । सेव्वा । पक्ष में-सेवा। इसी प्रकार अन्यत्र भी जान्ना|(कौतूह्ल्म्) 14 से औ को ओकार्। 2 से त्लोप्। 59 से उकार । विकल्प से द्वित्व । कौहलं, कौहलं । (दैवम्) 'दैवे वा' (1-38) से ऐ को ऐ । विकल्प से वद्वित्व । दहवं । 13 से ऐ को एकार । देवं । (निहितम् )25 से न कोन्न्। णिहित्तं । 2 से त्लोप्। विद्दि। (नखः) नको ग । न्न्क्खो। 23 से ख को हकार । न्न्हो। (जानकम) 50 से अकार । 2 से कलोप । 25 से णकार । जण्णुअं, जान्नुअण्। (संख इव) निपात से इव को व आदेश, विकल्प से वद्वित्व । संखच । एवम्-संखप्पिव । संखम्मिव । संखग्विव । पूर्वोक्त सेवादिक तथा पिव आदिक में अप्राप्त द्वित्व विकल्प से हो ग्या। तथा (trailokyam) 4 se ylop| 'दैत्यादिष्वैत्' (1+37) इससे ऐकार को 'अह' aadesh। 5 से रेफलोप । विकल्प से ककार को द्विस्व । यहां यकार का लोप करने से शेष ककार था, अतः नित्य द्वित्व प्राप्त था, इसने वैकल्पिक निषेध कर दिया। तह. लोक्कं । तिलोअण्। 2 से क्लोप्। (कर्णिकारः) 2 से क्लोप्। 5 से रेफलोप, शेष कार को नित्य द्विस्व प्राप्त था, विकल्प से निषेध कर दिया। क्न्न्न्निआरो। कणि. आरो। (वेश्या) se ylop। 26 se za ko s| vessA, vesaa| (bhUrjA ) 5 se rephlop| 59 se ऊकार को उकार । द्वित्व । भुजा। पक्ष में-2 से ज्लोप्। भा। (दखितः) विसर्ग को सकार मानकर 3 से लोप्। 2 से त्कार्लोप्। दित्व । द्क्खिओ। पक्ष में-23 से ख को h। दुहिओ। उक्त इन उदाहरणों में विकल्प से निषेध होने से द्वित्व विकल्प से होगा ॥ 5 ॥ नोट-.(2)कगचजतदपया प्रायो lopH। (26) zapoH saH / (23) sapa.
Page #93
--------------------------------------------------------------------------
________________ tRtIyaH pricchedH| thadhamA hH| (7) वर्गेषु युजः पूर्वः । (14) औत ओत् । (59) उदूतो म्धूकादिस्सु। (3) ऐत एत् । (25) नो णः सर्वत्र । (54) अदातो यथादिषु वा। विप्रकर्षः ॥ 59 ॥ अधिकारोऽयम् । आपरिच्छेदसमाप्तेर्युक्तस्य विप्रकों भवति ॥ 59 ॥ विकर्षः'-इत ऊर्ध्व युक्तस्य वर्णस्य विकर्षः विश्लेषो विधेयः-इत्यधिक्रियते ॥ 59 ॥ 'विकर्षः' यह अधिकार सूत्र है अतः इसके उपरान्त परिच्छेद की समाप्ति तक जो कार्य कहेंगे उसमें वर्ण-विश्लेष अर्थात् संयुक्त वर्णो का विभाग करना होगा ॥ 59 ॥ क्लिष्टश्लिष्टरत्नक्रियाशाङ्गेषु तत्स्वरवत्पूर्वस्य ॥ 60 ॥ क्लिष्टादिषु युक्तस्य विप्रकर्षो भवति विप्रकृष्टस्य च यः पूर्वो वर्णो निरर्थस्तस्य तत्स्वरता भवति । तेनैव पूर्वेण स्वरेण पूर्वो वर्णः सार्थो भ्व्ति-इत्य्र्थ्ः। किलिटुं (ष्टकारविप्रकर्षे लकारेण सह पूर्वस्वरतया च किलिजाते, 3-10 ष्ट = ठ, 3-50 ठद्वि0, 3-51 पूर्व0, = ट, 5-30 बिन्दुः)| सिलिट्ट (2-43 z = s, ze0 puu0)| राणं (विप्रकर्षात् रत-जाते, 3-1 त्लोपः, 2-42 n = ण, 5-30 biN0)| किरिआ (2-2 यलोपः, विप्रकर्षादिकं puu0)| सारंगो (2-43 2 = s, 4-17 vi0, 5-1 o)||60 // * क्लिष्टश्लिष्टरत्नक्रियाशाङ्गेषु तत्स्वरवत्पूर्वस्य-एषु युक्तस्य वर्णस्य विकर्षों विधेयः, तस्य युक्तस्य यः स्वरः तद्वत्स्वरो विकर्षे सति पूर्ववर्णस्य भवति । किलिलैं । सिलिटं । अत्र पूर्व प्राप्तत्वात् , क्लिशिल इत्येतयोरेव विकर्षः, न तु ष्टस्य । राणं । किरिश्रा । सारंगो ॥ 60 ॥ .. क्लिष्ट-क्लिष्ट रत्न-क्रिया-शाङ्ग इन शब्दों में संयुक्त अक्षरों का विभाग अर्थात् पृथक्पृथक् उनको करना और जो स्वर उनमें है वही स्वर विभक्त पूर्व-वर्ण के साथ भी होगा। जैसे-क्लिष्ट में ककार पृथक् हुआ और ल में इकार स्वर है अतः ककार में भी इकारस्वर हुआ। 28 से ष्ट को त्थ्कार्। 6 से द्वित्व । 7 से टकार । किलित्तुण्। ष्ट में विकर्ष क्यों नहीं ? क्रमप्राप्त क्लिम्लि में ही विकर्ष होगा। प्रथम के त्याग में कोई प्रमाण न्हीं। एवम् (श्लिष्टम् ) विकर्ष तथा तत्स्वरता होने पर 26 से श को सकार |स्स्त्त् को ठकारादि पूर्ववत् । सिलित्त्ण्। (रत्नम् )तकार-नकार का विकर्ष । र से त्कार्लोप्। 25 से न्न्कार्। राणं । (क्रिया) 4 se ylop। इकारयुक ककार का विकर्ष । किरिआ। (शाह) 26 से श को स । अकारस्वरयुक्त repha kA vikrss| सारंगो ॥ 6 ॥ नोट-नं. (4) अधो मनयाम् । (5) सर्वत्र लवराम् । (2) कगचजतदपयवां प्रायो lopH। (26) शपोः स्ः। (59) उदूतो मधूकादिषु । (3) उपरि लोपः कगडतदपषसाम् । (23) खघयधमा हः । (28)ष्टस्य । (25) नो णः स्र्व्त्र्। 1. संजीवनीस्थः पात्थ्ः।
Page #94
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे कृष्णे वा ॥ 61 ॥ कृष्णशब्दे युक्तस्य वा विप्रकर्षों भवति, पूर्वस्य च त्त्स्व्र्ता। व्यवस्थितविभाषेयम् । तेन वर्णे नित्यं विप्रकर्षः, विष्णौ तु न भवत्येव । कसणो (1-27 = a, ष्णस्य विप्रकर्षे पण-जाते, 2-43 = s, 2-425 N , 5-1 o)| कहो ( 3-33 sU0 spa0) // 61 // कृष्णे वा-कृष्णशब्दे युक्तस्य वा विप्रकर्षः स्यात् , पूर्वस्य तत्स्वरवत् स्वरवत्ता च स्यात् । कसणो । पक्षे-कण्हो । 'कृष्णशब्दे विकर्षों वा वर्णेऽर्थे न तु नामनि । ' तेन वासुदेवे नाम्नि 'कण्ह' इति ॥ 61 ॥ कृष्णशब्द में युक्त वर्ण का विकर्ष अर्थात् पृथक विभाग होगा और उस स्वर के समान विभक्त पूर्व-वर्ण में भी स्वर हो जाय्गा। (कृष्णः)9 से ऋको अकार्। विभक्त अकारस्वरयुक्त होने पर कषण हुआ। 26 से ष को s। कसणो । पक्ष meM'haraNa' (3+33) se Nha aadesh| knnho| वर्ण-अर्थ में कृष्णशब्द का विकर्ष होगा, वसुदेवापत्य कृष्ण नाम में न्हीं। वहां तो 'कण्हो' यही होगा, साधुत्व पूर्ववत् ॥ 11 ॥ i. श्रीहीक्रीतक्लान्तक्लेशम्मानस्वमस्पर्शहर्हिगहेंषु ॥ 62 ॥ एषु युक्तस्य विप्रकर्षो भवति, पूर्वस्य इकारः तत्स्वरता च भवति । सिरी (2-43 श = s, विप्रकर्षत्वे, पूर्वस्य इत्वे, तत्स्वरताया च सिरी इति जात्म्)| एव्ण्-हिरी। किरीतो। किलन्तो (विप्रकर्षे पूर्वस्ये. त्वे, 4-17 वर्गान्तो बिन्दुर्वा, 5-1 o)| किलेसो (स्पष्टम् ) / मिलाणं (पूर्ववत् इत्वं, तत्स्वरता च, 2-42 = = ण, 5-30 biN0)| सिविणो (1-3 sU0 sp0)| फरिसो (3-35 स्प - फ, इत्वं तत्स्वरता च, 2-43 श-s, 5-1 o)| एवमुत्तरत्रापि । ह्रिसो। अरिहो । गरिहो (स्प्स्स्त्ताः)| श्रीः, ह्रीः, क्रीतः, क्लान्तः, क्लेशः, म्लानम्, स्वमः, स्पर्शः, हर्षः अहः, गहः ॥ 12 ॥ __ इत् श्रीहोलान्तक्लेशम्लानस्वमस्पर्शादर्शहर्षाहेंषु-एषु युक्तस्य विकर्षःस्यात् विकृष्टस्य पूर्ववर्णस्य इकारस्वरता च स्यात् । सिरी । hirii। kilNto| kileso| मिलाणो । सिविणो । अत्र 'स्व' इत्यस्य विकर्षः कथं न ? tthaabhuutpryogaadrshnaat| वेत्यनुवर्त्य व्यवस्थितविभाषाश्रयणेन क्रमप्राप्त व्यतिक्रम्यापि 'म' इत्यस्य विकर्षः । वेत्यनुवर्तते । फरिसो, फ्ण्सो। दरिसणं, दंसणं । क्चिनित्य्म्-shraaariso। हरिसो । उक. रिसो । अमरिसो । व्रिसो। परिसवरो । क्वचिन्नैव-वासारत्तं । वासस । हस्य क्वचि. नित्य्म्-अरिहो। गरिहा । वरिहिणो । क्व्चिन्नैव्-द्सारो। (dshaahH)| 'रेफस्याधी हकारस्य लोपो भवति कुत्रचित् । प्लोषे प्लुष्टे भवेत् मायौ श्लोके विश्लेष इस्तथा ॥ पिलोसो। पिलुट्ठो । सिणाऊ । सिलोओ। 'वा विश्लेषो भवेद् वजे पूर्वस्य स्वर एव 1. प्रायोग्रहणान tlopH। 2. saMjIvanyanusArI pATha eSaH /
Page #95
--------------------------------------------------------------------------
________________ तृतीयः परिच्छेदः । 76 वा' / वैरं । वज्जं । 'पूर्वशब्दे विकर्षो वा पूर्वस्येत्वं च वस्य मः' / पुरिमं पुव्वं ॥ 62 ॥ श्री-ही-क्लान्त-क्लेश-ग्लान -स्वप्न-स्पर्श आदर्श-हर्ष-अर्ह-इन अब्दों में युक्त वर्ण का विकर्ष हो अर्थात् युक्त वर्ण का पृथक-पृथक विभाग हो और विभक्त पूर्व वर्ण के साथ इकार स्वर हो । (श्रीः) kA zU-rI विभाग हो गया और श के साथ इकार स्वर लग गया । 26 सेश को s। सिरी । एवम् - ( ही ) हिरी । ( क्लान्तः ) 58 से आकार को अकार । किलंतों । ( क्लेशः ) 26 से सकार । किलेसो । ( म्लानः ) 25 से न कोण । मिलाणो । ( स्वप्नः ) 5 से वलोप । 'उदीषत् ' (1+3 ) सकार के साथ इकार । पकार-नकार का विकर्ष, इकार । 18 से प को व । 25 से न को णकार । सिविणो । 'स्व' का विकर्ष क्यों नहीं ? वैसा प्रयोग नहीं होता है । अथवा वा को अनुवृत्ति से व्यवस्थित कार्य होगा, अतः पूर्व का त्याग करके द्वितीय अक्षर 'म' में विकर्ष, इकार होगा । पूर्ववत् णकार । सिविणो । वा-पद की अनुवृत्ति करके स्पर्श - आदर्श में विकल्प से विकर्ष, इकार होगा । ( स्पर्शः ) ' स्पस्य' (3+36 ) से रूप को फ । रेफ और शकार का विकर्ष । रेफ के साथ इकार । 26 से श को सकार । फरिसो । पक्ष में- 61 से अनुस्वारागम । 5 से रेफलोप । 26 से सकार । फादेश पूर्ववत् । फंसो । एवम् - ( दर्शनम् ) विकर्ष पूर्ववत् । 25 से नकार को णकार । दरिसणं । पक्ष में-दंसणं । पूर्ववत् अनुस्वारादि । कहीं पर नित्य विकर्ष और इकार होगा। (आदर्शः) 2 से दकार का लोप । रेफ और शकार का विकर्ष, इकार । 26 से श को स । आअरिसो । (हर्षः ) हरिसो । हर्ष पद से रेफ षकार का विकर्षादि अन्यत्र भी जानना । (उत्कर्षः) 3 से तलोप । 6 से कद्वित्व । रेफ षकार का विकर्ष । 26 से ष को स । उक्करिलो । एवम् - (अमर्षः) अमरिसो । ( वर्षः ) वरिसो । ( वर्षवरः ) वरिसवरो । कहीं पर 'ई' का विकर्ष नहीं होगा । ( वर्षारात्रः ) 'आ समृद्धयादिषु वा' ( 1 + 2 ) से आकार । 5 से रेफलोप । 26 से ष को सकार । 58 से रेफ के आकार को अकार । 6 से तद्वित्व । वासारत्तो । ( वर्षशतम् ) पूर्ववत् । आकार, रेफलोप, ष श को सकार । 2 से तकार का लोप । वाससां । 'ई' का कहीं नित्य विकर्ष और इकार, और कहीं न्हीं। (अर्हः) अरिहो । (ग) गरिहा । (बर्हिणः ) बरिहिणो । कहीं नहीं होगा। जैसे ( दशार्हः ) 26 से श को स । रेफ के अधःस्थित हकार का कहीं लोप होता है-इससे हकार का लोप हो गया । दसारो । 'लोष -प्लुष्ट स्नायु श्लोक और विश्लेष शब्दों में युक्त वर्ण का विभाग हो और विभक्त पूर्व वर्ण के साथ इकार हो' / (प्लोषः ) 26 से ष को स । पिलोसो । (प्लुष्टः ) 28 से ष्ट को ठ । 6 से द्वित्व । 7 से टकार । पिलुट्ठो । (स्नायुः ) सकार का विभाग, इकार । 25 से णकार । 2 से यलोप । सिणाऊ । (श्लोकः ) 26 से श को स । 2 से कलोप । सिलोओ । वज्र-शब्द में विकल्प से युक्त का विकर्ष और पूर्व में इकार हो । ( वज्रम् ) विकर्ष -इकार होने पर 'वजिरम्' हुआ । 2 से जलोप । वहरं । पक्ष में-रेफलोप, dvishv। वज्जं । पूर्व-शब्द में युक्त का विकर्ष, इकार- योग और वकार को मकार । (पूर्वम् ) 59 से ऊकार को उकार । विकर्ष, मकारयोग, व कोम । पुरिमं । पत्र में-5 से रेफलोप, 2 से द्वित्व । पुव्वं ॥ 62 ॥ नोट - नं. (9) ऋतोऽत् । (26) शषोः सः । (58) अदातो यथादिषु वा । (25) नो णः सर्वत्र । (5) सर्वत्र लवराम । ( 18 ) पो वः । (61) वक्रादिषु । (2) कगचजतदपयवा प्रायो लोपः । (3) उपरि लोपः कगडतदपषसामू । ( 6 )
Page #96
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशेशेषादेशयोर्तुइत्वमनादौ । (28) एस्य ठः । (7) वर्गेषु युजः पूर्वः । (59) उदूतो म्धूकादिस्सु। - अमाश्लाघयोः ॥ 63 ॥ मा-श्लाघा इत्येतयोर्युक्तस्य विप्रकर्षो भवति, पूर्वस्य अकारस्तत्स्व. रता च भवति । खमा (3-39 9 = ख, ze0 sp0)| सलाहा (2-43 श्स् , विप्रकर्षः पूर्वस्याऽत्वं, तत्स्वरता च, 2-27 घ-ह) ॥ 63 ॥ अः क्षमाश्लाघयोः-एतयोर्युक्तस्य विकर्षः स्यात् , पूर्वस्य चाकार्ः। खमा । सलाहा ! 'वा विकर्षों विपर्यासो दीर्धेऽप्यत्वं च पूर्ववत्' / दिहरो, दीहो ॥ 63 ॥ मा और श्लाघा-शब्द में विकर्ष और पूर्व में अकार योग । (चमा) विकर्ष अकार का योग्। 34 से 2 को ख aadesh। ख्मा। (श्लाघा) 26 से श को स । 23 से घ को ह्कार्। सकार-लकार का विकर्ष, अकार का योग्। स्लाहा। 'दीर्घ शब्द में भी विकल्प से विकर्ष, अकार का योग और वर्णव्यत्यय हो। (दीर्घः) विकल्प से विकर्ष और अकार का योग होने से 'दीरघ' हुआ, वर्णव्यत्यय होने से दीघर हुआ। 23 से घ कोह aadesh। वार्तिक में चकारग्रहण से अथवा 36 से ईकार को इकार । दिह्रो। पक्ष में-5 से रेफलोप । 23 से हकार । दीहो ॥ 13 ॥ स्नेहे वा ॥ 64 ॥ नेहशब्दे युक्तस्य विप्रकों वा भवति, पूर्वस्य च अकारस्तत्स्वरता च भवति । सणेहो (पूर्ववत् विप्रकर्षादिकं, 2-42 = = ण, 5-1 o)| णेहो (3-1 sU0 sp0)॥ 64 // स्नेहे वा--अत्र युक्तस्य विकर्षो वा भवति, पूर्वस्य च इकारः । सिणेहो । कचित्पूर्वस्य चाकारः, तदा-सणेहो, णेहो ॥ 64 ॥ . स्नेह-शब्द में विकल्प से विकर्ष और पूर्व को अकार । (नेहः) 25 से णकार । सणेहो । पक्ष में-3 से सलोप । 25 से ण । हो। किसी मत से इकार का पूर्व वर्ण के साथ योग होता है, तब-सिणेहो होगा। सूत्र में 'niha'zabda का ग्रहण नहीं करना, किन्तु प्रधानतया धास्वर्थ लेना। अतः 'स्निग्धः' यहा~ त्रिह धातु से त प्रत्यय के योग होने पर भी हो जाय्गा|(सिग्ध्ः)3 से गकार का लोप्। 6 से धद्वित्व । 7 से d। 25 से णकार । सिणिदो । पक्ष में-पूर्ववत् । णिओ ॥ 6 ॥ __ नोट-नं. (34) कस्कलां ख्ः। (23) खघयधभां hH। (36) इदीतः पानीयादिषु । (5) सर्वत्र लवराम् । (25) नो णः स्र्व्त्र्। (3) उपरि लोपः कगडतदपषसाम् । (6) शेषादेशयोईइस्वमनादौ । (7) वर्गेषु युजः पूर्वः । उः पवतन्वीसमेषु ॥ 65 ॥ पाशब्दे तन्वी-इत्येवं समेषु च युक्तस्य विप्रकों भवति, पूर्वस्य च उकारस्तत्स्वरता च भवति । पउमं' (3-2 पलोपः, ze0 sp0)| तणुई 1. ओपये 8 / 1 / 61 / तेन, पोम्मं । हे।
Page #97
--------------------------------------------------------------------------
________________ तृतीयः परिच्छेदः (2-42 = = ण, उत्वादिपू0, klopshc)| बहुई (2-27 घ-ह, ze0 puu0)| तन्धी । लध्वी ॥ 65 ॥ उः पद्मतन्वीसमेषु-पातुल्येषु तन्वीसदृशेषु च युक्तस्य विकर्षः स्यात् पूर्वस्य च उकारः । 'pdmghsmrkshmiirveshmsmaanraadyH| समानाः पद्मशब्दस्य प्राकृतः प्रकीर्तिताः ॥ पउमं । धसुमरो । कसुमीरो । वेसुमं । सौमं । औम्रो। 'तन्वी लघ्वी .. तथाऽशिश्वी मृद्वी पट्वी तथैव च । बही गुर्ची च पृथ्वी च तन्वीतुल्याः syuriidRshaaH॥' तणुई । लहुई । असिसुई । मउई । पडुई । बहुई । गरुई । पुहुई ॥ 65 ॥ पद्म तथा तन्वी के समान शब्दों में युक्त वर्ण का विकर्ष और पूर्व में उकार हो । पन, घस्मर-इत्यादिक पद्म-सदृश हैं और तन्वी, लध्वी, अशिश्वी-इत्यादिक तन्वीसदृश हैं। (पद्मम् ) दकार मकार का vishless। उकाराग्म्। 2 से द्लोप्। पुम्ण्। (घस्मरः) विकर्ष, उकार । घ्सुम्रो। (कश्मीरः)26 से श को सकार । क्सुमीरो। मतान्तर से स्त्रीलिङ्गप्राकृतत्वात् बहुवचन । क्सुमीराः। (वेश्म) वेसुम्ण्। (सम) विकर्ष, उकाराग्म्। 2 से दलोप । सौमं । (अन्भरः) औम्रो। ये पद्मसदृश दिखाये। तथा प्रचलित प्रयोगानुसार अन्य भी जान्ना। द्वार शब्द में दकार और वकार का विकल्प से लोप, उकार हो । (द्वारम् ) वारं, दारं, दुआरं । तन्वी इत्यादि में विकर्ष, उकार । (तन्वी)25 से णकार । 2 से वलोप । तणुई । (लम्ची) 23 से घ को h। ल्हुई। (अशिश्वी)26 से दोनों श को स । 2 से वलोप । असिसुई। (मृद्वी)9 से ऋको अकार । मुई। (पट्वी) प्दुई। 19 से ट को। (बही) भुई। (गुर्वी) 'अन्मुकुटादिषु' से अकार । गरई । (पृथ्वी) 10 से ऋ को इकार, पिहुई। मतान्तर से 11 से u। पुहुई ॥ 65 ॥ ___ ज्यायामीत् ॥ 66 ॥ इति वररुचिविरचिते प्राकृतप्रकाशे तृतीयः परिच्छेदः ॥ ज्याशब्दे युक्तस्य विप्रको भवति पूर्वस्य च ईकारस्तत्स्वरताच । जीआ (2-2 यलोपः) ॥ 66 ॥ इति भामहविरचिते प्राकृतप्रकाशे युक्तवर्णविधिर्नाम तृतीयः परिच्छेदः ॥ ज्यायामीत्-ज्याशब्दे विकर्षः, पूर्वस्य चेकारः स्यात् । जीआ । जीवाशब्दादपि जीपा-इत्येव ॥ 65 ॥ इति श्री म.म. मथुराप्रसादकृतौ चद्रिकाख्यव्याख्यायां युक्तवर्णविधिस्तृतीयः प्रिच्छेद्ः। __ ज्याशब्द के युक्त वर्णका विशेष करके ईकार हो । (ज्या) विश्लेष, ईकार । 2 सेय. लोप्। जीआ। एवम्-जीवाशब्द का भी जीमा होगा। (जीवा)2से व्लोप्। जीभा ॥ नोट-नं. (2) कगचजतदपयवां प्रायो lopH। (26) zapoH sH| (9). to't / (19) To |(10)ihnnyaadissu / (1)उहत्वादिषु । इति श्री म. म. मथुराप्रसादकृती प्राकृतप्रकाशस्य प्रदीपटीकायां तृतीयः परिच्छेदः । + + 1. ka0 pu0 'वेब' ॥ 67 ॥ इवशब्दे व इति निपात्य्ते। पाण व धनं । 10 pA0 / प्रा.कृ.-6
Page #98
--------------------------------------------------------------------------
________________ अथ चतुर्थः परिच्छेदः सन्धावचामज्लोपविशेषा' बहुलम् ॥ 1 ॥ अचामिति प्रत्याहारग्रहणम् । अजिति c। सन्धौ वर्तमानानामचा स्थाने अज्विशेषा लोपविशेषाश्च बहुलं भवन्ति । अज्विशेषास्तावत्जौणाडं, जउणाअडं (2-3 सूत्रे स्पष्टं जउणा, तटमिति 2-2 त्लोपः, 2-20 T = D, अत्र बहुलग्रहणात् 'णा' इत्यत्र हस्वत्वं विकल्पेन, 5-30 सोविन्दुः) / णइसोत्तो, णईसोत्तो (2-42 = = ण, 2-2 दलोपः, हस्वविकल्पः pU0, सोत्तो 3-52 सूत्रे द्र्स्स्त्त्व्य्ः। अत्र विशेषः 4-18 puN03)| बहुमुहं, बहूमूहं (2-27 ख = ह , 5-30bi0, ze0 puu0)| कण्णउरं, कण्णऊरं (3-3 ग्लोपः, 3-50 dvi0, 2-1 पलोपः, ze0 puu0)| siroveaNA; siraveaNA (2-43 za = s , 4-6 slope ajvi. शेष o= सिरो इति, वेअणा 1-34 sU0 spa0, ze0 puu0)| पीआपीअं, पिआपिअण्। सीआसी, सिआसि (2-2 त्लोपः, शेषं ह्रस्वविकल्पादि पूर्व्0)| सवोमुओ (3-3 रोपः, ओत्वमकारस्य, 2-27 ख = ह , 5-1 o)| सवोमूओ (3-3 रोपः, 2-15 प्व , ओत्वमूत्वे बाहुलकात्, ze0 puu0)| सरोरुह, सररुहं (4-6 सलोपः, ओत्वविकल्पः, ze0 sp0)| लोपविशेषाः-राउलं, राअउलं (जलोपे विकल्पे. नाऽलोपः, 2-2 कलोपः, 5-30 biN0)| तुहद्धं, तुहाद्धं (6-31 तव = तुह, विकल्पेन बाहुलकादकारलोपे, 3-3 रकारलोपः, 5-30 biN0)| महद्धं, महाद्धं (6-50 मम = मह, ze0 puu0)| वावडणं, वाअवडणं (2-15 प=व , 2-2 दुलोपे बाहुलका विकल्पेन अकारलोपे वापतनमिति जाते, पुनः 2-15 पव, वावतन इति जाते, 8-51 t = D, 2-42 = = N , 5-30 vi0, अलोपाभावे स्पष्टम् ) / कुम्भारो, कुम्भारो (अनादिग्रहणात् 2-2 क्लोपो न, 4-17 वर्गान्त0, 2-2 कलोपे, 4-1 भकारोत्तरवर्त्यकारलोपे, 5-1 o, अलोपाभावे स्पष्टम् ) / पवणुद्ध, पवणउद्धरं (प्राय इति वलोपो न, 2-42 = = ण, पूर्ववद. कारलोपः, पवण उद्धतमिति जाते, 2-2 त्लोपः, 5-30 biM0, अलोपाभावे पूर्व्0)| यमुनातटं, नदीस्रोतस्, बहुमुखं, कर्णपूरं, शिरोवेदना, 1. अयं पाठः kA0 pu0 सम्मतः । इतः प्राचीनेषु अजरूपविशेषा इति पात्थ्ः। 2. पचावयमनादिरेव गृयते । 3. 3-52 सूत्रे तु व्यत्ययेन नपुंसकत्वम् ।
Page #99
--------------------------------------------------------------------------
________________ चतुर्थः परिच्छेदः / 83 पीतापीतं, सीतासीतं ( शीताशीतं ), सर्वमुखः ( सर्पमुखः ), सरोरुहं, राजकुलं, तवार्द्ध, ममार्द्ध, पादपतनं, कुम्भकारः, पवनोद्धतम् / संयोगपरे सर्वत्र पूर्वस्याचो लोप:, [ हस्वश्च / यथा - णत्थि, सक्ङ्कन्ती, णिक्ङ्कन्तो, अत्तो-इत्यादयः ] ( 'स्पष्टाः ) / कचिन्नित्यं क्वचिदन्यदेव बहुलग्रहणात् / तेनान्यदपि लाक्षणिकं कार्य भवति // 1 // सन्धावचामडू लोपविशेषा बहुलप्-- अचां सन्धौ कर्तव्ये अच्-विशेषो लोपविशेषश्च बहुलं स्यात् / बहुलग्रहणात् विभिन्नानि कार्याणि भवन्ति / क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद् विभाषा, क्वचिदन्यदेव / विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति // 1 // तच्च महाकविप्रयोगानुसारेण लोकव्यवहृतशब्दानुसारेण च संस्कृतशब्देषु स्वयं कल्पनीयम् / यतो हि पाणिनीयानां छायावाहीनि खलु प्राकृतसूत्राणि / श्रचां सन्धी अज् - विशेषास्तावत्-राएसी, राइसी / वासेसी, वासैसी / कण्णेरो, कण्णऊरो / चक्काओ, चक्कवाओ / कुंभारो, कुंभारो / अंधारो, aNdhshraaro। ममवि, ममावि / केणवि, केणावि / क्वचिद्दीर्घविकल्पः - वारीमई, वारिमई / वईमूलं वैमूलं / वेणूवणं, वेणुवणं / क्वचिद्वा हस्वः-जउणाडं, जउणा डं / णइसोत्तो, णईसोत्तो / बहुमुहं, बहूमुहं / कचिद्वा श्रकारस्य अत्वम् - सररु, सरोरुहं / मणहरं, मणोहरं / सिरविश्रणा, सिरोविणा / कचिन्नैव श्रोकारस्य त्वम् - मणोरहो / मणोश्रो / अथ लोपविशेषा:क्वचित् पूर्वपदान्तस्य प्रकारस्य वा लोपः / राउलं, रामौलं / पापडणं, पाचपडणं / पापीढं, पापीढं / क्वचिद् हलपरत्वेऽपि श्रच नित्यमादिलोपः - एत्थ, त्थ / तुम्हे त्थ, हे । म्हणो चिट्ठइ / प्रायः एङः परत्वे एवं एवं लोपः / नेह-हरी एत्थ चिट्ठइ । अपरत्वेऽपि क्वचिन्नित्यं लोपः / राईदो / मैंदो / उविंदो / दीवुज्जलो / मरंदुजाणं / पमदुज्जाणं / महूसवो / तुह त्ति / मह त्ति / गोति / सुनो त्ति / इनो त्ति / क्वचिद् यष्टिशब्दस्य वा लकारलोपः / चम्मट्ठी / चम्मलट्ठी / क्वचिन्न असिलट्ठी / बहुलग्रह्णात् क्वचिन्न सन्धिः / मुहांदो / परिरो / उवचारो / पईवो / दुराचारो / विश्रालो - इत्यादि / परोप्परं / अन्तेउरं / तेरह / तेवीस / तेत्तीसा / पुणो, पुणा, पुण - इत्यादि // 1 // र की सन्धि होने पर कहीं दोनों अच् मिलकर अज्- विशेष अर्थात् तीसरा ही अच् (स्वर ) हो जाता है। सूत्र में अड्लोप0 पाठ है, वह 'चर्मयष्टि' में यकारलोप के ग्रहणार्थ है / अट्-प्रत्याहार में अधू आ जाते हैं। विभिन्न प्रकार के आदेश आदि बहुलपदग्रहण से जानना / क्योंकि बहुलपद का अर्थ ही यह है कि 'कहीं सूत्र की उचित प्रकार से प्रवृत्ति हो और कहीं सूत्र प्रवृत्त होते हुए भी अप्रवृत्त रहे, अर्थात् कुछ भी कार्य न करे / कहीं विकल्प और कहीं अन्य ही कार्य कर दे'| इस तरह अनेक कार्यों के करने का प्रकार विचार कर चार प्रकार का बहुल-जन्य कार्य माना 2. एष पाठः संजीवन्यादिसंमतः / 1. [] एतत्कोष्ठकान्तर्गतः पाठो न सार्वत्रिकः /
Page #100
--------------------------------------------------------------------------
________________ praakRtprkaashehai| इन चार प्रकारों में सबका अन्तर्भाव हो जाता है। वह बहुल जन्य कार्य महा. कवियों के प्रयोग से अथवा लोक-व्यवहृत-शब्दानुसार संस्कृत शब्दों में स्वयं कल्पना कर लेना। क्योंकि प्राकृतसूत्र पाणिनीय प्रयोगों का ही अनुसरण करते हैं। __ac-विशेष-(राज ऋषिः)2 से जलोप । 10 से इकार । 26 से ष को साइ मिलकर एकार । राएसी । पक्ष में-राऐसी । (व्यास ऋषिः) से यलोप । वासेसी, वासिसी। (कर्णपूरः)5 se rephlop। 6 se dvisva / 2 se valopa / a+U mila kara ekaar| कण्णेरो, क्न्न्न्नूरो। पूर्ववत्-(चक्रवाकः) चकाओ, प्रायग्रहण से वलोप । नहीं तो चक्कवाओ । एवम्, (कुम्भकारः) कुंभारो, कुण्भारो। (अन्धकारः) अंधारो, अण्धारो। (मम अपि) पूर्व के साथ दीर्घ । ममावि । अकार का लोप, ममवि । 18 से पको व । एवम्-(केन अपि) 25 से न को ण । केणावि, केन्न्वि। कहीं पूर्व स्वर को विकल्प से दीर्घ हो । (वारिमयी) से यलोप, वारीमई । पक्ष में वारिमी। एवम्-(वृत्तिमूलम् )3 से दोनों तकारों का लोप्|9 से ऋ को अकार । 35 प्रकृत से विकल्प से इकार को दीर्घ्। वईमूलं, वैमूलं । अथवा (वृत्तिमूलम् ) का पूर्ववत् साधुत्व । (वेणुवनम् )25 से न को न्न्। विकल्प से दीर्घ । वेणूवणं, वेणुवणं । कहीं पर विकल्प से हस्व होगा। (यमुनातटम् ) 24 से य को ज । 'यमुनायां यस्य' से म्कार्लोप्। 25 से न को ण । 2 से त्कार्लोप्। 19 सेट को ड । 35 से विकल्प से हस्व । जुन्नद्द्ण्। जुन्नाअद्द्ण्। एवम् (नदीस्रोतः) 5से रेफलोप । 41से तद्विस्व । 35 से विकल्प से हस्व । जैसोत्तो, न्नीसोत्तो। (वधूमुखम् )23 से ध और ख को हकार । 35 से विकल्प से हस्व । बहुमुहं, बहुमुहं । कहीं ओकार को विकल्प से अकार । (सरोरुहम्) सररुह, स्रोरुह्ण्। (मनोहरम् ) मणहरं, मणोहरं । (शिरोवेदना) सकार, दलोप, ण आदेश पूर्ववत् । 'एत ida0' (+35) से ए को इकार । प्रकृत सूत्र से ओ को अकार । सिरविअणा, सिरोविक्षणा । कहीं बोकार को अकारादेश नहीं होगा। (मनोरथः) म्न्नोर्हो। (मनोभवः) म्न्नोहो। उक्त सूत्र से ह्कार्। __ लोपविशेष-कहीं पदान्तस्थ पूर्व प्रकार का विकल्प से लोप हो । (राजकुलम्) 2सेज और क का लोप । प्रकृत से अकार का लोप्। राउलं । रामौलं । (पाद: पतनम् ) पापडणं, पाअपडणं । (पादपीठम् ) 'ठो ढः' से ठ को ढ । पापीढं, पाअपीठं । कहीं हल् पर होने पर भी, आदिस्थ अच् का नित्य लोप हो । एत्थ के एकार का लोप होगा। तुम्हे, अम्हे का साधुत्व पञ्चमपरिच्छेद में है। (यूयमत्र) तुम्हे एत्थ, तुम्हेत्थ । अम्हे एस्थ, अम्हेत्थ । (ब्राह्मणः +अत्र) बम्हणोस्थ । प्रायः एक से पर अकार का लोप होता है। यहीं नहीं होगा-(हरिः+ अत्र)हरी एत्थ । कहीं अच परे होने पर भी नित्य अकार का लोप होता है। (गज+इन्द्रः)2 se jlop|5 se rephlop| nitya akAra kA lop| giNdo| (मृग+इन्द्रः) 9से ऋ को अकार्। पूर्ववत् रेफ-गकार का लोप्। नित्य अकार का लोप्। मिन्दो। (उप+इन्द्रः) 18 से प को व । अलोप्। उविंदो । (दीप+उज्वलः)5से व लोप । 6 से जद्वित्व । प को व । अकारलोप । दीवुज्लो। (मकरंद+उद्यानम्) 2 से कलोप । 32 से च को ज आदेश । 6 से द्वित्व । अकारलोप । म्भ्र्ण्दुजान्न्ण्। (प्रमदा + उद्यानम्) 5 से रेफ्लोप्। अन्य कार्य पूर्ववत् । प्म्दुजान्न्ण्। (महा+उत्सवः) aakaarlop। mhsvo| utsavazabda ke
Page #101
--------------------------------------------------------------------------
________________ चतुर्थः प्रिच्छेद्ः। उकार को 'इदूतौ' वार्तिक की इष्टि से ऊकार । (तव+ इति) तुह इति, प्रकृत सूत्र से इकारलोप । 41 तकारद्विस्व । तुह्त्ति। (मम इति) मह इति । म्ह्त्ति। (गतः इति)गओत्ति । (श्रुतः इति)सुओत्ति । (दयितः इति) दइओत्ति । 2+5+26 से रूपसिद्धि हो जाय्गी। 42 से सर्वत्र ओकार । कहीं पर यष्टि शब्द के लकार का विकल्प से लोप हो। (चर्मयष्टिः) 5 se rephlop। 6 se dvisva / 'यष्टयां लः' 2+ 29 से लकार । 28 से त्थ्। 6 से द्वित्व । 7 से टकार । विकल्प से प्रकृत सूत्र से लकार का लोप्। चम्मट्टी, च्म्म्ल्त्त्त्थी। कहीं यष्टि के लकार का लोप नहीं होगा। जैसे(असियष्टिः) असिल्त्त्त्थी। कहीं पर बहुल ग्रहण से सन्धि ही न होगी। (मुखचन्द्रः) मुहण्दो। (परिकरः) प्रिअरो। (उपकारः) उवारो|(प्र्दीप्ः)पीवो। (दुराचारः) दुराआरो। (विकालः) विआलो। सर्वत्र पूर्वोक्त (23+2+5+18) नम्बर के सूत्रों से सिद्धि जान्ना। (परस्परम् ) इत्यादिक शब्दों में कहीं सकार का और कहीं पकार का लोप होता है। तो परस्पर शब्द के सकार का लोप्। 6 से पकार. द्वित्व । 35 प्रकृत सूत्र से ओकार । परोप्परं । (अन्तः पुरम् )2 से पकार का लोप्। प्रकृत सूत्र से विसर्गसहित अकार को एकार्। अन्तेउर्ण्। (त्रयोदश) तेरह । (2+14) द्वितीय अध्याय चौदहवें सूत्र में साधुस्व है। (त्रयोविंशतिः)5से रफलोप । 'मांसादिषु (4+16) सूत्र से अनुस्वार का लोप । 'आदीदूतौ' से ईकार्। 31 से एकार । 35 प्रकृत सूत्र से ति को आकार । तेवीसा । (त्रयस्त्रिंशत् )5 se rephlop। 31 se ekaar| 'मांसादि' से अनुस्वार्लोप्। 35 प्रकृत सूत्र में 'लोपः साचो यकारस्य' से यकार का लोप । 'आदीदूतौ' वार्तिक से ति के इकार को ईकार्। 6 से 'त्रिंशत्' के तकार को द्वित्व । 'तेत्तीशत्' इस अवस्था में 25 सेशको स भादेश । 60 से तकार का लोप । 'खियामात्' से आकार । तेत्तीसा। कहीं एक पद में भी भिन्न-भिन्न आदेश होते हैं। (पुनः) 25 से न को ण aadesh। प्रकृत सत्र से कहीं भोकार, पुन्नो। कहीं आकार, पुन्ना। कहीं विसर्ग का लोप, पुण । ये सब आदेश बहुल-ग्रहण से कल्पना कर लेना। तथा महाकविप्रयुक्त अथवा लोकम्यवहत शब्दों 'में संस्कृतानुगामी शब्द की कल्पना करके आदेश-विशेष की कल्पना कर लेना। क्योंकि समस्त प्राकृत वाखाय के संस्कृत शब्द ही जनक अथवा माता हैं । म्लेच्छादिक देशों में स्वरूप अधिक बिगर्3a गया है। परन्तु वे भी संस्कृत शब्द से जन्य हैं। इति ॥ नोट-naM0 (2) कगचजतदपयवां प्रायो lopH। (10) इण्यादिषु । (26) शपोः सः । (4) अधो मनयाम् । (5) सर्वत्र लवराम् । (6) दोषादेशयोईइवमनादी (60) povH। (25) no णः सर्वत्र । (9) ऋतोऽत् । (35)सन्धावचामलोपविशेषा बहु लम (24) भादेयों ज्ः। (19) टो द्द्ः। (41) नीद्दादिस्सु। (23) ख्प्थ्पाहा। (32) त्यथ्यां च्छ्जाः। (12) अत मोत् सोः। (28)ष्टस्य H । (7) वर्गेऽयुजः पूर्व्ः। (6) एशग्यादिषु । (60) अन्त्यस्य ह्ल्ः। उदुम्बरे दोर्लोपः ॥ 2 ॥ उदुम्बरशब्दे दु इत्येतस्य लोपो भवति । उम्बरं (4-17 वर्गान्ता, 5-30 सोबिन्दुः)॥2॥
Page #102
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशेउदुम्बरे दोर्वा लोपः-उदुम्बरशब्दे दु इत्यस्य वा लोपः स्यात् । उम्बरं । उ उम्बरं ॥ 2 ॥ (उदुम्बर इति)| उदुम्बरशब्द में 'दु' का विकल्प से लोप हो। (उदुम्बरम) दु का लोप हो जाने से उम्बरं । पक्ष में-2 से दकार का लोप हो जाने से ऊम्बरं ॥ 2 ॥ कालायसे यस्य वा ॥ 3 ॥ .. कालायसशब्दे यस्य वा लोपो भवति । कालासं, कालाअस्ण्। (sp0)॥3॥ कालायसे यस्य-कालायसशब्दे साचो यकारस्य वा लोपः स्यात् । कालासं, कालाअसं । 'लोपः साचो यकारस्य 'कचिन्नित्यं क्वचिन्न वा' / तेत्तीसा। सहिओ, सहिअत्रो । किसलं, किस्लण्। ओसो, ओबासो ( अवश्यायः ) / कैवं, कैवयं । सुहाइ, सुहाऐ । धूमाइ, धूमाऐ ॥ 3 ॥ . (कालायसे इति)| कालायसशब्द में अच-सहित यकार का लोप हो। (कालायसम्) अकारसहित यकार का लोप हो ग्या। कालासं । पक्ष में-2 से यलोप । कालाअस्ण्। कहीं पर अचसहित यकार का नित्य लोप हो और कहीं नहीं हो अथवा हो, अर्थात् विकल्प से लोप हो। (त्रयस्त्रिंशत्)5 से रेफ्लोप्। 'लोपः साचो यका. रस्य' इससे अकार-विसर्ग-सहित य्कार्लोप्। 31 से एकार अथवा 35 से अकारविसर्ग-सहित को एकार । त्रिंशत् के रेफ का 5 से लोप, 6 से तद्वित्व । 35 से अनुस्वार का लोप । 26 से श को s। 60 से अन्त्य हल का लोप्। 36 से आकार । तेत्तीसा। (सहृदयः) विकरंप se ykaarlop। 2 se dkaarlop| 10 se ऋकार को इकार । 42 से ओकार्। shio। पक्ष meN-shiao। (kisalayam) yalopa / kislN| pkss-kisl| (अवश्यायः) 'ओदवापयोः' (4+20) से ओकार्। 'लोपः साचो' se ylop। 4 se श्या-गत यकार का लोप्। 'सेवादिषु वा' (5+9) से 6 से प्राप्त द्वित्व का निषेध । 26 से श को स्कार्। पूर्ववत् ओकार । बोसो। पक्ष में-अव्साओ। पूर्ववत् श को s। यकारलोप । (कतिपयम) 18 से पको वकार । 2से तकारलोप । उक्त से अच्-सहित यकार का लोप्। कैवं । पक्ष में किवों। (सुखायते) 23 से ख को ह । यलोप । 'ततिपोरिदेती' इससे इकार । 2 से त्लोप्। सुहाइ । पक्ष में-सुहाभै । एवम्-(धूमायते) धूमाइ, धूमाऐ ॥ 3 ॥ भाजने जस्य ॥ 4 ॥ भाजनशब्दे जकारस्य लोपो वा भवति । भाणं, माअणं (2-42 -=, 5-30 biM0, पक्षे 2-2 सूत्रेण केवलजकारलोपो भवति) ॥ 4 ॥ भाजने जस्य-अत्र साचो जकारस्य वा लोपः |भान्न्ण्, भाषणं ॥ 4 ॥ (भाजने इति)| भाजनशब्द के जकार का विकल्प से लोप हो । 25 से न कोण । भाणं । पर में-2 से जकार-लोप । भाषणं ॥ 4 ॥ 1. वा-इति नास्ति माम्हे। 2. वा-इत्यधिक मामहे । 1. सरवरस्य लोपो शेयः । हेमस्तु 8 / 1 / 267 सूत्रे संस्वरस्येति पठत्येव ।
Page #103
--------------------------------------------------------------------------
________________ चतुर्थः परिच्छेदः । . यावदादिषु वस्य ॥ 5 ॥ ___यावदित्येवमादिपु 'वकारम्य वा लोपो भवति । जा, जावता । ता, तावता । (2-31 य = ज, 4-6 तलोपः, pkss-sp0)| पाराओ, पारावओ (2-2 त्लोपः, 5-1 o, प्क्स्से-sp0)| अणुत्तन्त, अणुवत्तन्त (2-42 = = ण, वलोपे, 3-3 रलोपः, 3-50 द्वि, 7-10 मान : न्त, वलोपाभावे sp0)| जी, जीविरं (2-2 तलोपः, 5-30 biM0, ze0 स्पष्टम् ) / एअं, एव्वं (3-58 वद्वित्वं, 5-30 biN0)| एअ, एव्व (3-58 dvi0)| कुअलां, कुवल' / (विकल्पेन स्वररहितवलोपे 2-2 यलोपः, 5-30 biN0)| यावत् , तावत् , पारावतः, अनुवर्तमानं, जीवितं, एवम्, एव, कुवलयम्-इत्येवमादयः ॥ 5 ॥ __यावदादिषु वस्य-एषु साचो वकारस्य वा लोपः स्यात् । एषु सर्वत्र 'कगचजेत्यादिना लोपे सिद्ध साचो ग्रहणार्थ सूत्रचतुष्टयम् । या, याव । ता, ताव । यावत्तावञ्जीवितदेवकुलावतमानशब्दा ये । प्रावरक एवमेव स्कन्धावारो यावदादयो ह्येवम् ॥ 5 ॥ यावदादिक-शब्दों में अच-सहित वकार का लोप हो। 60 से तकारलोप । (यावत्) या। पक्ष में-याव । (तावत् ) ता, ताव । (जीवितम्) 2 से त्लोप्। जीअं, पक्ष में-जीविर्ण्। (देवकुलम् ) देउलं, devulN। (आवर्तः) वकार का लोप्। 58 से आकार को अकार्। 30 से तं को ट । 6 से द्वित्व । अत्तुण्। पक्ष में-आअहू~ / (प्रावारकः)5 से रेफ्लोप्। यावदादि से वा का लोप्। 2 से ककार का लोप्। पारो। पक्ष में-पाआरो। (एवमेव) वलोप । एमेअ । पक्ष में-एअमे । (स्कधावारः) 34 से 'स्क' को ख । खन्धारो । पक्ष में-ख्न्धाआरो। कई विद्वान् चक्रवाक शब्द को भी यावदादिगण में मानते हैं। (चक्रवाकः) च्काओ। यह उदाहरण देते हैं। परन्तु चक्रवाक शब्द में आकार सहित वकार का लोप करने पर 'चकाओ' होगा । अतः (चक्रवाकः)2 se valopa । 5 se rephlop| 6 se dvitva / 'सन्धावा' 35 से अकार को विकल्प से दीर्घ । च्क्काओ। पक्ष में-चक्कवाओ ॥ 5 ॥ अन्त्यहलः ॥ 6 ॥ वेति निवृत्तम् । शब्दानां योऽन्त्यो हल् तस्य लोपो भवति । जसो (2-31 य =ज, 2-43 z = s, 4-18 पुंस्त्वं, 5-1 o)| णहं (2-42 = = ण, 4-19 पुंस्त्वाभावः, 5-30 biN0)| सरो (जसो. प्त्)| कम्मो (3-3 रलोपः, 3-50 मद्वि0, ze0 puu0)| जाव, ताव (4-5 sU0 द्रष्टव्यम् ) / यशः, नभंः, सरः, कर्म, यावत्, तावत् ॥ 6 ॥ 1. सस्वरवलोपः, कचिदाहुलकारस्वररहितस्याऽपि । 2. ka0 pu0 चकाओ, च्क्वालो। देउलं, देवठलं । ma0 paa0|
Page #104
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे अन्त्यस्य हलः - प्रादिपदिकसम्बन्धिनोऽन्त्यस्य, सुप्रत्ययसम्बन्धिनश्च हलो लोपः स्यात् । कम्मो । चम्मो । जसो । णमो । एसो । धणु । रमा । पाणी । घेणू । 'कापि लोपानुबन्धस्य बुधा वाञ्छन्त्यदन्तताम् । सक्खिणो । प-सक्खी ॥ 6 ॥ प्रातिपदिकसंज्ञक शब्द के अन्त्य हल् का तथा प्रातिपदिक से पर सु-प्रत्यय के हल् का लोप हो । ( कर्मन् ) 5 से रेफलोप । 6 से द्विस्व । प्रकृत से अन्स्य हरू नकार का लोप । 'नसन्तप्रावृट् 0 ' ( 4 + 18 ) से पुंलिङ्ग । 42 से ओकार । कम्मो । एवम् - चम्मो । (यशस् ) अन्त्य सकार का लोप । 24 से यकार को जकार । 26 से श को s। पूर्ववत् पुंलिङ्ग । jso। ( namas ) 25 se na ko Na / anya कार्य पूर्ववत् । णमो । (धनुष्) धणू । (एषः) 'तदेतदोः 0' (5+68 ) से तकार को सकार । अन्त्य का और सुप्रत्यय का लोप । 42 से ओकार । एसो । (रमा ) प्रातिपदिक से पर सुका लोप । रमा । (पाणिः ) पाणी । ( धेनुः ) प्रातिपदिक से पर सु-प्रत्यय का लोप । 52 से पाणि में इकार को धेनु में उकार को दीर्घ । घेणू । कहीं लोपानुबन्धी atra or at vikalpa se adanta kara dete हैं । जैसे - ( साक्षिन् ) नकारान्त का अदन्त हो गया । 34 से स को ख आदेश । 6 से द्विस्व । 7 से क । 25 से न को ण । 42 से ओकार । 58 से हस्व । सक्खिणो । पक्ष में स्क्खी। साधुत्व पूर्ववत् ॥ 6 ॥ स्त्रियामात् ॥ 7 ॥ 65 म स्त्रियां वर्त्तमानस्यान्त्यद्दल आकारो भवति । सरिआ ( स्पष्टम् ) / पडिवआ ( 1-2 sU0 spa0 ) / वाआ (spa0 ) / सरित्, प्रतिपद्, वाक् ॥ 7 ॥ स्त्रियामात् -- स्त्रियां प्रातिपदिकस्यान्त्यस्य हल आत्वं स्यात् । संपा । एआवआ । सरिआ । वामा । एआवई ॥ 7 ॥ स्त्रीलिङ्ग में हलन्त प्रातिपदिक को आकार हो । ( संपत्) t को आकार हो ग्या। संपआ । (सरित्) सरिआ । ( वाच्) वाभा । एतावत्-शब्द में एतावती के स्थान पर 'एआवआ' - जो वसन्तराज जी ने माना है, वह अव्यवहार्य है। वस्तुतः जिन शब्दों में भागुरि के मत से हलन्त से आप होता है वहीं आकारयुक्त है । क्या लिहू, गोदुद्द्, पुंस् आदि में भी आकार होगा ? कभी नहीं, वस्तुतः भागुरिप्रसिद्ध, काव्यादि में व्यवहृत शब्दों में आपू मानते हैं, अतः एतावती में आकार नहीं होगा, किंतु 'एआवई' होगा ॥ 7 ॥ नोट--naM0 (2) कगचजतदपयवा प्रायो लोपः । (5) सर्वत्र लवराम् । (31) 9 शय्यादिषु । (35) सन्धौ अज्लोपविशेषा बहुलम् । (6) शेषादेशयोर्द्वित्वमनादौ । (26) शषोः सः । (60) अन्स्यस्य हलः । (36) स्त्रियामात् । (10) इडष्यादिषु । (42) अत ओत्सोः । (4) अधो मनयाम् । (18) पो वः । (23) समथभ्रभां हः । (25) नो णः सर्वत्र । (60) अदातो यथादिषु वा । (30) र्तस्य टः । (34) कस्कां सः । (24) आदेबों जः । (52) सुमिसुप्सु दीर्घः । (7) वर्गेषु युजः पूर्वः । रोरा ॥ 8 ॥ 1. संजीवनीसम्मतः पाठः ।
Page #105
--------------------------------------------------------------------------
________________ चतुर्थः प्रिच्छेद्ः। लियामन्त्यस्य हलो रेफस्य रा इत्ययमादेशो भवति । धुरा, गिरा। (sp0)॥8॥ रोरा-त्रियां वर्तमानस्य रेफान्तस्यान्त्यस्य रा भवति । गिरा । पुरा । धुरा । 'बहिःशब्दे हलोऽन्त्यस्य रेफादेशो विभाषया' / बाहिरं । बही ॥ 8 ॥ रेफान्त स्त्रीलिङ्ग शब्द के अन्स्य रेफ को रा हो। (गिर) गिरा। (पुर) पुरा। (धुर) धुरा । बहिः शब्द में अन्स्य हरेफ को सस्वर रेफ विकल्प से हो। (बहिः) अन्त्य र को सस्वर रेफ हो ग्या। 67 से बकाराकार को आकार हो ग्या। बाहिर्ण्। पर में-60 से अन्त्यलोप । 52 से दीर्घ । बही ॥ 8 ॥ न विधुति ॥ 9 ॥ विद्यच्छब्दे आकारो न भवति । विज्जू (3-27 धु-ज, 4-6 त्लोपा, 3-50 जद्वि0, 5-18 दीर्घ्ः)| विद्युत् ॥ 9 ॥ न विद्युति'-विद्युति अन्त्यस्य हल आकारो न स्यात् । विज्जू ॥ 9 ॥ विद्युत्-शब्द में अन्स्य हल को आकार न हो |(विधुत्) 32 से च को जकारादेश । 60 से तकारलोप । 6 से अकारद्वित्व । 52 से उकार को दीर्घ । विज ॥ 9 ॥ . (क्षुधो hH|) क्षुधो हः क्षुधाशब्देऽन्त्यस्य हः स्यात् । छुहा । 'भागुरिमतेन प्रयोगानुसत्या प्रापि कृते ऽकगचजेति लोपे, 'खघयधेऽति हकारे, इयं सूत्रचतुष्टयी मन्दप्रयोजना ॥ बुध-शब्द के अन्स्य ध को ह हो। (बुध) ध को ह aadesh। 68 से छकरादेश । छुहा । यदि भागुरिमतानुसार प्रयोगानुकूल हलन्त से आप-प्रत्यय मान लें तो ये चारों सूत्र निष्प्रयोजन हैं। आ प्रत्यय करने पर वाचा आदि में 2 से, हा में 23 से सर्व प्रयोग गिद्ध हो जायेण्गे। शरदो द्ः॥ 10 ॥ शरच्छब्दस्यान्त्यहलो दो भवति । सरदो' (2-43 शस्, 4-18 puM0, 5-1 o)||10|| शरदोऽत'-शरच्छब्देऽन्त्यस्य अः स्यात् । सरभो ॥ 10 ॥ शरद् शब्द में अन्य दुको आकार हो। (शरद )द को अकारादेश । 'नसन्त' से पुलिका 42 से ओकार । 26 से शकार को सकार । स्रो॥10॥ दिक्प्रावृषोः स्ः॥ 11 ॥ दिक्छब्दस्यान्त्यहलः प्रावृटशब्दस्यापि सकारो भवति । दिसा (sp0)| पाउसो (1-30 sU0 sp0)॥11|| 1.संजीवन्या प्रथम 'न विषुति' इति सूत्र, ततः 'रोरा' इति । एवं पात्थ्क्मोऽस्ति। 2. भामहे सूत्रमिदं नास्ति 3. 'शरदादेरत्' 8 / 1 / 18 सरओ, शरद् । मिषयो, मिषक् । भुस्सोहा'8|1:17 युए|, क्षुत् । हे। 4.संजीवनीसंमतः पात्थ्ः। 5.भापि कृते दिशाशमः प्रकृतिः । कचिद् दिशा, प्रावृड् इति संस्कृतदर्शनात ।
Page #106
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशेदिक्प्रावृषोः सः-एतयोरन्त्यस्य सः स्यात् । दिसा । पाउसो। 'आयुरप्सरसोः सो वा हलोऽन्त्यस्य विधीयते' / दीहाउसो, दीहाऊ। अच्छरसा, अच्छरा ॥ 11 ॥ दिश् , प्रावृष् शब्द के अन्त्य हल को सकारादेश हो । (दिश् ) दिसा। (प्रावृष्) ष को सकारादेश । 5 से रेफ का और वकार का लोप । 11 से ऋको उकार । 'नसन्त प्रावृट् (4+18) से पुंलिङ्ग । 42 से ओकार । पाउसो। 'आयुस् और अप्सरस् शब्द के अन्त्य हल को सकारादेश हो। (दीर्घायुष )5 se rephalopa / 23 se hkaaraadesh| 4 se ylop| पूर्ववत् पुंस्त्व, ओख । दीहाउसो। पक्ष में-60 से अन्त्यः लोप्। 42 से दीर्घ । दीहाऊ। (अप्सरस्) 64 से प्स को छकार । 6 से द्वित्व । 7 से चकार । अच्छ्र्सा। पक्ष में-54 से आकार । अन्य कार्य पूर्ववत् । अच्छरा ॥ 11 ॥ नोट- naM0 (32) त्यथ्ययां च्छ्जाः। (60) अन्स्यस्य हलः । (6) shessaadeshyoiiirvmnaadau| (52) सुमिसुप्सु दीर्घ्ः। (67) आ समृद्धयादिषु वा। (2) कगचजतदः पयवां प्रायो lopH। (23) khapathadhabhAM hH| (68) adhyaadissu| (42) ata ओर्सोः। (26) शषोः स्ः। (5) सर्वत्र ल्व्राम्। (11) उदृत्वादिषु । (4) अधो मनयाम् । (64)ञ्चत्सप्सां छ्ः। (7) वर्गेषु युजः पूर्वः । (54) आदीतो बहुलम् । मो बिन्दुः ॥ 12 ॥ अन्त्यस्य हलो मकारस्य बिन्दुर्भ्व्ति। अच्छं (4-20 विकल्पेन पुंसि अमि, 5-3 अमोऽकारस्य लोपः, ze0 3-30 sU0 sp0)| वच्छं (sp0)| भदं (3-3 पः, 3-50 dvi0, ze0 puu0)| अग्गि (3-2 नलोपः, 3-50 गद्वि0, ze0 puu0)| दहें (3-10 = ठ, 3-50 dvi0, 3-51 4 = ट, ze0 puu0)| व्न्न्ण्। धणं' (2-43 = = ण, ze0 pU0) ॥ 12 // अचि मश्च ॥ 13 ॥ अचि परतो मो भवति वा । फलमवहरै, फलं अवहरै (sp0)॥ मो बिन्दुरचि वाऽलोपश्चं-चकारप्रहणादत्र त्रिसूत्री कल्प्यते । मो बिन्दुः (1) / मस्य बिन्दुः स्यात् । किं । एदं । कहं । तुहि । अचि वा (2) / अचि परतः अन्त्यस्य मस्य वा अनुस्वारः स्यात् । पडमवहरै, पडं अवहरै । रसमुवणेइ, रसं उव. णेइ । अलोपश्च (3) / अन्त्यस्य हलो मस्य लोपो न भवति । किम् इणमो । फलम् एरिसं । प्रहम् एसो। सच्चम् इणं ॥ 12-13 ॥ . इस सूत्र में 'लोपश्च' यहा~ चकारग्रहण है, इससे भिन्न-भिन्न तीन कार्यों की कल्पना होगी। 'मो बिन्दुः |m को बिन्दु हो । (किम् )किण्। (एतम्) उक्त से मको अनुस्वार । एदं । (कथम) उक्त से बिन्दु । 23 से य को हा kh। (तूष्णीम् ) 59 से सकार को उकार । 36 से ईकारको ikaar|vssnn' (3+33) se ष्ण को ह । अनु. 1. अक्षः, वत्सा, भद्रम्, अमिः, दष्टः, वन, ध्न्म्। 2. क. पु. विन्दुः pA0 / 3. फलमपहरति । . 4. संजीवनीसंमतः पाठ एस्स्ः। 'मो विन्दुः, 'अचि मश्च-इति सूत्रद्वयमत्र माम्हे। -
Page #107
--------------------------------------------------------------------------
________________ चतुर्थः परिच्छेदः । 61 स्वार्। तुहि । 'अचि वा' 2 / अधू के परे अन्त्य मकार को अनुस्वार विकल्प से हो । ( पटम् अपहरति ) 19 से ट को ड । 18 से प को वकार । 2 से तकारलोप । पडमवहरद्द । पक्ष में पढं अवहरह । एवम् (रसम् उपनयति ) 25 से न कोण । रसमुवणेइ, रसं उवणेइ । जिस पक्ष में मकार को अनुस्वार नहीं हुआ, किंतु मकार रहा, वहा~ 60 'अन्त्यस्य हलः' से लोप प्राप्त था, नहीं होगा । किम इणमो । फलम् एरिसं । अहम् एसो । सचम् इणं - इत्यादि ॥ 13 ॥ नबोलि ॥ 14 ॥ नकारञकारयोईलि परतो बिन्दुर्मवति मकारश्च । नस्य असो, अम्सो ( 5-1 o, ze0 spa0 ) / कंसो, कम्सो । अस्य-वंचणीअं, वम्चणीअं ( 2-42 n = N, 2-2 यूलोपः, 5-30 biM0 ze0 spa0 ) / विंझो, विम्झो' ( 3- 28 ध्य् = झू, नूकारस्य बिन्दौ मकारे च 3-56 सूत्रेण द्वित्वादिबाधः ) ॥ 14 ॥ नङो ऽलि-नकारकारयोर्हलि बिन्दुः स्यात् । स्ण्झा। व्झा। पंती । संकरो ॥ नकार और डकार को हल के परे अनुस्वार हो । ( सन्ध्या ) 33 से ध्य को झ आदेश । संझा । (वन्ध्या ) बंझा । (पङ्क्तिः ) 2 से ककारलोप । 52 से इकारदीर्घ । पंती । (शङ्करः ) 26 से श को स । 42 से ओकार । संकरो ॥ 14 ॥ वक्रादिषु । / 15 / / , वकादिषु शब्देषु बिन्दुरागमो भवति । वंकं ( 3-3 लोपः 5-30 biM0 ) / तंसं ( 3-3 रकारयोर्लोपः, 3-2 यूलोपः, ze0 spa0 ) / हंसो ( 3-3 रेफलोपः ब्लोपश्च 5-1 ओ ) / अंसू ( 3-3 र्लोपः, 2-43 शू = s, 5 - 18 उदीर्घः ) / मंसू ( 3-6 श्लोपः, 2-43 z= सू 3-3 रलोपः, 5- 18 उदीर्घः ) / गुंठी ( 1 - 29 ऋ = u, 3-10 ST = ठू, 5-18 दीर्घः ) / मंथं ( 1-22 उ = a, 3-12 स्तू = th, 5-30 biM0 ) / मसिणो (1-2 sU0 spa0 ) / दंसणं ( 3-3 रूलोपः, 2-43 zU = s 2-42 n= N, 5-30 biM0 ) / फंसो ( 3-36 sU0 spa0 ) / वण्णो ( 3-3 लोपः, 3-50 dvi0, 5- 1 ओ ) / पर्डिसुदं ( 3-3 लोपः; 2-8 t= D, 2-43 शू = s, 3-3 रुलोपः, 12 - 3 t = दू, 5-30 biM0, 2- 42 z= s, 5- 1 ओ ) / अंसो ( स्पष्टम् ) / अहिर्मुको " (2-27 भू = हू, 3-1 लोपः, 5-1 ओ ) / वक्र त्र्यत्र-ह्रस्व-अश्रुश्मश्रु - पुष्टि - मुस्त मनस्विनी - दर्शन - स्पर्श-वर्ण-प्रतिश्रुत-अश्व-अभिमुक्तैत्यादयः ॥ 15 ॥ 1. अंसः, कसः, वञ्चनीयं, विन्ध्यः । 2. संजीवन्यनुसारी पाठः । 3. मुकुटा देंराकृतिगणत्वात् । 4. शक्तमुक्तरष्टरुग्ण मृदुत्वे को वा 8 / 2 / 2 मुक्को - मुक्तोऽको दट्ठो लुको लुग्गो भाकं भावणं इति he0 / अत्र अहिर्मुको इत्यत्र 'न बिन्दुः परे' इत्यनेन द्वित्वनिषेधो शेयः ।
Page #108
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशेवादिषु-एषु हलि परे बिन्दुरागमः स्यात् । व्को। तंसं । वांसो । इत्यादि । वकत्र्यसवयस्याश्रुसौरभाणि म्न्स्विनी। स्पर्शो निवसनं शुल्कं स्युर्वक्रादय ईदृशाः ॥ 15 ॥ वक्रादिक शब्दों में हल के परे अनुस्वार का आगम हो। (वक्रः)5 se repha kA . lop| vko| (tryasam) anusvArAgama / pUrvavat rephlop| 4 se ylop| tNsN| (वयस्यः) व्सो। (अश्रु) अण्सु। (सौरभम् ) 14 से औ को o। 'खघयधमां ह' सूत्र में प्रायःपदानुवृत्ति से म को ह नहीं होगा। अनुस्वाराग्म्। सोर्भ्ण्। 'नपुंसके सोबिन्दुर' से अनुस्वारागम सिद्ध ही था फिर वक्रादि में सौरभ शब्द का पाठ मन्द-प्रयोजन है। (मनस्विनी) म्न्न्ण्सिन्नी। (स्पर्शः)'स्पस्य फ. (3+66) से फादेश । फ्ण्सो। (निवसनम्)णिअंसणं । (शुल्कम् ) सुंकं ॥ 15 ॥ ___ नोट-naM0 (23) खघयधमा हः । (59) उदूतो मधूकादिषु । (16) इदीतः पानी. यादिषु । (11) टो द्द्ः। (18) पो वः । (2) कगचजतदपयवां प्रायो lopH। (25) no णः सर्वत्र । (33) ध्यायोः । (52) सुभिसुप्सु दीर्घ्ः। (23) शपोः स्ः। (42) अत ओत्सोः । () सर्वत्र लवराम् । (4) अधो मनयाम् । (14) औत ओत् । (58) अदातो यथादिषु वा। - मांसादिषु वा ॥ 16 ॥ मांसादिषु शन्देषु वा बिन्दुः प्र्योक्त्व्य्ः। मंसं, मासं (sp0)| . कहं, कह (2-27 th =ह, ze0 sp0)| गूणं, गूण (sp0)| तहि, तहि (sp0)| असुं, असु' (sp0)| तदयमपठितो मांसादिर्गणः । यत्र क्वचिद्वृत्तमभयात् त्यज्यमानः क्रियमाणश्च बिन्दुर्भवति, स मांसादिषु द्रष्टव्यः ॥ 16 ॥ ___ मांसादिषु'-मण्डूकप्लुत्या लोप इत्यनुवर्तते । मांसादिशब्देषु बिन्दुलोपो वा स्यात् । मासं, मंसं । कह, कहं । गुण, गुन्न्ण्। दाणि,दाणिं । समुहो, संमुहो । 'संस्कार संस्कृतादौ तु नित्यं बिन्दुर्विलुप्यते' / सकारो । स्क्॥ 16 ॥ मण्डकप्लुति से लोप-पद की अनुवृत्ति। मांसादिक शब्दों में अनुस्वार का विकल्प सेलोप हो। (मांसम) अनुस्वार का लोप । मासं । पर में-58 से आकार ko akaar। mNsN। (katham )23 se tha ko hkaar| kaha, कहं । (नूनम् )णूण, णूणं । (इदानीम् ) दाणि, दान्नीं। (संमुखः) समुहो, स्ण्मुहो। संस्कार और संस्कृत शब्द में नित्य अनुस्वार का लोप होगा। (संस्कारः) 3 से सकारलोप । मांसादिस्व से नित्य अनुस्वार का लोप्। 6 से ककारद्वित्व । स्कारो। (संस्कृतम्)9 सेशको अकार । 2से तकारलोप । अन्य कार्य पूर्ववत् । सह ॥ 16 ॥ ययि तद्वर्गान्तः ॥ 17 ॥ ययि परतो बिन्दुस्तद्वर्गान्तो वा भवति । सर (2-43 शस, 1.ka0 pu0 मांसः, कथम्, नूनम् , तर्दि, असु 10 paa0| 2. संजीवन्या सूत्रान्त 'वा'-इति नास्ति ।
Page #109
--------------------------------------------------------------------------
________________ चतुर्थः परिच्छेदः । ze0 sp0)| सलो (5-1 o, ze0 पूर्व्0)| अको। अङ्घ (sp0)| सञ्चरर (7-1 ति =i, ze0 sp0)| सण्डो (2-43 5-s)| सन्तरर (spa0) / सम्पत्ती (5-18 दीर्घः, ze0 sp0)| ययीति किम् ? अंसो (4-14 सूत्रे sp0)| वाऽधिकारात् पंकं, बिंदू, संका, स्ण्खो। (सुगमानि)' ॥ 17 ॥ कपि तद्वान्तः-कवर्गादारभ्य पवर्ग व्याप्य कप-प्रत्याहारग्रहणेन प्रायम् । कादिपञ्चवर्गीयाक्षरे परे यो वर्णः परस्तद्वर्गीयः पञ्चमाक्षरोऽनुस्वारस्य वा भवति । सङ्करो, स्ण्क्रो। धणजो, धणंजओ । सण्ठिओ , संठिई । चिरन्तणं, चिरंतणं । किम्पि, किंपि । santo, sNto। gumphi, गुंफियं । पदान्त एवायमिति केचित् ॥ 17 ॥ __ कवर्ग से लेकर पवर्ग पर्यन्त अर्थात् क से म पर्यन्त कप-प्रत्याहार है। इन कव. गादि pA~ca वर्गों के किसी अक्षर के परे अनुस्वार को पश्चम अक्षर हो, अर्थात् जिस वर्ग का अक्षर पर में होगा उसी वर्ग का pA~cavA~ अक्षर होगा । (शंकरः) श को s। नकार को न्न्कार्। यकार-तकार का लोप्। पूर्वोक्त 26+25+4+2 से जान्ना। अनुस्वार को विकल्प से ककार के परे डकार हो ग्या। स्क्रो। पक्ष में-स्ण्क्रो। एवम् (धनंजयः) धणाओ, ध्न्न्ण्जो। (संस्थितः)3 से स्स्कार्लोप्। सण्ठिओ, स्ण्त्थिओ। (चिरन्तनम्) चिरन्तणं, चिरंतणं । (किमपि) किम्पि, किंपि । जहा~ पदान्त नहीं है, वहा~ भी विकल्प से अनुस्वार होगा। (शान्तः) santo, sNto। (गुंफितम्) गुम्फिअं, गुण्फिर्ण्। कोई आचार्य पदान्त में ही विकल्प से परसवर्ण मानते हैं, परंतु इसमें कोई प्रमाण नहीं है और प्राकृत में दोनों प्रकार के प्रयोग मिलते हैं ॥ 17 ॥ नसान्तप्रावृदशरदः पुंसि ॥ 18 ॥ नकारान्ताः सकारान्ताश्च प्रावृटशरदौ च पुंसि प्रयोकव्याः । नान्ताः-कम्मो (4-6 अन्त्यनकारलोपः, 3-3 रोपः, 3-50 dvi0, 5-1 o)| जम्मो (3-43 sU0 sp0)| वम्मो (3-3 रोपः, 3-50 मद्वि0, 4-6 न्लोपः, 5-1 o)| सान्ताः-जसो (2-31 sU0 sp0)| तमो (4-6 सलोपे, पुंस्त्वे च, 5-1 o) स्रो। पाउसो (1-30 sU0 sp0)| सरदो ॥ 18 ॥ _ नसन्तप्रावृटशरदः पुंसि-नकारान्तः सकारान्तः प्रावृटशरदौ च पुंसि भवन्ति । चम्मो । वम्मो । 'नान्तं नपुंसके विद्धि पुंलिङ्गेऽपि प्रशस्यते' / चम्मं । वम्म । पेम्मं । तमो । म्हो। पाउसो। सरभो ॥ 18 ॥ 1. शका, शङ्गः, कंसः, अकः, अहं, सबरति, पण्डः, सन्तरति, सम्पत्तिः, अंसः, पई, विन्दुः। 2. संजीवनीसंमतः पात्थ्ः। 3. कर्मन्, जन्मन्, वर्मन् , यशस् , तमस्, सरस् , प्राण , शरदः । यच-सेयं, वयं, सुमणं, सम्म, चम्ममिति दृश्यते तद् बाहुलकाविकारात्-इति हेम्ः। 4. संजीवन्यादिसंमतोऽयं पात्थ्ः।
Page #110
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशेनकारान्त, सकारान्त, प्रावृष और शरद् शब्द का पुंलिङ्ग में प्रयोग हो । (चर्मन्) नपुंसकलिङ्ग प्राप्त था, पुंलिङ्ग हो ग्या। 42 से ओकार । 5 से रेफलोप । 6 से द्विस्व । चम्मो । एवम् (वर्मन् ) व्म्मी। नकारान्त नपुंसकलिङ्ग में तो है और पुंलिङ्ग में भी होता है। तो नपुंसकलिङ्ग में 60 से अन्त्य हल नकार का लोप्। 12 से अनुस्वार । चम्मं । vmm। (preman) पूर्ववत् साधुत्व । पेम्मो, पेम्म्। (तमस्) सान्त होने से पुंलिङ्ग । tmo। (mahas) mho| (prAvRS) 5 se rephlop| 2 se valopa / 11 se ऋकार को उकार । 'दिक प्रावृ0' (4+12) सेष को सस्वर सकार । प्रकृत से पुंलिङ्ग । पाउसो । (शरद)26 से सकार । 'शरदोऽत्' से d को अकार । सरओ ॥ 18 ॥ ___ नोट-naM0 (3) उपरि लोपः कगडतदपषसाम् । (6) शेषादेशयो इवमनादौ । (9) ऋतोऽत् । (2) कगचजतदपयवां प्रायो lopH। (26) zaSoH sH| (25) no णः सर्वत्र । (4) अधो मनयाम् । (42) अत ओर्सोः। (60) अन्त्यस्य ह्ल्ः। (62) नपुंसके सोबिन्दुः । (11) उदृत्वादिषु । / न शिरोनभसी ॥ 19 ॥ शिरस, नमस् इत्येतौ न पुंसि प्र्योक्त्व्यौ। सिरं (4-6 सलोपः, . 5-30bi0)| णहं ॥ 19 ॥ न शिरोनभसी-एतौ पुंसि न स्तः । सिरं । णहं ॥ 19 ॥ शिरस, नभस् को पुंलिङ्ग न हो। सान्तस्वात् पूर्वसूत्र से प्राप्त पुंस्त्व का निषेधक यह सूत्र है। (शिरः)26 से श को s। 60 से अन्त्यलोप । 62 से अनुस्वार । सिरं । (नभः) 25 से णकार । 23 से भकार को हकार । अन्य कार्य पूर्ववत् । णहं ॥ 19 ॥ - पृष्ठाक्षिप्रश्नाः स्त्रियां वा ॥ 20 ॥ एते स्त्रियां वा प्रयोक्तव्याः । पुट्ठी, पुढे (1-29 ऋ = u, 3-10 ट-, 3-50 dvi0, 3-51 = ट, स्त्रीत्वे I, पक्षे-पूर्ववत्कार्येषु कृतेषु 5-30 biN0)| (एवम् )-अच्छी, अच्छं ( 3-30 sU0 sp0)| अच्छो पुंस्त्वे तु (5-1 o)| पण्हा, पण्हो (3-3 रलोपः, 3-33 = ण्ह, स्त्रीत्वे आत्वं, पुंस्त्वे 5-1 o)| पृस्स्त्थ्म्। अक्षि । प्रश्नः ॥ 20 ॥ पृष्ठाक्षिप्रश्नाः स्त्रियां वा-एते स्त्रियां वा स्युः । पट्ठी, पढें । अच्छी, anychi। पण्हा, पण्हो । 'एवं लिङ्गविपर्यासी ज्ञेयः शब्दान्तरेष्वपि' / गुन्नाई। बिन्दूई । लोषणा । रस्सीओ ॥ 20 ॥ पृष्ठ, अधि, प्रश्न ये स्त्रीलिङ्ग में विकल्प से हों। (पृष्ठम्) 9 से ऋको अकार । 3 से पकार का लोप । 6 से द्वित्व । 7 से टकार । 54 से ईकार । पट्ठी । कोई-कोई आचार्य ऋष्यादि में पाठ मान कर इकार मानते हैं-'पीठ' लोक्भास्सा। पंजाब में उकार-'पुढे तरफ दिहा'| पक्ष meN-pttN। (adhi) 68 se क्ष को छ । द्वित्व, चकार, ईकार पूर्ववत् । अच्छी, अछि। (प्रभः) 'हस्रष्ण' (3+33) स को ण्ह आदेश । 54 से स्त्रीलिङ्ग में आकार । पण्हा । पक्ष meN-pnnho। इसी प्रकार प्राकृतभाषा में लिआव्यत्यय अन्यत्र भी जान्ना। (गुणाः) 'इं जश्शसोर्दीर्घश्व' (5+26) से जस् को इंकार ।
Page #111
--------------------------------------------------------------------------
________________ 65 चतुर्थः प्रिच्छेद्ः। पूर्व को दीर्घ । गुन्नाई। एवम् (बिन्दवः) बिन्दूई। (लोचनम् ) लोअणा । (रश्मयः) 26 से श को s। 4 से म्लोप्। 6 से द्वित्व । 'जसो वा' (520) से जस् को ओकार । 48 से दीर्घ । रस्सीओ ॥ 20 ॥ ओदवापयोः ॥ 21 ॥ अव, अप इत्येतयोरुपसर्गयोर्वा ओत्वं भवति । ओहासो, अव्हासो। ओसारिश्र, अवसारिअं (2-2 स्लोपः, 5-30 biN0)| अवहासः, अपसारितम् ॥ 21 ॥ ____ ओदवापयो:-श्रव-अप-इत्येतयोरुपसर्गयोः ओकारादेशो वा स्यात् । ओवासो, अवासो । श्रोसिश्र, अवसिअं । श्रोपत्तं, अवात्तं । 'श्रोत्वं वा स्यान्निरो माल्ये क्वचिदोत्वमुपस्य वा' / श्रीमल्लं । णिम्मल्लं । श्रोसिअं, प्क्स्से-उव्ह्सिअण्। 'लुग्वा दुरुपसर्गस्य विसर्गस्य क्वचिद् भवेत्' / दुलहो, दुल्ल्हो। दूसहो, दुसहो । 'ऊदुतः सविसर्गस्य दुःसहादौ विकल्प्यते ॥ 21 ॥ ____ अव, अप उपसगों को ओकार विकल्प से हो। (अवकाशः)काशको वास aadesh। अव को ओकार्। ओवासो। पक्ष में-2 से क्लोप्। अव्भासो। (अपसृतम् ) अप को ओकार । 10 से इकार । त्लोप्। ओसिअण्। पक्ष में-18 से प को व । अव्सि। (अपवृत्तम् ) अप को ओकार । 9 से ऋको ॥ 2 से वलोप । ओअत्तं । प्ने-अवत्त्ण्। निर उपसर्ग को माल्य शब्द के परे विकल्प से ओकार हो और कहीं उप को विकल्प से ओकार हो। (निर्माल्यम्) निर को ओकार । 4 se ylop। 6 se dvisva / 58 se A ko a| omvN| pakSa meN-nimmllN| (upahasitam) ohsi| पक्ष मेंउवहसि । कहीं पर दुर् उपसर्ग के विसर्ग का लोप हो। (दुर्लभः) 23 से भ को h। दुल्हो। पक्ष में-दुल्लहो । दुःसहादिक शब्दों में विसर्गसंहित उकार को विकल्प से ऊकार हो । दूसहो । पक्ष में-दुसहो ॥ 21 ॥ नोट-naM0 (26) शषोः स्ः। (60) अन्त्यस्य ह्ल्ः। (62) नपुंसके सोबिन्दुः। (25) नो णः सर्वत्र । (23) खघथधभां हः । (9) ऋतोऽत् । (3) उपरि लोपः कगडत. दपषसाम् । (6) शेषादेशयोईइत्वमनादौ । (7) वर्गेषु युजः पूर्व्ः। (54) आदीती बहुलम् । (68) अचयादिषु छः । (4) अधो मनयाम् । (48) जश्शसड्याम्सु दीर्घः । (2) कगचजतदपयवां प्रायो लोपः । (10) इहष्यादिषु । (18) पो वः । (58) अदातो यथादिषु वा। तल्त्वयोर्दात्तणौ ॥ 22 ॥ . तल्-त्व-इत्येतयोः प्रत्यययोर्यथासंख्यं दा, तण इत्येतावादेशौ स्तः । पीणदा (2-42 = = न्न्)| मूढदा (12-3 t-d)| पीन्न्त्त्न्न्ण्। मूढत्तणं (5-30 biN0)॥22|| तलत्वयोर्दात्तणी-एतयोर्ययासंख्यमेतौ वा स्तः । रम्मदा, रम्मत्तणं, र्म्म्त्त्ण्। तणुदा, तणुत्तणं, तणुत्तं ॥ 20 ॥ 1. 'स्वतलोः प्पण' 8 / 4 / 437 / अपभ्रंश । इति 10 /
Page #112
--------------------------------------------------------------------------
________________ 66 प्राकृतप्रकाशे तल और त्व प्रत्यय को क्रम से दा और सण आदेश होते हैं । अर्थात् तप्रत्यय कोदा और स्वप्रत्यय को सण । ( रम्यता ) तलप्रत्यय को दा आदेश । 4 से यलोप । 7 से द्वित्व । रम्मदा । ( रम्यत्वम् ) सण आदेश । रम्मत्तणं । पक्ष में-5 से वलोप, द्वित्व । रम्मत्तं । एवम् - ( तनुता ) तणुदा । 25 से न कोण । ( तनुत्वम् ) तणुत्तणं । तप्तं ॥ 22 ॥ क्त्व ऊर्णः ॥ 23 ॥ क्त्वा - प्रत्ययस्य ऊण इत्ययमादेशो भवति । घेऊण ( 8- 16 ग्रह = घेत् ) / सोऊण ( 3-3 र्लोपः, 2-43 शू = s, उ = ओ गुणेन' ) काऊण (8-17 कृञ्=का) / दाऊण ( स्पष्टम् ) / गृहीत्वा श्रुत्वा, कृत्वा, दत्त्वा । / 23 / / क्त्व तूर्णं - क्त्वा प्रत्ययस्य तूण इत्ययमादेशः स्यात् । हंतूण । श्राणिऊण । काऊ । घेत्तूण । 'क्वापि क्त्वाप्रत्ययादेशे उप्राण इत्यपीष्यते' / घेत्तुप्राण । सौ प्राण । 'उं वाशब्दस्य वादेशः क्त्वास्थितस्य क्वचिद् भवेत्' / दद्धुं । मोत्तुं । हौं । 'असमासे अश्रादेशः क्त्वेत्येतस्य प्रवर्तते' / जाणि । पडि । श्रसरि । परिहरि ॥ 23 ॥ क्वा प्रत्यय को तूण आदेश हो । ( हत्वा ) हन् + क्त्वा, क्वाप्रत्यय को तूण - आदेश । नकार को अनुस्वार । हंतूण । ( आनीय ) आहपूर्वक नीधातु, वस्वाप्रत्यय । धातु के ईकार को बहुलग्रहण से ह्रस्व इकार । 2 से तूण आदेश के तकार का लोप । यह लोप प्रायिक है । अतः प्रयोगानुकूल कहीं होगा और कहीं नहीं । आणिऊण । ( कृत्वा ) कृञ् को ऽकृञः kA0' (7+ 14 ) से का आदेश । काऊण । ( गृहीत्वा ) ग्रह + क्त्वा । क्त्वा को तूण । ग्रह को ऽघेत्क्त्वातुमुन्0' (7+33) से वेत् आदेश । घेण । कहीं स्वाप्रत्यय को उआण आदेश हो । ग्रहू को घेत् आदेश । घेआण । ( श्रुत्वा ) 26 से सकार । 5 से रेफलोप । बहुलग्रहण से उकार को ओकार । सउआण । क्वाप्रत्यय में विद्यमान वा को 'उं' आदेश विकल्प से हो। ( दृष्ट्वा ) वा को उं आदेश हुआ । 28 से ष्ट को ठ । 6 से द्वित्व । 7 से टकार । 9 से को अकार । दहु~ / ( मुक्त्वा ) 1 से उ को ओकार । वा को उं आदेश । 3 से कलोप । 6 से तकारद्विस्व । मोतुं । ( भूत्वा ) भू को हो आदेश हो । 2 से तकार का लोप । हौं । क्वाप्रत्यय को असमास में इअ आदेश हो । ( ज्ञात्वा ) ज्ञा धातु को 'ज्ञो जाणणी' (7+29 ) से जाण आदेश । जाणिअ । एवं मुणिअ । ( पतित्वा ) पडिअ । उपसर्ग के साथ समास में भी इअ होता है । ( अपसृत्य ) ओसरिअ । ( परिहृत्य ) pariharia ॥ 23 // Guan 24 // तृणं इरः शीले ॥ शीले यस्तृनप्रत्ययो विहितस्तस्य हर इत्ययमादेशो भवति । भ्रमण 1. kA0 pu0 pA0 'uN' pA0 / 2. 'युवर्णस्य गुणः ' 8 / 4 / 237 / धातोरिवर्णोवर्णस्य क्वित्यपि गुणः । जेऊण, नेऊण, नेह, नेन्ति, उडुध, उड्डुन्ति, मोचूण, सोऊण । कचिन्न-नीओ उड्डीणो इति हेमच0 / 3. संजीवनीसंमतः पाठः । 4. kA0 pA0 तुन् ।
Page #113
--------------------------------------------------------------------------
________________ चतुर्थः परिच्छेदः । शीलो भ्रमिरो' / हसनशीलो हसिरो ( 5-1 o, स्पष्टप्राये ) ॥ तृनं इर शीले- तच्छीलादिष्वर्थेषु तृन्-प्रत्ययस्य इर इति स्यात् । जंपिरं । विचिरं ॥ 24 ॥ तच्छील, तद्धर्म, तत्साधुकारी अर्थ में तृनुप्रत्यय को हर आदेश हो । ( घूर्णितृ ) घूर्णितुं शीलमस्य । तृनुप्रत्यय को हर आदेश । 'घूर्णो घोलघुम्मौ' ( 7+5 ) से घोल आदेश । घोलिरं । जल्पितुं शीलमस्य जंपिरं । वेपितुं शीलमस्य विविरं । 18 से पकार को चकार ॥ 24 ॥ 67 24 // घोलिरं । नोट - naM0 (4) अधो मनयाम् (6) शेषादेशयोद्विश्वमनादौ । (5) सर्वत्र लवराम् । (25) नो णः सर्वत्र । (2) कगचजतदपयवां प्रायो लोपः । (26) शषोः सः । ( 28 ) ट्रस्य ठः । (7) वर्गेषु युजः पूर्वः । (9) ऋतोऽत् ( 1 ) उत ओतुण्डसमेषु । (3) उपरि लोपः कगडतदपषसाम् । (18) पो वः । आविल्लोल्लालवन्तेन्ता मतुपः ॥ 25 ॥ आलु, इल्ल, उल्लु, आल, वन्त, इन्त, इत्येत आदेशा मतुपः स्थाने भवन्ति । आलुस्तावत् - ईसालू ( 3-3 रलोपः, 2-43 =s, आलुकृते, 5- 18 दीर्घः ) / णिद्दालू ( 2-42 बू = N, 3-3 र्लोपः, 3-50 दुद्वि0, ze0 pU0 ) / इल्लः - विआरिल्लो ( 2-2 अलोपः, इल्ले कृते, 5-1 ओ ) / मालाइलो ( 5-1 o, ze0 spa0 ) / उल्लः - विआरुल्लो ( 2-2 कलोपः, ze0 spa0 ) / आलः - धणालो ( 2-42 n = NU, 5-1 ओ ) / सद्दालो ( 3-3 व्लोपः, 3-50 दुद्वि0, 5-1 ओ ) / वन्तः - धणवन्तो ( spa0 ) / जोवणवन्तो ( 2-31 y = j, प्राय इति बलेपो न, 2-42 n= N, 5- 1 ओ ) / इन्तः " - रोसाइन्तो ( 2-43 = s, 5-1 ओ ) / पाणाइन्तो ( 3-3 लोपः, ze0 pU0 ) / यथादर्शनमेते प्रयोक्तव्याः, न सर्वे सर्वत्र । इर्ष्यावत्, निद्रावत्, विकारवत्, मालावत्, धनवत्, शब्दवत्, यौवनवत्, रोषवत्, प्राणवत्, 1 'क्वचिदा मतुपोऽन्त्यस्य मन्तो वा दृश्यते क्वचित् । ' हणुमा, हणुमन्तो (2-43 n= NU, मतुपोऽन्त्यस्यात्वपक्षे, मन्तादेश:, 5-1 ओ ) / 'इल्लोल्लावपरे प्रायः शैषिकेषु प्रयुञ्जते' / पौरस्त्यं पुरोभवं, पुरिलं ( पुरस्-अत्र 4-5 सलोपे च शैषिक इल्लप्रत्यये, 4-1 अलोपे, 5 - 30 bi0 ) | आत्मीयम् = अप्पुलं (3-48 त्म् = p 3-50 पद्वि0, 4-6 नलोपः, 4-1 अलोपः, उल्लप्रत्ययः, 5-30 biM0 ) / 1. कचिद् भमिरो pA0 / 2. संजीवनीसंमतः पाठः । 3. kA0 pA0 विभारैल्लः । 4. kA0 pA0 अलः । 5. kA0 pA0 इतः । 6. kA0 pA0 रोसः । 7. एषु सर्वत्र कोपादिकम विशेषकार्य 4 - 1 सूत्रेण बोध्यम् । प्रा. कृ.-7
Page #114
--------------------------------------------------------------------------
________________ 18 प्राकृतप्रकाशेऽपरिमाणे किमादिभ्यो भवन्ति केह्हाद्य्ः|' केद्दह, केत्ति। जेद्दह, जेत्ति। तेहं, तेत्तिअण्। एदहं, प्त्ति। (किमः केद्दह, केत्तिआ । यदो जेद्दह, जेत्ति । तदः तेहह, तेत्तिअ । एतद एद्दह, एत्तिअ-इत्यादेशाः भवन्तीत्यर्थः, 5-30 बिन्दुः सर्वत्र ) / ..'कृत्वसो हुत्तमित्यन्ये देशीशब्दः स इष्यते । साहुत्तं (2-43 श = स, 2-2 तलोपे, कृत्वसो हुत्तादेशे, 5-30 vi0)| सहस्सहुत्तं ( 3-3 रलोपः, 3-50 dvi0, ze0 puu0)| ___ 'जातौ वा स्वार्थिकः क्ः'|' [जातौ स्वार्थे ककारः प्र्योक्त्व्य्ः]| ( पद्मं = पदुमां, पक्षे-पदुमम् ) ॥ 25 ॥ आल्विल्लोल्लालवन्तेन्ता मतुपः-तदस्यास्त्यस्मिन्नर्थे विहितानां मतुबादीनां प्रत्ययानां स्थाने यथादर्शनम्-श्रालु, इल्ल, उल्ल, पाल, वन्त, इन्त इत्येते श्रादेशा भवन्ति । ईसालू । णेहालू । गहिल्लो । सणेहिल्लो । विप्रारुल्लं । विहारुल्लं । वणालं । चोरालं । jsvnto|dhnnvnto / gharainto / puttaintA / 'arthe tasyedamityasminnulla, illastu tadbhave' / अप्पुल्लं । गामेल्लिया। पुरिल्लं । 'भवेतां मतुपोऽन्त्यस्य न्त श्राकारस्तथा क्वचित् । हनुम तो, हनुमा । 'संख्यायाः कृत्वसो हुत्तं आभिमुख्येऽपि दृश्यते' / pnychuttN। छहुत्तं । सत्तं । पित्तं । घरहुत्तं । 'इष्टौ किंयत्तदेतेभ्यः परिमाणे तिम-दहौं । केत्तिश्र, केहहं । जेत्ति, जेद्दहं । तेत्तिश्र, तेदहं । एत्तिअं, एदहं ॥ 25 ॥ ___ अस्य, अस्ति, अस्मिन् अर्थों में विहित मतुबादिक प्रत्ययों को प्रयोगानुकूल जैसा प्रयोग कविसंप्रदाय में मिले, तदनुकूल, आलु-इल-उल-आल-चन्त-इन्त आदेश होते हैं । क्रम से उदाहरण । भालु-(ईर्ष्यावान् ) ईर्ष्या अस्य अस्ति, इस अर्थ में आलु. प्रत्यय । 26 से ष को s। 4 से य का, 5 से रेफ का लोप सर्वत्र 35 से अकार भाकार का लोप जान्ना। ईसालू । 'ईष्यालु' इस संस्कृत शब्द से भी ईसालू हो सकता है। (स्नेहवान् )3 से स्कार्लोप्। 25 से न कोन्न्। हालू । इत्र-(ग्रहवान्) इन आदेश । 5 से रेफलोप । गहिलो । (स्नेहवान् ) इल्ल आदेश । 'स्नेहे वा' (3+62) से 'ब' का विप्रकर्ष, अकार्-स्व्र्। पूर्ववत् नकार को णकार । हकाराकार का लोप्। सोहिल्लो । उल्ल-(विकारवत्) उब आदेश । 2 से ककार का लोप । विभारुवं । (विहारवत्-विहारिन् ) उस आदेश । विहारुल्लं । आल-(वनवान् ) 25 से न को ण । व्न्नालो। (चौरवत्) 14 से औकार को ओकार । coraalN। vanta-(यशस्वी) 24 सेयको जकार । 26 से श को s। 60 से स्कार्लोप्। ज्स्व्न्तो। (धनी-धनवान्) ध्न्न्व्न्तो। इन्त-(गृही-गृहवान् ) 'गृहस्य घरोऽपतौ' (4+35) से गृह को घर 1. केचित् सूत्ररूपेण पठन्ति । 2. क. pu0 न दृश्यते [ ] कोष्ठकान्तर्गतः पात्थ्ः। 3. () कोष्ठकान्तर्गतः पाठः प्रायस्त्रुटित एव । 4. अतोडेत्तुलः 8 / 4 / 435 / अपभ्रंशे इदंकिंयन्तदेतद्भयः परस्य अतोः प्रत्ययस्य डेत्तुल इत्यादेशो भवति । एत्तुलो, केतुलो, जेत्तुलो, तेत्तुलो, एतत्तुलो । इति हेमः ।
Page #115
--------------------------------------------------------------------------
________________ caturthaH pricchedH| Adeza / ghrhnto|(putrvtii)5 se rephlop| 6 se dvisva / puttintaa| 'tasyedam' isa artha में उब और तदुत्पत्र इस अर्थ में इस होते हैं। (आत्मीयम् ) 'आत्मनि पर' से स्म को पकार । 6 से पकारद्विस्व । 58 से आ को अकार । 60 से न का लोप्। पूर्ववत् 35 से अकार्लोप्। अप्पुवं । (ग्रामीणाः) तद्भव अर्थ में इब आदेश । पूर्ववत् रेफ्लोप्। गाम-इल होने पर 35 से a-i को एकार । एकवचन में गामेलो। कप्रत्यय में 35 से लकाराकार को इकार्। गामेल्लिओ। बहुवचन में gaameliaa। puro bhavam-(paurastyam) puras se ill| pUrvavat 60 se slop| पुरिल्लं । कहीं पर मतुप-प्रत्यय के अन्त को न्त आदेश तथा कहीं आकार हो। (हनुमान्)t को न्त आदेश । ह्नुम्न्तो। एवम् (बलवान् ) blvnto। जहा~ आकार होगा वहा~ ह्नुमाः। संख्यावाचक शब्द से पर कृत्वस्प्रत्यय को और आभिमुख्य अर्थ में हुतं आदेश हो । (पञ्चकृस्वः) पंचहुत्तं । (षट्कृत्वः) 'षट्शावक0' (2+37) से छ आदेश । छहुत्तं । (शतकृत्वः) साहुत्तं । (प्रियाभिमुखम् ) पिअहुत्तं । (गृहाभिमुखम्) घरहुत्तं । अभिमत अर्थ में किम् -यद्-तद्-एतद् शब्दों से परिमाण अर्थ में विद्यमान प्रत्यय को तिअ यह आदेश हो। कियत् परिमाणमस्य (कियत्) किम् को कादेश । 31 से एकार । केत्तिअं, केदह । (यावत्) सर्वत्र 60 से अन्त्य द का लोप । 3. से एकार । 24 से यकार को जकार । जेत्तिअं, जेध्। (तावत्) तेत्तिसं, तेदहं । (एतावत्) एत्ति, एइहं । 'तत्थयो' (5+75) से तकारलोप ॥ 25 ॥ नोट-नं. (26) शषोः स्ः। (4) अधो मनयाम् । (5) सर्वत्र लवराम् । (35) सन्धी अजलोपविशेषा बहुलम् । (3) उपरि लोपः कगडतदपषसाम् । (25) नो णः सर्वत्र । (2) कगचजतदपयवां प्रायो lopH। (4) auta ot / (24) आदेयों ज्ः। (60) अन्त्यस्य ह्ल्ः। (6) shessaadeshyoddhitvmnaadii| (54) अदातो यथादिषु वा । (31)e शय्यादिषु । (स्वार्थे को वा|) स्वार्थे को वा-प्रातिपदिकात् स्वार्थे कात्ययो वा स्यात् । भमरो, भ्म्रो। कसणी, कसणो । चन्दो, चन्दो । 'वेष्यते स्वार्थ इल्लोल्ली, आभ्यां कःस्वार्थ एव वा'| सचं, सच्चिल्लं, scillaN। karaho, karahullo, karahullayo / bhamaro, bhamarullo, bhamarullayo / 'स्वार्थे कः स्यात् डकारोऽपि को वा तस्मादपि स्मृतः' / पुत्तो, पुत्तडो, पुत्त्द्दी। वच्छो, वच्छडो, वच्छडओ । हत्था, हत्यडा, हत्थडा । 'द्वित्वापनो लकारोऽपि क्वचितरवार्थ इतीष्यते' / एक्कल्लो, एकको, एकाकी, एको । णवल्लो, णवो । एते प्रत्ययाः पाणिनीयप्रपश्चिते सर्वत्रैव कप्रत्ययार्थे द्रष्टव्याः । तेन अज्ञाते कुत्सिते चाल्पे तथा ह्रस्वानुकम्पयोः । __संज्ञायामपि विद्वद्भिः प्रत्ययोऽयं विधीयते ॥ प्रातिपदिक से स्वार्थ में कात्यय विकल्प से हो। (भ्रमरकः)5 se rephlop। 2 se kalopa / 42 se मोकार । भमरओ । पक्ष में-भ्म्रो। साधुत्व पूर्ववत् । (कृष्णकः) 2. नेदं सूत्रं मामहे ।
Page #116
--------------------------------------------------------------------------
________________ . 100 प्राकृतप्रकाशे9 से ऋ को अकार । 'कृष्णे वा' (1+60)पकार-णकार का विप्रकर्ष, षकार में तस्वरता । क्स्न्नो। प्क्स्से-क्स्न्नो। एवम् (चन्द्रकः) रेफ-ककार का पूर्ववत् लोप । च्न्दो। पक्ष में च्न्दो। स्वार्थ में विकल्प से इल्ल उल्ल हों; और उससे क-प्रत्यय विकल्प से हो । (सत्यम् )32 से त्य को चकार । 6 से द्वित्व । सञ्चं । इल्ल-प्रत्यय होने पर सच्चुल्लं । लोकव्यवहार की बोलचाल में 'सचुला प्रयोग होता है । अतः उल्लप्रत्यय होने पर सच्चल्लं । kapratyaya hone para scill| पुंल्लिङ्ग में सच्चो, स्न्य्चुल्लो। एवम् (करभः) 23 से भ को हकार । क्र्हो। उल्लप्रत्यय होने पर करहुल्लो । कप्रत्यय होने पर क्र्हुल्लो। एवम् (भ्रमरः) भमरो, भमरुल्लो, भ्म्रुल्लो। रेफ-ककार का लोप्। ओकार पूर्ववत् जानना । 35 से इल्ल, उल्ल प्रत्यय होने पर प्रातिपदिक के अकार का लोप सर्वत्र जान्ना। स्वार्थ में कप्रत्यय होता है और ड-प्रत्यय भी होता है और उस ड-प्रत्ययान्त से कप्रत्यय विकल्प से होता है। (पुत्रः)5 se rephlop। 6 se dvitva / putto, पुत्तडो, पुत्त्द्दो। (वत्सः) 64 से त्स को ch। 6 से द्वित्व । 7 से चकार । वच्छो, वच्छडो, व्च्छ्द्दो। (हस्तौ) 29 से स्त को थकार । द्वित्व, तकार 6+7 से । द्विवचन को वहुवचन । हत्था, हत्थडा, ह्त्थ्द्दा। 'कहीं पर स्वार्थ में द्वित्वापन्न लकार भी होता है|' (एकः) 41 से विकल्प से ककारद्वित्व । एको, एक्को, एकल्लो, एकको, एकाकी। (नवः) 25 से न कोण । णवो, न्न्व्ल्लो। उक्त इल्लादिक प्रत्यय पाणिनि ने जिन-जिन अर्थों में क-प्रत्यय कहा है उन-उन अर्थों में होते हैं । जैसे-अज्ञात, कुत्सित, अल्प, हस्व, अनुकम्पा और संज्ञा अर्थ में होते हैं । नोट-नं. (5) सर्वत्र लवराम् । (2) कगचजतदपययां प्रायो lopH। (62) ata ओत्सोः। (9) ऋतोऽत् । (32) त्यथ्यधां च्छ्जाः। (6) शेषादेशयोत्विमा नादौ। (23) खघयधमां hH। (35) sandhau अज्लोपविशेषा बहुलम् । (64) श्वत्सप्सां छः । (7) वर्गेषु युजः पूर्व्ः। (29) स्तस्य थ्ः। (25) नो णः सर्वत्र । विद्युत्पीताभ्यां वा लः ॥ 26 ॥ विद्युत्पीतशब्दाभ्यां परतः स्वार्थे लप्रत्ययो भवति । विज्जू (327 छु = , 3-50 जद्वि0, 5-18 दीर्घ्ः)| विजुली ( ईबन्तः स्त्रियां, ze0 puu0)| पीअं (2-2 त्लोपः, 5-30 vi0)| पीअलं' (spa0) ॥ 26 ॥ विद्युत्पीतयोलः -एतयोः स्वार्थे लप्रत्ययो वा स्यात् । विजुली, विजू । पीअलं, पीअं ॥ 26 ॥ विद्युत् और पीत शब्द से स्वार्थ में ल-प्रत्यय विकल्प से हो। (विद्युत्) 32 से घको जकार । 60 से अन्त्य t का लोप । 6 से जकारद्वित्व । विजुली । 52 से उकार* दीर्घ । विजू । (पीतम)2 से तलोप, ल-प्रत्यय । पीअलं, पीअं ॥ 26 ॥ - वृन्दे वो रः ॥ 27 ॥ वृन्दशब्दे वकारात्परः स्वार्थे रेफो वा प्र्योक्त्व्य्ः। वन्दं (1-27 1. वेति सार्वत्रिको n। 2. ka0 pu0 विद्युत्, पीतवर्ण इत्यर्थः । a0 pA0 / 3. संजीवन्यादिसंमतोऽयं पात्थ्ः।
Page #117
--------------------------------------------------------------------------
________________ चतुर्थः परिच्छेदः । 101 ऋ = a, वकारात्परे रेफे कृते, 4-17 वर्गान्तः, 5-30 vi0 ) / वंद ( 1-27 ऋ = a, ze0 spa0 ) // 27 // वृन्दे दो वः - वृन्दशब्दे दकारादनन्तरम् अकारात्पूर्वमित्यर्थ, वप्रत्ययः स्यात् । वन्द्वं । 'वृन्दे रः' / 28 / इति केचित् । वन्द्रं ॥ 21 ॥ वृन्दशब्द में दकार के अनन्तर अकार के पूर्व व प्रत्यय हो । 9 से ऋकार को अकार । चन्द्वं । कोई र- प्रत्यय को मानते हैं । उनके मत से चन्द्र होगा ॥ 27 ॥ करेण्वां रणोः स्थितिपरिवृत्तिः ॥ 28 ॥ करेणुशब्दे रेफणकारयोः स्थितिपरिवृत्तिर्भवति । कणेरू । पुंसि न भवति, करेणू (5-18 दीर्घः ) ॥ 28 ॥ करेवै रणोः स्थितिपरिवृत्तिः - करेणुशब्दे रेफणकारयोः स्थानव्यत्ययः स्यात् । एसा कणेरू । स्त्रीलिङ्गनिर्देशात्पुंसि न । एस करेणू । ( हस्ती ) ॥ 28 ॥ करेणुशब्द में रेफ और णकार की स्थितिपरिवृत्ति हो अर्थात् रेफ के स्थान पर णकार और णकार के स्थान पर रेफ हो । ( करेणुः ) परिवृत्ति होने पर । कणेरू । हस्तिनी । 'करेण्वाम्' यह स्त्रीलिङ्ग का निर्देश है, अतः पुंलिङ्ग में नहीं होगा। एस करेणू = एष करेणुः । हस्ती ॥ 28 ॥ आलाने नलोः ॥ 29 ॥ आलानशब्दे लकारनकारयो ईल्मात्रयोः आणालखम्भो (3-57 sU0 spa0 ) // 29 // स्थितिपरिवृत्तिर्भवति । लाने लनो :- आलानशब्दे लकारनकारयोः स्थानव्यत्ययः स्यात् । आणालं । 'स्थितयोः परिवृत्तिर्वा, हरिताले लरेफयोः' / हरियालो, हलियारो ॥ 29 ॥ आलानशब्द में लकार और नकार की परिवृत्ति हो । (आलानम् ) ल के स्थान पर न और न के स्थान पर ल हो गया । 25 से न कोण । आणालं । 'हरिताल' शब्द में रेफ और लकार का विकल्प से व्यस्यय होगा । ( हरितालम् ) 2 से तलोप । हरिभालो, हलिभरो ॥ 29 ॥ ( महाराष्ट्र हरोः । ) महाराष्ट्र हरोः " - अत्र हकार रेफयोर्व्यत्ययः स्यात् । मरहट्ठो ॥ महाराष्ट्रशब्द में हकार-रेफ का व्यत्यय हो । 5 से रेफलोप । 28 से ष्ट को ठकार । 6 से द्विस्व । 7 से टकार । 58 से दोनों आकारों को अकार । हकार - रेफ का व्यत्यय । मरहट्ठी ॥ बृहस्पतौ बोर्भ ॥ 30 ॥ बृहस्पतिशब्दे बकारहकारयोर्यथासंख्यं भकाराकारौ भवतः । भा फई (1-17 ऋ = a, वह - इत्यस्य भाकृते, 3-35 रूप = फू, 3-51 dvi0, 2-2 त्लोपः, 5- 18 दीर्घः ) ॥ 30 ॥ 1. 'वृन्दं विन्दं' क्वचित्पाठः । 2. एष पाठः संजीवन्य, धनुसारी । करेण्वामिति स्त्रीलिङ्ग निर्देशात् । a0 pA0 / 4. नेदं सूत्रं मामहे । Free । सूत्रे हयौ इति पाठे हयाई इत्युदाहार्यम् । 3. कचित् 5. kA0 pA0
Page #118
--------------------------------------------------------------------------
________________ 102 प्राकृतप्रकाशेबृहस्पतौ बहोर्भपौ'-अत्र वकारहकारयोर्भपौ स्त्ः। भपष्फई । 'केचित्तु बकारहकारयोर्यथासंख्यं भकाराकारौ इच्छन्ति । ' ततश्च 'भाप्फई' इति वदन्ति । kecit'kvacitsasya कचित्पस्य लोपः शब्दस्य इष्यते' / ततश्च 'भपस्सई' इतीच्छन्ति ॥ 30 ॥ बृहस्पतिशब्द में वकार-हकार के स्थान पर भकार-पकार हो। 9 से ऋकार को अकार । वकार के स्थान पर भकार, हकार के स्थान पर पकार । 66 से स्प को ph। 6 से द्वित्व । 7 से फको पकार । 2 se tlop। bhppphii| कोई आचार्य व को भ और हकार को अकार मानते हैं। उनके मत से 'भाप्फई' होगा, परन्तु पकारादेश करने पर यदि 2 से पकार का लोप मान लें, तब भाप्फई, भपप्फई हो सकते हैं। अस्तु, कहीं स्प के स का और कहीं पकार का लोप होता है। तो जब पकार का लोप होगा तब 6 से द्वित्व । भपस्सई होगा ॥ 30 ॥ ___ नोट-नं. (32) त्यथ्यद्यां च्छ्जाः। (60) अन्त्यस्य ह्ल्ः। (6) शेषादेश. योर्द्विस्वमनादौ । (52) सुभिसुप्तु दीर्घ्ः। (9) ऋतोऽत् । (25) नो णः सर्वत्र । (2)कगचजतदपयवां प्रायो lopH। (5) sarvatra लवराम् । (28)ष्टस्य त्थ्ः। वर्गेषु युजः पूर्वः । (66) स्पस्य फः । (58) अदातो यथादिषु वा। मलिने लिनोरिलो वा ॥ 31 ॥ मलिनशब्दे लिकारनकारयोर्यथासंख्यमिकारलकारौ वा भवतः । मैलं, मलिणं (पक्षे-2-42 = = ण, 5-30 biN0)॥ 31 // .. ___ मलिने लिनोरिलौ वा-मलिनशब्दे लि-इत्येतस्य नकारस्य च यथासंख्यम् इकारलकारौ भवतः । मैलं, मलिणं ॥ 31 ॥ मलिनशब्द में लि और नकार को क्रम से इकार लकार हो अर्थात् 'लि' इस इकार-स्वर-सहित लकार को 'इ' और नकार को 'ल' हो। (मलिनम् ) लकार को इकार, नकार को लकार । मिल्ण्। पक्ष में-25 से न कोण । मलिणं ॥ 31 ॥ गृहे घरोऽपतौ ॥ 32 ॥ . गृहशब्दे घर इत्ययमादेशो भवति, पतिशब्दे परतो न भवति । घरं (5-30 vi0) = भवनम् । अपताविति किम् ? गहवई' (1-18 R= a, 2-15 प-, 2-3 त्लोपः, 5-18 दीर्घ्ः)॥ 32 ॥ गृहस्य घरोऽपतौ-गृहशब्दस्य घरादेशः स्यात् , न तु प्तौ। घरं । रामघरं । घरसामी । पतो तु-गहवई ॥ 32 ॥ गृहशब्द को धर आदेश हो, पतिशब्द के परे न हो। (गृहम् ) घर आदेश हो गया । घरं । (गृहस्वामी)5 से बलोप । समास में द्वित्व न भी हो। ध्र्सामी। 'स्वामी' यह पत्यर्थक है, परंतु पतिशब्द नहीं है। पतिशब्द के परे आदेश नहीं होगा-(गृहपतिः)9 से ऋ को अकार । 18 से पकार को वकार । 2 से तलोप । गहवई ॥ 32 ॥ 1. संजीवनीसंमतः पात्थ्ः। 2. गृह्प्तिः। 3. जीवन्यनुसारी पात्थ्ः।
Page #119
--------------------------------------------------------------------------
________________ - चतुर्थः परिच्छेदः । नो--नं. (25) नो, णः स्र्व्त्र्। (5) सर्वत्र लबराम् । (9) ऋनोऽत् । (18) पो वः । (2) कगचजतदपयवां प्रायो lopH। दाढादयो बहुलम् ॥ 33 ॥ इति श्रीवररुचिविरचिते प्राकृतप्रकाशे चतुर्थः परिच्छेदः । दाढा-इत्येवमादयः शब्दा बहुलं निपात्यन्ते दंष्ट्रादिषु । दंष्ट्रा = दाढा । इदानी-एहि । दुहिता = धीआ, धूदा' / चातुर्य = चातुलिअण्। मण्डूका मण्डूरो । गृहनिहितं = घरेणिहितं । उत्पलं = कन्दोटो । गोदाव्री-गोला। ललाटं -णिडालं । भूः = भुमआ । वैदूर्य = वेलुरिअण्। उभ्य्पावव्होवास्ण्। चूतः = माइंदो, माअण्दो। दंष्ट्रादिषु दाढादयो निपातसिद्धाः शब्दाः संस्कृतशब्दानुसारेण देशसंकेतप्रवृत्तभाषाशब्दानुसारेण च यथा यथं लिङ्गेषु प्रयोज्याः, स्पष्टाश्चैतेऽतोऽलं विस्तरेण । आदिशब्दोऽयं प्रकारे, तेन.सर्व एव देशसंकेतप्रवृत्तभाषाशब्दाः परिगृहीताः ॥ 33 ॥ इति श्रीभामहविरचिते प्राकृतप्रकाशव्याख्याने संकीर्णविधिर्नाम चतुर्थः परिच्छेदः । दाढादयो बहुलम्-'zrutAnumityadhyAhArairvAkyArthaparikalpana'miti सिद्धान्तादयमर्थः-दंष्ट्रादीनां स्थाने दाढाद्या शब्दा निपात्यन्ते । बहुलग्रहणाद् यथायथं प्रत्ययलोपागमवर्णदिकाराः कल्पनीयाः । तथा च दंष्ट्रा-ललाट-पत्तीनां स्यु वो व्याकुलस्य च । dAr3हा-णिडाल-पाइक-भुमा-चावलाः क्रमात् ॥ 1 ॥ अधो-चैदूर्य-शुक्तीनां वधू-भ्रमितशब्दयोः । हेह्र वेरुल्लिअं सुप्पी औज्मा चाथ भामिअं ॥ 2 ॥ दुहित्राकृष्टयोस्तद्वत् स्यात् श्वश्रूलेलिहानयोः । . धूत्रा आअटठिअं चैव अत्ता ललकमेव च ॥ 3 ॥ मण्डलीसमयेदानींनिलयानां भवन्त्यमी । विचिल्लिनं च अच्छुकं एण्हि चाथ निहेलणं ॥ 4 ॥ कडसी अवहो आसं श्मशानोभयपार्श्वयोः । / उत्पलस्य तु कंदो कोडं कौतूहलस्य च ॥ 5 ॥ स्यात् लजालुइणी चेति लज्जावत्या निपातनम् । शालिवाहनशब्दस्य हालो शालाहणो तथा ॥ 6 ॥ 1. का pA0 दिक्षी, शिवा, दिडी, धुस्सा। 2. kA0 pA0 भूमणा । -
Page #120
--------------------------------------------------------------------------
________________ 104 'प्राकृत प्रकाशे गोदावर्याश्च गोला स्यादित्याद्याः पाक्षिकाः पुनः । श्रहो वेदुज्जयं सुती बेह्वाया एवमादयः ॥ 7 ॥ मातृष्वसृ पितृस्वस्रोत इवं सलुक् ततः । पक्षे च स्वसृशब्दस्य छा - इत्येतन्निपात्यते ॥ 8 ॥ * माउसी, माउच्छा - इत्यादि । दाढादयः इत्यत्र श्रादिशब्दग्रहात् एवंविधा ये शब्दा लोकव्यवहारप्रसिद्धाः महाकविप्रयुक्तास्तेऽपि प्रत्ययलोपागमवर्णविकाररूपतया कल्पनीयाः । एवं च - त्रिविधं प्राकृत: मवगन्तव्यम्, अनुकारि - विकारि - देशीभेदात् । ते अनुकारिणः, ये संस्कृतप्राकृतयोः समाः, केवलं विभक्तिभेदतो भिन्नाः । यथा - इह हि नववसन्ते मञ्जरीपुञ्जरेणुच्छुरितधवलदेहा बद्धवेला वसन्ति । तरलमणिमयूरा हारिहंकारकण्ठाः बहलपरिमलालीसुन्दराः सिन्धुवाराः ॥ अत्र विभक्तिमात्रकृतो भेदः । शब्दास्तु संस्कृतसमा एव । अपरे संस्कृतशब्देषु वर्णविकाराद् भिन्नाः। यथा - जह, जहा इत्यादि । तदुभयभिन्ना देशीशब्दाः इति । प्राकृतेऽयं साधारणो नियमः - e-ऐ' -स्फ-ध्य-R-R-लु-ल-प्लुतशषा बिन्दुश्चतुर्थी क्वचित् प्रान्ते हल्ङजनाः पृथग् द्विवचनं नाष्टादश प्राकृते । रूपं चापि यदात्मनेपदकृतं यद्वा परस्मैपदे भेदो नैव तयोश्च लिङ्गनियमस्तादृग् यथा संस्कृते ॥ इति श्री ma0 ma0 मथुराप्रसाद दीक्षितकृतायां चन्द्रिकाख्यव्याख्यायां सङ्कीर्णविधिश्चतुर्थः परिच्छेदः । दाढादिक आदेश हों। परं तु यहा~ स्थानी का निर्देश नहीं है, अर्थात् किसके स्थान पर हों, अतः श्रुत = लोकव्यवहार से तथा शब्दानुपूर्वी से एवम् अनुमान और अध्याहार से वाक्यार्थ की कल्पना कर लेना- इस सिद्धान्त से तो यह अर्थ होता है कि दंष्ट्रा आदि शब्दों को निपात से दादा आदि शब्द होते हैं। बहुलग्रहण से प्रयोगानुकूल प्रत्यय, लोप, आगम, वर्णविकार आदि की कल्पना कर लेना । किसके स्थान पर क्या हुआ ? दंड्रा को दाढा । ललाट को णिडाल । पत्ति को पाइक । भ्रू को भुमआ । व्याकुल को बावला; आदेश होते हैं। तथा अधो को हेहूं । वैदूर्य को-वेरुशिअं । शुक्ति को 1. सुखाचाः - इति सुबोधिन्याम्, चन्द्रिकाकारैरपि सुबोधिनीस्थः पाठो मूळे स्थापित आसीत् परं विचारेण संजीवनीपाठ उचितः प्रतिभाति । " 2. 'ऐ औ' -- इति संजीवनीसुबोधिन्योः 'ए ऐ' - इत्यस्य स्थाने पाठो दृश्यते । A
Page #121
--------------------------------------------------------------------------
________________ चतुर्थः प्रिच्छेद्ः। 105 सुप्पी । वधू को-आउज्झा। भ्रमित को-भामिअ होते हैं। एवम्-दुहित को-धूआ। आकृष्ट को-आअद्वि। श्वश्र को-अत्ता। लेलिहान को-लल्लक होगा। मण्डली कोविचिल्लिय, समय को-अच्छुक, इदानी को एण्हि, निलय को-निहेलण-आदेश होते हैं । श्मशानशब्द को कडसी, उभय को अवहो, पार्श्व को पास होता है । लोक में पार्श्व के अर्थ में 'आस-पास' का प्रयोग होता है। उत्पल को कंदोड, कौतूहल को कोड होता है। लज्जावती को लजालुइणी तथा शालिवाहन को हाल और शालाहण दो आदेश होते हैं । गोदावरी को गोला आदेश होता है । ये नित्य होते हैं। और पूर्वोक्त पाक्षिक भी हैं। जैसे-अधः का हेडं होगा और ध को ह करने से अहो भी होगा, एवम् वैदूर्य का वेरुल्लिअं होगा और 'य' को जकारादेश, द्वित्व, दू को हस्व उकार, ऐ को ए करने से वेदुजांभी होगा। एवं शुक्ति का सुप्पी और कलोप, द्वित्व, त और सकार करने पर सुत्ती भी होगा। इस प्रकार यथानुकूल प्रयोग कर सकते हैं। मातृष्वस और पितृष्वस शब्द के अकार को इकार हो और इकार से पर सकार का लोप हो। (मातृष्वस) 'कगचज.' से तलोप । 'उहत्वादिषु' से उकार । 'सर्वत्र लवराम्' से वलोप । उक्त निपात से स्व के अकार को इकार । उससे पर 'sR'gata सकार का लोप । माउसिआ, एवम् पिउसिआ। 'भदातो यथा0 से हस्व करने से स्त्रीलिङ्ग में I-प्रत्यय अन्त में करने से मौसी, इति । पक्ष में-स्वस को छ आदेश निपात से होता है । माउछा, पिउछा। 'दाढादयः' इसमें आदिपद के ग्रहण से लोकव्यवहार में प्रसिद्ध, महाकविप्रयुक्त उनको भी प्रत्यय,लोप, आगम, वर्णविकार आदि की कल्पना से साधु बना लेना। इस प्रकार तीन स्वरूप में प्राकृत विभक्त होता है। (1) अनुकारी। . (2) विकारी । (3) deshii। .. (1) जो शब्द संस्कृतशब्द के समान है, केवल सुप्-तिडादि-प्रत्यय-कृत भेद है, वह अनुकारी है। क्योंकि संस्कृतशब्द के समान है। उसमें ऐसे अक्षर नहीं होते हैं, जिनका आदेशादिजन्य परिवर्तन होता हो। वे शब्द संस्कृताभिज्ञ विद्वानों को सुगम हैं। (2)दूसरे विकारी होते हैं, जिनके अक्षरों में आदेशजन्य विकार हो जाने से साधारणतया शब्दस्वरूप की प्रतीति नहीं होती है। परन्तु वाक्य में अनेक प्रातिपदिक. शब्दगत वर्ण रहते हैं, अतः उनमें विकार हो जाने से प्रातिपदिक शब्द का ज्ञान दुरूह हो जाता है। जैसे-रश्मयः का र्स्सो। विक्लवः का विकओ इत्यादि। और वाक्य में तिङन्त क्रियावाचक शब्द एक ही रहता है, उसकी प्रतीति प्रकरण से तथा अन्य शब्दों की सविधि से हो जाय्गी। अतः प्रातिपदिक शब्द किन-किन विकारों में होकर किस प्रकार के प्राकृत शब्दस्वरूप में परिवर्तित हुआ है यह जानना परमावश्यक है। यह प्राकृत शब्द देखने से शीघ्र साधारणतया नहीं प्रतीत होता है । इसके जानने के लिये मैंने केवल अट्ठाईस सूत्र प्राकृतप्रकाश से निकाले हैं, जिनसे जैनों के प्राकृत में कहे हुये समस्त आगम-ग्रन्थ और नाटकों में कहा हुआ अधमपात्रगत तथा स्त्रीपात्रादिगत प्राकृत का परिज्ञान हो जाता है। ये अट्ठाईस सूत्र व्यापकरूप से और बाईस सूत्र और हैं जो कि असाधारण प्रयोगों का भी परिज्ञान कराते हैं। इस प्राकृत.
Page #122
--------------------------------------------------------------------------
________________ . प्राकृतप्रकाशेप्रकाश की टीका करते हुए जो प्रयोग आया उसका साधुस्व उक्त सूत्रों से मैंने दिखाया है। और जिस सूत्र का उपयोग प्राकृतप्रकाशान्तर्गत उदाहरणों में आया है उसकी संख्या सूत्र के साथ दे दी है तथा तरसंख्यानुरूप ही सूत्रक्रम है। स्वल्प परिश्रम से मेरे बनाये हुये 'प्राच्यकरण' से पाली और प्राकृत में उत्तम ज्ञान प्राप्त कर सकते हैं। उसमें दोनों भाषाओं के लिये केवल उपयुक्त सूत्र हैं और उदाहरण सैकर्3ओं हैं, जिससे परिपक बोध तत्तद्भाषा का हो जायगा । अस्तु । (3) तीसरा देशी शब्द स्वरूप में है। उन देशी शब्दों का प्रयोग, जैसे-अन्तः लापिका, बहिर्लापिका, गुप्ताशुद्धि आदि का काचित्क प्रयोग होता है वैसे ही देशी शब्दों का प्रयोग होता है । उनका जैन-बौद्धागों में प्रयोग नहीं के समान ही है। . प्राकृत में यह साधारण नियम है कि-एकार 1 ऐकार 2 स्फ 3 प्य 4 35 R6 ल ल 8 प्लुत 9 श 101 11 अन्त में विसर्ग 12 चतुर्थी विभक्ति 13, चतुर्थी के प्रयोग में षष्ठी होती है, जैसे-'णमोत्थु देवाहिदेवाणं' देवाधिदेवेभ्यः नमोऽस्तु । अन्त में हल 14 अलग अपने वर्ग के संयोग से अतिरिक्त डकार 15 प्रकार 16 . नकार 17 और द्विवचन 18 ये अठारह प्राकृत में नहीं होते हैं। आत्मनेपद और परस्मैपद का भेद नहीं अर्थात् आत्मनेपदी धातु का परस्मैपद में भी प्रयोग होता है, . तथा परस्मैपदी धातु का आत्मनेपद में भी प्रयोग होता है। प्राकृत में आत्मनेपद परस्मैपद का कोई भेद नहीं है और पुंलिङ्ग, स्त्रीलिङ्ग, नपुंसकलिङ्ग का कोई भेद नहीं है, जैसा संस्कृत में भेद है। जैसे-कुलशब्द नपुंसकलिङ्ग ही होगा पुंलिङ्ग नहीं होगा। परन्तु प्राकृत में यह नियम नहीं है । इत्यादि ॥ 33 ॥ इति श्री ma0ma0 मथुराप्रसादकृती प्राकृतप्रकाशस्य प्रदीपनामक हिन्दीव्याख्यायां चतुर्थः परिच्छेदः ।
Page #123
--------------------------------------------------------------------------
________________ अथ पञ्चमः परिच्छेदः अत ओत्सोः ॥ 1 ॥ अकारान्ताच्छब्दात्परस्य सोः स्थाने ओत्वं भवति । वच्छो (1-32 / 3-30 / 3-31 सूत्रेषु स्पष्टम् ) / वसहो (1-27 / 2-43 sU0 spa0 ) / पुरिसो ( 1 - 23 sU0 spa0 ) / वृक्षः, वृषभः, पुरुषः ॥ 1 ॥ अत ओत् सोः - अकारान्तात् प्रातिपदिकात् परस्य प्रथमैकवचनस्य सुप्रत्ययस्य प्रकारादेशः स्यात् । इंदो । चंदो । करहो । भत्तारो । कत्तारो । वच्छो । वसहो । पुरसो । 'परस्य क्वचिदीकारात् सोराकारः प्रवर्तते । भणन्तीचा, हसंतीचा ॥ 1 ॥ पूर्वार्द्ध के ये चार परिच्छेद अत्यन्त उपयोगी हैं, क्योंकि स्वर-व्यञ्जनों के आदेश कहे हैं । अतः शब्दस्वरूप के ज्ञान होने में साधक हैं और सुप्तिज्ञान तो वाक्य से स्वतः प्रतीत हो जायगा । उत्तरार्द्ध के ( 5 ) पञ्चम परिच्छेद में सुब्विधि है । ( 6 ) षष्ठ में तिविधि । (7) सप्तम में धातुविधि । ( 8 ) अष्टम में निपात । अतः इनका ज्ञान अतिसरल है । किन्तु पूर्वार्द्ध के प्रयोगों का ज्ञान स्वरूपपरिवर्तन के कारण दुर्बोध होता है । अत एव सर्व - साधारण को सरलतया बोध होने के लिये मैंने अनुगम करके प्राकृतबोध के लिये केवल ( 28 ) अट्ठाईस तथा व्यापक बोध के लिये (22 ) बाईस और एवं पचास सूत्रों से उत्तम प्राकृत, तथा उससे किचिन्मात्र विभिन्न पाली का बोध होने का उपाय निकाला है । यह मेरा पन्द्रह वर्ष का 'अभिधान. राजेन्द्र' (जैनैन्साइक्लोपीडिया) बनाते समय प्राकृत जैनागमों के देखने का अनुभव है। उन सूत्रों का अनुगम करके उदाहरणों पर मैंने दिखा दिया है । और कौन-कौन सूत्र पूर्वार्द्ध के (4) परिच्छेदों में कितनी बार प्रयोगों में उपयुक्त हुआ है यह संख्या भी दे दी है । अस्तु अकारान्त प्रातिपदिक से पर सु को ओकार आदेश हो । (चन्द्रः ) सु को ओकार । चंदो । 2+7+4+28+23+12+5+9 से सब प्रयोग सिद्ध होते हैं। ( कृष्णः ) कहो । ( भर्ता ) ॠत आरः सुपि' इससे आर आदेश । प्रकृत सूत्र से ओकार । भत्तारो । ( कर्ता ) कत्तारो । ( वत्सः ) वच्छो । ( वृषभः) वसहो । ( पुरुषः ) 'इरपुरुषे रो:' से इकार । पुरिसो । कहीं पर ईकार से पर सु को आकार आदेश होता है । ( भणन्ती ) भणती ( हसन्ती ) हसंतीआ ॥ 1 ॥ जश्शसोर्लोपः ॥ 2 ॥ अत इत्यनुवर्तते । अकारान्तस्यानन्तरं यौ जश्शसौ तयोर्लोपो भवति । वच्छा सोहंति । 'जश्शस्ङस्यांसु दीर्घ' इति दीर्घे कृते पश्चालोपो जसः (1-27 ऋ = a, 3-31 छत्वविकल्प', 3-50 dvi0, 3-51 1. वत्सशब्दप्रयोगे तु 3 - 40 त्स = छ ।
Page #124
--------------------------------------------------------------------------
________________ 108 प्राकृतप्रकाशेछ् = च, 5-11 जसि दीर्घ कृते लोपः, सोहंति इति 2-43 श = s, 2-27 म ह , 7-4 न्ति)| वृक्षाः शोभन्ते । वच्छे णिअच्छह । 'ए च supI'tyetve कृते zaso lopH। (पूर्ववत् वृक्ष-वच्छ, 5-12 एत्वे कृते शसो लोपः, णिअच्छह इति 2-42 =ण, 2-2 यलोपः, 7-18 t-h)| वृक्षानियच्छत ॥ 2 ॥ जश्शसोर्लोपः-अकारात्परयोर्जश्शसोर्लोपः स्यात् । देवा । असुरा । मान्नुसा। पिपरा । मादरा । वच्छा सोहंति । 'अदन्ताद् यो विधिः प्रोक्तः, शेषादित्यतिदेशतः । आदन्तादिदुदन्तात् स ईदूदन्तादपीष्यते' ॥ (A) माला, साला । ( इत् ) अग्गी । (उत् ) वाऊ । (ईदूत् ) णई । बहू । इत्यादि ॥ 2 ॥ जश्शसोरिति । अकार se para jas-zas kA lopa ho / (देवाः) देव + जस् । इस सूत्र से जस् का लोप । 'जसशस्ङस्यांसु दीर्घः' से दीर्घ । देवा। (असुराः) असुरा (मनुष्याः) माणुसा (4+5+6+24+aM0 dvi02) से सिद्ध होता है। (पितरः) ऋकार को अर आदेश । जस् का लोप । अकार को दीर्घ्। पिअरा। (भ्रातरः) भाद्रा। इत्यादि । (वत्साः) व्च्छा। उक्त अङ्कित सूत्रों से सब प्रयोग सिद्ध हैं। अकारान्त से जो लोपादि विधि कही है, वह अन्य स्वरान्त से भी होती है अर्थात् आकार-i-I-u-U और ऋ जिन शब्दों के अन्त पर हों उनमें भी लोपादि तथा वषयमाण अम् का लोप, TA-आम् को णकार आदेशादि जान्ना। (मालाः) जसका लोप, माला। (शालाः)साला । (5+3+1+6+9+4+23|2+'न्मो म्ः। 42) से सब उदाहरण सिद्ध हैं। (अग्नयः) अग्गी। (वायवः) वाऊ। (नद्यः) गी|(व्ध्व्ः) बहू । सर्वत्र जस् का लोप, अकारातिदेश मानकर दीर्घ होगा ॥ 2 ॥ अतोऽम्ः॥3॥ अकारान्तस्यानन्तरं योऽम् द्वितीयैकवचनं तदकारस्य लोपोभ्व्ति। वच्छं पेक्खइ । 'मो बिन्दुः' (4-12) इति बिन्दुः । वृक्षं पश्यति ॥ 3 ॥ अमोऽमः-अकारात्परस्य अम्-प्रत्ययस्याकारस्य लोपः स्यात् । गाम । णाम । शेषादित्यतिदेशात् आकारान्तादिष्वपि । हेलं । लीलं । अग्गि|वाउण्|न्नी। भ्ण्। व्च्छ्ण्। अमो-इति । अकार से पर अम्-प्रत्यय के अकार का लोप हो । (ग्रामम् ) गाम्॥ (नाम्)न्नाम्। अकारातिदेश से स्त्रीलिङ्ग दीर्घ में-(हेलाम् ) helN। 'ami हस्वः' से हस्व । (लीलाम् ) लील्ण्। (अग्निम् ) अग्गि। (वायुम् ) वाउण्। (नदीम् )न्नी। (वधूम) वहुं । वृक्ष-वरस का वच्छं ॥ 3 ॥ टामोर्णः ॥ 4 ॥ अतोऽनन्तरं टामोस्तृतीयैकवचनषष्ठीबहुवचनयोर्णकारो भवति । वच्छेण । 'ए च supI'tyetvam । (5-12 एत्वे कृते, त्तान्न्)| वच्छाण 'जश्शसस्यांसु दीर्घ' इति दीर्घः । वृक्षेण । वृक्षाणाम् ॥ 4 ॥ 1. एष संजीवन्यादिसंमतः पात्थ्ः। -
Page #125
--------------------------------------------------------------------------
________________ - पञ्चमः परिच्छेदः / 106 टामोर्णः-अकारात्परयोः 'टा-श्राम्' इत्येतयोणः स्यात् / धम्मेण / जम्मेण / वच्छेण / क्तारेन्न्। धम्माण / जम्माण / वच्छाण / कत्ताराण / 'अदन्तात् यो vidhi'rityatidezAt श्रादीदूदादिष्वपि / अण्णाण / कण्णाण / बुद्धीण / घेणूण / रमणीण / कंडूण / 'bindu'STAmorNa' इत्यादौ सन्नसन्नपि वा क्वचित्' / धम्मेणं / जम्मेणं / क्त्तार्न्न्ण्। धम्माणं / जम्मागं / कत्तारणं // 4 // -टामोरिति / अकार से पर TA-आम को ण आदेश हो। (धर्मण) धम्मेण / 'ए च सुप्यङिङसोः' से एकार / जन्मना-जम्मेण / वत्सेन-वच्छेग / का ऋ को आर / कत्तारेण / आम् के परे ऽजश्शसङस्या0' से दीर्घ / धर्माणाम्-धम्माण / जन्मनाम्जम्माण / व्त्सानाम्-व्च्छाग्। कर्तृणाम्-कत्ताराण / अदन्तातिदेश से A-I-U में भी णादेश होगा। अन्यासाम्-अण्णाण / कन्यानाम्-कण्णाण / बुद्धीनाम्-बुद्धीण / धेनूनाम्-घेणूण / रमणीनाम्-रमणीण / कण्डूनाम्-कंडूण / TA-आम के णादेश में बिन्दु भी होता है / धम्मेणं |ज्म्मेन्न्ण् / कत्तारेणं / एवम्-धम्माणं / जम्माणं / कत्ताणं इत्यादि। भिसो हिं // 5 // अतोऽनन्तरस्य भिसो हिं भवति / वच्छेहिं / 'ए च supI'tyetvam , (5-12 एत्वं, ze0 spa0) वृक्स्सैः॥5॥ - भिसो हिं-अकारात्परस्य भिसो हिं-इत्ययमादेशः स्यात् / धम्मेहिं / कम्मेहिं / वच्छेहिं / 'अदन्तायो vidhi'rityatidezAt बालाहिं / लोलाहिं / पाणीहिं / जाणुहि / णईहिं / तणूहि // 5 // भिसो-इति। अकार se para mis ko हिं आदेश हो / 'ए च सुप्या' से एकार / धमः-धम्मेहिं / कर्मभिः-कम्मेहिं / वत्सैः-वच्छेहिं / अतिदेश के कारण आकारान्तादिक से भी पर भिस् को हिं होगा। बालामिः-बालाहिं / लोलाभिः-लोलाहिण्। पाणिभिःपाणीहिं / जानुभिः-जाणूहिं / नदीमिः-णईहिं / तनूभिः-तणूहिं // 5 // - उसेरादोदुहयः // 6 // ____ अतोऽनन्तरस्य उसेः पञ्चम्येकवचनस्य स्थाने A, दो, दु, हि-इत्येत आदेशा भवन्ति / वच्छा, घच्छादो, वच्छादु, वच्छाहि / जश्शसङस्यांसु दीर्घत्वम् (स्पष्टाः) / वृक्षात् // 6 // . उसेरादोदुहयः-अकारात्परस्य इसेः स्थाने श्रा-o-u-हि-इत्येते आदेशा भवन्ति / गामा, 'kvacidapi lopa' ityllopH| गामाओ, गामाउ, गामाहि / सर्वत्र 'जस्शस्स्या 'मित्यादिना दीर्घः / एवम्-वच्छा, वच्छाओ, वच्छाउ, वच्छाहि / सप्पा, सप्पामओ, सप्पाउ, सप्पाहि / 'सेरतः परस्येह हिन्तो इत्यपि दृश्यते' / स्प्पाहिन्तो। अदन्तातिदेशात् आतः-गंगाओ, गंगाउ, गंगाहि, ग्ण्गाहिन्तो। 'सेर्यदाहिरादेशी नादन्तवदुतो विधिः' / गिरीश्रो, गिरीउ, गिरीहिन्तो। साणूमो, साराउ, सान्नूहिन्तो। ईदूभ्याम्-तरुणीयो, तरुणीउ, त्रुन्नीहिन्तो। बहुओ, बहूउ, बहूहिन्तो // 6 // 1. kA0 pA0 jsbhysmsyaaNs|
Page #126
--------------------------------------------------------------------------
________________ 110 प्राकृतप्रकाशेडसेरिति । अकार से पर सि को A-o-u-हि, ये आदेश हो । प्रामात्-गामा। 'क्वचिदपि लोपः' से अकारलोप । ओकारादि आदेश के परे ऽजसूशसू0' इससे दीर्घ । गामाओ, गामाउ, गामाहि । पूर्वोक्त (4 + 236+9+2+7+8+1+1) से प्रातिपदिक के स्वरूप सिद्ध हैं । एवम्-वत्सात् का वच्छा,वच्छाओ, वच्छाउ, वच्छाहि । सातु का-सप्पा, सप्पाओ, सप्पाउ, सप्पाहि । अकार से पर डसि को. 'हिन्तो भी होता है । स्प्पाहिन्तो। गामाहिन्तो, इत्यादि । अदन्त उपलक्षण है, अतः आदन्त, i-u-ईकार-उकार-ऋकार में भी ये आदेश होते हैं । परन्तु आकारान्त में था और इकारान्तादिकों में A, हि ये नहीं होते हैं। गङ्गायाः-गंगाओ, गंगाउ, गंगाहि, ग्ण्गाहिन्तो। गिरेः-का गिरीओ, गिरीउ, गिरी हिन्तो। सानो-का साणूओ, साणूउ, साणूहिन्तो । दीर्घ-I-U में-तरुण्याः का तरुणीओ, तरुणीउ, त्रुन्नीहिन्तो। वध्वाः-का वहूओ, वहूउ, व्हूहिन्तो॥6॥ भ्यसो हिन्तो सुन्तो ॥ 7 ॥ अतोऽनन्तरस्य भ्यसो हिन्तो, सुन्तो, इत्येतावादेशौ भवतः । वच्छाहिन्तो, वञ्छासुन्तो । 'ए च सुपी'(5-12)ति चकारेण दीर्घत्वम् । (स्पष्टम् ) / वृक्षेभ्यः ॥ 7 ॥ भ्यसो हिन्तो सुन्तो-अकारात्परस्य भ्यसो हिन्तो सुन्तो इत्येतौ भवतः । चतुर्थ्याः षष्ठीविधानाद् तद्यसो न ग्र्ह्न्न्म्। पंचाहिन्तो, प्ण्चासुन्तो। सत्ताहिन्तो, स्त्तासुन्तो। वच्छाहिन्तो, व्च्छासुन्तो। अदन्तातिदेशात् आतः-रामाहिन्तो, रामासुन्तो। इदुद्भयाम्-अच्छीहिन्तो, अच्छीसुन्तो। ऊरूहिन्तो, ऊरूमुन्तो। ईदूतःजणणीहिन्तो, जणणीसुन्तो । चमूहिन्तो, चमूसुन्तो ॥ 7 ॥ भ्यसो-इति । अकार से पर भ्यस् को हिन्तो, सुन्तो हो। प्राकृत में चतुर्थी के स्थान पर षष्ठी होती है, अतः पञ्चमी का ही भ्यस् लेना। पञ्चभ्यः-पश्चाहिन्तो, प्ण्चासुन्तो। 'जसशसङस्या' से अकारदीर्घ । एवम्-सप्तन् तथा वत्स में भी जान्ना। अदन्त यह आकारादि का भी उपलक्षण है। अत एव रामाभ्यः का रामाहिन्तो, रामासुन्तो। अकार यह इकारादिक का भी उपलक्षण है, अतः असिम्यः का अच्छी. हिन्तो, अच्छीसुन्तो। उरुभ्यः का ऊरूहिन्तो, उरूसुन्तो। दीर्घ ईकार-उकार मेंजननीभ्यः का जणणीहिन्तो, ज्ञ्न्न्नीसुन्तो। चमूभ्यः का चमूहिन्तो, च्मूसुन्तो॥7॥ स्सो उसः ॥ 8 ॥ अतोऽनन्तरस्य उसः स्स इत्यादेशो भवति । वच्छस्स (sp0)| वृक्षस्य ॥ 8 ॥ स्सो उसः-अकारात्परस्य सः स्स इत्यादेशः स्यात् । णरस्स । तेअस्स । तमस्स । अदन्तातिदेशात्-मौलिस्स । हणुस्स ॥ 8 ॥ स्सो स-इति । अकार से पर s को 'स्स' आदेश हो। नरस्य का प्र्स्स्। तेजसूशब्द के सकार kA 'antyasya hala' se lopa karane para ssa Adeza ho jaaygaa| teass| अकार इकारादि का उपलक्षण है, अतः-maule kA muliss| hanoH kA
Page #127
--------------------------------------------------------------------------
________________ पञ्चमः प्रिच्छेद्ः। 111 डेरेम्मी ॥ 9 ॥ अतोऽनन्तरस्य e, म्मि इत्यादेशौ भ्व्त्ः। वच्छे, वच्छम्मि । 'कचिन्ङसिङयोर्लोपः' (5-13) इत्यकारलोपः (sp0)| वृक्षे ॥ 9 ॥ मेरेम्मी-अकारात्परस्य ङि इत्येतस्य ए म्मि-इत्यादेशौ भवतः । सरे, सरम्मि । चम्मे, चम्मम्मि । इकारान्तादिषु 'न डिस्यो रित्यत्वप्रतिषेधात् , गिरिम्मि । तरुम्मि । पितरम्मि । कत्तारम्मि ॥ 9 ॥ .. : रेम्मी-इति । अकार से पर ङि को e, म्मि आदेश हो। शरेअथवा सरसि का सरे, सरम्मि । एकार होने पर अकार्लोप्। चर्मणि का चम्मे, चम्मम्मि । (dvi0 22 तथा 5+6+4+2+3+23+ 19 से) सभी प्रातिपदिक सिद्ध होते हैं। गिरौ। इकारान्ता. दिकों में कि सि के परे एकार नहीं होता है। गिरिम्मि। तरौ का तरुम्मि । ऋकार को भर आर खेण्गे। पितरि का पितरम्मि । कर्तरि का कत्तारम्मि ॥ 9 ॥ . सुपः सुः ॥ 10 ॥ _अतोऽनन्तरस्य सुपः सु इत्यादेशो भवति । वच्छेसु = वृक्षेषु । ( एवं वत्सशब्दरूपाण्यपि बोध्यानि)| 'ए च सुपी' (5-12)त्येत्वम् ॥ 10 ॥ सुपः सुः-अकारात्परस्य सुप इत्येतस्य सुः स्यात् । सरेसु । कमलेसु । सः स्स-विधानं, सुपः सु-विधानं मन्दप्रयोजनमिति केचित् ॥ 10 ॥ सुप इति । अकार से पर सुप को सु आदेश हो । सरस्सु का स्रेसु। कमलेषु का कमलेसु । कोई लोग ङस् को स्स-विधान, सुप को सु-विधान निष्प्रयोजन कहते हैं। तात्पर्य यह कि-यलोप, सकारद्वित्व करने पर णरस्स सिद्ध हो ही जायगा ? उत्तरहरिस्स, मौलिस्स, हणुस्स के लिये स्स-विधान आवश्यक है। परन्तु सु-विधान चिन्त्यप्रयोजन ही है ॥ 10 ॥ जश्शस्ङस्यांसु दीर्घः ॥ 11 ॥ जसादिषु परतोऽतो दी? भवति । वच्छा सोहन्ति । 'जश्शसोर्लोप' इति जसो लोपः (5-2 sU0 स्पष्टम् ) / वत्साः शोभन्ते । वच्छादो, वच्छादु, वच्छाहि आगदो । वत्सात् । 'ङसेरादोदुहयः' (5-6) / वच्छाण = वत्सेन । 'टामोर्णः' (5-4) ॥ 11 ॥ जसबस्यांसु दीर्घ:-एषु परेषु अकारस्य दीर्घः स्यात् । ज्सि-देवा|मान्नुसा । सि-देवाश्रो, देवाउ, देवाहि, देवाहिन्तो। एवम्-वच्छाओ, वच्छाउ, वच्छाहि, वच्छाहिन्तो । आमि-देवाणं । रक्खसाणं । देवाण । रक्खसाण वा। 'सर्वादिष्विदमी दीर्घो, नत्वन्येषां कदाचन' / इमाओ, इमाउ, इमाहि, इमाहिन्तो। इदम एव दीर्घः, तेनेह न-सव्वतो, सव्वदो । एवम्-तो, तत्तो, तदो इत्यादि । अदन्तवदिकारादिष्यतिदेशात् ज्सि-गिरी। त्रू। त्रियामपि-बुद्धी । घेणू । सौ-गिरीयो। त्रूओ। बुद्धीभो। घेणूयो । आमि-गिरीणं । तरूणं । बुद्धीणं । 'शस्टासिषु 1. संजीवनीसंमतः पात्थ्ः।
Page #128
--------------------------------------------------------------------------
________________ 112 प्राकृतप्रकाशेदीर्घत्वं वक्तव्यमिदुतोः स्त्रियाम्' / shsi-बुद्धीओ। घेन्नूत्रो। TA-s-डिषु बुद्धीए । बुद्धया, बुद्धः, बुद्धौ । एवं-घेणूए । धेन्वा, धेनोः, धेनौ ॥ 11 ॥ . __ जसिति । जस-सि-आम के परे अकार को दीर्घ हो । देवाः-जस् का लोप । अकार को इससे दीर्घ । देवा । एवं मनुष्याः का मान्नुसा। उसि के परे अकार को दीर्घ होने से-देवाओ एवं वच्छाओ इत्यादिक सिद्ध होते हैं। एवम्-आम के परे 'ण' तथा णं, फिर दीर्घ, देवाणं-इत्यादि । सर्वादिकों में इदम्शब्द को जसादिक 3 प्रत्ययों के परे दीर्घ होता है, अन्य सर्वादि शब्दों को न्हीं। इमाओ, इमाउ, इमाहि, इमाहिन्तो। 'इदम इमः' से इम आदेश । उसि के स्थान पर o, हि इत्यादि आदेश । दीर्घ । अन्य सर्वादिकों को दीर्घ न होगा। सव्वतो, सन्चदो । तत्-शब्द का तत्तो, तदो इत्यादि में दीर्घ नहीं होगा। अतः यह इकारादि का भी upalataka hai। ata eva-giri+jas / jas kA lopa / girii-गिर्य्ः। तरवः-तरू । साधुत्व पूर्ववत् । स्त्रीलिङ्ग में दीर्घ होता है, अतः बुद्धयः का बुद्धी । धेनवः का घेणू । पञ्चमी एकवचन सि में ओकारादि पूर्ववत् । दीर्घ्-गिरीओ। त्रूओ। स्त्रीलिङ्ग में पूर्ववत् ओकार सि के स्थान पर । दीर्घ्। बुद्धीओ। धेणूओ । षष्ठीबहुवचन आम् को णं । इकार को दीर्घ । गिरीणं । तरूणं । स्त्रीलिङ्ग में बुद्धीणं । धेणूणं । zas-TA-Das-Di ke pare स्त्रीलिङ्ग में इकार-उकार को दीर्घ होता है । बुद्धि-shs। 'शस उदेती' से शस् को ओकार, दीर्घ । बुद्धीमो एवं घेन्नूओ। TA-s-डि को एकार आदेश । इससे दीर्घ्। तो तीनों विभक्तियों में बुद्धीए एवम्धेनु का घेणूए रूप होगा। बुद्धया, बुद्धः, बुद्धी के स्थान में बुद्धीए । एवम्-धेन्वा, धेनोः, धेनो के स्थान पर धेणूए होगा ॥ 11 ॥ - ए च सुप्यडिङसोः ॥ 12 ॥ ___ अतोऽकारस्यैत्वं भवति सुपि परतो ङिङसौ वर्जयित्वा, चकाराहीर्घश्च । वच्छे ( वत्सान् ) पेक्खह । 'जश्शसोर्लोपः' (5-2) / (1218 दृश=पेक्ख, 8-19 थ= ह,% pshyt)| वच्छेण । 'टामोर्णः' / वत्सेन । वच्छेहि = वत्सैः । वच्छेसु वत्सेषु । चकाराहीर्घश्चेति । वच्छाहिंतो, वच्छासुंतो = वत्सेभ्यः । भ्यसो हिंतो सुन्तो। अङिङसोरिति किम् ? पच्छम्मि = वत्से । वच्छस्स- वत्सस्य ॥ 12 ॥ एं सुप्यडिसोः -अकारस्य एत्वं स्यात्, नतु किन्ग्सोः। जणे । जणेण । जोहिं । ज्ञ्नेसु। 'ए सुप्यङिसोः सूत्रे नेष्टं शेषाददन्तवत्' / इति अदातवद्धावाभावात् इह न । शसि-रामाश्रो । सहीओ । भूयो। 'स्त्रियां शसि उदोतो' इत्योकारः । 'जसि दीर्घः शसि त्वत्वं ष्णान्तां संख्यां विना भवेत् । पंच, छ, सत्त ॥ 12 ॥ ए सुप्य-इति । ङि ङस् को छोर्3a कर अन्यत्र अकार को एकार हो । जन+शस् । 'जश्शसोर्लोपः' isase zas kA lop| प्रकृत से एकार । 6 से णकार । जणे । जनेन का जणेणं । जनैः-जणेहिं । 'ए सुप्यडिसो' इस सूत्र में इकारादि का भतिदेश नहीं है। अतः रामा । स्त्रीलिङ्ग में एकार नहीं होगा । शस् को ओकार । रामास्सो। सखीन् का shiio। वधूः का व्हूओ। 'स्त्रियां शसि उदोतो' से ओकार । षकारान्त-नकारान्त 1. संजीवनीसंमतः पात्थ्ः।
Page #129
--------------------------------------------------------------------------
________________ पक्षमः प्रिच्छेद्ः। 113 संख्यावाचक शब्दों को जस् के परे दीर्घ और शस के परे एकार नहीं होगा। पत्र का पंच । पट का छ । सप्त का सत्त । साधुत्व पूर्व में गया है ॥ 12 ॥ कचिद् डसिडयोलोपः ॥ 13 ॥ अतो सि, डि-इत्येतयोः परतः कचिल्लोपो भवति । वच्छा आग्दो। 'उसेरादोदुहय' इति आ। (आगदो इति आङपूर्वकगमेः तान्तस्य 12-31, 5-1 o)| वच्छे ठिअं वत्से स्थितम् । 'डरेग्मी' (5-9) इत्येत्वम् , (ठिअं0 स्था = = ट, शेषं संस्कृतवद्) ॥ 13 ॥ कचिदपि ले.प:-अजादौ मुपि परे अकारस्य लोपः स्यात् । जम्मो । सप्पा । णहे । क्वविदित्युक्तर्नेह-सप्पाउ, सप्पानी ॥ 13 ॥ कचिदिति । अजादिसुप के परे कहीं लषयानुरोध से अकार का लोप हो । जन्मन् + सु । सु को ओकार । अन्त्य हल-नकार का लोप करने के अनन्तर इमसे 'न्म' के अकार का लोप हो ग्या। ज्म्मो। सर्पात् का सप्पा । नभसि का न्न्हे। कि को एकार होने के अनन्तर भकाराकार का लोप होगा। 'कहीं लोप हो' इससे सर्पशन से पञ्चमी में u-o आदेश के परे लोपनहीं होगा। सप्पाउ, सप्पाओ । सात् के रूप हैं। इदुतोः शसो णो ॥ 14 ॥ .. इदुदन्तयोः शसो णो भवति । अग्गिणो पेक्खह (4-12 सूत्रे अग्गि इत्यत्र निष्पादितात् शसो णो । अग्नीन् । वाउणो पेक्ख (2-23 यलोपः, ze0 pU0 ) वायून् । ('पेक्ख' इति शौरसेन्यां दृशेः पेक्नादेशो भवति, तस्याश्च 'प्रकृतिः संस्कृतम्' इति संस्कृतवद् हेर्लुक भवति) ॥ 14 ॥ इदुतोः शसो णो-पचम्यर्थे स्स्स्स्त्ती। इकारान्तादुकारान्ताच प्रातिपदिकात् परस्य शस्प्रत्ययस्य णो-इत्ययमादेशः स्यात्। shinno। अग्गिणो । भान्नुन्नो। बाहुन्नो। 'इदुद्भ्यामुत्तरस्येष्टो वा णो इति डसेरपि' / जलहिणो, ज्ल्हीओ। मेरुणो, मेरूश्रो ॥ 14 ॥ इदुतोः- इति । इकारान्त उकारान्त प्रातिपदिकों से पर शस्प्रत्यय को 'णो' श्रादेश हो । सहिगो सखीन् का। अग्नीन् का अग्गिन्नो। भानून का भाणुणो । बाहून का बाहुगो । इकार-उकार से पर सि-पञ्चमी के एकवचन में णो विकल्प से हो। जलधेः का जलहिगो । पक्ष में-जलहीउ, जलहीओ इत्यादि । उकारान्त में मेरोः का मेरुणो । पक्ष में-मेरुओ इत्यादि ॥ 14 ॥ ङसो वा ॥ 15 ॥ दुदन्तयोर्डसो वा णो भवति । अग्गिणो, अग्गिस्स (स्पो)| बाउणो, पाउस्स (2-2 यलोपे कृते, ङसो णो, पक्षे 5-8-स्स) / अग्नेः, वायोः ॥ 15 ॥ सो वा-इदुद्भ्यामुत्तरस्य सोवा णो इत्ययमादेशः स्यात्। हरिणो, ह्रिस्स्। 1. एष सभीवनीसम्मतः पाठः । प्रा.कृ.-8
Page #130
--------------------------------------------------------------------------
________________ 114 प्राकृतप्रकाशेभाणुणो, भाणुस । इंदुणो, इंदुस्स । अम्गिणो, अग्गिस्स । वाउणो, वाउम्स ॥ 15 ॥ सो-इति । इकार उकार से पर उस को णो विकल्प से हो। हरेः का हरिणो । पक्ष meN-hriss। अग्नेः का अग्गिणो, अग्गिस्स्। उकारान्त, भानोः का भाणुणो, भाणुस्स । इन्दोः का इंदुणो, इंदुस्स । वायोः का वाउणो, वाउस्स ॥ 15 ॥ . जसश्च ओ यूत्वम् ॥ 16 ॥ इदुदन्तयोर्जस ओकारादेशो भवति, इदुतोश्च ईत्वम् , ऊत्वं वा; चकाराद् णो च । अग्गीओ । वाऊओ। अग्गिणो । वाउणो ( स्पष्टानि ) / अग्न्य्ः। वायवः ॥ 16 ॥ ..जस ओ वो वाऽत्वं च-इदुद्भ्यामुत्तरस्य जसः श्रो-वो-णो इति विकल्पेन आदेशाः स्युः । यत्र प्रोकारस्तत्रैव सह निर्दिष्टत्वात् इदुतोर्कार्ः। रासो, रासिवो, रासिणो । पक्षे-रासी । वेणो, वेणुवो, वेणुणो, वेणू । श्रोत्वे दीर्घम् । अग्गीओ। वाऊओ-इति भामहः ॥ 16 ॥ . जस-इति । इकार उकार से पर जस् को o, वो, णो विकल्प से आदेश हों और i. उको अकार हो । सूत्र में अनिर्दिष्ट णो का अनुवृत्ति से ग्रहण करना । जहा~ ओकार होगा वहीं साथ में निर्देश के कारण इ उ को अकार hogaa। raashi+js| jas ko okaar| i ko akaar| रासओ, रासिवो, रासिन्नो। पक्ष में-जस का लोप । दीर्घ्रासी। उकारान्त-वेणओ, वेणुवो, वेणुणो । पक्ष में-वेणू । भामह-'जसश्च ओ यूत्वम्' ऐसा सूत्र मानकर इकार उकार को I ऊ मानते हैं, तब-अग्गीओ, वाऊओ रूप होंगे ॥ 16 ॥ TA NA // 17 // इदुदन्तयोष्टाविभक्तेः NA इत्ययमादेशो भवति । अग्गिणा । वाउणा (स्प्स्स्त्ते)| अग्निना । वायुना ॥ 17 ॥ . TANA-इदुद्भ्यां परस्य TA इत्यस्य NA स्यात् । अग्गिणा । वाउणा ॥ 17 ॥ TANA-इति । इकार उकार से पर TA को NA हो । अग्निना का अग्गिणा । वायुना का वाउणा ॥ 17 ॥ सुभिस्सुप्सु दीर्घः ॥ 18 ॥ इदुदन्तयोः सु, भिस्, सुप इत्येतेषु दी? भवति । सु, अग्गी (32 नलोपः, 3-50 गद्वि0, 4-6 सोर्लोपः, ze0 sp0)| अग्निः । वाऊ (22 यलोपः, ze0 sp0)| वायुः। भिस् , अग्गीहिं (4-6 सोर्लोपः, 5-5 भिस् = हिण्,)| अग्निभिः । वाऊहिं (2-2 यलोपः, ze0 pU0) / वायुभिः । सुप , अग्गीसु (3-2 नलोपः, 3-50 गद्वि0, दीर्घः, 2-43 S s)| अग्निषु । वाऊसु (2-2 यलोपः, दीर्घः, 2-43 S = s)| वायुषु ॥ 18 ॥ 1. जस ओ वो वाऽत्व यूत्वं च । इदुदन्तयोः शब्दयोजस ओ वो इत्यादेशो भ्व्त्ः। अत्वम् , ईत्वम् , ऊत्वं च विकल्पेन । चकारात् णोऽपि । पक्षे-अदन्तवत् । अग्गीओ, अग्गीवो, . भ्गी। वाको। जसश्च भो यूत्वं । kA0 paa0| 2. संजीवन्यादिषु पाठोऽवम् ।
Page #131
--------------------------------------------------------------------------
________________ पञ्चमः परिच्छेदः । 115 सुभिस्सुप्सु दीर्घः-एषु इदुतोर्दीर्घः स्यात् । पंती । तणू । पंतीहि । तहिं । पंतीसु । तणूसु । क्वचिदित्युक्तेः भूमिसु-इत्यादौ न ॥ 18 ॥ सुभीति । सु-भिस-सुप के परे इकार-उकार को दीर्घ हो। प्तिः-प्ण्ती। तनु:तणू । पतिमिः का प्ण्तीहिण्। तनुभिः का त्न्नूहि। पतिषु का प्ण्तीसु। तनुषु का तणूसु । कहीं पर दीर्घ न हो। तो भूमिशब्द में दीर्घ नहीं होगा। भूमिसु । (प्रतिपादित स्वरूप पूर्वोक्त (8+6+2++9+4)से सिद्ध होते हैं ॥ 18 ॥ . स्त्रियां शस उदोतो ॥ 16 ॥ स्त्रियां वर्तमानस्य शस उत् ओत् इत्येतावादेशौ भ्व्त्ः। मालाउ, मालाओ। (स्पष्टे) / मालाः । णईउ, गईओ (2-38 =ण , 2-2 दलोपः, ze0 sp0)| नदीः । बहूउ, बहुओ (2-27 = h , ze0 spa0) / व्धूः॥ लियां शस उदोतौ-स्त्रीलिङ्गे वर्तमानात् प्रातिपदिकात् परस्य शस उत्वमोत्वं च स्याताम् । रामाउ-रामाश्रो । जुवईउ-जुवईश्री । बहूउ, बहूओ ॥ 19 ॥ स्त्रियाम्-इति । स्त्रीलिङ्ग में वर्तमान प्रातिपदिक से पर शस् को उकार ओकार हो। रामाः का रामाउ, रामाओ। युवतीः का जुवई, जुवीओ। वधूः का बहूउ, भूओ॥ 19 ॥ जसो वा ॥ 20 ॥ जसः स्त्रियाम् उत् ओत् इत्येतावादेशौ वा भ्व्त्ः। पले-अदन्तपत् । मालाउ, मालाओ। माला (sva0, adante 5-2 jaso lopH)| मालाः ॥ 20 ॥ -जसो वा-स्त्रीलिङ्गे वर्तमानात्प्रातिपदिकात् परस्य जस इत्येतस्य उश्री इत्येतो वा स्याताम् । रेहाउ, रेहाओ । मईउ, मीयो। घेणूउ, घेन्नूत्रो। देईउ, देईश्रो । बहूउ, बहूओ ॥ 20 ॥ __ जसो-इति । स्त्रीलिङ्ग प्रातिपदिक से पर जस् को u, को विकल्प से हों। रेखा का रेहाउ, रेहाओ। पक्ष में-यथाप्राप्त । रेहा। मतीः का मईउ, मीओ। धेनः का घेणूउ, घेणूओ । देवी का देईउ, देईओ। वधूः का वहौ, बहूओ ॥ 20 ॥ . अमि हस्वः ॥ 21 ॥ अमि परतः स्त्रियां हस्वो भवति । मालं (इस्वे जाते, 5-3 अकार. लोपः, 4-12 म्कार्बिन्दुः)| मालाम् । ण (2-42 न्ण , 2-2 दलोपः, 4-1 अमोऽकारलोपः, 4-12 biN0)| नदीम् । बहुं (2-27 -i, ze0 पूर्व0) वधूम् ॥ 21 ॥ अमि हस्वः-श्रमि परे दीर्घस्य ह्रस्वः स्मात् । धारं । णई । वहुं ॥ 21 ॥ अमीति । स्त्रीलिङ्ग में अम् के परे दीर्घ को हस्व हो। धाराम का धारं । नदीम का णहं । वधूम का वहुं ॥ 21 ॥ 1. लिया jshshsorudotii। kA. paa0| 1.so vA / kA. pA0 /
Page #132
--------------------------------------------------------------------------
________________ 116 प्राकृतप्रकाशे टाङस्डीनामिदेददातः ॥ 22 ॥ TA, ङस्, डि, इत्येतेषां स्त्रियाम् it, pat, at, At ityeta आदेशा भवन्ति । , TA, गईइ, णईए, कई a, णईआ क्र्ण्। (5-21 सूत्रे नकारस्य णः, दलोपश्च दर्शितः, ze0 sp0)| नद्या । कां इति (1-27 sU0 mpa0) कृतम् । ङस, णईइ, णईए, णईअ, णईआ, वणं । (गई पूर्व वत्, अन्यत्स्पष्टम् ) / नद्याः । (वणं इति 4-12 sU0 sp0)|न्गि, णईइ, णईए, णईअ, णईआ, ठिअं (पूर्ववत् णईशब्दः, ze0 सुगमम् ) नद्याम् । (ठिअं इति 5-13 sU0 स्पष्टम् । ) स्थितम् ॥ 22 ॥ ___टाङकोनामिदेददातः-स्त्रीलिङ्गात् प्रातिपदिकात्परेषां TA-हस्-डि-इत्येतेषाम् . इत् , एत् , अत् , अआत् , इत्येते एककस्य चत्वार आदेशा भवन्ति । बुद्धीइ, बुद्धीए, बुद्धीअ, बुद्धीमा । घेणूड, घेणूए, घेणू a, घेणू पा ॥ 22 ॥ ___टाङसिति । स्त्रीलिङ्ग प्रातिपदिक से पर TA-इस-डि इनमें प्रत्येक को इकार, एकार, अकार, आकार ये चारों आदेश होण्गे। जैसे-बुद्ध्या तृतीया एकवचन में-बुद्धीद, बुद्धीए, बुद्धीअ, बुद्धीआ। इन चारों आदेशों से चार रूप होण्गे। एवम्-बुयाः षष्ठी में, बुद्धौ सप्तमी में भी पूर्वोक्त बुद्धीइ, बुद्धीए, बुद्धीअ, बुद्धीआ-रूप होण्गे। धेनु के. भी धेन्वा, धेन्वाः, धेनी में घेणूइ, घेणूए, घेणूम, घेणूमा होंगे ॥ 22 ॥ नातोऽदातौ ॥ 23 ॥ आत आकारान्तस्य स्त्रीलिङ्गस्यानन्तरं TA us-DInAm at, At , इत्येतापादेशी न भवतः । पूर्वेण प्राप्तौ निस्सिध्येते। मालाइ, मालाए करं, घणं, त्थि। (5-22 सूत्रादिदेतावेव भवतः, a0 spa0) मालया ॥ 23 ॥ ____ नातोऽदातौ-आकारान्तात्त्रीलिङ्गात्परेपा टादोनामदातो न स्त्ः। किन्तु इत् एतो एव भवतः । मालाइ, मालाए । रमाइ, रमाए ॥ 23 ॥ __नातो-इति । आकारान्त स्त्रीलिङ्ग से पर TA-उस-कि इनको अत् आत् नहीं होण्गे। परिशेषात्-इकार, एकार होण्गे। मालया का मालाइ, मालाए। एवं पष्ठी-सप्तमी में भी ये ही रूप होण्गे। एवम्-रमाशब्द का तृतीया, पष्ठी, सप्तमी के एकवचन में रमाइ, रमाए होंगे ॥ 23 ॥ आदीतौ बहुलम् ॥ 24 ॥ स्त्रियामाकारान्तादातः स्थाने आत्, ईत् इत्येतो बहुलं प्रयोक्तव्यो । सहमाणा, सहमाणी (2-42 = = ण, ze0 sp0)| हलहा, हलही (113 सूत्रे द्र्स्स्त्त्व्ये)| सुप्पणहा, सुप्पणही (3-3 रलोपः, 3-50 पद्वि0, 1. टासिकस्बीनामिदेवदातः । का. paa0| 1. आदिती-अदिती । का. पा.|
Page #133
--------------------------------------------------------------------------
________________ पञ्चमः प्रिच्छेद्ः। 117 4-1 हस्वः, 2-42 = = ण, 2-27 ख = ह , ze0 sp0)| छाहा, छाही। (2-11 sU0 द्रष्टव्यं, ze0 spa0') ॥ 24 // ____ आदीतौ बहुलम-स्त्रीलिङ्गे वर्तमानात्प्रातिपदिकात् आ I एत्येतो भवतः । काइ, कीन । जाइ, जीभ, जीआ, जीइ, जीए। इत्यादि। ताइ ताए। तीइ, तीए, ती, तीपा । एवं हलिद्दा, ह्लिद्दी। सुप्पणहा, सुप्पणही । बहुलग्रहणात् क्वचिदाकार एवासहणा । कोवणा । क्वचिदीकार एव-माणिणी । मणमिणी ॥ 24 ॥ आदीतौ इति । स्त्रीलिङ्ग में विद्यमान प्रातिपदिक से पर AI ये दो प्रत्यय 'टाप डीप' के समान टादिक के परे होते हैं । काइ, एवं काए । 'नातोऽदातौ' से निषेध होने से अकार आकार टादिक को नहीं होण्गे। ईकार में चारों होण्गे। जैसे-कीइ, कीए, कीभ, की इत्यादि । एवं यद्-शब्द को और तद्-शब्द को भी जान्ना। कया, कस्याः कस्याम्-इत्यादि में समान रूप होण्गे। हरिद्रादिशब्दों में (20+25+6+1+15+ 4+(दि. 20) / +26 +3+18 ! 5+2-16 / 12 / 11) से सभी प्रयोग सिद्ध होते हैं। आकार में हलिहा, ईकार में ह्लिही। बहुलग्रहण से कहीं आकार ही होगा असहना, कोप्ना। कहीं ईकार ही होगा। मानिनी, म्न्स्विनी। प्रायः पाणिनीय व्याकरणानुसार A-I की व्यवस्था जानना ॥ 24 ॥ न नपुंसके ॥ 25 ॥ प्रथमैकवचने नपुंसके दीर्घत्वं न भवति । 'सौ दीर्घः पूर्वस्येऽत्यनेन इदुदन्तयोः प्राप्तं पूर्वस्य दीर्घत्वं 'न नपुंसके' इत्यनेन बाध्य्ते। दिहं (5-30 सोबिन्दुः, ze0 sp0)| महु~ (2-27dh = h , ze0 sp0)| हविं (4-6 फ्लोपः, 2-2 प्रायो-ग्रहणात् वलोपो न, ze0 puu0)| दधि, मधु, हविः ॥ 25 ॥ - इजश्शसोर्दीर्घश्च ॥ 26 ॥ नपुंसके वर्तमानयोर्जश्शसोः स्थान इदादेशो भवति, पूर्वस्य च दीर्घः । घणाइ (2-42 n-ण, जश्शसोरिदादेशः पूर्वस्य दीर्घ्ः)| वनानि । दहीह । महूइ (pU0) ॥ 26 ॥ इजश्शसोर्दीः- नपुंसके जस्-शसोः I इत्यादेशः स्यात् , पूर्वस्य च दीर्घः । पुण्णाई, रण्णाई । जाई । ताई। धीणी। म्ही। क्वचित् निकारोऽपि । अच्छीणि ॥ जश्शसोरिति । नपुंसकलिङ्ग में जस और शस को इं आदेश हो और पूर्व को दीर्घ हो। पुन्न्यानि-पुन्न्न्नाई। जस् को इं, पूर्व को दीर्घ्। अन्य साधुत्व उक्त नंबरों 1. यत्तत्किमः । बहुलमित्यनुवर्तते । यत्तत्किमित्यनुवर्तते । यत्तत्किमित्येतेषु परतः भातः स्थाने ईत्ययमादेशो भवति । नियामित्यनुवर्तते । प्रथमैकवचनवर्ज ए आदेशश्च, बहुल वचनात् । जीए, तीए, कीए । जोहिं, तोहिं, कीहि । पक्षे-जाए, ताए, जाहिं, काहि। यस्याः, तस्याः, कस्थाः । यामिः, तामिः, कामिः । इति कचिदपिकः पाठः । kA0 pA0 / 2. ने सूत्र मंजीरन्यादौ, अतो नास्य चन्दिकापदोपाख्ये saM0 hi0 टोके । 3. एष संजीवनीसंमतः पात्थ्ः।
Page #134
--------------------------------------------------------------------------
________________ 118 प्राकृतप्रकाशेसे कर लेना|एव्म्-अर्न्न्यानि का र्न्न्न्नाई। 'लोपोरण्ये से अकारलोप । यानि-जाई। तानि-ताई। द्धीनि-धीइण्। म्धूनि-म्हूई। कहीं निकार भी हो। अक्षीणि का अच्छीनि ॥ 26 ॥ नामन्त्रणे सावोत्वदीर्घविन्दवः ॥ 27 ॥ आमन्त्रणे गम्यमाने सौ परत ओत्वदीर्घबिन्दवो न भवन्ति । 'अत्। ओत् सोरित्योत्वं प्राप्तम् । 'सुभिस्सुप्सु दीर्घः' इति दीर्घः । 'सोबिन्दु- . नपुंसके' इति बिन्दुः प्राप्त्ः। हे वच्छ, हे अग्गि, हे वाउ, हे बण, हे दहि, हे महु (व्याख्यातप्रायाः पूर्वमेव, विशेषकृत्यं सुस्पष्टम् ) ॥ 27 ॥ नामन्त्रणे सावोत्वदीर्घबिन्दवः-संबोधने मुप्रत्यये श्रोत्वादय आदेशा न स्युः । (o) हे वल्लह ! ( दीर्घः ) हे ससि । अरे धण । क्वचिद्दीर्घत्वमपि । हे. पहू । रे णिग्यणा ॥ 27 ॥ 'नामन्त्रणे इति । आमन्त्रण-संबोधन में सुप्रत्यय के परे ओवादिक आदेश नहीं होते हैं । जैसे-हे वबम ! यहा~ ओकार नहीं होगा। हे वल्लह ! हे ससि ! अरे धण ! यहा~ दीर्घ, अनुस्वार नहीं होगा। कहीं दीर्घ भी हो जाय्गा। जैसे-हे प्रभो का हे पहू |रे णिग्यणा ॥ 27 ॥ स्त्रियामात एत् ॥ 28 ॥ स्त्रियामामन्त्रणे आतः स्थाने एत्वं भवति सौ प्र्त्ः। हे माले, हे साले । (स्पष्टे) 'अन्त्यस्य हल' इति सोर्लोपः ॥ 28 ॥ . आत e'-श्रामन्त्रणे सौ स्त्रियामाकारस्य एकारः स्यात् । हे बाले । श्रामन्त्रणे क्वचिदेत्वं न । हे माउच्छा। हे पिउच्छा । हे अत्ता ॥ 28 ॥ __ आत इति । स्त्रीलिङ्ग में संबुद्धि-सु के परे आकार को एकार हो। हे बाले। हे गंगे इत्यादि । कहीं आमन्त्रण में एकार न हो। जैसे मातृष्वसा का माउच्छा, संबोधन में भी ऐसा रहेगा । एवं हे पितृष्वसः का हे पिउच्छा, हे स्वभः का हे अत्ता ॥ 28 ॥ ईदतोर्हस्वः ॥ 29 ॥ आमन्त्रणे ईदूतोईस्वो भवति । हे णइ, हे बहु ॥ 29 ॥ ईदूतोहस्वः-आमन्त्रणे सौ परे स्त्रियामीकारस्योकारस्य च हरवः स्यात् । अयि माणिणि । हे बहु ॥ 29 ॥ . ईदतोरिति । संबोधन अर्थ में सु के परे स्त्रीलिमप्रातिपदिक के ईकार ऊकार को हस्व हो। हे मानिनि का हे माणिणि । एवं हे बहु । हे गदि इत्यादि ॥ 29 ॥ सोविन्दुर्नपुंसके ॥ 30 ॥ नपुंसके वर्तमानस्य सोबिन्दुर्भवति । धणं, दहि, म्हुण्। (spa0) ॥ 30 ॥ नपुंसके सोबिन्दुः-नपुंसके प्रातिपदिकात् सोबिन्दुरादेशः स्यात् । वनणं, रमणं, दहि, महुं, धणुं ॥ 30 ॥ 1. संजीवन्यादिसंमतः पात्थ्ः। 2. संजीवन्यनुसारी पाठ एस्स्ः।
Page #135
--------------------------------------------------------------------------
________________ 116 पञ्चमः प्रिच्छेद्ः। . नपुंसके इति । नपुंसकलिङ्ग प्रातिपदिक से पर सो को बिन्दु हो। वचनम् का . .. वाणं । रवम् का राणं । दहिं । महु~ / धणुं । स्पष्ट हैं ॥ 30 ॥ . . .. ऋत आरः सुपि ॥ 31 ॥ कारान्तस्य सुपि परत आर इत्यादेशो भ्व्ति|भ्त्तारो सोहै (3-3 रलो0, 3-50 तद्वि, 5-1 o) भर्ता । (2-73 z = s , युवर्णस्य गुणः, 2-27 m = ह , 7-1 त= i) शोभते । भत्तारं पेक्खमु (5-3 अमोऽकारलोपः, 4-12 मबि0, ze0 pU0) भर्तारम् । (12-18 दृश = पेक्ख, 7-4 मु) पश्यामः । भत्तारेण कां (5-12 एत्वं, 5%4 त्ता=न्न्)॥31 / / / ऋत आरःसुपि । स्वादौ विभक्तो ऋकारस्य भारः स्यात्। भ्त्तारो। अदन्तवत् ॥ ऋत इति । स्वादिकविभक्ति के परे ऋकार को भार हो। भर्तृशब्द के ऋकार को भार होने के बाद अकारान्त शब्द की तरह 'अत ओरसोः' से ओ । भ्त्तारो॥31॥ . मातुरात् ॥ 32 ॥ मातृसम्बन्धिन ऋकारस्याकारो भवति । माआ (2-2 तलोपः ) / सोहै (2-43 श = s , सोहन्तिवत् गुणः, 7-1 i) shobhte| माअं पेक्खसु (3-3 तलोपः, ह्रस्वः, 5-3 अमोऽकारलोपः 4-12 biM0 / a0sp0)| माआइ,माआए (2-2तलोपः, 5-22 अत्वे कृते) कां ॥ 32 ॥ .मातुराऽमातृशब्दे ऋकारस्य आ स्यात् । मात्रा । नणंदा । अत्र मण्डूकप्लुत्या पूर्वनकारस्य न णकारः ॥ 32 ॥ मातुरिति । मातृशब्द के ऋकार को सब विभक्तियों के परे आकार हो । (1) मामा, माआओ। (2)मा, माआओ। (3) माआइ, माआहिण्। (4)चतुर्थी प्राकृत में नहीं होती। (5) माआउ, माआहिन्तो। (6)माआइ, माआणं । (7)माआए, माआसु । (संबुद्धी) हे माए, हे माआओ-इत्यादि । मातृशब्द के समान ननान-शब्द को भी जान्ना। पूर्व नकार को णकार नहीं होगा। नणंदा, नणंदाओ इत्यादि मातृ के समान ॥ 32 ॥ . उर्जशस्टाङस्सुप्सु वा ॥ 33 ॥ जश्शस्टाङस्सुप्सु परत ऋकारस्य स्थाने उकारादेशो भवति वा । जस्, भत्तुणो ( 3-3 रलोपः, 3-50 तद्वि0, 5-16 न्नो)| भत्तारा (531 = आर, णो, ze0 puu0)| भत्तारे (5-31 आर, 5-12 एत्वं, 5-2 शसो लोपः, ze0 puu0)| TA, भत्तुणा (5-17 TANA , ze0 pU0) भत्तारेण (पू. 30 रलोपादिकं, 5-31 आर, 5-12 एत्वं, 5-4 त्ता-न्न्)| उस्, भत्तुणो (5-15 णो, ze0 puu0)| भत्तारस्य (रलोपे तद्वित्वे च 1. सौ । का. paa0| 2. एष पाठः स्ण्जीव्न्यादौ। 3. उण jazzasTAsims vA / kA0 paa0|
Page #136
--------------------------------------------------------------------------
________________ .. 120 प्राकृतप्रकाशेकते 5-31 आर, 5-8 ङसः स्सः) सुप्, भत्तसु (5-11 दीर्घः, ze0 sp0)| भत्तारेसु (5-22 एत्वं, ze0 puu0)॥33॥ __u जस्शसटाङस्सु' vA-jas zas-TA-Das-su परतः ऋत उत्वं वा स्यात् । / भन , भ्तारो। भतणो, भतारे । भत्तुणा, भत्तारेण । भनणी, भत्तारस्स ॥ 33 ॥ उ जसिति । जस-शस-TA-हुस् के परे ऋकार को उकार विकल्प से हो। पक्ष मेण्भार्। (1)भत्ता, भत्त, भ्त्तारा। (2) भत्तारं, भसणो, भ्त्तारे। (3) भत्तुगा, भत्तारेण, भत्तारेहिं । (5) भत्ताराउ, भत्ताराओ, भ्त्तारेहिन्तो। (6) भत्तुणो, भत्तारस्स, भत्ताराणं । भत्तारे, भत्तारम्मि, भत्तारेसु । भार आदेश करने पर अकारान्त ग्रामशब्द के समान रूप होंगे और तत्तविभक्ति में उकार करने पर पूर्वोक सूत्रों से तथाकथित रूप होंगे ॥ 33 ॥ पितृभ्रातृजामातॄन्नामाः॥ 34 ॥ पित्रादीनां सुपि परत ऋतोऽरो भवति । आरापवादः । पिअरं (2-2 तलोपः, 5-3 अमोऽकारस्य लोपः, 4-12 मो बिन्दुः)| पिअरेण (5-12 एत्वं, 5-4 TA= ण, ze0 पू.)| भाअरं, भाअरेण । जामाअरं, जामाअरेण (पूर्ववत् ) ॥ 34 ॥ पितृभ्रातृजामातणामरः- एषां सुपि अरः स्यात् । सौ, पित्रा । वक्ष्यमाणेन (34) आकार्ः। जसि-पिपरा । जामारा । जसशस्टाङस्सु पूर्वसूत्रानुवृत्तितः या उकारः । पिऊ । भाऊ । जामाऊ । शसि, पिउन्नो। भाउन्नो। जामाउन्नो। पनेपिभरे । माअरे । जामाअरे । टाप्रत्यये, पिउन्ना। भाउन्ना। जामाउन्ना। प्क्स्सेपिअरेन्न्। भाअरेण । जामाअरेण । डसि, पिउस्स । भाउस्स । जामाउस्स । pane pithrss। भाभरस्स । जामाअरस्स ॥ 34 ॥ . पितृ-इति । पितृभ्रातृजामातृ-शब्द के ऋकार को भर हो, सुप-प्रत्याहार के प्रे। पिआ, वक्ष्यमाण 34 सूत्र से आकार आदेश । जस् के परे भर आदेश । पिअरा। भ्रातृ का भाअरा, जामातृ का जामारा। इन शब्दों को जसू-शस-TA-उस के परे उकार भी हो। पितृ +जस् । ऋको उकार, 'कगचजतद.' से तलोप । उकार होने पर भदन्तभाव मानकर जस् का लोप, उकार को दीर्घ । पिऊ। इसी तरह भ्रात, जामात का जानना । शस् के परे उकार । पक्ष में-'इदुतोः शसो णो' से णो । पिउणो । पल मेंभर, शस का लोप, 'ए सुप्यकि0' से एकार । TA-पिउणा, पर में-पिअरेण इत्यादि। इसीतरह भ्रान, जामात का जानना ॥ 34 ॥ आ च सौं ॥ 35 ॥ पित्रादीनामाकारो भवति सौ परतः । चकारादरश्चापिआ (स्पटम् ) / पिरो (5-1 o, ze0 sp0)| भाआ, भाअरो। जामाआ, जामाअरो॥35॥ 1. संजीवनीसमत 5ष पात्थ्ः। 2. आच सौ । kA0 5: /
Page #137
--------------------------------------------------------------------------
________________ पञ्चमः प्रिच्छेद्ः। 121 आ च सौ-एषाम् ऋत आकारः स्यात्सो परे । चकारादरश्च । पिना, पिप्री। भाषा, भास्स्रो। जामाश्रा, जामाअरो। आमन्त्रणेऽप्येवम् । हे पिया। हे भात्रा। हे जामाश्रा । 'पित्रादिभ्यः परत्यापि सादाकार Rto mtH'| bhttaa| kttaa| pauttaa||35|| ___ A ca-iti / पितृ-भ्रातृ-जामातृ-शब्द के ऋको आ हो, चकार से अर भी हो सु के प्रे। पिआ। भर होने पर अदन्त ग्रामशब्द की तरह 'अत ओरसोः' से o। पिअरो। संबोधन में भी आकार होगा। हे पिआ, पर में-हे पिअर । पित्रादिक के अतिरिक्त अन्य ऋकारान्त शब्द के भी को सु के परे आ होगा। भत्त-भत्ता । कर्तृ कत्ता ॥ 35 ॥ राज्ञश्च ॥ 36 ॥ राजन्-शब्दस्य आ इत्ययमादेशो भवति सौ परतः । राआ (स्प्स्स्त्त्म्)॥ राज्ञः-राजन्-शब्दस्य सौ परे आकार प्रादेशः स्यात् । राधा ॥ 36 ॥ "राज्ञ इति । राजन्-शब्द को सु के परे आकार Adeza ho। raaaa| hal s kA lopa // 3 // आमन्त्रणे वा बिन्दुः ॥ 37 ॥ राजन्-शब्दस्य आमन्त्रणे वा बिन्दुः स्यात् । हे राधे (4-6 नलोपः, . 2-2 जलोपः, shessmdntvt)| हे राअ (5-27 बिन्दुर्न) ॥ 37 ॥ आमन्त्रणे बिन्दुर्वा'-राजन् परस्य आमन्त्रणेऽर्थे सुप्रत्ययस्य वा बिन्दुः स्यात्। हेराअं, हेराश्रा, हेराथ । 'बिन्दुदीर्धी विनाहाने राज्ञो हेराथ इत्यपि' / 'भवद्भगवतोबिन्दुः सावनामन्त्रणेऽपि c'| चकारादामन्त्रणेऽपि । भवं । भ्ग्व्ण्। हेभवं । हेभावं ॥ 37 ॥ __आमंत्रणे इति । संबोधन में राजन्-शब्द से पर सुप्रत्यय को अनुस्वार विकल्प से हो । 'गचज.' से ज्कार्लोप्। सु को अनुस्वार । हे रामे। पर में-हे रामा । संबोधन में बिन्दु और दीर्घ के बिना भी जब राजन्-शब्द होगा, तब हे राम-यह प्रयोग होगा। 'भवत् और भगवत् शब्द को अनामन्त्रण में और चकार से आमन्त्रण में भी सु को बिन्दु हो। भवान्-भवं । भगवान्-भगवं । इसी तरह संबोधन में-हे भवं । हे भावं ॥ 37 ॥ : जश्शस्ङसां णो ॥ 38 ॥ राक्ष उत्तरेषां jas-zas-Gas इत्येतेषां णो इत्ययमादेशो भवति । राआणो (पूर्ववत् नलोपे कृते,5-44 ज= A, ze0 sp0)| पेक्खन्ति (पूर्ववत् दृशेः पेक्ख आदेशे, झिस्थाने. 7-4 स्तिः) राजानः पश्यन्ति । राआणो पेक्ख (शसि रूपमेतत् , स्पष्टं पूर्ववत् ), राक्षः पश्य । राणो धणं (4-6 नलोपः, 2-2 जलोपः, 5-43H) राक्षः । (रण्णो धणं 21. संजीवनीस्थः पात्थ्ः। 2. किश्चिदैपरीत्येनायं पाठः स्ण्जीव्न्याध्नुसारी। 16 prA0 2. काम
Page #138
--------------------------------------------------------------------------
________________ 122 - प्राकृतप्रकाशे2 जलोपः, 5-42 di0, अन्त्यलोपश्च, अलोपो, हस्वश्च संयोगे 5-1 सूत्रे द्रष्टव्यम् ) ॥ 38 ॥ __ जश्शसम्सां णो- राजनशब्दात्परेषामेषां जो इत्ययमादेशः स्यात् जश्शसोः । जसि-राप्राणो होहिस्संति । शसि-राप्राणो पेच्छ । सि-राप्राणो पुत्तो ॥ 38 ॥ जसिति । राजन्-शब्द से पर जस-शस-उस् इनको णो आदेश हो और आकार आदेश हो । राजन् + jas । jas ko No Adeza aura अकार को साकार । राप्रान्नो। एवं शस् और उस के परे भी राआणो होगा। केवल वाक्य में विभकिभेद मालूम होगा। जैसे, जस में-राजानो भविष्यन्ति, राआणो होहिस्संति । शस् में-राशः पश्य, रामाणो पेच्छ । उस में-राज्ञः पुत्रः, राआणो पुत्तो। परंतु प्राकृत में राइणो यही होगा॥38॥ शस एत् ॥ 39 ॥ राक्षः परस्य शस ए इत्ययमादेशो भवति । राए पेक्ख (नजयोः पूर्षवल्लोपः, 4-1 आलोपः) राक्स्स्ः। (पूर्ववत् पेक्खादेशः) पश्य । राआणो पेक्ख (पूर्वसूत्रे स्पष्टम् ) ॥ 39 ॥ शस एच'-राजन्-शन्दात्परस्य शस एकारः . स्यात् । चकारात् णो अपि । राए । राप्राणो । अनेनेव आदेशद्वयसिद्ध पर्वस्त्रे शस्ग्रहणमार्थम् ॥ 39 ॥ शस इति । राजन्-शब्द से पर शस्प्रत्यय को एकार हो । चकारग्रहण से ओकार भी हो। राए, राआन्नो। इसीसे णो आदेश भी सिद्ध या फिर पूर्वसूत्र में शस् का ग्रहण मिरर्थक है ॥ 39 ॥ . आमोणं ॥ 40 ॥ . . राजः उत्तरस्यामः षष्ठीबहुवचनस्य णं इत्ययमादेशो भवति । राआणं (4-6 नलोप, 5-44 ज = आ)| राक्षाम् ॥ 40 ॥ . अमोणं- राजन्-शब्दात्परस्य अमो णं इत्यादेशः स्यात् । राप्राणं । राजानम् ॥ 40 ॥ अमो-इति । राजन्शब्द से पर अम् को गं आदेश हो । इससे अम् को ग्ण्। वषयमाण-'आ णोणमो0 43 से आकार । रामाणं ॥ 40 ॥ TANA ॥ 41 // राक्ष उत्तरस्याः टाविभके NA इत्ययमादेशः स्यात् । राणा (5-6 नलोपे, 5-43 ज%, ze0 spa0) राज्ञा ॥ 1 ॥ TANA-राजन्-शब्दात् परस्य TA इत्यस्य NA स्यात् । इणा ॥ 41 ॥ ___TANA इति । राजन्-शब्द से पर TA कोणा हो। इससे न्ना। इदहिवे 15 से इकार । राइणा ॥ 1 ॥ 1. सुबोधिनीसंमतः पात्थ्ः|- 2. मुबोधिनीस्थः पात्थ्ः।
Page #139
--------------------------------------------------------------------------
________________ 123 पञ्चमः परिच्छेदः । उस द्वित्वं वान्त्यलोपश्च ॥ 42 ॥ राश उत्तरस्य ङसादेशस्य टादेशस्य च वा विकल्पेन द्वित्वं भवति, अन्त्यस्य च लोपः । रण्णो ( 5-38 सूत्रे स्पष्टम् ) / राइणो धणं । ( 5-41 सूत्रे spa0 ) / रण्णा, राइणा कां ( 4-6 नलोपः, 5-41 TA = NA, द्वित्वे, अन्त्यजलोपे हस्वे च ) ॥ 42 ॥ इसश्च द्वित्वं वा जलोपश्च - राजन् शब्दात्परस्य डसादेशस्य णो इत्यस्य द्वित्वं वा स्यात्, जलोपश्च । सहपठितत्वात् यत्र द्वित्वं तत्रैव जलोपः । 'कगचजेऽतिजलोपे सिद्धे सस्वरलोपार्थमयमारम्भः । चकारात् 'णा' इत्यस्यापि परिग्रहः । रणो, पक्ष - राइणो । TA. रण्णा, राइणा । ङसि - 'णो सेर्णत्वद्वित्वं स्यात् राज्ञो लोपश्च जस्य वा' / रण्णो, राइणो, राना, राधात्री, राघ्राउ, रात्राहिन्तो ॥ 42 ॥ " उस इति । राजन् - शब्द से पर इसादेशसम्बन्धी णो को विकल्प से द्वित्व हो. और जकार का लोप हो । जहा~ द्विश्व होगा वहीं जकार का लोप होगा। 'कगचज' से जलोप सिद्ध था फिर जलोप का विधान सस्वरजकार - ग्रहणार्थ है । 'जस् शस्ङसां0' से णो आदेश, इससे द्वित्व, जकारलोप । रण्णो । पक्ष में-' इदद्वित्वे' से इकार । राइणो । चकार से TA के NA को भी द्वित्व, जलोप । रण्णा । पक्ष में-राइणा । 'इसि' - पञ्चमी के एकवचन ङसि को णो आदेश, णद्विस्व, जकार का लोप हो । ' रण्णो, पच में - राइणो । 'ङसेरादो" से राम, राआओ, इत्यादि होण्गे। रष्णो इत्यादि में naM0 11 से हस्व है ॥ 42 ॥ द्वित्वे ॥ 43 ॥ वेति निवृत्तम् । ङसादेशस्य टादेशस्य च अकृते द्वित्वे राज्ञ इत्वं भवति । राइणा, राइणो (spa0 ) / कृते द्वित्वे त्वित्वं न भवति । रण्णा, रण्णो (5-42 sU0, 5-28 सूत्रे च स्पष्टम् ) ॥ 43 ॥ " इदद्वित्वे - राजनशब्दस्य इत्वं स्यात् नतु द्वित्वे । जसि शसि - राइणो । नेराइम्मि, रामम्मि । अद्वित्वे सर्वत्रैवैकारे सिद्धे ऽभिसभ्यसोः श्राम्सुपोरित्वं राशोऽकारस्य 'चेष्यते' / इति मन्दप्रयोजनम् । भिसि राइहिं, राएहिं । इत्यादि ज्ञेयम् । 'सिन्धोर्जरशसो राश इर्वास्स्देशोऽनजादिके' / जसि - राइणो । पक्षे राम्राणो । एवं शसि अपि । सि - राइणो । पक्षे - रण्णो । राइम्म । पक्षे- राश्रम्मि ॥ 43 ॥ इद-इति । राजन् शब्द के अकार को इकार हो द्वित्वविषय को छोर्3a कर अर्थात् अहा~ कार को द्वित्व हुआ होगा वहा~ इकार नहीं होगा। राइणा, राइणो इत्यादि । मिस्म्यस्0 इत्यादि के परे 'इदद्वित्वे' से इकार सिद्ध है फिर यह वार्तिक निरर्थक है । 1. स्कसिट गोणौ डण् 2-259 / राजन् शब्दस्य अना सहितस्य जस्य s कलि, डावचनानां, NA, इत्यादेशौ तयोः परयोर्हण् इत्यादेशो वा भवति । टिलोपः । रण्णा, राजन् NA कृते 'अन्त्यहल' इति नकारकोपे जस्य डण् राकारस्याकारस्य टिलोपे च कृते रण्णा इति रूपं भवति । इति वाल्मीकिः । 2. सुबोधिनीस्थः पाठ एषः ।
Page #140
--------------------------------------------------------------------------
________________ . 124 प्राकृतप्रकाशेजस्-शस-सि-छि के परे राजन्-शब्द के अकार को इकार हो । जस-शस् में, राइन्नो। पक्ष में-राआणो । सि में, राइणो । पक्ष में-रण्णो, रामा इत्यादि कह दिये हैं। डि में, राइम्मि। पक्ष में-रामम्मि ॥ 43 ॥ . आ णोणमोरङसि ॥ 44 ॥ णोणमोः परयो राक्षो जकारस्य आकारादेशः स्यात् , अङसि षष्ठयेकवचने न भवति । राआणो पेक्खन्ति । राआणो पेक्ख (5-38 सूत्रे व्याख्याताः)| राआणं धणं (5-40 sU0 sp0)| अङसीति किम् ? राइणो, रण्णो धणं । शेषमदन्तवत् । राअं, राएहिं । राआ, राआदो, राआदु, राआहि (5-6 सूत्रेण A-दो-दु-हयः ङसेः स्थाने प्रयुज्यन्ते, ze0 sp0)| राआहिंतो राआसुतो (5-7 भ्यसः हिंतो suNto-aadesho)| राअम्मि, राए (5-9 : e-म्मि)| रापसु (5-12 एत्वे, ze0 sp0)| राजानं, राजभिः, राज्ञः, राजभ्यः, राशि, राजसु ॥ 44 ॥ आ णोणमोरमसि-राजनशब्दस्य श्रात्वं स्यात्, णो णं-इत्येतयोः परयोः । ज्स्-shsoH-राप्रान्नो। अमि-राआणं । अङसीति किम् ? राइणो पुत्तो ॥ 44 ॥ ___A No0-इति । णो, णं के परेराजन्शब्द को आकार हो, ङस् को छोर्3a कर । अर्थात् रुस के परे नहीं होगा। 'जस्शस्' से णो आदेश, इससे आकार्। राआणो । भम् के परे राआणं । इस के परे आकार नहीं होगा, 'इदद्वित्वे' से इकार । राइणो ॥ 4 ॥ . आत्मनोऽप्पाणो वा ॥ 45 ॥ आत्मनोऽप्पाण इत्यादेशो भवति वा। अप्पा, अप्पाणो (4-6 न्लोप0, ze0 sp0)॥45॥ आत्मनोऽप्पाणो वा-आत्मन्शब्दस्य सुपि परे अप्पाण इति वा निपात्यते । अप्पाणो । पने-अप्पा ॥ 45 ॥ . आरमन इति । आत्मन्-शब्द को सुप के परे अप्पाण यह निपातरूप आदेश विकल्प से हो । अप्पाणो । पक्ष में-अप्पा ॥ 5 ॥ इत्वद्वित्ववर्ज राजवदनादेशे ॥ 46 ॥ आत्मनोऽनादेशे राजवत्कार्य स्यादित्वद्वित्वे वर्जयित्वा । अप्पा, अप्पाणो, अप्पणा, अप्प्न्नो। (5-38 सूत्रानुसारतः जसादीनां णोत्वादिकं सर्व राज्व्त्)| आत्मा, आत्मनः, आत्मना, आत्मनः ॥ 46 ॥ ___ id'dvitvavarja राजवदनादेशे-आत्मनशब्दस्य राजवत् कार्य स्यात् , इद्वित्वे वर्जयित्वा । 'इदद्वित्वे' 'सश्च द्वित्वं वेऽत्यादि वर्जयित्वा अन्यासु विभक्तिषु राजवत्कायं स्यात् , नतु aadeshe। (1) 'अप्पाणो, अप्पाणा (2) अप्पाणं, अप्पाणे ( 3) 1. संजीवनीसंमतः पात्थ्ः।
Page #141
--------------------------------------------------------------------------
________________ पञ्चमः प्रिच्छेद्ः। 125 अप्पाणेण, अप्पाणेहिं' इत्यादि अकारान्तवत् । पक्षे अप्पा, अप्पाणो इत्यादि राजन्शब्दवत् ॥ 46 ॥ इदिति । आत्मन्-शब्द को राजन्-शब्द के समान कार्य हो, इद्, द्वित्व को छोर्3a कर । अर्थात् 'इदद्विस्वे' 'सश्च द्वित्वं वा' इत्यादि को छोर्3अकर अन्य विभक्तियों में राजन् के समान कार्य हो, आदेश में न्हीं। 'अत ओत्सोः' इत्यादि सब कार्य अकारा. न्तशब्द की तरह होण्गे। (1) अप्पाणो, अप्पाणा । (2) अप्पाणं, अप्पाणा-इत्यादि । साधुत्व अकारान्त ग्रामशब्द के समान है। पक्ष में-जहा~ अप्पाण आदेश नहीं होगा, वहा~ 'आत्मनि प' से पकार । 'शेषादेशयोर्तुइत्वमनादौ' से पकारद्विस्व । 'राज्ञः' से आकार, 'अदातो यथादिषु वा' (10) से ह्रस्व । अप्पा। जस् के परे म को पूर्ववत् पकारद्वित्व । राजवत् hone se 'jas-zas-उसां णो' से जस को णो आदेश । 'आ णोणमोरङसि' से आकार । अप्पान्नो। अम् के परे अप्पाणं । शस् के परे अप्पान्नो। इसी प्रकार राजन्-शब्द के समान सब सूत्रों से सब कार्य होंगे, परन्तु इकारादेश और द्वित्व को छोर्3a कर होंगे और जहा~ अप्पाण आदेश होगा, वहा~ भी राजवत् कार्य नहीं होगा। प्रथम उदाहरणों में दिखा दिया है ॥ 46 ॥ ब्रह्माद्या आत्मवत् ॥ 47 ॥ इति श्रीवररुचिविरचिते प्राकृतप्रकाशे पञ्चमः परिच्छेदः । ब्रह्माद्याः शब्दा लक्ष्यानुसारेणात्मवत् साधवो भवन्ति । बह्मा, बह्माणो (3-3 रलोपः, 4-6 नलोपः, शेषं लक्ष्यानुसारेणात्मनो राजवत्कार्य भवत्यतः 5-36sU0 आत्वम् ) / ब्रह्मा । (एवमुत्तरत्रापि ) जुवा, जुवाणो (2-31 यज, 4-5 नलोपः, शेषमात्मवत् ) / अद्धा, अद्धान्नो। (3-3 वलोपः, 2-50 dvi0, 3-51 5 = d, 4-6 नलोपः, shessmaatmvt)| ब्रह्मन् , युवन्, अध्वन् , एवमादयो लक्ष्यानुसारेणावगन्तव्याः ॥ 47 ॥ इति श्रीभामहविरचिते प्राकृतप्रकाशव्याख्याने लिङ्गविभक्त्यादेशः पञ्चमः प्रिच्छेद्ः॥ ब्रह्मादयोऽप्येवम्'-आत्मन्-शब्दस्य अप्पाण इति निपातवत् ब्रह्मन्शब्दादीनामपि बह्माण' इत्यादयो निपाता बोध्याः। बह्माणो, बह्माणा, इत्यादयोऽकारान्त. शब्दवत् । पक्षे ब्रह्मा, बह्माणो-इत्यादयो राजनशब्दवत् इद्वित्ववर्जमुदाहरणीयाः ॥ 1. पुंस्यन आणो राजवंच 8 / 3 / 16 / पुंलिङ्गे वर्तमानस्यानन्तस्य आण इत्यादेशो वा भवति । पक्षे यथादर्शनं राजवत् कार्य भवति । he0| 2. संजीवन्यनुसारी पात्थ्ः।
Page #142
--------------------------------------------------------------------------
________________ . .. प्राकृतप्रकाशे 126 बह्माणो ब्रह्मणो वा स्याद् यूनो प्राण इत्यपि । ... राज्ञो राप्राण प्रादेशो प्राव्णो गावाण इत्यपि ॥ . . . . 'अर्यम्णस्त्वनमाणो वा पूष्णः पूसाण इत्य्पि। .. श्रद्धाणो त्वध्वनः स्थाने ब्रह्माद्या एवमादयः ॥ सर्वेष्वपि प्रादेशेषु अकारान्तत्वात् प्रामशब्दवद् रूपाणि ज्ञेयानि । तत एव तेषां साधुत्वं कल्पनीयम् । अनादेशपक्षे तु इदद्वित्वे आत्मन्शब्दवत् , अन्यविभक्तिषु राजन्शब्दवदविशेषेण साधनीयानि ॥ 47 ॥ इति 'चन्द्रिका व्याख्यायां पञ्चमः परिच्छेदः । ब्रह्मेति । आत्मन्-शब्द की तरह ब्रह्मादिकों को भी जानना, अर्थात् जैसे आत्मन्शब्द को अप्पाण यह निपात आदेश होता है, ऐसे ही ब्रह्मन्-शब्द को भी बम्हाण आदेश होगा और बम्हाण-शब्द के रूप तत्साधुत्व अकारान्त ग्रामशब्द के समान जान्ना। (1) बम्हाणो, बम्हाणा । (2) बम्हाणं, ब्म्हान्ना। बम्हाणेण, बम्हाणेहिं । इत्यादि । और जहा~ बम्हाण आदेश नहीं होगा, वहा~ राजन्-शब्द के समान इकारादेश और णकारद्विस्व के अतिरिक्त सब प्रक्रिया और रूप जानना । ब्रह्मादिक कौन-कौन हैं और किसको क्या आदेश होता है यह बताते हैं-बम्हाणो इति । ब्रह्मन्-शब्द को बम्हाण, युवन-शब्द को जूआण, राजन् को राआण, ग्रावन् को गावाण, अर्थमन् को सजमाण, पूषन् को पूसाण और अध्वन् को अद्धाण आदेश होते हैं। ये ब्रह्मादिक बताये हैं। महाकवि-प्रयोगानुकूल तथा लोकव्यवहारानुकूल यह परिगणन कहा है। इन आदेशों में अकार अन्त पर है, अकारान्त शब्द के समान रूपसाधुरव करना, जैसा प्रथम बता आये हैं। और जहा~ आदेश नहीं होगा वहा~ राजन्-शब्द के समान साधुरव है । इति ॥ 7 ॥ टिप्पणी-भामह-व्याख्यानुकूल पञ्चम परिच्छेद समाप्त है। सर्वादिविभक्तिसम्बन्धी कार्यविधायक षष्ठ परिच्छेद मानते हैं, परन्तु वस्तुतः सुम्विधि-सम्बन्धी यह परिच्छेद है, अतः चाहे सर्वादिगण के कार्यविधायक सूत्र हो चाहे इतर असर्वादि के सुब्बिधिसम्बन्धी कार्य-विधायक सूत्र हो सब का सुब्विधि में परिगणन होगा। . अतः अभी पञ्चम ही परिच्छेद है। उसकी समाप्ति भामह के षष्ठ परिच्छेद की समाप्ति के साथ है । अस्तु । इति 'प्रदीप' नामकहिन्दीव्याख्यायां पञ्चमः परिच्छेदः । - - 1. 'उदा उच्छाण इत्येवं-इति सुबोधिन्या पात्थ्ः।
Page #143
--------------------------------------------------------------------------
________________ अथ षष्ठः परिच्छेदः सर्वोदेस एत्वम् ॥ 1 ॥ सर्वादेरुत्तरस्य जस एत्वं भवति । सव्वे (3-3 रलोपः, 3-50 vdi0)| je (2-21 yj)| evamagre'pi zeyam / te (4-6 dlopH)| ke (6-13 kim = k)| kadare (12-3 td)| sarve / ye / te / ke| . katare // 1 // सर्वा देः-अधिकारोऽयम् , 'देर्दो' इति यावत् । अतः परं यत् कार्य तत्सर्वादेरधिकृतं वेदितव्यम् । सर्व इत्यादिकाः सर्वादयः पञ्चत्रिंशत्प्रसिद्धाः ॥ jasa en-सर्वादेः परस्य जस एत् स्यात् । 'kacidapi lopa' ityllopH| samve / किमः कः । के । ये । ते । इमे । इतरे-इत्यादयः ॥ सर्वादेः-इति । 'सर्वादेः यह अधिकार सूत्र है। इसके अनन्तर 'द्वैर्दो' इस सूत्र तक जितने कार्य होंगे वे सर्वादिकों को होण्गे। सर्व, विश्व इत्यादि सर्वादिक । 35पइंतीस प्रसिद्ध हैं। __जस इति । सर्वादिक से पर जस को एकार हो। इससे एकार । 'कचिदपि लोपः' से अलोप । सन्वे । 'किमः कः' से क आदेश । के। यद् का ये। एवं ते, इमे, अण्णे, इतरे इत्यादिक जानना । व्यापक प्रातिपदिक रूप में (2+2+3+4+ dvi021) से सिद्ध होण्गे। सिम्मित्थाः ॥ 2 ॥ सप्तम्येकवचनस्य सर्वादिपरस्थितस्य स्थाने स्सि, म्मि, त्य इत्येत आदेशा भवन्ति । सव्वस्सि, सम्वम्मि, सव्वत्थ (पूर्ववत् रलोपो वद्वित्वं च, ze0 sp0)| इअरस्सि, इअरम्मि, इअरत्थ (2-2 त्लोपः, ze0 sp0)| सर्वस्मिन् , इतरस्मिन् ॥ 2 ॥ केस्सिम्मित्थाः-सर्वादः परस्य प्रित्ययस्य स्सि-म्मि-त्य इत्येते त्रय आदेशा भवन्ति । सव्वस्सि, सव्वम्मि, सव्वत्य । एवं-जस्सि, जम्मि, जत्य । तस्सि, तम्मि, तत्य । गइस्मिन्प्रयोगे-स्सि, म्मि प्र्योज्यो। अलि-यत्र तत्रादिषु त्य इति । यत्र-जत्य, तत्र-तत्य । इति विवेकः ॥ 2 ॥ रिति । सर्वादिक से पर प्रित्यय को रिंस, म्मि, त्य ये तीन आदेश होते हैं। सर्वस्मिन् में सम्वस्सि, सम्वम्मि, सम्वस्थ । इसी प्रकार सभी सर्वादिकों में जान्ना। 1. अकारान्ताद्भवति । तथा च हेमः-अतः सर्वादे जसः । 8 / 358 / अतः किम् ? . सन्याओ रिखीगे इति। 2. मामहे तु सूत्रद्वयमिदं मिलित्वा सूत्रमेकं दृश्यते । 3. स्सि-म्मि-स्थान के स्सं । kA0 paa0|
Page #144
--------------------------------------------------------------------------
________________ 128 प्राकृतप्रकाशेपरंतु कि को स्सि, म्मि होण्गे। जैसे यस्मिन् में जस्सि, जग्मि होंगे और बल के विषय में स्थ होगा । जैसे सर्वत्र का सम्वत्थ । यत्र का जत्थ इत्यादि ॥ 2 ॥ इदमेतत्कियत्तट्यष्टा इणा वा ॥ 3 ॥ इदम्, एतद्, किम् , यद्, तद् इत्येतेभ्यः TA इत्यस्य इणादेशो भवति वा । इमिणा (6-14 इदम् = इम, 4-1 अलोपः, ze0 sp0)| एदिणा (4-6 दलोपः, 12-3 t = da,4-1 alopH)|kinnaa (6-13kimkaH, 4-1 alopH)| jiNA, tiNA (2-31 ya =ja , 4-6 dlopH)|pksseimenn, एदेण, केण, जेण, तेण । (6-14 इदम् = इद, 5-4 सूत्रोदाहृत(वच्छेण)वददन्तकार्याणि पक्षान्तरे ज्ञ्येयानि)| एवमुत्तरत्रापि । अनेन, एतेन, केन, येन, तेन ॥ 3 ॥ इदमेतत्कियत्तद्भयष्टा इणा वा-एभ्यः परस्य TA-इत्यस्य इणा वा स्यात् । इमिणा, इमेण । एदिणा, एदेण । विकल्पेन 'कगचजेति लोप इत्येके । ततः-एइणा, एएण । किणा, केण । जिणा, जेण । तिणा, तेण ॥ 3 ॥ इदमिति । इदम्-एतद्-किम्-यद्-तद् इन शब्दों से पर TA को इणा आदेश विकल्प से हो । इससे इणा आदेश । 'अन्त्यस्य हलः' से हल-लोप । 'कचिदपि लोपः' से अलोप । इमिणा । पक्ष में -'टामोर्णः' / 'ए च सुप्यङिङसोः' / इमेण । एतद्-शब्द में (24 से)त को d। एदिणा, एदेन्न्। यदि (1 से)तलोप कर देंगे to eiNA, eNNA होंगे । एवं किम्, यद्, तद् के जानना ॥ 3 ॥ आम एसिं ॥ 4 ॥ इदमादिभ्य उत्तरस्य आम एसिं इत्ययमादेशो वा भवति । इमेसि (पूर्ववददन्तत्वं, 4-1 अलोपः, ze0 sp0)| इमाण (5-4 आम = ण, 5-11 दीर्घ, ze0 sp0)| एदेसिं (4-6 दलोपः, एत इति जाते 12-3 t = d, ze0 sp0)| एदाण (5-4 आम् = ण, 5-11 दीर्घ्ः)| केसिं (6-13 किम् - क, 4-1 अलोपः, ze0 sp0)| काण (5-4 आम् = ण, 5-11 दीर्घ्ः)| जेमि (2-31 य-ज, 4-6 दलोपः, 4-1 अलोपः, ze0 sp0)| जाण (5-4 आम् = ण, 5-11 दीर्घः) / तेसिं (पूर्ववददन्तत्वमकारलोपश्च, ze0 sp0)| ताण (5-4 आम्=ण, 5-11 दीर्घ0, ze0 pU0) / एषाम्-आसाम् । एतेषाम्-एतासाम्, केषाम्-कासाम्, येषाम्-यासाम् , तेषाम्-तासाम् ॥ 4 ॥ आम एसिं-इदमादिभ्यः परस्य श्राम इत्यस्य एसि वा स्यात् । इमेसि, इमाण । एदेसि, एदाण । केसि, काण । जेसि, जाण । तेसिं, ताण ॥ 4 ॥ 1. स्त्रीलिङ्गेऽप्येतानि रूपाणि । इमांसि । एदासि । कासि । जासि । तासि । तथा च वाल्मीकिः-किंयत्तदोऽस्वमामि सुपि0 7-7-30 सु, अम्, भाम्-वर्जिते सुपि परे किंयत्तदयो जीव वा स्यात् । पक्षे यद् । तेनैतानि रूपाणि सिद्धयन्ति । vA0 /
Page #145
--------------------------------------------------------------------------
________________ षष्ठः परिच्छेदः । . आम इति । इदमादिक से पर आम को एसिं आदेश विकल्प से हो। पूर्व की तरह लोप । इमेसि। पर में-'टामोर्णः' से ण, 'जसडस्यांसु' से दीर्घ्। इमान्न्। इसी । प्रकार एतद् किम्, पद्, तद् के रूप सिद्ध होण्गे। 4 ॥ कियत्तयो डस आसः ॥ 5 ॥ किम्, यद् , तद्, एभ्य उत्तरस्य उस आस इत्ययमादेशो भवति वा। कास, कस्स । जास, जस्स । तास, त्स्स्। (5-8 स्स,एवमुत्तरत्रापि, अदन्तत्वमकारलोपादिकं च पूर्ववत्कार्यम् ) ॥ 5 ॥ किंयक्तद्भयो उस आस-एभ्यः परस्य उस इत्यस्य आस इति वा स्यात् । कास, कस्स । जास, जस्स । तास, तस्स ॥ 5 ॥ . किम्-इति । किमादिक से पर ङस् को आस हो। कास, पक्ष में-कस्स । यद् का जास । 'antyasya hala se hala-lopa / 'kvacidapi0' se allop| पक्ष में-जस्स । तद् का तास, तस्स ॥ 5 ॥ ईद्भ्यः स्सासे ॥ 6 ॥ ईकारान्तेभ्यः किमादिभ्यः उत्तरस्य उसः स्सा से इत्येतावादेशी भ्व्त्ः। किस्सा, कीसे, कीआ, कीप, कीअ, कीइ। जिस्सा, जीसे, जीआ, जीए, जीअ, जीड । तिस्सा, तीसे, तीआ, तीए, तीअ, तीः। (स्त्रियां 4-6 किम् = कः, स्त्रीप्रत्यये आपि जाते, 5-24 बाहुलकात् आत्वे ईत्वे च कृते, उसः स्सा, संयोगे हस्वः, एवमेव यत्तद्यामपि, पक्षे-5-22 सूत्रेण उसः स्थाने इदादयो यथायथं प्रत्येकं योज्याः)| कस्याः, यस्याः, त्स्याः॥6॥ ईयः स्सासे-ईप्रत्ययान्तेभ्यः किंयत्तद्भयः परस्य सः स्सा-से इत्यादेशी वा स्तः । किस्सा, कीसे। 'आदीतौ bahula'miti ईप्र्त्य्य्ः। पने-कीइ, कीए, कोत्र, कीया । एवं यत्तदोरपि । जिस्सा, जीसे । जीइ, जीए, जी, जीआ। तिस्सा, तीसे । तीइ, तीए, ती, तीआ। प्राकारान्तेभ्यः-"कियत्तद्भूयो भवत्यादयः सं इत्येव तु वा स्ः|' कास, काइ, काए । जास, जाइ, जाए । तास, ताइ, ताए ॥ 6 ॥ ईद्भ्य इति । ईप्रत्ययान्त किं-यत्-तत् शब्दों से पर जो उस है, उसको स्सा से विकल्प से आदेश हो । 'आदीतो बहुलम्' से ईप्रत्यय, स्सादेश में (द्वि. 3 'इदीतः पानी.से) इकार्। किस्सा, कीसे। पक्ष में-कीइ, कीए इत्यादि पूर्व्प्र्क्रिया। इसी प्रकार यद् तद् के जान्ना। 'आद्भ्यः = आकारान्तेभ्यः' आकारान्त किं-यद्-तद् शब्द से स आदेश इस को विकल्प से हो। कास, जास, तास इत्यादि । पक्ष में 1. किंयत्तदोऽस्यमामि 8 / 3 / 33-सिम्-अम्-आम्-वर्जिते स्यादौ परे एभ्यः खियां कीवो भवति । he0| 2. आसः-इति भामहानुसारी पात्थ्ः। 3. उसः स्सा सो खियाम् । इकारान्तेभ्यश्चाकारान्तेभ्यश्च स्त्रियां किमादिभ्य उत्तरस्य सः स्सा सो इत्यादि । सग्रहणेन असि-कि-ग्रहणम् । kA0 a0 paa0| 4. 'सहए वा सस्तथा'-इति प्रबोधिनीस्थः पात्थ्ः। - प्रा.कृ.-9
Page #146
--------------------------------------------------------------------------
________________ 130 प्राकृतप्रकाशेऽनातोऽदातौ के निषेध से आ और अ नहीं होगा, किंतु i-e होगा। अतः काइ, काए। कोई आचार्य, स ह ए तीन आदेश मानते हैं, परन्तु उनके मत से पक्ष में क्या होगा ? यह चिन्स्य है ॥ 6 ॥ डेहि ॥ 7 ॥ किमादिभ्य उत्तरस्य H हिं इत्ययमादेशो भवति वा । कहिं, कस्सि, .. कम्मि, कत्थ, / जहिं, जस्सि, जम्मि, जत्थ । तहि, तम्सि, तम्मि, तत्थ (6-2 ङि = स्सि, म्मि, त्थ्)| कस्मिन् , यस्मिन् , तस्मिन् ॥ 7 ॥ हिं-किमादिभ्यः परस्य डेरित्यस्य हिं वा स्यात् । कहिं । जहिं । तहिं । पते-कस्सि, कम्मि, कत्थ । यत्तदोरप्येवम् । 'अन्यशब्दात्परस्यापि हिंकारो मेर्विकरुप्यते' / अण्णेहिं । पक्षे-अण्णस्सि, अण्णम्मि, अण्णत्थ ॥ 7 ॥ रिति । किमादिक से पर डि को हिं आदेश विकल्प से हो । कहि, जहि, तहिं । पक्ष में रिस-म्मि-स्थ होण्गे। कस्सि, कम्मि, कत्थ । सी तरह यत् तत् के होण्गे। अन्यशब्द से पर डि को हिं होगा । अण्णेहिं । पक्ष में-अण्णस्सि-इत्यादि होण्गे॥7॥ आहे इआ काले ॥ 8 ॥ किंयत्तद्भयो ङ काले आहे, इआ इत्यादेशौ वा भवतः । काहे, जाहे, ताहे, / kaiA, jaiA, तैआ (पूर्ववददन्तत्वं, 4-1 अकारलोपः, ze0 sp0)| कहि-इत्यादयोऽपि । कदा, यदा, तदा ॥ 8 ॥ आहे इआ काले-किंयत्तद्यः परस्य डिप्रत्ययस्य कालेऽर्थे आहे, इश्रा, इत्यादेशौ वा स्तः । काहे, कैया । पक्षे-कहिं, कस्सि, कम्मि, क्त्थ्। एवं यत्तदोरप्यूधम् । 'पाला इत्यपि यत्तद्भयां काले वाच्ये वदन्ति ते'| जाला, ताला । 'काले मेरेतदस्याहे एकशब्दादिया तु वा|' एत्ताहे । एतस्मिन् काले। पक्षे यथाप्राप्तम् एतस्सि इत्यादयः । एकिआ। पले-एक्कम्मि इत्यादिकाः। 'आदेशः सर्वशब्दस्य काले राइ इष्यते' / सव्वाइ । पक्षे-पूर्ववत् ॥ 8 ॥ ___आहे इति । समय अर्थ में किं-यद्-तद् शब्दों से आहे इआ आदेश विकल्प से होते हैं। काहे, खा। पक्ष में-कहिं, कस्सि, कम्मि, क्त्थ्। इसी तरह यद्-तद्-शब्दों के जान्ना। यद्-तद्-शब्दों से काल अर्थ में विकल्प से 'आला' प्रत्यय भी होगा। जाला, ताला। काल अर्थ में लि को एतत् शब्द से आहे और एक शब्द से इया विकल्प से होगा। पूर्ववत् अन्त्यहल का और 'कचिदपि लोपः से अलोप होगा। नीडादित्व से तकार-ककार को द्वित्व । एताहे । एखा। पर में-स्सि म्मि इत्यादि होण्गे। सर्व. शब्द से काल अर्थ में लि को विकल्प से आह आदेश हो । सम्वाइ । पर में-सम्वम्मि इत्यादि पूर्ववत् ॥ 8 ॥ to do use // 9 // 1. सेम्हा 8 / 3 / 16 / किंयत्तयः परस्य से स्थाने हा इत्यादेशो वा भवति । कम्दा । जम्दा । पक्षे कामओ, जाओ, ताभो । hemH।
Page #147
--------------------------------------------------------------------------
________________ षष्ठः परिच्छेदः । 131 किंयत्तद्भयो ङसेः तो, दो इत्येतावादेशौ भवतः । कत्तो, कदो । जस्तो, जदो । तन्तो, तदो । स्पष्टान्येतानि पदानि । ( 6-7 / 6-2 ) सूत्रविहिताः प्रत्यया अपि काले प्रयोक्तव्याः, यथा = कस्मिन् काले कदा, कहिं, कस्सि - इत्यादि ज्ञेयम् ॥ 9 ॥ ओत्तोदो डसेरनिदमः ' - इदम् - शब्दरहितात्सर्वादेः परस्य सिप्रत्यय -तोदो इति त्रय आदेशा भवन्ति । 'उसेरादोदुहयः' इत्यस्यापवादः । सव्वच, सव्वत्तो, सव्वदो । अण्णश्रो, श्रण्णत्तो, श्रण्णदो । तत्रो, तत्तो, तदो । अनिदम इति किम् ? इमा, इमाह । श्रस्मादित्यर्थः । 'सर्वादिष्विदमो दीर्घो नत्वन्येषां सौ भवेत्' / इमाहिन्तो । 'ङसेरतः परस्येह हिन्तो इत्यपि दृश्यते' / इति ङसेर्हिन्तो श्रादेशः । ' तो इत्यपि तदः प्राहुरादेशं उसिना सह' / तो । तस्मादिति ॥ 6 ॥ ओ तो दो-इति । इदम्-शब्द से रहित अन्य सर्वादिक से पर ङसिप्रत्यय को भोतो- दो ये तीन आदेश हो । 'ङसेरादोदुहयः' का बाधक है । सर्व शब्द का सम्वओ, सम्वत्तो, स्व्व्दो। इसी प्रकार अन्य-शब्द का भी । अण्णओ, अण्णत्तो, अण्णदो । तत् का तओ, तत्तो, तदो । इदमशब्द को ये आदेश नहीं होंगे किन्तु 'ङसेरादो0' से भो उहि ये होण्गे। इमाओ, इमाउ, इमाहि । 'सर्वादिगण में ङसि के परे इदमशब्द को दीर्घं हो और सर्वादि को नहीं । इमाहिन्तो । अकारान्त इदम्-शब्द से पर ङलि को हिन्तो आदेश हो। इससे हिन्तो आदेश । पूर्वोक्त से दीर्घ । ङसि - प्रत्ययसहित तद् - शब्द को 'तो' आदेश हो। तो । तस्मात् का तो हो गया ॥ 9 ॥ तद ओ ॥ 10 ॥ तद उत्तरस्य ङसेरोकारादेशो भवति वा । तो ( अदन्तत्वे त इति जाते, 4-1 अलोपः, ततो ङसेः ओत्वे ) तो । तत्तो, तदो ( 6-9 ङसेः तो, दो ) ॥ 10 ॥ इस से ॥ 11 ॥ वेति वर्तते । तदो डसा सह से इत्ययमादेशो भवति । पक्षे यथाप्राप्तम् । से' ( spa0 ) / तास ( 6-5 ङस आसादेशः, 4-1 त इत्यस्याकारलोपः ) ॥ 11 ॥ उसा तदो डसा से वा स्त्रियामपि - श्रपि शब्दात्पुंनपुंसकयोः परिग्रहः । सह तच्छब्दस्य से वा स्यात् । से । तस्य तस्याः वा । पक्षे तस्स, ताइ, तीएइत्यादयः । एतदोऽपि सा से वा त्रिलिङ्गयामिष्यते बुधैः । से । पक्षे एअस्स । एआइ ॥ 10-11 ॥ तदो इति। तीनों लिङ्गों में is-pratyayasahita tat-zabda ko se Adeza vikalpa 1. संजीवनीस्थः पाठ एषः । सिग्रहणं - से, ततो । kA0 pA0 / 2. तस्य तस्याः । स्त्रियामपि से, तिस्सा । स्ग्रहणे 3. संजीवन्यादिसंमतः पाठः । मामहे तु तत्र सूत्रदयम् ।
Page #148
--------------------------------------------------------------------------
________________ 132 प्राकृतप्रकाशेसे हो । तस्य तस्याः को 'से' हो ग्या। से मुहं । तस्य, तस्या वा मुखम् । पर मेंतस्स । स्त्रीलिङ्ग में ताइ, तीए इत्यादि होण्गे। इस के सहित एतत्-शब्द को भी तीनों लिङ्गों में 'से' आदेश हो। एतस्य, एतस्याः को 'से' होगा। पक्ष में-एअस्स, एआइ । इत्यादि ॥ 10-11 ॥ आमा सिं' ॥ 12 ॥ तद् आमा सह सिं इत्ययमादेशो वा भ्व्ति। सिं (sp0)| ताण' . (6-4 sU0 sp0)| तेषाम् , तासाम् ॥ 12 ॥ आमः सिं-आम्-प्रत्ययेन सह तच्छब्दस्य सिं वा स्यात् स्त्रियां पुनपुंसक योश्च । सिं । पक्षे-ताण । 'अम्टाभिस्मु तदः स्थाने ण इत्येष स्त्रियामपि । णं तम् । णेण । णेहिं । 'स्त्रियामपि सहैवामा स्याञ्च सिं इदमोऽपि वा' / सिण्। आसाम् , एषां वा ॥ 12 ॥ ' आम इति । आम्-प्रत्यय के सहित तद को सिं आदेश विकल्प से हो । सिं । पक्ष में-ताणं । तेषां, तासाम् का रूप सिं यह होगा। सिं-तासामित्यर्थः । अम्-TA-मिस् में भी विभक्तिसहित तद्शब्द के तीनों लिङ्गों में णं आदेश हो । णं पेच्छ (तं pshy)| ण-तेन । गेहि-तैः । स्त्रीलिङ्ग में आम के सहित इदम्-शब्द को विकल्प से सिं हो। सिण्। पक्ष में यथाप्राप्त । एषाम्, आसां वा ॥ 12 ॥ किमः कः ॥ 12 ॥ किंशब्दस्य सुपि परतः क इत्ययमादेशोभवति । को (4-1 अलोपः, 5-1 o)| के (4-1 अलोपः, 3-1 एत्व्म्)| केण (5-12 एत्वं, 5-4 त्ता=न्न्)| केहिं (5-12e, 5-5 mis-hiN)| कः, के, केन, कैः॥13॥ . किमः कः-सुपि परे किमः कः स्यात् । को, के। स्त्रियाम्-काइ, कीए । कया, कस्याः, कस्यामित्यर्थे । 'नपुंसके स्वमोः कत्वं न किमः स्यादलुप्तयोः' / किं, काई इत्यादि ॥ 13 ॥ किम इति । सुप के परे किम् को क आदेश हो। को, के। सर्वशब्द के समान रूप हैं 'नपुंसकलिङ्ग में किम्-शब्द को. सु, अम् के परे क आदेश न हो और सु अम् का लोप न हो। किं । काइ । स्त्रीलिङ्ग में काइ, कीए ॥ 13 ॥ इदम इमः । / 14 ॥ सुपि परत इदम इम इत्ययमादेशो भवति । इमो (4-1 अलोपे, 5-1 o)| इमे (6-1 जस् = e, ze0 puu0)| इमं (5-3 अमोऽकारलोपः, 4-12 विं, ze0 sp0)| इमेण (4-12 अ e, 5-4 त्ता%न्न्)| इमेहिं (5-5 भिस् = हिं, ze0 puu0)॥14॥ - 1. वेदं तदेतदोः साम्भ्यां से-सिमौ 81481 / इति हेमस्तु इतमेतदोरपीच्छति । 2. ताण । स्सिताणा । सिंताण, तेसिं । हेमचं0 सिं इत्येव । kA0pA0 / 3. संजीवनीस्थः पात्थ्ः। 4. किमः किम् 8 / 3 / 80 किमः क्लीवे वर्तमानस्य स्यम्भ्यां सह किं भवति । किं कुलं तुह । हेमः ।
Page #149
--------------------------------------------------------------------------
________________ षष्ठः परिच्छेदः । इदम इमः-सौ परतः इदम इमः स्यात् । इमो । स्त्रियाम्-इमा । 'आदेशा* . विदमश्चान्यो सौ पुंस्यामिश्र स्त्रियाम् । आं। स्त्रियाम्-इअं ॥ 14 ॥ इदम इति । इदम्-शब्द को इम आदेश हो। इमो, इमे। सर्वशब्द की तरह जानना । इदम्-शब्द को सु के परे पुंलिङ्ग में आं आदेश हो और स्त्रीलिङ्ग में इअं आदेश हो । आं रामो । स्त्रीलिङ्ग में-इझं कलाइयं कला ॥ 14 ॥ __स्सस्सिमोरद्वा ॥ 15 ॥ स्स-स्सिमोः परत इदमोऽदादेशो vA bhavati । ass| imss| (5-8 usa-ssa, she0sp0)| assi| imassi (6-2 ssi, she0sp0)||15|| ___ अंस्सिस्सयो -डिङसादेशयोः स्सिस्सयोः परयोरिदमः अ इति वा स्यात् । अस्सि, इमस्सिं । इमम्मि, इमत्थ-इत्याद्यपि । अस्स, इमस्स । 'स्यात्प्रत्ययान्तरेऽप्यत्वं स्त्रियामन्यत्र चेदमः' / एहिं, इमेहिं । एसु, इमेसु । स्त्रियाम्-आहि, इमाहिं । आसु, इमासु । 'इदमोऽत्वं स्त्रियामात्वं सह स्सा च उसस्तु वा' / अस्सा । पक्षे-इमाइ, इमाए ॥ 15 ॥ ___ अंस्सि-इति । ङि-उस्प्रत्यय के आदेश स्सि और स्स के परे 'अ' आदेश विकल्प से हो । अस्सि, पक्ष में-इमरिंस । इमम्मि, इमस्थ-इत्यादि भी होण्गे। षष्ठी में assa, imss। स्त्रीलिङ्ग से अन्य प्रत्यय के परे अर्थात् षष्ठी सप्तमी के बिना इदम्-शब्द को विकल्प से अकार हो । 'ए सुप्य0' से एकार, एहि, इमेहिं । एसु, इमेसु । स्त्रीलिङ्ग में आहिं, इमाहिं । आसु, इमासु । इदम्-शब्द के अकार को आकार हो और वहीं डस् को विकल्प से 'स्सा' आदेश हो । अस्सा। पक्ष में-इमाइ, इमाए (5+22) से इकार, एकार ॥ 15 ॥ देन हः ॥ 16 ॥ इदमा दकारेण सह के स्थाने हकारादेशो वा भवति । इह (sp0)| पक्षे-अस्सि, इमस्सि, इमस्मि (पूर्ववद् ) ॥ 16 ॥ मन हः-इदमो मकारेण सह डिप्रत्ययस्य ह इत्यादेशः स्यात् । इह । पक्षे-अस्सि, इमस्सि, इमम्मि ॥ 16 ॥ रिति । इदम्-शब्द के मकार के सहित डिप्रत्यय को 'ह' आदेश हो। इह । पक्ष में-अस्सि, इमस्सि, इमम्मि ॥ 16 ॥ न स्थ्ः॥17॥ इदमः परस्य उत्थ इत्ययमादेशो न भवति । 'स्सिम्मित्था' इति प्राप्त प्रतिषिध्यते । इह, अस्सि, इमस्सि, इमस्मि, (ze06-16 sU0 द्र्स्स्त्त्व्यानि)॥17॥ न त्थः इदमः परस्य के त्य आदेशोन स्यात् । इमस्सि, इमम्मि-इत्येव ॥ 17 ॥ नत्यः । इदम् शम्ब से पर जिको स्थ आदेश न हो|तो इमस्सि, इमम्मि ही होण्गे। 1.संजीवनीसंमतः पात्थ्ः। 2. संजीवन्यादिस्थः पात्थ्ः।
Page #150
--------------------------------------------------------------------------
________________ 4 प्राकृतप्रकाशे नपुंसके स्वमोरिदमिणमिणमो ॥ 18 ॥ नपुंसकलिङ्गे इदमः स्वमोः परतः सविभक्तिकस्य इदं इणं, इदमो-इत्येते श्रय आदेशा भवन्ति । इदं, इणं, इणमो धणं (स्पष्टानि ) / इदं धनम् ॥ 18 ॥ नपुंसके स्वमोरिदमिणमिणमो-- नपुंसके स्थितस्य इदमशब्दस्य स्वमोः परयोः इदं, इणं, इणमो इति त्रय आदेशा भवन्ति । इदं वणं । एवम् इणं, इणमो वणं । 'नपुंसक इमश्च स्यात् चतुर्थ इदमः स्वमोः' / इमं वर्णं ॥ 18 ॥ नपुंसेति । नपुंसकलिङ्ग में सु अम् के परे इदम-शब्द को इदं इमं - इणमो ये तीन आदेश हों । इदं वणं । एवम्-इणं, णमो भी होगा । इदम् को नपुंसकलिङ्ग में सुके परे 'इम' आदेश भी होगा । इमं वणं ॥ 18 ॥ एतदः सावत्वं वा ॥ 19 ॥ एतच्छब्दस्य सौ परतः ओत्वं वा भवति । नित्ये प्राप्ते विकल्प्यते । एस । एसो ( 4-6 दसोपः, 6-22 t = s ) एषः ॥ 19 ॥ एतदः सोरोत्वं वा एतच्छन्दात्परस्य सुप्रत्ययस्य त्वं वा स्यात् । एसो । पक्षे - एस ॥ 16 ॥ एतद इति । एतद् - शब्द के सुप्रत्यय को ओकार विकल्प से होगा। एसो पुरिसो । पक्ष में-एस, होगा ॥ 19 ॥ तो उसेः ॥ 20 ॥ एतदः परस्य ङसेः तो इत्ययमादेशो भवति । एतो ( संस्कृतानुसारं, 4-6 सूत्राद्वा दलोपे, एत इति जाते, 6- 20 ङसि = तो, 6-21 तलोपः) / पदादो, एदादु, पदाहि ( 4-6 दलोपः, 12-3 t = दू, 5-11 दीर्घः, 5-6 ङसि = दो, दु, हि ) / एतस्मात् ॥ 20 ॥ to use:- 'ottodo' iti सिद्धत्वान्नियमार्थम् । एतच्छदात्परस्य सेः तो इत्येवादेशः स्यात् । एत्तो । सामान्यतस्तु प्राप्ता न बाध्यन्ते । तेन एसा, एसानो, eu, ehi, hinto bhavantyeva // 20 // to iti / 'otodo' se to Adeza siddha था फिर 'तो' आदेश नियम करता है कि एतद्-शब्द से पर ङसिप्रत्यय को 'तो' यही आदेश हो । अतः 'भो दो' ये दो आदेश नहीं होंगे । एत्तो । यह साथ में पठितों का ही निषेध करेगा, अतः सामान्यतः प्राप्त 'ङसेरादो0' ( 5+ 6 ) से आकारादि होण्गे। एसा - एसाओ-एआउ - एआहिआहिन्तो - इनका बाध नहीं करेगा ॥ 20 ॥ तोत्थयोस्तलोपः ॥ 21 ॥ एतदस्तकारस्य त्तोत्थयोः परतो लोपो भवति । एत्तो। एत्थ ( 6-2 ङि = त्थ, अन्यत् pU0 ) / एतस्मिन् ॥ 21 ॥ 1. संजीवन्यनुसारी पाठः । 2. to - eto kA0 pA0 /
Page #151
--------------------------------------------------------------------------
________________ षष्ठः परिच्छेदः । 135 तत्थयोस्तस्य लोपः - तोत्थयोः परयोरेतदस्तकारस्य लोपः स्यात् । एत्तो। एत्थ ॥ तस्थयोरिति । तोरथ के परे एतद्-शब्द के तकार का लोप हो। एत्तो, एतस्मात् । एत्थ, एतस्मिन् ॥ 21 ॥ 1 तदेतदोः सः सावनपुंसके ॥ 22 ॥ तच्छब्दस्य एतच्छब्दस्य च यस्तकारस्तस्य सकारादेशो भवति, अनपुंसके सौ परतः । सो पुरिसो । सो माहिला । एस, एसो । पसा ( 4-6 दलोपे, 6-19 ओत्वविकल्पः, स्त्रीत्वे-5-24 आत्वं, महिलाशब्दस्तत्समः ) / साविति किम् ? पदे । ते ( 4-6 दलोपः, 12-3 त=द, 6- 1 जस्= ए ) एते । ते । एदं । तं ( 4-6 दलोपः, 5-3 अमोऽकारलोपः, 4- 12 biM0 ) / एतम् एनम् । तम् । अनपुंसक इति किम् ? तं पदं धणं ( नपुंसकत्वान्न तकारस्य सकारः, 5-30 सोर्बिन्दुः पूर्ववदन्यत् ) तदेतद्धनम् ॥ 22 ॥ " - तदेतदोः सः सावनपुंसके ---- तदेतच्छदयोस्तकारस्य अनपुंसकलिङ्गे सौ परे सकारः स्यात् । सो । एसो । स्त्रियाम् सा, एसा । 'एस इत्येव सावाहुः स्त्रियामप्येतदः परे । एस कला ॥ 22 ॥ तदे - इति । नपुंसकलिङ्ग के अतिरिक्त अर्थात् पुंलिङ्ग और स्त्रीलिङ्ग में सु के परे तद्-एतद् - शब्द के तकार को सकार हो । सो एसो देवो । स्त्रीलिङ्ग में । सा, एसा । कोई आचार्य एतद् - शब्द का स्त्रीलिङ्ग में भी 'एस' यही कहते हैं। एस कला । इति ॥ अदसो दो मुः ॥ 23 ॥ , अदसो दकारस्य सुपि परतो मु इत्ययमादेशो भवति । अमू पुरिसो । अमू महिला' (4-6 स्लोपे, अमु जाते, 5-18 दीर्घः, 4-6 सोर्लोपः ) / अमूओ पुरिसा । अमूओ महिलाओ (5-16 जस् = o, स्त्रियाम् 5 - 20 जस ओत्वं, पूर्ववत् दीर्घादि ) / अमुं वणं, अमूह बणाइ ( 5-3 अमोऽकारस्य लोपः, 4 - 12 biM0, 5-26 जस् = i, पूर्वस्य दीर्घः ) / अदो वनम् । अमूनि वनानि ॥ 23 ॥ अदसो दो मुः- प्रदस्-शब्दसम्बन्धिनो दकारस्य मु इत्ययमादेशः स्यात् । अमू । अमू । अमूहं । श्रमी, अमूः, अमूनि ॥ 23 ॥ अदस इति । अदस्-शब्द के दकार को 'सु' आदेश हो । अमू । भानुशब्द की तरह, जसू का लोप, दीर्घ । अमू देवा । स्त्रीलिङ्ग में 'जसो वा' से ओकार । अमूओ । नपुंसकलिङ्ग में 'इं जस्-शसोदर्घश्च' से इकार, दीर्घ । अमूई । इत्यादि ॥ 23 ॥ 1. संजीवन्यादिसंमतः पाठः । 2. सः पुरुषः । सा महिला । 3. असौ पुरुषः । असौ महिला । 4. अमी पुरुषाः । अमूमंहिलाः ।
Page #152
--------------------------------------------------------------------------
________________ 136 प्राकृतप्रकाशे हश्च सौ ॥ 24 ॥ अदसो दकारस्य सौ परतो हकारादेशो भवति । अह पुरिसो। अह महिला । अह वर्ण । (4-6अदसः slopH)| हादेशोऽयमोत्वात्वविन्दून् । त्रिवपि लिङ्गेषु परत्वाद् बाधते ॥ 24 ॥ / हश्च सौ-अदसो दकारस्य सौ परे वा हकारः स्यात् । पक्षे यथाप्राप्तम् । अह पुरिसो । पने-अमू । स्त्रियाम्-अह, अमू । नपुंसके-अह, अमुं ॥ 24 ॥ हश्चेति । अदस् शब्द के दकार को विकल्प से हकार हो सु के परे । पक्ष में यथाप्राप्त । अह पुरिसो । पक्ष में-अमू । स्त्रीलिङ्ग में अह, अमू । नपुंसक लिङ्ग में अह, अमुण्॥ पदस्य ॥ 25 ॥ - अधिकारोऽयम् आशब्दविधानात् । यदित ऊर्ध्वमनुक्रमिष्यामः, पदस्य तद्भवतीत्येवं वेदितव्यम् । तञ्च तत्रैवोदाहरिष्यामः ॥ 25 ॥ पदस्य-अधिकारोऽयम् । 'दुर्दो' इत्यतः प्राक् यत्कार्य तत्सुबन्तस्य पदस्य स्थाने भविष्यतीत्यधिकृतं वेदितव्यम् ॥ 25 ॥ ___ पदस्येति । 'पदस्य' यह अधिकार सूत्र है, 'द्वे?' इस सूत्र पर्यन्त जितने कार्य होंगे, वे सिद्ध पद को होंगे ॥ 25 ॥ __युष्मदस्तं तुमं ॥ 26 ॥ सावित्येव । युष्मदः पदस्य सौ परतः तं तुम इत्येतावादेशौ भवतः । तं आग्दो। तुम आगदों (आपूर्वकतान्तस्य गमेः 12-3t =दु, शौरसेन्यां 2-2 सूत्रबाधेन न लोपः, 5-1 o)॥26॥ ___ युष्मदस्तं तुम-सुप्रत्यये सिद्धस्य युग्मदः त्वमित्यस्य स्थाने तं तुम इत्यादेशी भवतः । तं, तुमं ॥ 26 ॥ - युष्मेति । सुप्रत्यय के परे सिद्ध युष्मद्-शब्द को अर्थात् त्वं को ऽतं, तुम ये दो आदेश हो । तं आगओ, तुम आगो। त्वम् आगतः ॥ 26 ॥ तुं चामि ॥ 27 ॥ युप्मदः पदस्य अमि परतः तुं इत्यादेशो वा भवति, तुमं च । तुं 1. म्मावयेओ वा 813689 / अदसोऽन्त्यव्यजनलुकि दकारान्तस्य स्थाने ज्यादेशे म्मो परत अय-a इत्यादेशौ वा भ्व्त्ः। अयम्मि, इअम्मि । प्क्स्से-अमुम्मि। he0 / अमुग्मिन् । अन्यत्र 6 / 23 मुकृते यथाप्राप्तं विभक्त्यादेशाः । 2. असौ पुरुषः । असौ महिला । अदो वनम् । 3. 'देदों' 54 सूत्रात्यागित्यर्थः । तदुक्तम्-'पदस्येत्यधिकारोऽयं द्विशब्दस्य विधेरधः । 4. तत्र तत्र विधिसूत्रेषूदाहरणानि द्र्स्स्त्त्व्यानीत्य्र्थ्ः। 5. युष्मदस्तं, तुं, तुवं, तुह, तुम सिना 81390 / सिना सह एते पञ्च आदेशा भवन्ति । है । 6. 'सौ' इति सप्तम्यन्तनिर्देशस्तु विषयविभागार्थम् । एवमुत्तरत्रापि । 7. त्वम् आगतः ।
Page #153
--------------------------------------------------------------------------
________________ षष्ठः प्रिच्छेद्ः। पेक्वामि, तुमं पेक्वामि' (12-1 दश = पेक्ला, 7-30 आत्वम् ) ॥ 27 ॥ तुं चामि-अमि परे सिद्धस्य युष्मदस्त्वामित्यस्य तुं स्यात् । चकारात् तं तुमं अपि । तुं, तं, तुमं । 'युप्रदोऽमि परस्य स्याचतुर्थस्तु तुमे इति' / तुमे । त्वामित्यर्थः । / . तुमिति । अम् के परे सिद्ध युष्मद को अर्थात् 'स्वाम्' के स्थान पर 'तुं' आदेश हो और चकार से तं, तुमं ये भी होण्गे। जणो तुं-तं-तुम पेच्छह जनस्त्वां प्रेक्षते । युष्मद्शब्द को तीन आदेशों के अतिरिक्त चौथा 'तुमे आदेश भी होगा अर्थात् बाध्य-बाधक भाव नहीं होगा। तुमे पासइ । त्वां पश्यति ॥ 27 ॥ तुझे तुझे जसि ॥ 28 ॥ युष्मदः पदस्य जसि परतः तुझे, तुझे इत्येतावादेशौ भ्व्त्ः। तुझे आगदा, तुझे आगदा ॥ 28 ॥ तुझे तुम तुम्हे जर्सि-जसि यूयमित्यस्य उकास्नय आदेशा भवन्ति । तुज्झे, तुज्म, तुम्हे पंडिबा । 'तज्झे तब्वे तम्हे चैव प्रयोऽन्ये युष्मदो सि' / तो, तब्वे, तम्हे गुरू ॥ 28 ॥ तुजो इति । युष्मद्-शब्द के जस् के परे सिद्ध 'यूयम्' इसको तुझे, तुजा, तुम्हे ये तीन आदेश हो । 'तुझे पंडिमा'- यूयं पण्डिताः । युष्मद् ko isa ke pare siddha tava ko to, tanve, tamhe ye Adeza hoN| to guru tava गुरुः ॥ 28 ॥ वो च शसि ॥ 26 ॥ शसि युष्मदः पदस्य वो इत्यादेशो भवति, चकारात् तुझे तुझे च । वो पेक्खामि । तुझे, तुझे पेक्वामि' (पेक्खामि 6-27 sU0 spa0) // 29 // वो च शसि-शसि युष्मानित्यस्य वो स्यात् । चकारात् पूर्वोकाः षडपि । वो, तुज्झे, तुज्म, तुम्हे, तज्झे, तम्वे, तम्हे कहेह । युग्मान् कथयति ॥ 29 ॥ वो च इति । शस् के परे सिद्ध युष्मान् को 'वो' आदेश हो । चकार से पूर्वोक्त भी छ आदेश होंगे । तम्हे कहेह । युष्मान् कथयति ॥ 29 ॥ टाङयोस्तै तए तुमए तुमे ॥ 30 ॥ युप्मदुत्तरयोः TA, डि-इत्येतयोः तह,तए, तुमए, तुमे इत्येत आदेशा भवन्ति । TA-तर, तए, तुमए, तुमे क्र्ण्। डि-तह, तए, तुमए, तुमे ठि । पूर्ववत् स्पटानि ॥ 30 ॥ टायोस्तै तए तुमै तुमए तुमे-टाप्रत्यये मै च सिद्धयोस्त्वया-वयीत्येतयोः तै, तए, तुमै, तुमए, तुमे इति पञ्च आदेशा भवन्ति । तै, तए, तुमह, तुमए, तुमे जुज्झइ । त्वया, त्वयि च युध्यते ॥ 30 ॥ टायोः-इति । टाके परे सिद्ध त्वया और कि के परे सिद्ध स्वयि को तह-तए 1. त्वां पश्यामि । 2. यूयम् आग्ताः। 3. एष पाठः स्ण्जीव्नीस्ण्म्त्ः। 4. युष्मान् पश्यामि । 5. त्वया कृतम् । 6. स्वयि स्थितम् । 7. संजीवन्यनुसारी पाठ एस्स्ः। 10 prA0pra0
Page #154
--------------------------------------------------------------------------
________________ 138 प्राकृतप्रकाशेइत्यादि pA~ca आदेश होते हैं। त्वया में भी pA~coM और स्वयि में भी pA~coM होंगे ॥ 30 ॥ . उसि तुमो तुह तुज्झ तुम तुम्माः ॥ 31 ॥ युप्मदः पदस्य उंसि तुमो, तुह, तुज्झ, तुह्म, तुम्म इत्येत आदेशा भवन्ति । तुमो पदं । तुह, तुज्झ, तुह्म, तुम्म पदं ॥ 31 ॥ कसि तुमोन्तुह तुज्म-तुव-तुम्हा:-सि सिद्धस्य युष्मदः पदस्य तवेत्यस्य पश्चादेशाः स्युः । तुमो धणं । तुज्म पित्रा । तव धनम् । तव पिता । इत्यादि । तज्म, तम्बे, दिए, तुज्म, तुमाइ, तु, तुमे, तुमाः। युष्मदो सि सिद्धस्य स्युरष्टावपरेऽप्यमी ॥ तज्झेत्यादयः । तव ॥ 31 ॥ सीति । युष्मद्-zabda kA is ke pare siddha taba isa pada ko tumo इत्यादि pA~ca आदेश हों। उदाहरण स्वयं बना लेना । 's के परे सिद्ध' तव को, तज्म-तम्बे-दिए इत्यादि । आठ आदेश और होंगे । तझ-तम्बे-दिए-तुझा (इत्यादि) धणं । तव धनमिति ॥ 31 ॥ आडि च ते दे ॥ 32 ॥ ___आङि तृतीयैकवचने चकाराद् उसि च परतो युष्मदः पदस्य ते, दे इत्येतावादेशौ भ्व्त्ः। ते का दे की ते धणं, दे धणं ॥ 32 ॥ __ आडिच ते दे-आडि टाप्रत्यये सिद्धस्य त्वयेत्यस्य, सि सिद्धस्य तवेत्यस्य च ते, दे इत्यादेशौ भवतः । ते, दे कियात्वया कृतम् । ते, दे धणं । तव धनम् ॥ 32 ॥ माडीति । टाप्रत्यय के परे सिद्ध त्वया इसको तथा उस के परे सिद्ध तव इसको ते-दे ये आदेश हो|ते-दे-किर्ण्। त्वया कृत्म्। त्वया को ते, दे आदेश हुये। एवम् ते-दे-धणं । तव धनम् । तव को ते, दे आदेश हो गये ॥ 32 ॥ तुमाइ च ॥ 33 ॥ आङि युष्मदः पदस्य तुमाइ इत्ययमादेशोभवति । तुमाइ कों ॥ 33 ॥ तुमाइ च-टाप्रत्यये सिद्धस्य त्वयेत्यस्य तुमाइ इति स्यात् । तुमाइ । 'आहुः e-दि-तु-इत्यन्यानादेशानाकि युष्मदः' / e, दि, तु पढिअं । त्वया पठितम् ॥ 33 ॥ तुमाइ इति । टाप्रत्यय के परे सिद्ध त्वया इसको तुमाइ आदेश हो। 'युष्मद् शब्द के भाक्षर्थात् टाके परे सिख त्वया इसको e-दि-तु ये तीन आदेश और हों। तुमाइए दि तु पढिरं । त्वया पठितम् । त्वया को उक आदेश हुये ॥ 33 ॥ __ तुज्झेहिं तुझेहिं तुम्मेहि मिसि ॥ 34 ॥ मिसि परतो युष्मदः पदस्य तुज्झहिं, तुझेहि, तुम्मेहिं इत्येत आदेशा भवन्ति । तुज्झहिं, तुह्मोहि, तुम्मेहिं कसं ॥ 34 ॥ 1. तव पदम् । पदशब्दः संस्कृतसमो विकारामाववान् महिला-शब्दवत् 'तत्समास्ते येषु न विकार इति प्राकृत्व्याक्र्न्न्निय्म्ः। 2. संजीवनीसंमतः पात्थ्ः। 3. त्वया कृत्म्। 4. तव धनन् । 5. त्वया कृतम् । 6. युष्माभिः कृतम् ।
Page #155
--------------------------------------------------------------------------
________________ 136 षष्ठः प्रिच्छेद्ः। तुझेहि तुब्भेहि तुम्हेहि मिर्सि-भिसि सिद्धस्य युष्माभिरित्यस्य त्रय आदेशा भवन्ति । तुज्झेहि, तुन्भेहि. तुम्हेहि । 'तज्झेहि, तन्भेहि, तम्हेहि त्रयोऽन्ये युष्मदो भिसि' / तजोहि, तन्मेहि तम्हेहि । युष्माभिरिति ॥ 34 ॥ . तुझेहीति । भिसू के परे सिद्ध 'युष्माभिः' को तुज्ञहि तुम्भेहि सुम्हेहि ये तीन आदेश होते हैं। युष्माभिः को तज्झेहि, तन्भेहि, तम्हेहि, ये तीन आदेश और होण्गे। युष्माभिरिति ॥ 34 ॥ ङसौ तत्तो तैत्तो तुमादो तुमादु तुमाहि ॥ 35 ॥ सौ परतो युष्मदः पदस्य तत्तो, तहत्तो, तुमादो, तुमादु, तुमाहि इत्येत आदेशा भवन्ति । तत्तो आग्दो। तहत्तो, तुमादो, तुमादु, तुमाहि आगदो । त्वदागतः ॥ 35 ॥ सौ तत्तो तैत्तो तुमाओ तुमाइ तुमाहि वा-सि सिद्धस्य त्वदित्यस्य तत्तो, तैत्तो इत्यादयः पञ्च आदेशाः स्युः । तत्तो-त्वत् । 'तुम्हाहिन्तो तम्हाहिन्तो तुहिन्तो युष्मदो सौ। श्रमी अपि त्रयः प्रोक्ताः पृथगादेशपञ्चकात्' ॥ एवम्-अष्ट रूपाणि भवन्ति । तुम्हाहिन्तो, तम्हाहिन्तो तुहिन्तो, तुद्दिओ। त्वत् श्रुटितः ॥ 35 ॥ साविति । सि के परे सिद्ध 'स्वत्' इस पद को तत्तो, तैत्तो, तुमाओ, तुमाइ, तुमाहि ये pA~ca आदेश हों। स्वत् इति । युष्मद् के सि के परे तुम्हाहिन्तो, तम्हाहिन्तो, तुहिन्तो, ये तीन आदेश और होण्गे। इस प्रकार स्वत् के स्थान पर आठ रूप होंगे । तत्तो तुडिओ । स्वत् ब्रटित इति ॥ 35 ॥ तुमाहिन्तो तुमासुन्तो भ्यसि ॥ 36 ॥ युप्मदः पदस्य पञ्चमीबहुवचने भ्यसि तुह्माहितो, तुह्मासुन्तो इत्येतावादेशौ भवतः । तुलाहिंतो, तुह्मासुन्तो आगदो ॥ 36 ॥ तुज्झाहिन्तो तुज्झासुन्तो भ्यसि-पश्चमीबहुवचने भ्यसि सिद्धस्य युष्मद् इत्यस्य एताबादेशौ स्तः । तुज्झाहिन्तो, तुज्झासुन्तो अण्णो देवो । युष्मद् भन्यो देवः । तुझेहिन्तो, तुम्हेहिन्तो, तुम्हासुन्तो, तुम्हेत्तो, तुम्हाहिन्ती, तुज्मन्तो, तुहेहि, तुम्हेहि, तुज्झेहि, शुम्भासुन्तो इति दशान्ये युष्मदो भ्यास प्रख्याताः ॥ 36 ॥ तुजोति । पशमीबहुवचन भ्यस् के परे सिद्ध 'युष्मद्' को तुजमाहिन्तो, तुज्यासुन्तो ये आदेश हो । तुज्झाहिन्तो, तुज्यासुन्तो अण्णो देवो । युष्मद् अन्यो देव्ः। युप्मद् शब्द के भ्यस् के परे 'युष्मद्' इस सिद्ध पद को, तुझेहिन्तो तुम्हेहिन्तो, तुम्हासुन्तो, तुम्हेत्तो, तुम्हाहिन्तो, तुमन्तो, तुहेहि, तुम्हेहि, तुजोहि, तुम्भासुन्तो ये दश भादेश और होते हैं । उदाहरण पूर्व के समान कल्पना कर लेना । युष्मद् इति ॥ 36 ॥ वो भे तुज्झाणं तुमाणमामि ॥ 37 ॥ 1. संजीवनीसंमतः paatthH। 2. tvt-aagtH| 3. संजीवनीस्थः पाठः । 4. युग्म्दाग्त्ः। 5. संजीवनीसंमतः पात्थ्ः।
Page #156
--------------------------------------------------------------------------
________________ 140 प्राकृतप्रकाशे___ आमि परतो युष्मदः पदस्य वो, भे, तुज्झाणं, तुह्माणं इत्येत आदेशा भवन्ति । वो धणं । भे धणं । तुज्झाणं, तुह्माणं धणं' ॥ 37 ॥ वो ते तुज्झाणं तुम्हाणं आमि-आमि सिद्धस्य युष्माकमित्यस्य एते चत्वार आदेशाः स्युः । तुम्हाणं, वो, ते, तुज्माणं वा गामो । युष्माकं प्रामः । 'तुज्म, तुन्भ, तुम्म इति त्रयोऽन्ये चापि युष्मदः' / युष्माकमित्यस्य एतेऽपि त्रयो भवन्ति ॥ 37 ॥ वो ते इति । आम के परे सिद्ध युष्मद-शब्द के 'युष्माकम्' को वो, ते, तुझाणं, तुम्हाणं ये चार आदेश हों। तुज्माणं गामो । युष्माकं ग्रामः । अन्य उदाहरण भी ऐसे ही होण्गे। युष्माकं को तुज्झ, तुब्म, तुम्ह ये तीन आदेश और होण्गे। सब में युष्माकम् यह जानना ॥ 37 ॥ डौ तुमम्मि ॥ 38 ॥ युष्मदः पदस्य छौ परतः तुमम्मि इत्यादेशो भवति । तुमम्मि त्थिअण्। पूर्वोक्ताश्च तह-प्रभृतयश्चत्वारोऽप्यादेशा भवन्ति ॥ 38 ॥ तुमम्मि च डौ-गइ सिद्धस्य त्वयीत्यस्य पदस्य तुमम्मि इत्यादेशः स्यात् । तुमम्मि । त्वयि ॥ 38 ॥ तुमम्मीति । कि के पर सिद्ध स्वयि को तुमम्मि होगा । स्पष्ट उदाहरण है ॥ 38 ॥ तुझेसु तुझेसु सुपि ॥ 39 ॥ युप्मदः पदस्य सप्तमीबहुवचने तुझेसु, तुझेसु इत्येतावादेशौ भ्व्त्ः। तुज्झेसु त्थि। तुह्येसु ठिओं ॥ 32 ॥ तुज्झसु तुम्भेसु तुम्हेसु सुपि:-सुपि सिद्धस्य युष्मासु इत्यस्य एते त्रय प्रादेशाः स्युः । तुज्झेसु ठिअं । युष्मासु स्थितम् ॥ 39 ॥ तुझेसु इति । युष्मद्-शब्द के सुप् के परे सिद्ध 'युष्मासु' पद को तुज्झेसु, तुम्भेसु, तुम्हेसु ये तीन आदेश हों। तुझेसु त्थि। युष्मासु स्थितम् ॥ 39 ॥ - अस्मदो हमहमहां सौ ॥ 40 ॥ ___ अस्मदः पदस्य सौ परतो हं, अहं, अहरं इत्येत आदेशा भवन्ति । ह, अहं, अहां करेमि (12-15 कृञ् = कर, 7-3 मि, 7-34 एत्वम् ) ॥ ___अस्मदो हं अहं अहां सौ-सुप्रत्यये सिद्धस्य अस्मदः अहमित्यस्य हं, अहं, अहनं एते त्रय आदेशा भवन्ति । हं जाणामि । अहं जानामि ॥ 40 ॥ ___ अस्म्दो-इति। सुप्रत्यय के परे सिद्ध-अस्मद्-शब्द के अहं पद को हं, अहं, अहवं ये तीन आदेश हों। हजाणामि । अहं जानामि ॥ 10 ॥ अहम्मिरमि च ॥ 41 ॥ 1. युष्माकं धनम् । 2. संजीवनीसंमतः पात्थ्ः। 3. त्वयि स्थितम् । 4. संजीवनीसंमतः पाठोऽयम् । क्रमेऽपि भेदः । 5. युष्मासु स्थितम् । 6. पाठः संजीवनीस्थः, क्रमस्तु न तथा । 7. अहं क्रोमि।
Page #157
--------------------------------------------------------------------------
________________ षष्ठः परिच्छेदः । 141 अमि परतोऽस्मदः पदस्य अहम्मि इत्ययमादेशो भवति, सौ च । अहम्मि पेक्ख । अहम्मि करेमि । मां प्रेक्षस्व । अहं करोमि ॥ 41 ॥ ___ अम्मिरमि च'-अम्मि सुप्रत्यये च सिद्धस्य अस्मदः पदस्य 'माम् , aha'mityetayoH अम्मि इत्यादेशः स्यात् । अम्मि पाससि । मां पश्यसि । अम्मि कहेमि । अहं कथयामि । 'सावस्मदो भवत्यत्र 'म्मि' इत्येष च प्न्य्च्म्ः'| म्मि = अहम् ॥ 4 ॥ ___ अम्मीति । अम् और सुप्रत्यय के परे सिद्ध अस्मदशब्द के 'माम्' और 'अहम्' को अम्मि आदेश हो । उदाहरण स्पष्ट है । अस्मद्-शब्द के सु के परे सिद्ध 'अहं' पद को 'म्मि' आदेश हो । इस प्रकार अहं को पांच आदेश होंगे ॥ 41 ॥ मं ममं ॥ 42 ॥ ____ अमीति वर्तते । अस्मदः पदस्य अमि परतो मं मम-इत्येतावादेशौ भ्व्त्ः। मं, ममं पेक्ख ॥ 42 ॥ मं ममं च-अमि सिद्धस्य 'माऽमित्यस्य एतावादेशौ स्त्ः। मं, ममं = मामि स्यर्थः । चत्वारोऽन्येऽस्मदोऽमि स्युमिमं णो अम अम्ह च' / मिमं, णो, अम, अम्ह रक्खौ । मां रक्षतु ॥ 42 ॥ मं-इति । अम् के परे सिद्ध 'मां' पद को मं, ममं ये आदेश हो। अस्मद-शब्द को अम् के परे और चार मिमं, णो, अम, अम्ह आदेश हो । अम्ह र्क्खेउ। मां रखतु ॥ 42 अझे jshshsoH॥ 43 ॥ अस्मदः पदस्य जश्शसोः परतः अझे इत्ययमादेशो भवति । अह्म आगदा । अह्मे पेक्ख ॥ 43 ॥ अम्हे जश्शसोः-जसि शसि सिद्धस्य अरमदः पदस्य वयमित्यस्य अस्मानित्यस्य च अम्हे इत्यादेशो भवति । अम्हे-वयम्, अस्मानिति वा । 'अम्हो, अम्ह तथैवैतौ जश्शसोरस्मदो मतो' / अम्हो, अम्ह = वयम्, अस्मानिति वा ॥ 43 ॥ अम्हे इति । अस्मद्-शब्द के जस् के परे सिद्ध 'वयं' पद को और शस् के परे सिद्ध 'अस्मान्' पद को अम्हे आदेश हो । अम्हे । वयं के स्थान में और अस्मान् में भी होगा। और वयम्, अस्मान् को अम्हो, अम्ह ये भी होण्गे। अम्हो, अम्हन्वयम्, अस्मान् वा। वयं को दोनों एवम् अस्मान् को भी दोनों होंगे ॥ 43 ॥ णो शसि ॥ 44 ॥ मस्मदः पदस्य शसि परतो णो इत्ययमादेशो भवति । णो पेक्स - अस्मान् प्रेक्षस्व ॥ 44 ॥ णो च शसि -शस्प्रत्यये अस्मदः पदस्य णो इति स्यात् । णो हसइ%D अस्मान् हसति ॥ 44 ॥ 1. संजीवनीसंमतः पाठः । 2. मां प्रेक्षस्व । 3. संजीवनीसंमतः पात्थ्ः। 4. व्य्माग्ताः। 5. अस्मान् प्रेक्षस्व, पश्य वा । 6. संजीवनीसंमतः पात्थ्ः।
Page #158
--------------------------------------------------------------------------
________________ 142 पातप्रकाशजो चेति। शस् के परे सिद्ध अस्मद्-मन्द को अर्थात् 'अस्मान्' पद को णो आदेश हो । णो हसह । अस्मान् हसति ॥ 44 ॥ आङि मे ममाइ ॥ 45 ॥ अस्मदः पदस्य आङि परतो मे, ममाह इत्येतावादेशौ bhvtH। me ... ka, ममाइक ॥ 45 ॥ __ आजि मे ममाइ-टाप्रत्यये सिद्धस्य अस्मदः पदस्य मे, ममाइ इत्यादेशो स्त्ः। मे, ममाइ किनं । मया कृतमित्यर्थः ॥ 45 ॥ ___ आयोति । अस्मद्-शब्द के टाप्रत्यय के परे सिद्ध 'मया' इसको मे, ममाइये आदेश हो । मे किरं । मया कृतम् । अथवा-ममाइ कि । मया कृतम् । इति ॥ 45 ॥ डौ च मह मए ॥ 46 ॥ अस्मदः पदस्य DI परतो मद, मए इत्येतावादेशौ भ्व्त्ः। चकारा तृतीयैकवचने च । मह मए त्थिअण्'| मै, मए क्र्ण्॥46 / / डौ च मै मए-टाप्रत्यये स्प्रित्यये सिद्धस्य अस्मदः पदस्य एतौ स्तः । मै, मए । मया, मयि वा । 'टा प्रत्ययेऽस्मदोणे, मि स्यातां द्वावपरावपिणे, मि-म्या॥ को चेति । टाप्रत्यय के परे सिद्ध 'मयाऽपद को और किके परे सिद्ध 'मयि पद को मह, मए ये आदेश हों। मया, मयि दोनों में मह, मए दोनों होण्गे। टाप्रत्यय में सिद्ध 'मया' कोणे, मि ये दो और भी होण्गे|न्ने, मि । मया के स्थान में ॥ 16 ॥ अमेहि मिसि ॥ 47 ॥ अस्मदः पदस्य भिसि अह्मोहिं इत्ययमादेशो भवति । अह्मोहिं k॥ अम्हेहिं मिसि-भिसि सिद्धस्य अस्मदः पदस्य अम्हेहिं इत्यादेशः स्यात् । अम्हेहिं । 'णे, अम्हे, अम्ह, अम्हाण चत्वारोऽन्येऽस्मदो भिसि' / णे, भम्हे, अम्ह, अम्हाण इति । अस्माभिरिति ॥ 47 ॥ amhe-iti|asmd-shbd ke mis ke pare siddha 'अस्माभिः' को अम्हेहिं आदेश हो। एवं गे, अम्हे, अम्ह, अम्हाण ये चार और होण्गे। अम्हेहिंगे, भम्हे, अम्ह, मम्हाण= अस्मामिः को होण्गे। 10 ॥ मत्तो मैचो ममादो ममादु ममाहि उसौ ॥ 48 ॥ अस्मदः पदस्य उसी परत पत आदेशा भवन्ति । मत्तो ग्दो। महतो, ममादो, ममादु, ममाहि ग्दों। (स्पधनि, कान्तस्य गमेः 12-3-, 5-1 o)॥48|| मत्तो महत्तो ममाओ ममाउ' ममाहिम्सौ-सौ सिद्धस्य अस्मदः पदस्य एते पञ्च स्युः । मत्तो, महत्तो-इत्यादयः । मद् इत्यर्थः ॥ 48 ॥ 1. मया कृतम् । 2. मयि स्थितम् । 3. मया कृतम् । 4. अस्माभिः कृतम् । 5. mat gtH। 6. saMjIvanIsaMmataH paatthH|
Page #159
--------------------------------------------------------------------------
________________ - 143 षष्ठः प्रिच्छेद्ः। मत्तो इति । अस्मशब्द के सि के परे सिद्ध 'मत्' को मत्तो, महत्तो, ममाओ, ममाउ, ममाहि ये पांच आदेश हो । 'मत्' के स्थान पर pA~coM होंगे ॥ 48 ॥ अमाहिन्तो अमासुन्तो' भ्यसि ॥ 46 ॥ अस्मदः पदस्य भ्यसि परतो अमाहिन्तो, अह्मासुन्तो इत्येतावादेशी भवतः । अह्माहिन्तो, अह्मासुन्तो ग्दो॥49॥ ___अम्हाहिन्तो अम्हासुन्तो भ्यसि-'asmabhya'mityasya एतौ स्तः । अम्हाहिन्तो अम्हासुन्तो अन्न्न्नो। 'अम्हेहिन्तो च अम्हेहि अम्हेन्तो वाऽस्मदो भ्यसि । अस्मदित्यर्थः ॥ 49 ॥ ___ अम्हा0-इति । अस्मशब्द के भ्यस् के परे सिद्ध 'अस्मभ्यम्' पद को अम्हाहिन्तो, अम्हासुन्तो ये आदेश हो। 'अस्मद्' को, अम्हेहिन्तो, अम्हेहि, अम्हेन्तो ये तीन आदेश और हो । अस्मद् के स्थान पर पूर्वोक्त pA~coM का प्रयोग होगा ॥ 49 ॥ मे मम मह मज्य उसि ॥ 50 ॥ अस्मदः पदस्य उसि परत एत.आदेशा भवन्ति । मे धणं । मम, मह, मज्म धणं ॥ 50 ॥ मे मम मह मज्म सि-सि अस्मदः सिद्धस्य 'ममे त्यस्य एते स्युः । मे, मम, मह, मम पुत्तो । मम पुत्र्ः॥ 50 ॥ मे इति । अस्मशब्द के मस्के पर सिद्ध 'मम' पद को मे, मम, मह, मजा ये भादेश हो । मम को चारो आदेश यथाप्रयोग में होण्गे। मक्ष पुत्तोमम पुत्रः ॥ 50 ॥ मज्झणों अम अमाणमझे आमि ॥ 51 ॥ अस्मदः पदस्य आमि परत एत आदेशा भवन्ति । मज्मणो, अह्म, अह्माणं, अओधणं । अस्माकं धनम् ॥ 59 ॥ जो अम्ह अम्हाण अम्हे आमि-आमि अस्मदः सिद्धस्य 'अस्माकमित्यस्य एते स्युः । णो, अम्ह, अम्हाण, अम्हे वल्लहो । अस्माकं वल्लभः ॥ 1 ॥ ___No इति । अस्मद्-शब्द के माम् के परे सिद्ध 'अस्माकम्' को णो, अम्ह, अम्हाण, अम्हे ये आदेश हों। अम्हे वहहो अस्माकं व्ह्म्ः। इसीप्रकार णो, अम्ह, अम्हाण भी 'अस्माकं के स्थान पर होंगे ॥ 51 ॥ ममम्मि डौ ॥ 52 ॥ अस्मदः पदस्य औ परतौ ममम्मि इत्यादेशो भ्व्ति। ममम्मि त्थि। पूर्वोको मह, मए इत्येतौ च ॥ 52 ॥ ममम्मि च-म्प्रित्यये सिद्धस्य अस्मदः पदस्य मयीत्यस्य ममम्मि इति । स्यात्, चकारात् पूर्वोकावपि । mai, mae, mamammi / mayi iti // 52 // 1. bhamhedinto sammunto / kA0 pA0 2. asmad gtH| 3. mama dhanam / 4. mjhaayo| kA. paa0| 5. संजीवनीसंमतः पात्थ्ः। 6. मयि स्थितम् । 7. संजीवनीसंमतः पात्थ्ः।
Page #160
--------------------------------------------------------------------------
________________ 144 प्राकृतप्रकाशे अमेसु सुपि ॥ 53 ॥ अस्मदः पदस्य सप्तमीबहुवचने सुपि परतः अह्मेसु इत्ययमादेशो भवति । अह्मेसु ठिअं ॥ 53 ॥ ___ अम्हेसु सुपि-मुपि सिद्धस्य अस्मदः पदस्य अम्हेसु इति स्यात् । अम्हेसु मई ठिआ । 'अम्हासु इति चादेशो द्वितीयोऽप्यस्मदः सुपि' / अम्हासु स्द्धा। युष्मदस्मदव्ययमलिङ्गम् । त्रिष्वपि लिनेषु साम्यम् । 'विन्दुष्टामोर्ण इत्यादौ सन्नसन्नपि वा क्वचित् । धम्मेणं, धम्मेण । जम्माणं, जम्माण । कम्मेहि, कम्मेहि । गामाउं, गामाउ । सरेसुं, सरेसु । तुज्म, तुज्म । अम्हेहिं, अम्हेहि । महं, मह । इत्यादौ लक्ष्यानुसारेण अबिन्दुष्वपि बिन्दुसद्भावोऽवगन्तव्यः ॥ 53 ॥ अम्हेसु इति । अस्मशब्द के सप्तमीबहुवचन में सिद्ध 'अस्मासु' को अम्हेसु आदेश हो । अझेसु मई त्थिआ। अस्मासु मतिः स्थिता। अस्मासु को दूसरा अम्हासु भी आदेश होता है। अह्मासु सद्धा= अस्मासु श्रद्धा । युष्मद्, अस्मद् और अव्यय अलिज हैं, अर्थात् पुंलिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गादिकृत इनके रूपों के आदेश में किसी प्रकार का भेद नहीं है। अत एव तीनों लिङ्गों में समान रूप होण्गे। TA, आम् के परे वैकल्पिक सिद्ध अनुस्वार, तृतीयाबहुवचन, षष्ठी, सप्तमी, पञ्चमी आदि विभक्तिओं में प्रसिद्ध अनुस्वार लच्यानुरोध से कहीं-कहीं विकल्प से होगा। धम्मेणं, धम्मेण । गामाउं, गामाउ । महं, मह । इत्यादि ॥ 53 ॥ द्वेदों ॥ 54 ॥ पदस्येति निवृत्त्म्। सुपीति व्र्त्ते। द्विशब्दस्य दो इत्ययमादेशो भवति सुपि प्र्त्ः। दोहिं (प्राकृते द्विवचनं नास्तीति नियमात्' द्विशब्दात् मिसः स्थाने 5-5 हिं, ze0 spa0) / दोसु । द्वाभ्याम्, द्वयोः ॥ 54 ॥ द्वेओ-द्विशब्दस्य सुपि परे दो इत्यादेशः स्यात् । दोहिं, दोसु ॥ 54 ॥ देः इति । द्विशब्द को सुप् के परे दो आदेश हो । तृतीयाबहुवचन में दोहिं । हिं आदेश ॥ 54 ॥ स्ति ॥ 55 ॥ त्रिशब्दस्य सुपि परतः ति इत्यादेशो भवति । तीहिं । तीसु (5-18 दीर्घ:, 5-5 भिस् - हिण्)| त्रिभिः। त्रिषु ॥ 55 वेस्ती-त्रिशब्दस्य सुपि परे ती इत्यादेशः स्यात् । तीहिं, तीसु ॥ 55 ॥ वेरिति । त्रिशब्द को सुप के परे ती आदेश हो । तीहिण्-त्रिभिः। सप्तमी में तीसु-त्रिषु ॥ 55 ॥ तिणि जग्शसभ्याम् । / 56 ॥ 1. भस्मास स्थितम् । 2. एवं सर्वत्रवोध्यम् 3. संजीवन्यादिसंमताः पात्थाः। 4.तिस्मि तिणा-तिणि-तिस्सि-तिणि । kA0 pA0 /
Page #161
--------------------------------------------------------------------------
________________ षष्ठः परिच्छेदः । 145 त्रिशब्दस्य जश्शस्भ्याम् सह तिष्णि इत्यादेशो भवति । सिणि आगदा । तिष्णि पेक्ख ( स्पष्टानि ) / त्रय आगताः । त्रीन् प्रेक्षस्व ॥ 56 ॥ तिणि' जश्शस्भ्याम् (- जसा शसा च सह त्रिशब्दस्य तिणि स्यात् । तिणि 2, त्रयः, त्रीन् वा ॥ 56 ॥ तिणीति । जस्-श के सहित त्रिशब्द को तिणि आदेश हो । त्रयः का और श्रीनू का तिथि होगा ॥ 56 ॥ द्वेर्दुवे दोणि वा ॥ 57 ॥ द्विशब्दस्य जस्सुभ्यां सह दुबे, दोणि इत्येतावादेशौ वा भवतः । दुवे कुणन्ति । दोणि कुणन्ति । पक्षे-दो कुणन्ति । द्वौ कुरुतः । दुवे पेक्ख । दोणि पेक्ख्। दो पेक्ख । ( 8-13 कृञ् = कुण, द्विवचनाभाव। नियमात् 47-4 झि = न्ति, कुणन्ति, ze0 spa0 ) / द्वौ प्रेक्षस्व ॥ 57 ॥ - जसा शसा च सह द्विशब्दस्य दुवे, दोणि इत्यादेशौ भवतः । (र्जश्शस्भ्यां सह स्यातां द्वावन्यौ वेणि, वे इति' / दुवे, दोणि, वेणि, वे । द्वौ इति ॥ - देरिति । जस्-श के सहित द्विशब्द को दुवे, दोणि ये दो आदेश हो । प्राकृत में द्विवचन नहीं होता है, अतः द्विशब्द के साथ jas-zas kA ग्रहण है । एवं जस् के सहित द्विशब्द को 'वेणि, वे' ये दो आदेश और भी होण्गे। चारों प्राकृतप्रयोगों में संस्कृत के द्वौ 2 है 2 को होंगे ॥ 57 ॥ चतुरश्वत्तारो चचारि ॥ 58 ॥ चतुश्शब्दस्य जश्शस्भ्यां सह चत्तारो, चत्तारि इत्येतावादेशौ भवतः । चत्तारो, चत्तारि पुरिसा कुणन्ति ( 1-23रु = रि, 5-11 दीर्घः, 5-2 जसो लोपः ) / चन्तारो पुरिसे पेक्ख (5-12 a-प, 5-2 शसो लोपः, अन्यत् पूर्ववत् ) ॥ 58 ॥ चतुरश्वत्तारो चत्तारि - चतुर् - शब्दस्य अश्शस्भ्यां सह एतौ स्तः । स्पष्टम् ॥ caturiti । jas-zas ke sahita catur-zabda ko चत्तारो, चत्तारि ये होण्गे। चत्वारः, 'चतुरः । चतस्रः 2, चत्वारि 2 ॥ 58 ॥ एषामामो व्हं ॥ 59 ॥ एषां द्वित्रिचतुःशब्दानामामः स्थाने पछं इत्ययमादेशो भवति । दोहं धणं ( 6-54 द्वि = दो, ze0 spa0 ) / तिण्हं धणं ( 6-55 त्रि=ति, ze0 spa0 ) / चतुण्डं' धणं ( 4-6 रलोपः, ze0 spa0 ) ॥ 59 // एषामामो व्ह - द्वि, त्रि, चतुर् - शब्दानाम् श्राम्प्रत्ययस्य हं स्यात् । दोहं । 1. संजीवनीसंमतः पाठः । 2. संजीवनीसंमतः पाठः । मिसादौ रेफतकारयोर्लोपः । तेन चऊहिं । kA0pA0 / 5. चतुण्डं - चउण्डं । kA0 pA0 / प्रा. कृ. - 10 3. चत्वारः पुरुषाः कुर्वन्ति । 4. चतुरः पुरुषान् पश्य ।
Page #162
--------------------------------------------------------------------------
________________ 146 प्राकृतप्रकाशेतिण्हं । चउण्हं । 'कतिपञ्चादिशब्दानाम् अआमो ण्हं नैव दीर्घता' / कइण्हं, पंचण्हं, छण्हं, . सत्तण्हं । इत्यादि ॥ 59 ॥ एषामिति । द्वि, त्रि, चतुर-शब्द से पर आम को हं हो । उक्त सूत्रों से दो, ति आदेश इनको होण्गे। दोण्हं । tinnhN। cunnhN| katizabda एवं पत्रान् आदि शब्दों से पर आम को हं होगा। कैण्ड, पंचण्हं-इत्यादि । 59 ॥ शेषोऽदन्तवद् । / 60 ॥ शेषः सुन्विधिरदन्तवद्भवति । अकारान्ताद 'मिसो हिं' इत्ययमादेश उक्त इकारोकारान्तादपि भवति । अम्गीहिं । वाऊहिं (5-18 sU0 sp0)| एवं मालाहिं । णईहिं । बहूहिं । अग्गिस्स (3-2 नलोपः, 3-50 गद्वि0, 5-8 उस्स्स्)| वाउस्स (2-2 यलोपः, ze0 pU0) / अग्गीदो । वाऊदो (5-6 सिदो)| अग्गीसु । वाऊसु (पूर्ववत् यलोपदीर्धी ) / एवं दोहिं (6-54 dvi = do, 5-5 mis = hiN)| तीहिं (6-55 त्रि-ति, 5-18 दीर्घ्ः)| चऊहिं (4-6 रलोपः,2-2 तलोपः, 5-18 दीर्घः, ze0 pU0) ॥ 60 // शेषाददन्तवत्-श्रदन्ताद् यो विधिः प्रोक्तः स शेषात् अदन्तातिरिक्तशब्दादपि स्यात् । तेन अदन्तात् विहितः शसो लोप श्रादन्तादिदुदन्ताच भवति । बाला, बालाओ । गिरीश्रो, गिरीउ । साणूओ, साणूउ । 'ए सुप्यडिङसोः-सूत्रे नेष्टं शेषाददन्तवत्' / रामाओ । सालिन्नो। पीलुणो । shiio। भुओ। 'अकारलोपसूत्रेऽपि नेष्टं शेषाददन्तवत्' / सव्वाओ । बुद्धीओ। घेणूओ । सहीओ । बहुओ ॥ 60 ॥ शेषादिति । अदन्त से जो कार्य कहे गये हैं वे आदन्त से तथा इदन्त, उदन्त से भी होण्गे। जैसे ऽजरशसोझैप से लोप । बाला, गिरि, सानु शब्दों से भी होगा। परन्तु 'ए सुप्यसिसोः सूत्र में शेषावदन्तवत्' अभिमत नहीं है, अतः रामा, शालि, पीलु, सखी, वधू शब्दों में एकार नहीं होगा। किन्तु रामामो में 'जसो वा' से जस् को बोकार । सालिणो, पीलुणो में 'इदुतोः शसो णो' से जो आदेश । सहीओ, बहलो में खियां शस उदोती' से मोकार होगा। एवं अकारलोपविधायक सूत्र में भी अदन्तवझाव नहीं होगा। इससे सवाओ, बुद्धीओ, घेणूलो, सहीणो, बहूओ, इत्यादिकों में 'कचिदपि लोपः' से लोप नहीं होगा, किंतु अदन्तवद्भाव होने से 'जस्. मस्याम्सु दीर्घ' से दीर्घ होगा ॥ 60 ॥ न डिङस्योरेदातौ ॥ 61 ॥ इकारोकारान्तानां ङिङस्योरदन्तवद् एकाराकारौ न भ्व्त्ः। अग्गि.म्मि (6-52 ङि = म्मि, ze0 अग्गिस्सेतिव्त्)| वाउम्मि (2-2 यलोपः, ze0 sp0)| अग्गीदो, वाऊदो। अग्गीदु, वाऊदु । अग्गीहि, वाऊहि (5-6 सिदो , दु, हि, ze0 pU0 spa0) // 61 // 1. शेषेषु विधि । kA0 paa0| 2. पाठ एष स्ण्जीव्न्यादिस्ण्म्त्ः।
Page #163
--------------------------------------------------------------------------
________________ षष्ठः परिच्छेदः । 147 न ङिस्योरेदा तौ - अकारान्तरहितात् प्रातिपदिकात्परयोः ङि ङसिप्रत्यययोरेत् श्राच्च न स्तः । गिरिम्मि, गिरीउ, गिरीओ ॥ 61 ॥ नोरिति । अकारान्त से रहित प्रतिपदिक से पर डि-सि-प्रत्ययों को एकार और आकार न हों। गिरिम्मि, गिरीउ, गिरीओ। ङि में म्मि और इसि में u, ओ ॥ 61 ॥ ए भ्यसि ॥ 62 ॥ नेत्यनुवर्तते । भ्यसि परत इकारोकारान्तयोरदन्तवदेत्वं न भवति । अग्गीहिन्तो, वाऊहिन्तो अग्गीसुन्तो वाऊसुन्तो (5-6, 12 सूत्रयोर्बाधः, 5-11 दीर्घः, 5-7 भ्यस् = हिन्तो, सुन्तो, ze0 pU0 ) ॥ 62 // एभ्यसि - भ्यसि नकारान्तस्य एकारो न स्यात् । पञ्चाहिन्तो, पञ्चासुन्तो । अग्गीहिन्तो । वाऊहिन्तो ॥ 62 ॥ ए भ्यसीति । भ्यस् के परे नकारान्त को एकार नहीं होगा । पञ्चाहिन्तो इत्यादि । परन्तु वस्तुतः नकारान्त के नकार का लोप होने पर अदन्त प्रातिपदिक नहीं है, और 'ए भ्यसि' में नकारान्त इस अर्थ का बोधक पद भी नहीं है और अदन्तादिदेश सजातीय अच् में होगा, नकारान्तादि में नहीं । अतः इसके उदाहरण अग्गीसुन्तो, वाऊसुन्तो होंगे । सदानन्द तथा वसन्तराज दोनों भ्रम खागये हैं ॥ 62 ॥ द्विवचनस्य बहुवचनम् ॥ 63 ॥ सर्वासां विभक्तीनां सुपां तिङां च द्विवचनस्य बहुवचनं प्रयोक्तव्यम् । वृक्षौ, व्च्छा। वृक्षाभ्याम्, वच्छेहिं, वच्छाहिन्तो । वृक्षयोः, वच्छेसु, वच्छाण । (स्पष्टं, पञ्चमपरिच्छेदे व्याख्याताः ) / तिङां यथा-तिष्ठतः, चिट्ठन्ति ( 12-16 स्था = चिट्ठ, 7-4 झि = न्ति) ॥ 63 ॥ द्विवचनस्य बहुवचनम् -- सुप्तिङ्सम्बन्धिनो द्विवचनस्य नित्यं बहुवचनं स्यात् । दो हत्था । दोहोन्ति ॥ 63 ॥ द्विवचनेति । सुप्ति के द्विवचन को बहुवचन हो । प्राकृत में द्विवचन नहीं होता । दो हत्था = द्वौ हस्तौ । दो होंति = द्वौ भवतः ॥ 63 ॥ 1 चतुर्थ्याः षष्ठी ॥ 64 ॥ इति प्राकृतसूत्रेषु षष्ठः परिच्छेदः ॥ चतुर्थीविभक्तेः स्थाने षष्ठीविभक्तिर्भवति' / बह्मणस्स देहि (3-3 1. तादर्थ्य 8 3 132 तादर्थ्यविहितस्य केश्चतुर्थ्येकवचनस्य स्थाने पष्ठी वा भवति । देवस्स देवाय । देवार्थमित्यर्थः । केरिति किम् ? देवाण । वाड्डाश्च वा 8।3 | 133 वधशब्दात्परस्य तादर्थ्य के हिंदू आरः षष्ठी च वा भवति । बहार, वहस्स, वहाय । वधार्थमित्यर्थः ।
Page #164
--------------------------------------------------------------------------
________________ 148 . प्राकृतप्रकाशेरलोपः, 5-10 उस स्स, देहीति sNskRtsmH)| बह्मणाणं देहि । ब्राह्मणाय देहि । ब्राह्मणेभ्यो देहि (5-11 आमि दीर्घः, 5-40 आम् = णं, ze0 spa0) ॥ 6 // इति प्राकृतप्रकाशे सर्वनामविधिर्नाम षष्ठः परिच्छेदः ॥ चतुर्थ्याः षष्ठी-चतुर्ध्या विभक्तेः स्थाने षष्ठी विभक्तिः स्यात् । बम्हणस्स देसु, ब्राह्मणाय देहि ॥ 64 ॥ . चतुर्थ्या इति । चतुर्थी विभक्ति के स्थान में षष्टी होगी। जैसे ब्राह्मणाय का बम्हणस्स-इति ॥ 6 ॥ (कचिन्न तादयें ॥ ) कचिन्न तादयें'- तादर्थे विहितायाश्चतुर्थ्याः कचित् षष्ठीविभकिन स्यात् । धराप दारु । कचिद्-प्रहणान सर्वत्र । तेन-देवाणं बली-देवेभ्यो बलिः, इत्यादी षष्ठयेव । 'व्यत्ययोऽप्यासाम्' / अच्छीसु पिनसि । अक्षिभ्यां पीयसे । अत्र तृतीयास्थाने सप्तमी । रति दिछी । रात्रौ दृष्टः । अत्र सप्तमीस्थाने द्वितीया । 'अन्याश्यपि वीप्सायां द्विरुक्तिः कापि दृश्यते' / अंगमगाई । अङ्गानि अगानि । अंगमंगाणं । अङ्गानामङ्गानाम् । अंगमंगेसु । अंगेषु 2 / वच, वञ्चह । व्रजत 2 / होहोई । भवति भवतीत्यादिषु बोध्यम् ॥ इति श्री ma0 ma0 मथुराप्रसादकृतौ चन्द्रिकाव्याख्यायां षष्ठः परिच्छेदः । कचिद् द्वितीयादेः 8 / 3134 / द्वितीयादीनां विभक्तीनां स्थाने षष्ठी भवति कचिद् । सीमावरस्स वन्दे । तिस्सा मुहस्स भरिमो । अत्र द्वितीयायाः स्स्स्स्त्थी। धणस्स लो, धनेन लब्ध इत्य्र्थ्ः। चिरस्स मुका। चिरेण मुक्त्त्य्र्थ्ः। अत्र तृतीयायाः। चोरस्स वीहे। चोरादिभेती. त्यर्थः । अत्र पञ्चम्याः । पिट्ठोए केसमारो । अत्र स्प्त्म्याः॥ पञ्चम्यास्तृतीया च 8 ॥ 136 / पत्रम्याः स्थाने कचित् तृतीयासप्तम्यौ भ्व्त्ः। चोरेण वोहर । चोरादिभेतीत्य्र्थ्ः। अन्तेउरे रमिउमागओ राया। अन्त:-पुराद रन्वागतो राजा इत्य्र्थ्ः। द्वितीयातृतीययोः सप्तमी 8 / 3 / 135 / द्वितीयान्तीययोः स्थाने क्वचित्सप्तमी भवति । नयरे न जामि । अत्र दितीयायाः । तिम तेस अलं किया पुरवी । अत्र तृतीयायाः॥ सप्तम्या द्वितीया-82137सप्तम्याः स्थाने कचिद् द्वितीया भवति । विजो भरह रति ॥ बा तृतीयाऽपि dRshyte। तेणं कालेणं, तेणं समयेणं । तस्मिन् काले, तस्मिन् समय इत्यर्थः । प्रथमाया अपि द्वितीया दृश्यते । चउनीसं पि जिन्न्व्रा। चतुर्विशतिरपि निनवरा इत्यर्थः । इति हेम्ः। 1. नेदं सूत्र भाम्ह्वृत्तौ।
Page #165
--------------------------------------------------------------------------
________________ षष्ठः प्रिच्छेद्ः। 141 कचिदिति । तादर्थ्य में विहित चतुर्थी को षष्ठी नहीं होगी। जैसे ऽधराम दारु यहा~ 'गृहस्य घरोऽपती' (4+34) से घर आदेश, 'कगचज.' (नं.1)से यलोप, घराअ होगा। षष्ठी नहीं हुई। 'कचित् ग्रहण से बहुतों के तादर्थ्य में निषेध नहीं होगा, किन्तु षष्ठी ही होगी। जैसे देवाणं बली । देवेभ्यः बलिः प्राप्त था। वस्तुतः प्रकृति-विकृतिभाव में ही तादर्य यहा~ माना गया है, अत एव पाणिनि ने 'चतुर्थी तदर्थार्थ' सूत्र में बलिहित-इत्यादि पृथक् par3हे हैं, और जहा~ प्रकृति की विकृति नहीं है, वहा~ षष्ठी ही होगी। जैसे 'अश्वस्य घासः' यही होगा, 'अश्वाय घासः' नहीं होगा। क्योंकि यहा~ प्रकृति-विकृतिभाव नहीं है। परन्तु अनुभूतिस्वरूपाचार्यादि जो तदर्थमात्र में तादी मानते हैं उनके यहा~ अश्वेभ्यः, अथवा अश्वाय घासः यही होगा। उसी ग्यापक तादर्थ्य को लेकर यह सूत्र है । अस्तु, 'व्यत्ययोऽप्यासाम्' इन विभक्तियों का व्यत्यय भी होता है अर्थात् अन्य विभक्ति के अर्थ में अन्य विभ्क्ति। जैसे 'अच्छीसु पिअसि' अतिभ्यां यह करण पीने का है, अतः तृतीया प्राप्त थी, सप्तमी हो गी। रति दिहो। यहा~ रात्री इस सप्तमी के स्थान में द्वितीया हो गी। एवं वीप्साद्विरुक्ति में भी पूरे पद को हित्व न होकर केवल पदांश को ही द्वित्व हो जायगा । जैसे अङ्गानि का अगाइं होता है, वीप्सा में अंगाई को द्वित्व प्राप्त था, परन्तु अंग-पद को द्वित्व और अनुस्वार । अण्ग्म्ण्गाई। एवम्-अङ्गानाम्-अङ्गानाम् का अंगमंगाणं । अङ्गेषु अङ्गेषु का अंगमंगेसु होगा। एवं धातुओं में भी कहीं अवयवमात्र को द्वित्व होगा। जैसे 'प्रजत' को द्वित्व प्राप्त था। ब्रज को व आदेश । त को हकार । वञ्चह को द्वित्व प्राप्त था, किंतु केवल वध को द्वित्व हुआ। 'वच वह' हुआ। एवं भवति का होइ सिद्ध होता है। भवति को वीप्सा में द्वित्व होने पर जैसे भवति भवति होता है वैसे ही होह को भी द्वित्व प्राप्त था, किन्तु हो मात्र को द्विस्व हुआ, अतः हो होइ सिद्ध होगा। परन्तु यह काचिक नियम है, सार्वत्रिक न्हीं। अतः 'चिनोतु' का वीप्सा में चिणौ-चिण होगा। इति ॥ इति श्री म. म. मथुराप्रसादकृते लोकभाषानुवादे षष्ठः परिच्छेदः ।
Page #166
--------------------------------------------------------------------------
________________ अथ सप्तमः परिच्छेदः ततिपोरिदेतौ ॥ 1 ॥ त, तिप्-इत्येतयोरेकस्य स्थाने इत्, एत् इत्येतावादेशौ भवतः । पढइ (2-24 0 = ढ, ze0 spa0), पढए । सहै, she। (यथाक्रमं तिप इः, तस्य e) पठति । प्त्थ्त्ः। सहति । सहते ॥ 1 ॥ ततिपोरिदेतौ-आत्मनेपदपरस्मैपदयोः प्रथमपुरुषेकवचनयोः ततिबित्येतयोः प्रत्येकम् i, ए इत्येतावादेशी स्त्ः। तकारोऽसंदेहार्थ । रमै, रमए । विरमै, विरमए । ततिपोर्व्यत्ययेन ग्रहणाद् यथासंख्यं न । 'शौरसेन्यां विभाषासु भवेद् दिरपि तिप्तयोः । यथा-'चित्ते विहुदृदि न तुदि सा गुणेसुं' इत्यादि । सिद्धावस्थायां साध्यावस्थायां वा लक्ष्यवशात् परिभाषेयम् । ततिपोरिदेतावित्यादिना 'एकाचो हीन' इत्येव. मन्येन प्रकारेण ये न तिवादीनामादेशा विधास्यन्ते ते सिद्धावस्थायां भूतकाले साध्यावस्थायां वर्तमानकाले लक्ष्यवशाद् भवन्तीति परिभाष्यते । भूते-हसइ, हसए । अहसत्, अहसीत्, जहास । वर्तमानेऽपि-हसइ, ह्से। हसति । पेच्छइ, पेच्छए । प्रेक्षत, प्रैक्षिष्ट, प्रेक्षांचक्रे ॥ 1 ॥ ततिपोरिति |मात्म्नेप्द् तथा परस्मैपद के प्रथमपुरुष एकवचन के त, तिप् को i, ए ये आदेश हों। इत्-एत् में तकार असंदेहाथ है। रम्-ति । 'शेषाणामदन्तता' (7+78) से अद्न्त्ता। रमै, रमए । विपूर्वक परस्मैपदी है। विरमै, विर्मे। 'शौरसेनी में तिप् त को दि भी होता है। घुट परिवर्तने (9 से) घ को h। सिद्धावस्था में अथवा साध्यावस्था में लण्यानुरोध से यह नियामक सत्र है, अर्थात् भूतकाल के प्रत्ययों की सिद्धावस्था में और वर्तमानकाल के प्रत्ययों की साध्यावस्था में। ततिपो.' इससे और 'एकचो हीम' इससे या अहसीत्, जहास भूतकाल में, एवं हसति वर्तमानकाल में। तथा I-आत्मनेपदी-पेच्छह, पेच्छए-प्रेत, निष्ठ, प्रेमांचक्रे भूतकाल में । एवं प्रेक्षते वर्तमानकाल में होंगे ॥ 1 ॥ थास्सिपोः सि से ॥ 2 ॥ थास, सिप-इत्येतयोरेकैकस्य स्थाने सि, से इत्येतावादेशौ भवतः । पडसि । प्द्ध्से। सहसि । shse। (पूर्ववत् म्ह, अन्यत्सुगमम् ) ॥ 2 ॥ सिपथासोः सि से-सिपथासोः सि, से इत्येतौ स्तः । जाणासि, जान्नासे। जानासि । वेवसि, वेवसे । वेपसे ॥ 2 ॥ सिविति । सिप को सि-से, एवं थास् को सि-से होते हैं। उदाहरणों में स्पष्ट है ॥ 2 ॥ (saM0 6 से णकार । 15 से प को व । 18 से क्ष को छकार । 4 से रेफलोप) 1. संजीवनीसंमतः पात्थ्ः।
Page #167
--------------------------------------------------------------------------
________________ सप्तमः प्रिच्छेद्ः। . . 151 इड्मियोमिः ॥ 3 ॥ इट, मिप-इत्येतयोः स्थाने मिर्भवति । पढामि । ह्सामि'| सहामि (7-30 आत्वम् ) ॥ 3 ॥ iNa'mipormi:- इट-मिप इत्येतयोमिरेव स्यात् । उत्तमपुरुषे परस्मैपदमेव । जंपामि, जाणामि, व्दामि। मिपो मि-विधानं भणे मि करेमीत्यादौ लादेशे वेति एत्वार्थम् ॥ इट् इति । इट मि इनको मि हो अर्थात् उत्तमपुरुष में परस्मैपद ही हो। जंपामि, जाणामि, वदामि इत्यादि उदाहरणों से स्पष्ट है। मिप् को मि-विधान 'लादेशे वा' इससे एत्व के लिये ॥ 3 ॥ न्तिहेत्थामोमुमा बहुषु ॥ 4 ॥ बहुषु वर्तमानानां तिखां स्थाने न्ति, ह, इत्था, मा, मु, म इत्येत आदेशा भवन्ति । प्रथमपुरुषस्य, रमंति । पढंति । हसंति (2-24 ठ-ढ, झिन्ति कृते, 4-17 biM0, a0 sp0)| मध्यमस्य-रमह, पढह, हसह, पढित्था (मध्य: -ह, इत्थ इति द्वावादेशी, ze0 sp0)| उत्तमस्यपढामो, पढमु पढम ( उत्तमस्य मो, मु, म इत्येत आदेशाः, 7-30 आत्व. विकल्पः, ze0 sp0)॥4॥ __न्तिहेत्थामोमुमा बहुपु-बहुप्वर्थेषु विहितानां परस्मैपदात्मनेपदसम्बन्धिनां झिमयोः न्तिः स्यात् , न्ते इत्यपि; थध्वमोः ह इत्था च, मस्-महिडोश्च मो, मु, म इति त्रय आदेशाः स्युः । लहन्ति, लहन्ते = लभन्ते । भवह, भवित्था - भवथ । जुज्मह, जुज्झित्या = युध्यध्वम् । वीहामो, वीहामु, वोहाम = बिभीमः, विभिमो वा । वड्ढामो, वड्ढामु, वड्ढाम = वर्धामहे । 'इरे इत्यपि वाऽऽदेशस्तिपो झेमस्य च स्मृतः' / सुसैरे मुहं । शुष्यति सुखम् । 'इवे' इत्यादेश इति स्दान्न्द्ः। यथा-सुसैवे, शुष्यति । पहुविवे, प्रभवन्ति । दूसैवे, दूष्यन्ते । 'भुवः प्रादेः परस्य स्यादादेशो हुव्व इत्यपि । पहुविरे रिउणो । प्रभवन्ति रिपवः ॥ 4 ॥ न्तिहेत्था इत्यादि । परस्मैपद आत्मनेपद सम्बन्धी बहुवचन के प्रत्ययों को ये हो अर्थात् शि-स को न्ति और न्त, एवं थ-ध्वम् को ह-इत्था, मस-महिक को मोमु-म ये तीन आदेश हो। तिप, झि-झ को 'इव' भी आदेश हो। लभते के ते को न्ति-स्त आदेश हो ग्ये। लहन्ति-लहन्ते । (9 सेह)थ-ध्वम् को ह-इस्था । मस् 1. अदन्ताद्धातोम्मौ परे अत आत्वं वा मवति 5 / 5 / प्राकृतव्याकरणम्, तथाच तत्रैव अकारान्तादातोमोमुमेषु परेषु भत इत्वम् आत्वञ्च भवति, कचिदेवमपि 56 / हसिमो, इसामो, इसेमो, हसिमु, इसेमु, इत्यादि । इति अत्वम् , इत्वम्, भात्वम्, एत्वं च प्र्तिपादित्म्क्कारान्त्धातोः। 2. संजीवनीसंमतः पाठोऽयम् । 3. प्रथमपुरुषस्य न्ति, मध्यमस्य र, इत्या, उत्तमस्य मो, मु, म, इति विवेकः । तथाच हेमः-बहुवावस्य न्ति, न्ते, इरे 8 / 2 / 142 / मध्यमस्येथा, हची 833143 ॥ तृतीयस्य मो, मु, माः। 8 / 33144 इति । 4, पढीत्था, पढित्य । kA0 paa0|
Page #168
--------------------------------------------------------------------------
________________ 152 प्राकृत प्रकाशे महिङ् को मो- मु-म उदाहरणों में स्पष्ट है । तिपू - झि स को इरे यह भी आदेश होगा। शुष्-सुसैरे । सदानन्दने इरे के स्थान में 'इवे' आदेश माना है । वह प्रतीत नहीं होता है । प्रादि उपसर्ग से पर भूधातु को हुष्व आदेश हो । पहुग्विरे । प्रभवन्ति ॥ अत ए से ॥ 5 ॥ नित्यार्थे वचनं यतो विशेषणम् । ततिपोः सिप्यासोः ए से इत्यादेशावत एव परौ' भवतो, नान्यस्मात् । ततिपोः, रमए, पढए । सिव्थासोः रमसे, पढसे (रम्-त = ए - रमए । 2-24 Th = ढ, पढ-ति = ए पढए । रम्-थाम् = से = रमसे । पढ - सिप् = से = पढसे ) / अत इति किम् ? होइ ( 8-1 भू-हो, 7 - 1 ति = इ ) / भवति ॥ 5 ॥ अत ए से - तितयोर्य ए इत्यादेशः, सिप्थासोर्यः से इत्यादेशस्तौ च अदन्तादेव स्तः । करए । गिण्हसे । अत इति किम् ? होइ, होसि । 'अकारान्तान्नियम्येते न्तमाणौ क्वापि पण्डितैः' / हुवन्ते - भवन्ति । हुवमाणो भवन् ॥ 5 ॥ अत इति । तिप् त को जो ए आदेश हो और सिप्-थास् को जो से हो वह अकारान्त से ही होगा । jaise-karae, ginnhse| जहा~ अकारान्त नहीं होगा वहा~ नहीं होगा । जैसे-होइ, होसि । न्त और माण भी अकारान्त से कहीं होते हैं। जैसे हुवन्ते, हुवमाणो । भवन् के अर्थ में न्त और माण हैं ॥ 5 ॥ 1 'अस्तेर्लोपः ॥ 6 ॥ अस्तेर्धातोः थास्सिपोरादेशयोः परतो लोपो भवति । सुत्तो सि ( 7 -2 सिप् = सि, ze0 3-1 sU0 spa0 ) / पुरिसो सि (1-23 sU0 spa0 ) / सुप्तोऽसि । पुरुषोऽसि ॥ 6 ॥ अस्तेर्लोपः - तिबादौ अस्धातोर्लोपः स्यात्, तुमं सि । पुत्तो सि । लक्ष्यानुसारी लोपः । तेनेह न-श्रत्थि । संति । प्रायः कर्त्रादिपूर्वपदे लोप इति भावः ॥ 6 ॥ अस्तेरिति । तिबादिक प्रत्ययों के परे अस् धातु का लोप हो । स्वम्-असि । तुमं सि । लक्ष्यानुकूल लोप है, अतः कहीं न भी होगा । अस्थि । संति । प्रायः कर्त्रादिक के पूर्वपद हो लेने पर ही लोप होगा - यही व्यवस्था है ॥ 6 ॥ मिमोमुमानामधो हथ ॥ 7 ॥ मिमोमुमानामस्तेः परेषामधो हकारः प्रयोक्तव्यः । अस्तेश्च लोपः । ओ म्ह, गा हो । गा म्हु, गा म्ह (2-2 तलोपः, 5-1 o), (7-2 मिप् = मि, 7-3 मस् = मा, मु, म, 5-2 जसो लोपः) गतोऽस्मि । गताः स्मः ॥ 7 ॥ मिमोमुमानामधो हश्च - प्रस्तैः सम्बन्धिनामेषामधः हकारः प्रयोज्यः । चकारा1. नित्यं भवतः । kA0pA0 / 2. असेओपः । kA0 pA0 / 3. परयोः । असेतोः परतः थास्सिपोर्लोपः । kA0 pA0 /
Page #169
--------------------------------------------------------------------------
________________ सप्तमः परिच्छेदः । 152 दुक्तधातुलोपश्च । आणत्त म्हि, आज्ञप्तोऽस्मि । श्राणस म्हो, श्राणत्त म्हु, श्राणत्त म्ह, श्राज्ञप्ताः स्मः ॥ 7 ॥ मम इति । अस्-धातु से पर मि-मो-मु-म इनके अधोभाग में हकार का योग होता है । आज्ञप्तः asmi । as kA loga' 'मिमोमुमा0' इससे हकार का योग । म्हि । एवं बहुवचन में आणत म्हो । आणत म्हु । आणत म्ह । आज्ञप्ताः स्मः । 'सन्धाबज्लोप0' इससे आणत्ता के आकार को हस्व ॥ 7 ॥ यक ईअइज्जउ ॥ 8 ॥ यकः स्थाने ईअ इज्ज इत्यादेशौ भवतः । पढीअइ । पढिजइ । सहीऐ । सहिज्जइ । ( spa0 ) पठ्यते । सह्यते ॥ 8 ॥ यक इ इज्जौ'- भावे कर्मणि च विहितस्य यकः इत्र इज इत्यादेशौ भवतः । श्रकर्मकात् धातोर्भावे, सकर्मकात्कर्मणि । भावे तावत् - णचि णचिए । णञ्चिज्जइ, चिए - इत्यादि । कर्मणि अम्हेहिं गीअं, गाइ, गाइए, गाइजर, गाइजए ॥ 8 ॥ यक इंति । अकर्मक धातु से भाव में और सकर्मक धातु से कर्म में विहित यक् के स्थान में इअ इज्ज ये आदेश हों । णचिभट्ट, गञ्चिभए । 'ततिपोरिदेतौ 6 / 1 से तप्रत्यय को i- ए होगा। 'चो व्रजिनृत्योः' 7151 इससे तकार को आदेश । 'सन्धावज्लोप0' 4 / 1 से के अकार का लोप । णचिअ णचिअएं । एवम् - णचिजइ, चिजए-नृत्यते । कर्म में - गाइअइ, गाइअए, गाइज्जइ, गाइजे। मया गीयते ॥ 8 ॥ प 1 नान्त्यद्वित्वे ॥ 9 ॥ धातोरन्त्यद्वित्वे सति यक ईअ इज्ज इत्यादेशौ न भवतः । हस्सइ । गम्मै' ( 8-58 गमादीनां द्वित्वम् ) / हस्यते । गम्यते । गमादीनां विकल्पेन [ द्वित्वविधानात् ', ] द्वित्वविधाने उक्तावादेशौ न भवतः, द्वित्वाविधाने तु भवत एव । गमीअर, गमिज्जर ( पक्षे-7-8 ईअ इजआदेशौ ze0 pU0 spa0 ) // 9 // नान्त्यद्वित्वे - भावे कर्मणि च धातेरन्त्यवर्णद्वित्वे इत्र-इन्नौ एतौ न स्तः । भावे - सक्कै, सक्कए । सुप्पर, सुप्पए । कर्मणि - गम्मै, गम्मए । श्रयं योगो विभज्यते । तैन, अन्यत्रापि यकोऽभावः । हीरै, कीरस्, तीरै । हियते, क्रियते, तोर्यते ॥ 9 ॥ नास्येति । भाव अथवा कर्म में धातु के अन्स्य वर्ण द्विश्व से पर इभ इज्ज आदेश नहीं होते हैं । भाव में सक्कै मए । 'शकादीनाम्0' 7/56 इससे ककारद्वित्व । 'ततिपो0 ' 6 / 1 इससे इकार, एकार । 'शषोः सः' 2 / 39 से सकार । 'शेषाणामदन्तता' 708 इससे धातु को अदन्तस्व । एवम् सक्कर, सक्कए । मया कर्तुं शक्यते । एवम्सुप्पर, सुप्पए । मया सुप्यते । कर्म में - गम्मै, गम्मए- 'गमादीनाम्0' 7162 इससे मकार को द्विव । अन्य कार्य पूर्ववत् । गम्यते ग्रामः । एवम् लभ, लम्भए । 1. संजीवनी संमतः पाठः । 2. 'त्यादेः' 8 / 1 / 9 तिबादीनां स्वरस्य स्वरे परे सन्धिर्न । हेम । एवं सर्वत्र सन्ध्यभावो बोध्यः । 3. [ ] अयं पाठो न सार्वत्रिकः ।
Page #170
--------------------------------------------------------------------------
________________ 154 प्राकृतप्रकाशे गमादित्वाद् द्वित्व । 'वर्गेषु युजः 0' 3 / 51 से बकार । लग्भइ, लब्भए । 'नान्यद्वित्वे' का विभाग क्रें। 'न' यह पृथक सूत्र है । इसका यह अन्यत्र भी कहीं भाव अथवा कर्म में प्रत्यय होने पर यकू नहीं होता । हीरद्द । क्रियते-कीर । तीर्यते - तीरहूं ॥ 9 ॥ देवः लभ्यते । अर्थ होगा कि जैसे हियते न्तमाणौ शतृशानचोः ॥ 10 ॥ शतृ - शानच् इत्येतयोरेकैकस्य न्त, माण इत्येतावादेशौ भवतः । पढन्तो । पढमाणो । हसन्तो । हसमाणो ( पूर्ववत् पढ, शत्रु = न्तजाते 5-1 o, एवं शानचोऽपि माण आदेशः, 5 - 1 ओत्वं च ) ॥ 10 ॥ न्तमाणौ शतृशानचो: - एतयोः न्त-माण एतौ स्तः । कुप्पन्तो, कुप्पमाणो । खमन्तो, खममाणो । 'लस्य क्रियातिपत्तौ वा न्तमाणावपि च क्वचित्' / जै पढन्तो पंड होतो । जै पढमाणो पंडिश्रो होमाणो । पक्षे-पढेन पंडिश्रो होज्ज ॥ 10 ॥ 1 न्तमाणौ - इति । शतृ - शानच् प्रत्ययों को न्त, माण आदेश होते हैं। कुप्यत्कुप्पन्तो अथवा कुप्पमाणो । कुप क्रोधे । शतृप्रत्यय को न्त अथवा माण आदेश । 'शेषाणामदन्तता' 7 78 से धातु को अदन्तत्व, 'शकादीनां द्वित्वम्' 7/57 से पकारद्विस्व । 'अत ओत् सोः' 5 / 1 से सु को ओकार । कुप्पन्तो, एवम् कुप्पमाणो । कुप्य. तीति कुप्यन् । चमते - इति सममाणः । चमूषु सहने । उक्त सूत्र से शानच् को न्त, माण आदेश होंगे । 'कस्कक्षां खः' 3 / 29 से क्ष को ख आदेश । धातु को अदन्तता, सुको ओकार पूर्ववत् होण्गे। क्रिया के द्वारा क्रिया की सिद्धि में 'ल' के स्थान में कहीं-कहीं न्त, माण आदेश होते हैं। उदाहरण- जै इति । यदि अपठिष्यत् तदा पण्डितः अभविष्यत् । पठ् धातु । ल के स्थान में न्त एवं माण आदेश । 'ठो ढः' 222 से ढकार । अन्य कार्य पूर्ववत् । जै पढन्तो, एवं पढमाणो पंडिभो होमाणो । पक्षे- 'क्रियातिपत्तिकालेऽपि ज-जा वेति न्तमाणवत्' / इससे दो में से कोई भी एक आदेश होगा । तो पक्ष में- पढेज्ज, पढेजा होगा । 'लादेशे वा' 6 / 34 से एकार होगा ॥ 10 ॥ I च स्त्रियाम् ॥ 11 ॥ स्त्रियां वर्तमानयोः शतृशानचोरीकारादेशो भवति, न्तमाणौ च । इसई, हसन्ती, हसमाणा । वेवई, वेवन्ती, वेवमाणा ( वेप0 2-15 प = व, ze0 spa0, I, न्ती, माणा ) ॥ 11 ॥ I च स्त्रियाम् -- स्त्रीलिंगे वाच्ये शतृशान चोरीकारादेशः स्यात् चकारात् न्तमाणावपि । कुणई । पक्षे-कुणन्ती, कुणमाणा ॥ 11 ॥ I चेति । स्त्रीलिङ्ग वाच्य रहते शतृ-शानच् को ईकार आदेश हो । चकारग्रहण सेन्त माण भी होण्गे। कृ धातु, शतृ अथवा शानच् । 'कृञः कुण छ' 7 / 10 से कुण आदेश । शत्रु या शानच् को ईकार । कुन्नी। कुर्वन्ती कुर्वाणा वा । हृ धातु का हरई हरन्ती, हरमाणा । पक्ष में कुर्णन्ती, कुणमाणा ॥ 11 ॥
Page #171
--------------------------------------------------------------------------
________________ सप्तमः परिच्छेदः । धातोर्भविष्यति हिः ॥ 12 ॥ भविष्यति काले धातोः परो हिशब्दः प्रयोक्तव्यः । होहिह' ( 8-1 भू = हो, 7 - 1 ति = ह ) / हसिही ( 7-33 अ = i, ze0 पूर्ववत् ) / होहिन्ति । हसिहिन्ति ( 74 झि = न्ति, 4 = 27 biM0 ze0 पूर्व0 ) / भविष्यति । हसिष्यति । भविष्यन्ति । हसिष्यन्ति ॥ 12 ॥ 155 धातोर्भविष्यति हिः - भविष्यत्काले विहितेषु लकारेषु धातोर्हिर्विकरणः स्यात् । काहि । लुट्-लुट् - लिङो भविष्यन्ति । करिष्यति, कर्ता, क्रियाद् । करिष्यते, कर्ता, कृषीष्ट वा ॥ 12 ॥ धातोरिति । भविष्यत्काल में विहित लकार के परे 'hi'vikaraNa का आगम हो । प्रकृति - प्रत्यय के मध्य में जो आमम होता है, उसे विकरण कहते हैं । कृधातु 'कृञः का भूतभविष्यतोश्च' 7 / 14 से का आदेश । 'ततिपोरिदेतो' 6 / 1 से तिपू को इकार आदेश । हि विकरणागम । काहि । यह भविष्यत् काल ऌट् के विषय में, आशिष अर्थ में लिङ् के विषय में एवम् अनद्यतनार्थक लुट में होगा । काही-करिष्यति, कर्ता, क्रियात्। आत्मनेपद में भी पूर्ववत् साधुत्व । काही = करिष्यते, कर्ता, कृषीष्ट ॥ उत्तमे स्सा हा च ॥ 13 ॥ भविष्यत्युत्तमे स्सा हा इत्येतौ प्रयोक्तव्यौ चकाराद् हिश्च । होस्सामि, होहामि, होहिमि । होस्सामो, होद्दामो, होहिमो' (7-3 मिप् = मि, मस् = मो, ze0 स्सा, हा, हि आदेशाः, 7-30 i, A, ze0 सुगमम् ) इत्यादि । भविष्यामि, भविष्यामः ॥ 13 ॥ उत्तमे स्सा हा च - भविष्यत्काले ऌट् - लिङ्- लुटां सम्बन्धिनि उत्तमपुरुषे धातोः स्सा हा इत्येतौ विकरणौ स्तः । चकारात् हिरपि । जाणिस्सामो, जाणिहामो, जाणिहिमो । जाणिस्सामु, जाणिहामु, जाणिहिमु । जाणिस्साम, जाणिहाम, जाणिहिम । ऌट् - ज्ञास्यामः, ज्ञास्यामहे । लुट् - ज्ञातास्मः, ज्ञातास्महे । लिङ्- ज्ञेयास्म, ज्ञातास्महे । 'ज्ञो जाणमुणी' 7119 इति वक्ष्यमाणेन जाणादेशे ऽन्तिहेत्थे - '4 ॥ 6 त्यादिना मस्- महिङोरन्यतरस्य मो- मु-म इति त्रय आदेशाः । ' ए च क्त्वे0 'ति भविष्यति काले इत्वे जाणिस्सामो इत्यादयः सिद्धयन्ति ॥ 13 ॥ O उत्तमे इति । भविष्यत् काल में विहित ऌट् - लिङ्- लुट्-सम्बन्धी उत्तमपुरुष के प्रत्यय के परे धातु से स्सा हा ये विकरण विकल्प से होते हैं। पक्ष में हि-विकरण भी होगा । ज्ञा अवबोधने । 'झो जाणमुणौ' से जाण, 'ए च kvA0' 6 / 33 से इकार आदेश, 'तिहेत्थ' 4/6 सूत्र से परस्मैपद में मसूप्रत्यय को और आत्मनेपद में महिप्रत्यय को विकल्प से मो, मु, म ये तीन आदेश होण्गे। इस प्रकार मो प्रत्यय के परे स्सा हा, हि-विकरण होने पर जाणिस्सामो, जाणिहामो, जाणिहिमो । ज्ञास्यामः, ज्ञेयास्मः, ज्ञातास्मः । एवम् मु आदेश के परे तीनों विकरण होने पर जाणिस्सामु, जाणिहामु, जाणिहिमु । साधुत्व पूर्ववत् जानना । और म- प्रत्यय के परे जाणिस्साम, जाणिहाम, 1. होहीइ । kA0 pA0 / 2. म, मु, होस्सामु । kA0 pA0 /
Page #172
--------------------------------------------------------------------------
________________ 156 प्राकृतप्रकाशेजाणिहिम । आत्मनेपद में भी ज्ञास्यामहे, ज्ञासीमहि, ज्ञातास्महे को होण्गे। पूर्ववत् सब कार्य होण्गे॥13॥ मिना स्संवा ॥ 14 ॥ भविष्यत्युत्तमे मिना सह धातोः परः स्संशब्दः प्रयोक्तव्यो वा। होस्सं । पक्षे-होस्लामि, होहामि, होहिमि' (8-1 भू हो धातोः मिना सह स्सं, पक्षे-धातोः उत्तमे परे 7-14 sU0 spa0) // 14 // मिना स्सं वा-भविष्यति काले विहितानां लुट-लि-लुटां सम्बन्धिनोः इणमिपोः स्थाने यो मिस्तेन सह स्सं इति वा विकरणागमः स्यात् । पक्षे यथाप्राप्तम् । 'धातोर्मविष्यति हिः' इति हिः । उत्तमे-स्सा, हा, स्सं इति त्रयोऽपि भविष्यन्ति । अहं चेष्यामि, चीयासम्, चेतास्मि । त्रिष्वपि-अहं चिणिस्सं । चिञ् चयने, 'चिअश्विणः' 732 इति cinnaadeshH। 'इमिपोर्मिः' 633 इति मिः, तेन सह तस्य स्थाने स्सं aadeshH। चिणिस्सं ॥ 14 ॥ मिनेति । भविष्यत्-काल में विहित लुट-लिङ्ग-लुट-सम्बन्धी इण-मिप के स्थान में जायमान जो मि आदेश उसको विकरण के साथ स्सं यह विकरण विकल्प से हो। पक्ष में यथाप्राप्त विकरण होण्गे। अतः भविष्यकाल के उत्तमपुरुष में स्सा हा हि ये भी तीनों होण्गे। लुट में चेष्यामि के स्थान में, लिङ् चीयासम् में, लुट् चेतास्मि में अहं चिणिस्सं होगा। चिञ् धातु को 'चित्रश्चिणः' 7123 से चिण आदेश, 'इणमिपोर्मिः' 63 इससे आत्मनेपद परस्मैपद दोनों में मि आदेश होगा। 'ए च क्त्वा0' 633 से धातु के अकार को इकारादेश । अहं चिणिस्सं ॥ 14 ॥ मोमुमैहिस्सा हित्था ॥ 15 ॥ - भविष्यति काल उत्तमे बहुवचनादेशस्य मो, मु, म-इत्येतैः सह हिस्सा, हित्था, इत्येतावादेशौ वा भ्व्त्ः। होहिस्सा, होहित्या। हसिहि. स्सा, हसिहित्था । एवं मुमयोरपि, इत्यादि (7-4 सूत्रविहितैर्मोमुमैः सह, she0sp0)| भविन्यामः, ह्सियाम्ः। पक्षे-होहिमो, होस्सामो', होहामो। हसिहिमो, हसिस्सामो, हसिहामो । (पक्षे-7-13 सूत्रविहितरूपाणि द्रष्टव्यानि । सेटहसूधातोरपि तथैव हि, स्सा, हा इत्येते प्रयोक्तव्याः । एवं 7-4 सूत्रे शिष्टयोर्मुमयोरपि प्र्योग्ः|य्था-होहिमु, होहिम इत्याद्य्ः)| __ मोमुमैहिस्सा हित्था-वेत्यनुवर्तते । भविष्यत्कालविहितयोलट्-लिङ्-लुट्-सम्बन्धिनोः उत्तमपुरुषबहुवचनयोर्मस्-महिगेर्ये मो-मु-म इत्येते त्रय आदेशा उकास्तैः सह धातोः परतः हिस्सा, हित्या, इत्येतो विकरणौ स्त्ः। अम्हे किणिहिस्व । अम्हे किणिहित्या । वयं ऋष्यामः, क्रेयास्मः, केतास्म्ः। श्रात्मनेपदे-वयं ऋष्यामहे, केपीमहि । क्रेतास्महे । 'लुटो यन्मध्यमैकत्वं हित्या तेन समं कृस्स्ः'| कृधातोः सिप् 1. हसिस्स इत्याद्य्ः। kA0 pA0 / 2. होहिस्सामो । kA0 pA0 /
Page #173
--------------------------------------------------------------------------
________________ सप्तमः परिच्छेदः । 157 थास् वा प्रत्ययौ । 'सिप्थासोः सि से' इति सिः । तेन सह हित्था इति विकरणः । त्वं करिष्यसि = तुमं काहित्था । आत्मनेपदेऽपि करिष्यसे = काहित्था ॥ 15 ॥ पद मोमेति । भविष्यकाल में विहित ऌट् लिङ-लुट्-सम्बन्धी आत्मनेपद एवं परस्मैके उत्तमपुरुष बहुवचन में विद्यमान मस्-महिङ् प्रत्यय के स्थान में जो मो, मु, म ये तीन आदेश होते हैं, उनके सहित प्रत्यय के स्थान में हिस्सा, हित्था ये आदेश होते हैं । अम्हे क्रिणिहिस्सा, आत्मनेपद - परस्मैपद दोनों में समानरूप होगा । एवम् अम्हे किणिहित्था । वयं क्रेप्यामः, क्रेप्यामहे । क्रेयास्मः, क्रेषीमहि । क्रेतास्मः क्रेतास्महे । जहा~ हिस्सा, हित्था आदेश नहीं होंगे, वहा~ पक्ष में मो-मु-म होण्गे। अम्हे किणिस्सामो, किणिहामो । किणिस्सामु, किणिहामु । किणिस्साम, किणिहाम - इत्यादि होंगे । साधुत्व पूर्ववत् जानना । 'लुटो' इति । कृधातु के ऌट्लकार में मध्यमपुरुष के एकवचन में प्रत्यय के साथ हित्था विकरण होगा। कृ धातु । सिप् अथवा थास् प्रत्यय । 'सिप्थासोः सि से' इससे अन्यतर को सि आदेश । 'कृञः का भूतभविष्यतोच' 7 / 14 से का आदेश । सिप्रत्ययसहित को हित्था आदेश । तुमं काहित्था = करिष्यसि, करिष्यसे वा ॥ 15 ॥ कृदाश्रुवचिगमिरुदिदृशिविदिरूपाणां काहं दाहं सोच्छं वोच्छं गच्छं रोच्छं दच्छं वेच्छं ॥ 16 ॥ भविष्यति काल उत्तमैकवचने कृञादीनां स्थाने यथासंख्यं काहं प्रभृतय आदेशा भवन्ति । काहं करिष्यामि । दाहं, दास्यामि । सोच्छं, श्रोष्यामि । वोच्छं, वक्ष्यामि । गच्छं, गमिष्यामि । रोच्छं, रोदिष्यामि । दच्छं, द्रक्ष्यामि । वेच्छं वेत्स्यामि । इत्यादि' ॥ 16 ॥ कृदाश्रुवचिगमिरुदिशि रूपाणां काहं दाहं सोच्छं वोच्छ गच्छं रोच्छं दच्छं - उत्तमे इति अनुवर्तते । निपातसामर्थ्यात् एकवचनं लभ्यते । श्रत्र कृप्रभृतयो ये उक्तास्तत्सदृशानां भविष्यदुत्तमपुरुषे स्थितानां पदस्य यथासंख्येन काहं इत्यादय आदेशा निपात्यन्ते । डुकृञ् करणे । काहं करिष्यामि । दाहं, दास्यामि । सोच्छ, श्रोष्यामि । वोच्छं, वक्ष्यामि । गच्छं, गमिष्यामि । रोच्छं, रुदिष्यामि । दच्छं, द्रक्ष्यामि । 'रूपशब्दस्य सादृश्यादन्येऽन्येषां निपातिताः । यथा - मोच्छं, मोक्ष्यामि । छेच्छं छेत्स्यामि । भोच्छं, भोक्ष्ये, भोक्ष्यामि वा । विच्छं, वेदिष्यामि । इत्यादि ॥ 16 ॥ कृदेति । भविष्यत्काल में उत्तमपुरुष के एकवचन में कृ इत्यादि धातुओं के सिद्ध पद के स्थान में क्रम से काहं, दाहं इत्यादिक आदेश होते हैं, अर्थात् करिष्यामि का काहं । दास्यामि का दाहं । श्रोष्यामि का सोच्छं । वक्ष्यामि का वोच्छं । गमिष्यामि का गच्छं । रुदिष्यामि का रोच्छं । द्रच्यामि का दच्छं आदेश होण्गे। 'दृशिरूपाणाम्' यहा~ रूपग्रहण से पूर्वोक्त धातुओं के सदृश अन्य धातु को भी तत्सदृश निपातस्वरूप आदेश जानना । जैसे मोक्ष्यामि का मोच्छं । छेत्स्यामि का छेच्छं । भोच्ये, भोच्यामि 1. रूपग्रहणादन्यत्रापि । यथा-मोच्छं, पेच्छं । मोक्ष्यामि, प्रेक्ष्यामि । 2. संजीवन्यादिमतः पाठः । kA0 pA0 /
Page #174
--------------------------------------------------------------------------
________________ 158 . प्राकृतप्रकाशेका भोच्छ्ण्। वेदिष्यामि का विच्छं-इत्यादिक आदेश जान्ना। यद्यपि पूर्वोक्त क्रमानुसार वेदिष्यामि का वेच्छं होना चाहिये परन्तु काव्यानुसार पूर्वाचार्यों के आदेशानुसार विच्छं होगा ॥ 16 ॥ ___ वादीनां त्रिष्वप्यनुस्वारवजं हिलोपश्च वा ॥ 17 ॥ श्रु इत्येवमादीनां प्रथममध्यमोत्तमेषु त्रिवपि पुरुषेषु परतो भविप्यति काले सोच्छं इत्यादय आदेशा भवन्ति, अनुस्वारं विहाय हिलोपश्च वा । सोच्छी, सोच्छिही। श्रोष्यति । सोच्छिति, सोच्छिहिंति । श्रोग्यन्ति (सोच्छादेशे 7-33 अ = i, 7-1 ति, त= i, पक्षे 7-12 हि, 7-4 झिन्ति , 4-7 vi0, ze0 puu0)| सोच्छिसि, सोच्छिहिसि । श्रोयसि (7-2 सिप, थास् = सि, she0puu0)| सोच्छित्था, सोच्छिहित्था। श्रोष्यथ (7-4 थ= इत्था, पूर्ववत् हि)| सोच्छिमि, सोच्छिहिमि । श्रोष्यामि (7-3मिप = मि,ze0 pU0) / सोच्छिमो,सोच्छिहिमो,सोच्छिमु, सोच्छिहिमु, सोच्छिम, सोच्छिहिम, सोच्छिसामो, सोच्छिस्सामु, सोच्छिस्साम । श्रोष्यामः (7-4 मस=मा, मु, म, एवं 7-12 हि प्रयोगः, 7-13 स्साप्रयोगे, मोमुमानां प्रयोगश्चाऽन्ते कार्यः) / एवं वोच्छादिरपि ॥ 17 ॥ श्वादीनां triSva'nusvAravarja हिलोपश्च वा-अनुस्वारवर्जमिति क्रियाविशेषणम् । पूर्वोक्तेषु सुवादिषु श्रु-चचि-गमि-रुदि-दृशीनां पञ्चानां त्रिषु प्रयममध्यमोत्तमेषु यथाक्रमं पूर्वसूत्रोक्ता एवादेशा अनुस्वारवर्ज भवन्ति, हिलोपश्च वा। धातोर्भविष्यति विकरणो यो हिः विहितः तस्य विकल्पेन लोपो भवति । श्रोष्यति, श्रु श्रवणे लुट्-प्रथमपुरुषैकवचनम्-तिप् । उक्तसूत्रेण अनुस्वाररहितः सोच्छ aadeshH। 'त्तिपोरिदेतावितीकार्ः। ए च क्त्वा' 633 इति प्रकृतेः धातोः इकार्ः। सोच्छी, सोच्छिही । प्रथमपुरुषबहुवचने 'न्तिहित्थे' त्यादिना न्तिः। सोच्छिन्ति, सोच्छिहिन्ति । मध्यमपुरुषैकवचने 'सिपथासोः सि से' 6 / 3 / इति सिः । 'श्रत ए से' इति नियमात् अत्र से इत्यादेशो न भवति । सोच्छिसि, सोच्छिहिसि । बहुवचने मस्य 'न्तिहेत्या.' 4 / इत्यादिना ह इत्या ityaadeshau। 'सन्धावज्लोप0' इति इत्या इत्यस्य इकारलोपः । सोच्छिह, सोच्छिहिह । सोच्छित्या, सोच्छिहित्था । उत्तमपुरुषबहुवचने मस, तस्य 'न्तिहेत्याः' इति मो-मु-मा इत्यादेशाः । सोच्छिमो, सोच्छिहिमो । एवं वर्वोच्छादेशे, गमेर्गच्छादेशे, रुदेः रोच्छादेशे, दृशेर्दच्छादेशे, विदेविच्छादेशेऽपि ऊह्यम् । लिब्लोटोरप्येवमेव बोध्यम् ॥ 17 ॥ श्रवादीनामिति । 'अनुस्वारवर्ज' यह क्रियाविशेषण है। पूर्वोक्त श्रु इत्यादिक 1. सोच्छिहामो, मु, म, सोछिस्सा सोछिहित्था, वोछिहिस्सा । kA0 pA0 / 2. संजीवनीसुबोधिनीसंमतः पात्थ्ः।
Page #175
--------------------------------------------------------------------------
________________ सप्तमः परिच्छेदः । 156 6 1 धातुओं में अर्थात् कृ, दा को छोर्3a कर श्रु, वच्, गम, रुद्, दृश्-धातुओं को भविष्यत्काल में प्रथमपुरुष, मध्यमपुरुष, उत्तमपुरुष तीनों में अनुस्वार-रहित सोच्छ, वोच्छु, गच्छ, रोच्छु, दच्छ इत्यादिक आदेश होते हैं। और हि-विकरण का विकल्प से लोप होता है । श्रु धातु सुनने के अर्थ में है। श्रु धातु से भविष्यत्काल में तिपूप्रत्यय । पकार इत् । उक्त सूत्र से सोच्छ आदेश, विकल्प से हि विकरण का लोप, 'ततिपोरिदेतौ' से तिप् को इकार, 'ए च क्वा' इससे धातु के अकार को इकार आदेश । सोच्छी । पक्ष में जहा~ हि-विकरण का लोप नहीं होगा, वहा~ सोच्छिहिह साधुत्व पूर्ववत् । प्रथमपुरुष बहुवचन में 'न्तिहेत्थ 0' इससे न्ति आदेश । सोच्छिन्ति, सोच्छिहिन्ति । मध्यमपुरुष एकवचन में सिप्, 'सिप्थासोः सि से इससे उभयत्र = आत्मनेपद - परस्मैपद में सि आदेश होगा। अकारान्त से ही सि आदेश होता है, अतः यहा~ 'से' आदेश नहीं होगा । सोच्छिसि, सोच्छिहिसि । मध्यमपुरुष बहुवचन में 'थ' प्रत्यय होगा । उसको न्ति 'स्मृतो न्ति झिझयोः स्थाने, हैत्था वेति थध्वमो:' / 'न्ति हेल्था 0 ' इससे ह और इत्था आदेश । 'सन्धौ अज्लोपविशेषा बहुलम्' से इत्थाप्रत्यय के इकार का लोप । एवं श्रोष्यथ का सोच्छिह, सोच्छिहिह, सोच्छित्था, सोच्छिहित्था ये रूप होंगे । उत्तमपुरुष के एकवचन में सोच्छं, वोच्छं इत्यादिक होते हैं यह प्रथम कह आये हैं । उत्तमपुरुष बहुवचन में मस् को ऽन्हित्था ' सेमो, मु, म आदेश होण्गे। सोच्छिमो, सोच्छिहिमो । श्रोष्यामः । एवं जहां मु आदेश होगा, वही~ सोच्छ, सोच्छिहिमु । जहा~ म आदेश होगा, वहा~ सोच्छिम, सोच्छिहिम रूप होण्गे। ये छ रूप श्रोष्यामः इस ऌट्-लकार के खे। इसी प्रकार विध्यादिक अर्थों में लिङ्, लोट के भी तीनों वचनों में रूप जानना ॥ 17 ॥ उ सु सु विध्यादिष्वेकस्मिन् ॥ 18 ॥ विध्यादिष्वेकस्मिन्नुत्पन्नस्य प्रत्ययस्य यथासंख्यम् u, सु, मु इत्येत आदेशा भवन्ति । इसौ । हससु । हसमु ( स्पष्टं, 7-1 सूत्रस्य बाधः ) / हसतु । हस । हसानि ॥ 18 ॥ उः, " उ सु मु विध्यादिष्वेकस्मिन् -- विध्यादिष्वर्थेषु वर्तमानस्य लिङः एकवचनस्य उसु मु इति त्रय आदेशा भवन्ति । 'लोट् चे ऽति निर्देशात् लिङ्- लोटोर्ग्रहणम्, विधिनिमन्त्रणामन्त्रणाभीष्टसंप्रश्नप्रार्थनाः विध्यादयो प्राह्याः । लोटो लिन्ध एकवचने ततिपोः थास्सिपोः सुः, इमिपोः मुः । 'ततिपोरिदेतौ' इत्यस्य, 'सिप्यासोः सिसे' इत्यस्य, 'इण्मिपोमिः' इत्यस्य च बाधः । करोतु, कुरुताम् इत्यत्र कुर्यात् कुर्वीत इत्यत्र च कुणौ इति । डुकृञ् करणे । 'कृञः कुण च' 7 / 10 इति कुण आदेशः, लिङ्लोटोस्ततिपोरन्यतरस्य उ इत्यादेशः । सो कुणौ । मध्यमपुरुषस्य लिलोटोरुभयत्र एकवचने सिप्यासोः अन्यतरस्य सु इत्यादेशः, कुणादेशः पूर्ववत् । तुमं कुणसु । त्वं कुर्याः, कुरुथाः । लोटि-कुरु, कुरुष्व वा । उत्तमपुरुषैकवचने इण्मिपोरन्यतरस्य मु इत्यादेशः । हं कुणमु । अहं करवाणि, करवे । कुर्याम्, कुर्वीय वा । 'विध्याद्यर्थेषु सिप्थासोरचादेशो विधीयते' / 'भिदिच्छिदोरन्त्यस्य न्दः' 7142 / इति भिदिछिदोरन्यतरस्य
Page #176
--------------------------------------------------------------------------
________________ 160 प्राकृतप्रकाशेदकारस्य न्द्ः। तुम भिन्द । तुमं छिन्द । त्वं भिन्धि, भिन्द्याः वा। त्वं छिन्धि, , छिन्द्याः वा। विध्याद्यर्थेषु विहितस्य प्रकारादेशस्य वैकल्पिकत्वात् पक्ष-भिन्दसु, छिन्दसु इत्यपि बोध्यम् । एवं लभ्धातोः 'खघयधभां हः' इति भकारस्य हः । तुम लह, लहसु वा । लभस्व, ल्भेथाः-इत्य्र्थ्ः। "विध्यादौ प्रथमैकत्वे शौरसेन्यां दुरिष्यते' / edu edu piashii| इणधातोः लोटि लिङि च ततिपोः 'अडादेशा बहुलम' 780 इति इकारस्य एकारः । एतु, इयाद् वा प्रियसखी । एवं पट्टदु अज्जो । प्रवर्तताम्, प्रवर्तेत वा आर्यः । 'सर्वत्र लवराम्' इति प्रोपसर्गस्य रस्यलोपः, 'तस्य टः' इति टः । 'शेषादेशयोद्वित्वमनादौ' इति टकारस्य द्वित्वम्, 'कगचजे0'त्यादिना वकारलोपः । पादु इति ॥ 18 ॥ विध्यादिक के एकवचन में विशेष है, वह कहते हैं उसुमु इति । विध्यादिक अर्थों में विद्यमान लिङ्ग लकार के एकवचन को u, सु, मु ये तीन आदेश होते हैं । 'लोट् च' लोट लकार भी विध्यादिक अर्थों में होता है। इस कथन से लिङ्ग-लोट् दोनों का ग्रहण होगा। विधि-प्रेरणा=आज्ञा देना, 'अहरहः सन्ध्यामुपासीत' प्रतिदिन सन्धयोपासन अथवा सायं-प्रातः इष्टदेव की उपासना करे इस विधिवाक्य में क्यों का प्रश्न नहीं होता। निमन्त्रण-भोजन के लिये बुलाना, आमन्त्रण-साधारण बुलाना, यदि अत्यावश्यक प्रतिबन्धक कार्य न हो तो अवश्य आना, अभीष्ट-सत्कारपूर्वक कहना, संप्रश्न-पूछना, प्रार्थना-सत्कारपूर्वक किसी कार्य के लिये कहना । ये विध्यादिक जानना । कृधातु से लोट् अथवा लिङ् लकार के आत्मनेपद त-प्रत्यय अथवा परस्मैपद में ति-प्रत्यय । उक्त 'उसुमु' इससे उभयत्र लोट-लिड में और आरमनेपद-परस्मैपद में उआदेश होगा। 'ततिपोः' इत्यादिकों का बाधक है । 'कृतः कुण च' इससे कुण आदेश । कुणौ । करोतु, कुरुताम्, कुर्यात् , कुर्वीत में कुणौ होगा। मध्यमपुरुष में सु आदेश, साधुत्व पूर्ववत् । तुमं कुणसु । कुर्याः, कुरुथाः, कुरु, कुरुष्व के स्थान पर कुणसु होगा। उत्तमपुरुष के एकवचन में मु आदेश होगा। हं कुणमु । करवाणि, करवै, कुर्याम् , कुर्वीय के स्थान पर कुणमु । विध्यादिक अर्थों में मध्यमपुरुप के एकवचन में अकारादेश भी विकल्प से होगा। छिद् अथवा मिद् धातु से सिप या थास् करने पर 'भिदिच्छिदोः' से द को 'न्द' आदेश । सिप, थास् को अकारादेश । तुम मिन्द, छिन्द । भिन्धि, भिन्द्याः। छिन्धि, छिन्याः। पर में-भिन्दसु, छिन्दसु इत्यादि । लभ धातु के 'खघयधः' इससे भकार को हकारादेश । सुमं लह, ल्ह्सु। त्वं लभस्व अथवा लभेथाः इति । विध्यादिक अर्थों में शौरसेनी भाषा के प्रयोग में प्रथमा के एकवचन में दु आदेश । एदु piyshii। इण धातु । णकार इत्। लोट-लिङ्ग में त अथवा तिप के स्थान में दु आदेश । 'अडादेशा बहुलम्' से अट् । T इत् । 'सन्धी0' इससे अकार इकार मिलकर एकार । एदु । एतु, इयात् प्रिय्स्खी। एवम्-पादृदु जो । पादृदु का साधुत्व मूल में स्पष्ट है। अजो इति । आर्य्ः। 'यशय्यामिमन्युषु u.' इससे 'य' को ज्कार्। 'शेषादेशयोईइवमनादौ' इससे आदेशज-जकार को द्वित्व, 'अदातो यथादिषु वा' इससे अथवा पाली-प्राकृत-व्याकरणस्थ युके पोत उत् आदीदूतां हस्वधेति से हस्व । 'भत ओत् सो से मोकार । अजो ॥ 18 ॥
Page #177
--------------------------------------------------------------------------
________________ सप्तमः परिच्छेदः । न्तु ह मो बहुषु ॥ 16 ॥ विध्यादिषु बहुघूत्पन्नस्य प्रत्ययस्य यथासंख्यं न्तु ह मो इत्येत आदेशा भवन्ति । हसन्तु, हसह, हसमो (7-4 सूत्रस्य बाधः, ze0 spa0) ॥ 19 // न्तु ह मो बहुषु-विध्यादिष्वर्थेषु त्रयाणां प्रथममध्यमोत्तमानां वहुप्वर्थेषु लिङ्लोटोः सम्बन्धिनां मिथमसां मध्वंमहिडां च यथासंख्यं न्तु-ह-म इत्यादेशा भवन्ति । तूमन्तु । तुष तुष्टौ । 'शषोः सः' इति सः । 'शेषाणामदन्तता' इत्यदन्तता । 'रुषादीनां दीर्घः' इति दीर्घः । लिङो लोटो वा परस्मैपदे मि इत्यस्य उक्तसूत्रेण न्तु इत्यादेशे तूसन्तु । तुष्येयुः, तुष्यन्तु वा । मध्यमपुरुषे बहुवचने ह-इत्यादेशे-तुम्हे तूसह । यूयं तुष्येत, तुष्यत वा । उत्तमपुरुषे म-आदेशे अम्हे तूसामो। वयं तुष्येम, तुष्याम वा । श्रात्मनेपदे-प्रमु अदने, उकार इत्, 'ग्रसेर्विसः' / 7 / 20 इति विस । विसन्तु । ग्रसेरन्, प्रसन्तां वा । तुम्हे विसह । यूयं प्रसेध्वम्, प्रसध्वं वा। अम्हे विसिमो। 'इञ्च बहुषु' 7 / 31 इतीकारः, पक्षे श्राकारः, विसामो । वयं प्रसेमहि. प्रसामहे लोटि ॥ 19 ॥ ___न्तु ह mo0 इति । विध्यादिक अर्थों में विद्यमान तीनों पुरुषों के अर्थात् प्रथमपुरुष के बहुवचन को एवं मध्यमपुरुष के और उत्तमपुरुष के बहुवचन को लोट-लिङ् लकार के परस्मैपदसम्बन्धी झि-थ-मस् को एवम् आत्मनेपदसम्बन्धी झ-वं महिङको क्रम से न्तु हम ये आदेश होते हैं। अर्थात् शिझ को न्तु । स्थ-वं को ह । मस-महिङ को म आदेश । तूसन्तु, तूसह, तूसम । मूल में साधुरव स्पष्ट है। प्रसु धातु, उकार इत है। 'ग्रसेर्विसः' से विस् आदेश । विसन्तु । यूयं ग्रसेध्वम् लिङ्-ग्रसध्वम् लोट् । विसिमो विसामः । लिङ् में ग्रसेमहि के स्थान में, 'इच बहुषु' से इकार । अम्हे विसिमो इकारादेश में। पक्ष में-विसामो। एवम्-लोट् लकार के बहुवचन में विसिमो, विसामो । उक्त साधुत्व से दोनों रूप होंगे ॥ 19 ॥ वर्तमानभविष्यदनद्यतनयोजे ज्जा वा ॥ 20 ॥ वर्तमाने भविष्यदनद्यतने विध्यादिषु चोत्पन्नस्य प्रत्ययस्य ज, जा इत्येतावादेशौ वा भ्व्त्ः। पक्षे-यथाप्राप्तम् । वर्तमाने तावत् , होज, होजा। हसेज, ह्सेजा। पक्षे-होइ, हसइ-इत्यादि (8-1 भू= हो, पक्षे 7-1 ति = i, एवं हस्धातोरपि sheym)| भविष्यदनद्यतने, होज, होजा । पक्षे-होही इत्यादि । विध्यादिस्स्वेव्म्। (भविष्यत्यपि होज्जेत्यादि पूर्व0, पक्षे 7-12 sU0 spa0, विध्यादिष्वपि होज, होजा । पक्षे-हो u, सु, मु इत्या0)॥20॥ वर्तमानभविष्यदनद्यतनयोश्च' ज जा वा-वर्तमानं च भविष्यदनद्यतनं चेति द्वन्द्वः, वर्त्तमाने उत्पन्नस्य लटः, भविष्यदनद्यतने चोत्पलस्य लुटः, विध्यादिषु 1. पुरुषत्रयेऽपि एकवचनबहुवचनरूपाणि बोध्यानि । का. pA0 / 2. संजीवन्यादिसंमतः पात्थ्ः। प्रा.कृ.-11
Page #178
--------------------------------------------------------------------------
________________ 162 प्राकृतप्रकाशे I लोट्लङश्च सर्वत्र तिबादीनां ज्ज, जा वा । पक्षे - एसो मुणै । ज्ञा श्रवबोधने, ज्ञाधातोर्लटि, तिपि 'ज्ञो जागमुणौ' इति मुणादेशः, 'लादेशे वा' इति अकारस्य एकारः । मुणेज्ज एवं मुणेज्जा । पत्ते - 'ततिपोरिदेतौ ' इति इकारः, मुणादेशः । एसो मुणै । एष जानाति । एदे मुज्ज, मुणेज्जा मुणन्ति । एते जानन्ति । तुमं मुखेज्ज, मुणेज्जा, मुणसि । त्वं जानासि । तुझे मुणेज्ज, मुणेज्जा, मुणह । यूयं जानीथ । आत्मनेपदेऽपि एवमेव बोध्यम् । एसो णच्चावेज, णश्चावेजा । पते णञ्चावेहि, एष नर्तयिता । नृती गात्रविक्षेपे, 'ऋतोऽत्' इत्यकारः । 'नो णः' इति णः । 'च्चो वृजिनृत्योः' इति तकारस्य च इत्यादेशः । 'णिच आवे च' इति श्रवे इत्यादेशः, उक्तसूत्रेण ज्ज श्रथवा ज्जा इत्यादेशः । पतेऽधातोर्भविष्यति हिः' इति हिविकरणम् । णञ्चावेही । बहुवचने, एह णञ्चावेज, णच्चावेज्जा, पक्षेणच्चावेहिन्ति । 'न्तिहेत्थ 0' इति किमयोरन्यतरस्य न्ति इत्यादेशः । एते नर्तयितारः । तुमं णञ्चावेज, णच्चावेज्जा, णच्चावेहिसि । त्वं नर्तयितासि । यूयं नर्तयियितास्थ, नर्तयिताध्व । व ज्जा - आदेशौ सर्वत्र पूर्ववत्, पक्षे - 'न्तिहेत्थे ऽति इत्यादेशः । 'सन्धावज्लोप 0 ' इतीकारलोपः - णच्चावेहित्था । प्राकृते श्रात्मनेपदे परस्मैपदे च समानम् । पते -' इमिपोर्मिः' इति मिः । 'मिना स्सं वेति स्सं - णच्चावेस्सं । 'ssaM'ityAdezapakSe 'धातोर्भविष्यति हिः' इति हिः । 'उत्तमे स्सा हा' इति स्सा हा इत्यादेशौ । एवं त्रयोऽप्येत आदेशा भवन्ति । कृञ् धातोः - कुरोज्ज, कुणेज्जा, कुणौ । करोतु, कुरुताम् । कुर्यात् कुर्वीत । एवं सर्वत्र बोध्यम् । 'क्रियातिपत्तिकालेऽपि ज्जज्जावेति न्त्मान्न्व्त्|' जै भुज्जेज्ज, भुज्जेज्जा वा । न्त थिप्पेज्ज, थिप्पेज्या वा । यदाऽभोक्ष्यत् त्दाऽतृप्य्त्। भुज् धातोः भुज प्रदेशः । तस्य 'लादेशे वे' ति एत्वम्-भुब्जेज्ज ब्बा वा एवं तृप् धातोरपि थिप्प आदेशः । एत्वम् । थिप्पेज्जा । पक्षे जै भुबन्तो ता थिप्पन्तो । 'लक्ष्य क्रियातिपत्तौ वा न्तमाणावपि वा क्वचित् । ' इति भुज्बंतो भुज्ञमाणो वेत्यपि । 'जहि जो चैव दृश्येते विध्यादिष्वपि वा क्वचित्' / कुणेनाहि, कुणेज्या । करोतु, कुरुतां वा । कुर्यात्, कुर्वीत वा । 'कृञः कुण चेति कुणादेशः, 'ततिपोरिदेतौ' इति एत्वम् । सर्वत्र पूर्वकारेषु सर्ववचनेषु सर्वपुरुषेषु एतौ एव । पक्षे - कुणौ, कुणन्तु एवमादयः । 'पक्षे हिश्च सह स्यातां घातूनां लुटि क्र्म्न्नि'| मए सो सुमरिब्बिही । 'स्मरतेर्भरसुमरौ इति सुमरः । एवं तुमं सुमरिज्जिहिसि । 'सिप्थासोः सिसे' इति सिपः सिरेव । एवम्तुए हं सुमरिज्जिहिमि । त्वया श्रहं स्मरिष्ये । एवं बहुवचनेषु । सुमरिज्जिहिन्ति । सुमरिविहिह । सुमरिज्जिहिमो-इत्यादयो बोध्याः ॥ 20 ॥ > वर्तमानेति । प्रथम भविष्यत् शब्द का और अनद्यतन- शब्द का कर्मधारय समास, तदनन्तर वर्तमान और भविष्यदनचतन शब्द का द्वन्द्व करना । इस प्रकार 'अनद्यतनयोः' का द्विवचन उपपन्न होता है । तो यह अर्थ होता है- वर्तमान अर्थ में उत्पन्न लट् के स्थान में और भविष्यदनद्यतन अर्थ में उत्पन्न लुट् के स्थान में एवं लोट्लिङ में सर्वत्र तिबादिकों को विकरूप से ज और जा आदेश होते हैं। पक्ष में यथाप्राप्त जो जहा~ प्राप्त होगा वह होगा। एसो मुणेज्ज, मुणेजा, मुणै । एष जानाति । एवं
Page #179
--------------------------------------------------------------------------
________________ 163 सप्तमः प्रिच्छेद्ः। बहुवचन में एते जानन्ति । त्वं जानासि, यूयं जानीथ के स्थान में भी जानना । साधुत्व मूल में सबका प्रदर्शित है। आत्मनेपद में भी इसी प्रकार आदेश और साधुत्व जान्ना। एसो णखावेज, णचावेज्जा । पर में-णचावेही होगा। अनद्यतन-भविष्यत् काल में उक्त ज, ज्जा आदेश पक्ष में हि-विकरण है। एष न्र्त्यिता। वह कल न्चावेगा। साधुत्व प्रयोगों का मूल में स्फुट है। क्रियातिपत्तीति । क्रिया के अतिपत्तिकाल में अर्थात् यदि यह कार्य हो तो यह भी कार्य (क्रिया) हो जायगा । जैसे यदि भोजन करेगा तो तृप्त हो जाय्गा। यहा~ भोजन के साथ तृप्ति का हेतुहेतुमद्भाव है। भुज पालनाभ्यवहारयोः । भुधातु को भुज aadesh। 'लादेशे वा' 634 इससे एकार । भुजेज । इस प्रकार से जहा~ जा आदेश, वहा~ भुजेजा होगा। तृप प्रीन्न्ने। प्रीणन का . अर्थ तृप्त होना । 'तृपः थिप्पः' 7118 इससे थिप्प आदेश । अन्य कार्य पूर्ववत् जान्ना। लस्य क्रियेति । लकार की क्रियातिपत्ति में अर्थात् पूर्वोक्त लुकादिक के विषय में ल के स्थान पर न्त-माण ये भी आदेश होते हैं। जैसे-जै भुजन्तो भुजमाणो वा, ता तिप्पन्तो तिप्पमाणो वा । साधुत्व पूर्ववत् जानना । 'अत ओत् सोः' 511 से ओकार । जहि जो इति। विध्यादिक अर्थों में अर्थात् लोटलिङादिक के विषय में लकार के स्थान में कहीं कहीं जहि, ज आदेश विकल्प से होते हैं। जैसे कृधातु । 'कृञः कुण च' 7.10 इससे कुण आदेश । अकार को एकार । कुजहि । कुगेज । पक्ष में कुन्नु-क्रोतु। सभी लोट-लिङ् इत्यादिक लकारों में सभा वचनों में अर्थात् एकवचन, बहुवचन में और सभी पुरुषों में प्रथमपुरुष, मध्यमपुरुष, उत्तमपुरुष में समानरूप होंगे, क्योंकि लकार को ही जहि ज आदेश हो जाते हैं। पवे-हिश्चेति । धातुओं को लूटलकार में कर्म में प्रत्यय करने पर जहि ज के साथ अर्थात् पर में 'हि' भी होता है। मए सो सुमरिजिहिह । स्मृधातु 'स्मरतेभरसुमरौ' 715 इससे सुमर आदेश । 'ततिपोरिदेती' से इकारादेश । 'यक इअइज्जो' 68 से यविकरण को इज आदेश । 'सन्धी अज्लोप0' 41 से धारवादेश के अकार का लोप । इज के अकार को 'ए च क्वा' 6033 से ikaaraadesh। सुमरिजिही । मया स स्मरिष्यते । एवम्-मए तुमं सुमरि. जिहिसि । 'सिपथासोः सिसे' वार से सि आदेश, अन्य कार्य पूर्ववत् । मया त्वं स्मरिष्यसे । तुए हं सुमरिजिहिमि । 'इण्मिपोर्मिः' 63 से मि आदेश, अन्य कार्य पूर्ववत् । स्वया अहं स्मरिष्ये । बहुवचन में भी साधुस्व पूर्ववत् जानना ॥ 20 ॥ मध्ये च ॥ 21 ॥ वर्तमानमविष्यदनद्यतनयोर्विध्यादिषु च धातुप्रत्यययोर्मध्ये ज जा इत्येतावादेशौ वा भवतः । वर्तमाने-होजा, होजाइ । पक्षे-यथाप्राप्तम् । विध्यादिषु-होजौ, होजाउ (विकरणस्थाने अत्रादेशौ बोध्यौ, ze0 स्पष्टम् ) / भवेदित्यादि ॥ 21 ॥ मध्ये च-तिबादीनां धातूनां च मध्ये ज जा इति विकरणौ वा स्त्ः। पूर्वसूत्रेण तिवादीनां न वा इति विधीय्ते। इह तु विकरणौ इति भेदः । पक्षे यथाप्राप्तम् । देजह, देज्जाइ, देज, देना, देइ । ददाति, दत्ते इति । 'एकाचां मिमयोर्मध्ये न लक्ष्यवशाद् भवेत् । तत्र प्रायः ज एव । ते देवन्ति । ददति, ददते वा । भूधातोः
Page #180
--------------------------------------------------------------------------
________________ 164 प्राकृतप्रकाशेलुटि-होजइ, होजाइ, होज, होजा, होही । भविता इति । लाधातोआटिलिङि । लेजर लेजाइ, लेज, लेज्जा, लेउ । लातु लायाद् वा । एवमन्यत्राप्यूह्यम् ॥ 22 ॥ ___मध्ये इति । तिवादिक प्रत्ययों के और धातु के मध्य में ज जा ये विकरण होते हैं । पूर्व सूत्र से तिवादिक प्रत्ययों को ज जा होते हैं, इससे प्रकृति = धातु के और प्रत्यय के मध्य में होते हैं। पक्ष में-तिबादिक के स्थान में होण्गे। दोनों के पक्ष में-देइ। एकाचामिति । बहुवचन में लक्ष्यानुरोध से ज यह ह्रस्व ही विकरणागम होता है। जैसे ददति, ददते के स्थान में देजन्ति । भूधातु, लुट् लकार । 'भुवो होहुवौ' इससे भूधातु को हो आदेश । 'मध्ये च' इससे ज, जा विकरण । पक्ष में 'वर्तमान.' 620 से तिवादिकों को ज जा आदेश । दोनों के पक्ष में हि-विक्र्न्नाग्म्। इस प्रकार पूर्वोक्त pA~ca रूप होण्गे। ला आदाने, दाने च । 'एच क्त्वा0' 643 से एकार । पूर्वोक्त. प्रक्रिया से ज जा विकरण आदेश । 'उ सु मु' 6326 से उकारादेश ॥ 21 ॥ . नानेकाचः ॥ 22 ॥ वर्तमानभविध्यदनद्यतनयोर्विध्यादिषु चानेकाचो धातोः प्रत्यये परे मध्ये ज जा इत्येतावादेशौ न भवतः, किन्त्वन्त एष भ्व्त्ः। हसइ (7-1 सूत्रे sp0)| तुवरै (8-4 भित्वरा = तुवर, 7-1 त = i)| अन्ते यथा-हसेज । ह्सेजा। तुवरेज । तुवरेजा (7-34 a, e, ह, से, एवमेव भविष्यद्विध्यादिषु ज्ञेयम् ) / एवमन्येऽप्युदाहर्तव्याः ॥ 22 ॥ __नानेकाचः-लटो लुटो लोटो लिडो वा प्रत्ययस्य अनेकस्वरस्य धातोर्मध्ये ज्ज ज्जा इति विकरणो न स्तः । पूर्वसूत्रेण अविशेषात् प्राप्ती निस्सेध्ः। घोलेज, घोलेजा। पक्षे-घोलै, घोले। घूर्णते इति । 'अनेकाचोऽपि विध्यादौ ज जा मध्ये तिनं क्वचित्' / कुणेनसु, कुणेजामु । कुरु, कुरुष्व, कुर्याः कुर्वीथाः इति ॥ 22 ॥ __नाने0 इति । अनेकाच् धातु से मध्य में ज जा विकरण नहीं होते। घूर्ण धातु को ऽघूर्णो घोलघुम्मौ । 65 से घोल आदेश । 'ए च kvA0' से एकार । अन्य कार्य पूर्ववत् । विध्यादिक अर्थों में अनेकाच धातु से भी तिडादिकों के मध्य में कहीं-कहीं ज जा होते हैं । 'कृतः कुण च' इससे कुण आदेश, अन्य कार्य पूर्ववत् । कुणेजसु, कुशेजासु ॥ 22 ॥ ईअभूते ॥ 23 ॥ . भूते काले धातोः प्रत्यस्य ईअ इत्ययमादेशो भवति । हुवी। असीअ (8-1 भू- हुव, ति = ईअ, एव्म्ग्रे)| अभवत् । अहसत् । / 23 ॥ ईअ भूते-भूते इति सामान्यभूतप्रहणम् , तेन-अद्यतनानद्यतनपरोक्षकालस्य ग्रहणम् । भूते = अतीते काले उत्पन्नानाम् अनेकाचो धातोः परेषां तिबादीनाम् 'ई' इत्यादेशो भवति । huviishr। भूधातोः लङि, लुछि, लिटि, तिबाद्यादेशे 'भुवो होहुवी' इति हुवादेशे, उक्तसूत्रेण तिप ईश्रादेशः । 'क्वचिदपि लोपः' 5 / 13 इत्यलोपः । 1. i, ईअण्। इअभूते-भूते वर्तमानाद्धातोः प्रत्ययस्य ईभ आदेशः स्यात् । आसीअ, गहीअ, इसीम, पढीभ । आसीत् , अग्रहीत , अहसत् , अपठत्-इत्यादयः । kA0 paa0|
Page #181
--------------------------------------------------------------------------
________________ सप्तमः परिच्छेदः 165 , अभूत् अभवत् बभूव इत्यर्थः । लही । अलब्ध, अलभत, लेभे इति । लभ् धातोः 'शेषाणामदन्तता' 7178 इति श्रदन्तत्वम् । I आदेशे, 'क्वचिदपि लोपः ' इत्यलोपे, 'खघथघभां हः' 2124 इति हः ॥ 23 ॥ ईअ इति । भूत-पद से सामान्य भूतकाल का ग्रहण होगा । अतः अद्यतन, अनद्यतन, परोक्ष इन तीनों का ग्रहण होगा । तो यह अर्थ होगा - अतीत काल में उत्पन्न, अनेकाच धातु से पर तिवादिक प्रत्ययों को 'ईअ' यह आदेश होता है । भू धातु से लङ् लुङ्-लिट् लकार में तिवादिक आदेश । 'भुवो हो हुवौ' इससे भूधातु को हुन आदेश । 'हुव' यह अनेकाच् है, अतः तिबादिकों को ईज आदेश होगा । 'क्वचिदपि लोप:' इससे हुव के अकार का लोप हुवीअ । अभवत् अभूत्, बभूव इन तीनों में हुवीअ यही होगा। एवम्-लहीअ । लभ्-धातु से अतीत काल में तिबादिक होने पर 'शेषाणामदन्तता' इससे अदन्त होने पर भकार सस्वर हो जायगा । तब अनेकाच् होने से I आदेश । 'क्वचिदपि लोपः' इससे अकार का लोप । 'खघथधकभां हः ' इससे भकार को हकार, लहीअ । अलब्ध, अलभत, लेभे-इन तीनों में लहीअ यही होगा ॥ 23 ॥ एकाचो हीअ ॥ 24 ॥ भूते काले एकाचो धातोः प्रत्ययस्य हीअ इत्ययमादेशो भवति । होहीअ । (स्पष्टम् ) अभूत् ॥ 24 ॥ " एकाचो हीअ - एकाचो धातोः परेषां भूतकालप्रत्ययानां ही इत्यादेशः स्यात् । होही । अभूत् अभवत् बभूव । काही । अकार्षीत्, अकृत । अकरोत् अकुरुत । चकार, चक्रे । 'स्यात्तिङयं ही एकाचो वर्तमानेऽपि भूतवत्' / वर्तमानेसोही । शृणोति ॥ 24 ॥ 1 एकाचो - इति । एकाच धातु से पर भूतकालसम्बन्धी प्रत्ययों को 'हीअ' आदेश हो । भूधातु से lar3a-लुङ्-लिट् इन तीनों लकारों में 'भुवो होहुवौ' इससे हो आदेश । उक्त सूत्र से ही आदेश । होहीअ । तीनों लकारों में सर्वत्र प्रथमपुरुष, मध्यमपुरुष, उत्तमपुरुष एवं तीनों वचनों में यही होगा । कृधातु, 'कृञः का भूतभविष्य तोश्च' इससे कृधातु को 'का' आदेश, उक्त सूत्र से तिबादिक को हीअ आदेश होगा । काहीअ । तीनों लड-लुङ्-लिट् में समान रूप होगा । एकाच् धातु से पर तिङादिकों को भूतकाल के सदृश 'वर्तमान काल में भी 'हीभ' आदेश होगा । सोहीअ । श्रुधातु से वर्तमानकाल में तिबादिकों को हीभ आदेश, रेफलोप, उकार को ओकार । शृणोति शृण्वन्ति, शृणोषि शृणुथ - इत्यादिकों में सर्वत्र सोहीअ यही होगा । वर्तमान में 'अ' आदेश काचित्क है ॥ 24 ॥ अस्तेरासिः ॥ 25 ॥ अस्तेर्भूते काले एकस्मिन्नर्थे आसि इति निपात्यते ' / आसि राआ । 1. तेनास्तेरास्यहेसी 8।3 | 164 अस्तेर्धातोस्तेन भूतार्थेन प्रत्ययेन सह आसि, असि इत्यादेशौ भवतः । आसि सो, तुमे, अहं वा । जे आसि, ये आसन्नित्यर्थः । अहं अहसि । he0 /
Page #182
--------------------------------------------------------------------------
________________ 166 प्राकृतप्रकाशे- . आसि बहू । (राआ 5-37 sU0 spa0, बहू 4-19 sU0 spa0, ze0 सुगमम् ) / आसीद्राजा । आसीद्वधूः ॥ 25 ॥ 9 आसिरस्तेः ' -- अस्धातोर्भूतेऽर्थे तिङा सह, सिद्धस्य रूपस्येत्यर्थः, आसि इत्यादेशो निपात्यते । श्रासि रामो । एवं द्विवचनबहुवचनेष्वपि बोध्यम् ॥ 25 ॥ आसिरिति । अस्-धातु को भूतकाल में तिङादिक प्रत्थयों के साथ अर्थात् आसीत् इत्यादि सिद्ध रूप को 'आसि' यह आदेश निपात होता है। आसि रामो । आसीत् रामः । सभी वचनों, सभी पुरुषों में 'आसि' यही होगा । वयम् आस्म । आसि अम्हाणो ॥ 25 ॥ णिच एदादेरत आत् ॥ 26 ॥ चिप्रत्ययस्य एकारादेशो भवति धातोरादेरकारस्य च आत्यं भवति । कारेई, हासेर, पाढेह (8-12 कृञ् = कर, णिच् = e, 7-1 ति = i, ze0 spa0, एवं हासेर - प्रभृतयः ) / कारयति । हासयति । पाठयति ॥ 26 ॥ णिच एदादेरात्' - धातोः परस्य णिच्प्रत्ययस्य एकारः स्यात्, धातोः सम्बन्धी य आदिस्तस्य आकारः । कारेइ । कुर्वन्तं प्रयुङ्क्ते । णिचि णिचः उक्तसूत्रेण एकारः । 'ततिपोरिदेतौ ' इति तपः तप्रत्ययस्य वा इकारः । 'कृञः कुण चेति कृधातोः ऋकारस्य अर । करे इति जाते आदिभूतस्य प्रकारस्य उक्तसूत्रेण आकारः । कारेइ। कारयति, कारयते वेत्यर्थः । एवम् पठ्धातोर्णिच एकारः, आदिभूतस्य प्रकारस्य आकारः, 'ठो ढः' इति ठस्य ढः । पाढेइ । पाठयति, पाठयते वा ॥ 26 ॥ णिच इति । धातु से पर णिच्प्रत्यय को एकार हो और धातु के आदि में विद्यमान स्वर को आकार हो । कृधातु से प्रेरणा अर्थ में णिच् । उक्त सूत्र से णिच् को एकार, 'ततिपो0' इससे तिप् को इकार । 'कृञः कुण च' इससे ऋकार को अर, उक्त सूत्र से आदिस्थ अकार को आकार । कारेइ । कारयति, कारयते । इसी प्रकार पाढेह, पठ्धातु, 'ठोढः' इससे ठ को ढ आदेश । अन्य सब कार्य पूर्ववत् होंगे ॥ 26 ॥ आवे च । / 27 / / णिच आवे इत्ययमादेशो भवति चकारात् पूर्वोक्तं च । करावेइ । इसावे । पढावे । कारावेर इत्यादि ( णिच आवे कृते, धातोरादेरकारस्यात्वं वा भवति, उदाहृतपदेषु तादृशकार्यदर्शनात् । ze0 spa0 ) ॥27|| आवे वा - धातोः परस्य णिच्प्रत्ययस्य श्रावे इत्यादेशो वा स्यात् । करावे । योगविभागः श्राद्यादेशनिवृत्त्यर्थम् । एवम् - पढावेइ । पक्षे - कारेइ, पाढेइ ॥ 27 ॥ आवे इति । धातु से पर णिच्प्रत्यय को 'आवे' यह आदेश विकल्प से हो । योगविभाग = पृथक् सूत्र करना आद्यादेश की निवृत्ति के लिये है । करावे, पढावेह । साधुत्व पूर्वोक्तानुसार जानना । पच में-कारे, पाढेइ । कारयति, पाठयतीत्यर्थः ॥ 27 ॥ 1, 2, 3. सजीवनीसंमताः पाठा एते ।
Page #183
--------------------------------------------------------------------------
________________ सप्तमः परिच्छेदः । आविः क्तकर्मभावेषु वा ॥ 28 ॥ णिच आविरादेशो भवति वा क्तप्रत्यये परतो भावकर्मणोश्च । क्राविर्ण्। हसाविरं । पढाविरं (8-12 कृञ् = कर, णिच् आवि, 2-2 तलोपः,5-30 सोबिन्दुः, कारित्म्,-एव्म्ग्रेऽपि)|कारि|हासि। पाढि पक्ष-संस्कृतानुसारं कारितमिति सिद्धे, 2-2 तलोपः, 5-30 bi0, पढितमत्र 2-24 ठ= ढ, ze0 puu0)| भावकर्मणोश्व-कराविजइ । हसाविजइ । पढाविजह (णिच आवि, 7-1 त%i कृते, 7-21 यकः स्थाने j-एव्म्ग्रे)| कारिजइ । हासिजा। पाढिजइ (णिचि = कारितिजाते, 7-21 यकः-ज, एव्म्ग्रे)| कारितम् । हासितम् । पाठितम् । कार्यते । हास्यते । पाठ्यते ॥ 28 ॥ ____ आविः कभावकर्मसु वा-कप्रत्यये भावे कर्मणि चार्थे णिचः आविरित्यादेशो वा स्यात् । पक्षे-'नैदावे' इति वक्ष्यमाणेन निषेधात् तौ न स्तः । हस्-धातोणिच, तस्य praavirityaadeshH| हसावित्री, हासिओ। हासित्ः। कराविओ, कारिओ। कारितः । एवम्-पढाविश्रो, पाढिओ । पाठितः । केचित्तु लक्ष्यवशाद् यत्र आविरादेशस्तत्र धातोरादेः श्रात्वमपीच्छन्ति । तेन-हासाविओ, काराविओ, पाढावित्रो-इत्यपि भवन्ति । भावे कर्मणि वा चोरावी । अनेनैव सूत्रेण aaviraadeshH। 'अडादेशा बहुलम्' 780 इति मध्ये अट् । T इत् । चोराविऐ । यत्र 'मध्ये चेति जः, तत्र चोराविनै । एवम्-चिन्ताविऐ, चिन्ताविजइ । धृधातोः कर्मणि लकारे ऽत्तिपोरिदेताऽवितीकार्ः। णिच् , तस्य श्राविः । ततः 'अन्ते अरः' इति ऋकारस्य अर् । 'णिच एदादेरात्' इति आदिस्थस्याकारस्य आकार्ः। 'अडादेशा bahula'miti अडागमः । 'यक इत्र-इज्जौ' इति यक्प्रत्ययस्य इन्। 'सन्धौ अज्लोपविशेषा.' इतीकारलोपः । धाराविश्रइ, धाराविजइ । पक्षे-चोरिअइ, चोरिजइ । चिन्तिऐ, चिन्तिज्जइ । धारिश्रइ, धारिजइ । स्वप्धातोः भावे-सुप्पाविऐ, सुप्पाविज्जइ । पक्षे-सुप्पिआइ, सुप्पिज्जइ । त्वर त्वरणे । 'आहुरोत्वं णिचः स्थाने स्यादाविर्युगपत् क्वचित्' / इति श्रोत्वम्, 'सन्धौ अज्लोप0' इत्याकारलोपः । तुरोविजं । पक्षे-तुरिअं । लक्ष्यानुसारेण श्रोत्वमवगन्तव्यम् ॥ 28 ॥ ___ आविः क-इति । तप्रत्यय के परे और भाव अथवा कर्म में णिच्प्रत्यय को भावि आदेश हो। हसाविओ । हसूधातु से णिच, क-प्रत्यय । उक्त सूत्र से आवि bhaadesh। ककार इत् । 'कगचज' से तकारलोप । 'अत ओत् सोः' इससे धोकार । पर में-हासिओ। वक्ष्यमाण 'नैदावे' इससे एकार्। आवादेश का निषेध हो जाय्गा। हासितः, पात्थित्ः। यहा~ णिच एदादेरात्' इससे आकार्। केचितु-इति । कोई-कोई आचार्य लषयानुरोध से जहा~ आवि आदेश होता है वहा~ भी धातु के आदि 1. संजीवनीसमतः पात्थ्ः।
Page #184
--------------------------------------------------------------------------
________________ 168 प्राकृत प्रकाशे को आकार मानते हैं । अतः हस्धातु के आदिस्थ अकार को आकार हो जायगा । हासाविओ । अन्य कार्य पूर्ववत् । एवं काराविओ, पाढाविओ इत्यादिकों में भी जानना । भावे-इति । अकर्मक धातु से भाव में और सकर्मक से कर्म में उक्त सूत्र से णिचप्रत्यय को विकल्प से आवि आदेश । 'अडादेशा बहुलम्' इससे मध्य में अटू का आगम, टकार इत् । 'ततिपोरिदेतौ' इससे तिपू को अथवा त-प्रत्यय को इकार, चोरावी । और जहा~ पर 'मध्ये च' इससे ज-विकरण होगा वहा~ अट् नहीं, किन्तु ज-विकरण विकल्प से होगा । अन्य कार्य पूर्ववत् । चोराविजइ । एवम् चिन्ताविऐ, चिन्ताविज्जद्द में भी जानना । धृधातु मे कर्म में तिप् । णिच्, उसको आवि आदेश । अर, आदिस्थ अकार को आकार । अडागम । यक्प्रत्यय को इय्, संधिकार्य, धाराविजइ । पक्ष में- जहा~ आवि नहीं होगा, वहा~ चोरिअह 'यक इयैज्जौ' 668 से इय इज्ज आदेश होण्गे। चोरिअइ, चोरिजइ । एवं चितिऐ, चिन्तिजइ । धारिअइ धारिजइ । साधुत्व सर्वत्र पूर्ववत् होगा । स्वपधातु से भाव में तिबादिक, 'आविः कभावकर्म0 ' इससे णिच् के स्थान में आवि आदेश । 'शकादीनां द्वित्वम्' 7/56 से तकार को द्वित्व । 'यक ऐजो' इससे यक् को इअ आदेश । 'सन्धौ अज्लोप0 ' इससे इकारलोप । अन्य कार्य पूर्ववत् । सुप्पाविऐ, एवं सुप्पाविज्जइ । पत्र में जहा~ आवि आदेश नहीं होगा, वहा~ suppiai, suppijjai / साधुत्व पूर्ववत् । आहुरिति । तुर धातु से णिच् । कोई आचार्य णिच् के स्थान में ओकार और आवि दोनों कार्य मानते हैं। 'सन्धौ अज्लोप0' से आवि के आकार का लोप । तुरोविअं । पक्ष में- तुरिअं : रुषादित्व से दीर्घ- तूरिअं । जो वसन्तराजकृत सञ्जीविनीटीका में त्वरधातु का 'तुरिअं ' माना है, वह भ्रममूलक है । क्योंकि 'स्वरस्तुवरः' 7 4 सूत्र में स्पष्ट ही सन्देह किया है, 'कथं तर्हि तुरिअं ? तुर स्वरणे इत्यस्य ज्ञेयम् । ' इससे स्पष्ट है - यहा~ तुर धातु हैं । ओरव आदेश लक्ष्यानुरोध से जानना । यह ओत्वादेश अत्यन्त क्वाचित्क है ॥ 28 ॥ नैदावे ॥ 26 ॥ I तभावकर्मसु णिच्प्रत्ययस्य पत् आवे इत्येतावादेशौ न भवतः । कारिअं ( णिचि = कारि, 2-2 तलोपः, 5 - 30 biM0 ) / कराविअं (7-28 सूत्रे द्रष्टव्यम्) / कारिजी। काराविज्जई (7-27 सूत्रात् चकारानुकर्षणात्, पक्षे- तत्पूर्वसूत्रानुसारं धातोरादेरकारस्यात्वं भवति, शेषं 7-28 sU0 द्रष्टव्यम् ) / / 29 / / नैदावे -प्रत्यये भावे कर्मणि चार्थे णिचः e, आवे इत्यादेशौ न स्तः । हसावित्रि, हसाविज्जइ । 'णिच एदादेरात्' 6 / 26 इति आदेः श्रत्वम् । हासि i, हासिज्जइ । पूर्ववत् ॥ 29 ॥ नैदावे इति । कप्रत्यय के परे एवं भाव-कर्म में तिङादिकों के विषय में ए और आवे आदेश नहीं होते हैं। हस् धातु से भाव में तिप्, णिच्, 'आविः क्त भाव0 ' इससे आवि । 'यक इअइज्जउ' से इय इज आदेश । 'णिच edA0' से एकार आकार प्राप्त था, परंतु उक्त सूत्र से एकार का निषेध होगा, वैकाल्पिक आकार होगा ही । अतः हसाविभद्द, हसाविज्जइ । पक्ष में- हासिअह, हासिज्जइ । पूर्व प्रयोग में आरव करने पर हासाविभै, हासाविज्जह होण्गे। साधुत्व प्रथम सूत्र में दिखा आये हैं ॥ 29 ॥
Page #185
--------------------------------------------------------------------------
________________ सप्तमः परिच्छेदः । अत आ मिपि वा ॥ 30 ॥ अकारान्ताद्धातोर्मिपि परत आकारादेशो भवति वा । हसामि, समि । ( स्पष्टे ) ॥ 30 ॥ अत आ मिपि वा आकारान्तस्य धातोरुत्तमपुरुषैकवचने ( मिपि ) परतः कारादेशो वा स्यात् । जाणामि । पने-जाणेमि । सहामि, सहेमि ॥ 30 ॥ अत इति । अकारान्त धातु को उत्तमपुरुष के एकवचन में अर्थात् मिप् के परे आकारादेश विकल्प से हो । पक्ष में-'लादेशे वा' इससे एकार । ज्ञा धातु, 'ज्ञो जाणमुणौ' 19 इससे जाण आदेश । उक्त सूत्र से आकार । पक्ष में एकार । जाणामि धम्मं जाणेमि वा ॥ 30 ॥ 166 इच्च बहुषु ॥ 31 ॥ मिपो बहुषु परतोऽत इकारादेशो भवति चकारादाकारश्च । हसिमो, हसामो । हसिम, हसामु ( 7-4 झि = मो, मु, ze0 रुप0 ) ॥ 31 ॥ इस बहुपु - बहुष्वर्येषु उत्तमपुरुषे परे धातोरत आकार इकारश्च वा स्यात् । लहामो, लहिमो । णिच्छामो, णिच्छिमो । सहामो, सहिमो । इत्यादि ॥ 31 ॥ इच्श्चेति । उत्तमपुरुषसम्बन्धी बहुवचन के परे धातु के अकार को आकार और इकार हो । लभ् धातु से उत्तम - बहुवचन, महिप्रत्यय । 'न्तिहेत्थामोमु0' इससे मो आदेश । 'शेषाणामदन्तता' से अदन्तस्व । 'खघथधकभां ह:' इससे भकार को हकार । उक्त सूत्र से आकार । एवं पक्ष में इकार लहामो, लहिमो । एवं दृश धातु से मस्प्रत्यय । 'न्तिहेत्था0' से मो आदेश । 'दृशेः पुलाणिअच्छ0' 7/75, से णिअच्छ आदेश । उक्त सूत्र से आकार एवं इकार । णिअच्छामो, णिअच्छिमो । वसन्तराज ने दृश धातु को णिक्क आदेश मान कर णिअक्कामो, णिभक्किमो - उदाहरण दिये हैं, वे चिन्स्थ हैं, क्योंकि 'हशे पुला0' सूत्र में 'णिअच्छ' ही पाठ है और स्वयं भी उसकी व्याख्या करते हुये 'जिअच्छछ' उदाहरण दिया है-- इति । सह धातु, 'शेषाणामदन्तता' / सहामो, सहिमो । साधुस्व पूर्ववत् ॥ 31 ॥ क्ते ॥ 32 ॥ प्रत्यये परतोऽत इर्भवति । हसिअं ( 2-2 तलोपः, ze0 spa0, 5-30 biM0 ) / पढिअं' (2-24 ठ = ढ, ze0 pU0 ) ॥ 32 // के - 'अत इदित्यनुवर्तते । अकारान्तस्य धातोरिकारादेशो भवति तप्रत्यये परतः । भरियं । जाणि । पढिनं ॥ 32 ॥ के इति । उक्त सूत्रों से अतः और इत् की अनुवृत्ति होती है, तो यह अर्थ होता है, कि अकारान्त धातु को इकार आदेश होता है । भरिअं । स्मृ चिन्तायाम् । क्तप्रत्यय । 'स्मरतेर्भरसुमरौ' से भर आदेश । आदिस्थ भकार है, इससे, अथवा भकारोबारण सामर्थ्य से ऽखघथधफभां ह:' इससे हकार नहीं होगा, अन्यथा 'हर' आदेश पढते । 1. इसामः । 2. इसितं, पठितम् । 21 prA0 pra0
Page #186
--------------------------------------------------------------------------
________________ 170 - प्राकृतप्रकाशेउक्त सूत्र से इकार । 'कगचज' से त्कार्लोप्। 'नपुंसके सोबिन्दुः से अनुस्वार । भ्रिख्। शा धातु, 'हो जाणमुणो' से जाण आदेश । उक सूत्रे से इकार । जाणिजे । पटियं । पठ धातु । 'शेषाणामदन्तता' से अदन्तत्व, 'ठो ढ' से ढ aadesh। पढिरं ॥ 32 ॥ एच क्त्वातुमुन्तव्यभविष्यत्सु ॥ 33 ॥ क्त्वा, तुमन्, तव्य इत्येतेषु भविष्यति काले च अत एत्वं भवति चकारादिश्च । हसेऊण । हसिऊण (4-23 क्त्वा = ऊण, ze0 sp0)| हलेउ । हसिड (2-2 तुमः तलोपः, 4-12 मबिं0, ze0 puu0)| हसेअव्वं हसिअव्वं (2-2तलोपः, 3-50 vadvi0,5-30 सोर्बिन्दुः, ze0 sp0)| हसेही, हसिहिह' (7-12 धातोः परो हि-प्रयोगः,ze0 sp0)॥33॥ ए च क्त्वा-तुमुन्-तव्य-भविष्यत्सु-भविष्यदित्यनेन तत्कालविहितो लुद्दादिय्ते। क्त्वा-तुमुन्-तव्य- इत्येतेषु भविष्यदर्थे विहितेषु प्रत्ययेषु च परतः अकारान्तस्य धातोरेकारः स्यात् इकारश्च । हरेऊण, हरिऊण । हृधातोः क्त्वा-प्रत्ययः, तस्य 'क्त्वा तूण' इति तूण आदेशः, 'कगचजेति स्लोपः । 'अन्ते अरः' इति ऋकारस्य अरः । हृत्वा । एवं तुमुनादिषु ! हरेउं, ह्रिउण्। हर्तुम् । हरेअव्वं, हरिअव्वं । हर्तव्यम् । हरेही, हरिही । हरिष्यति, हरिष्यते वा । एवमन्येऽपि बोध्याः ॥ 33 ॥ ___ एच क्वेति । भविष्यत् इस पद से भविष्यदर्थ में लुट् लुट् दोनों का ग्रहण होगा। तो यह अर्थ होगा-पत्वा तुमुन्-तव्य-प्रत्ययों के परे और भविष्यत् अर्थ में विहित आशिष अर्थ में लिआ-लुट-लूट्सम्बन्धी प्रत्ययों के परे अकारान्त धातु को एकार और इकार हो । अर्थात् अन्स्व अकार को एकार, इकार होगा। हरेऊण, हरिऊण । हृधातु से क्त्वाप्रत्यय । उसको 'क्व तूण' इससे तूण आदेश । 'कगचज.' इससे तकार लोप । 'अन्ते भरः' इससे सस्वर अर baadesh। उक सूत्र से एकार होने पर हरेऊण । और इकार होने से हरिऊण । एवम्-तुमुन् के परे हरेउं, हरिउं । 'कगचज' से तकार. लोप्। 'मो बिन्दुः' से अनुस्वार । हरेठ, हरि । हर्तुम् । तव्यप्रत्यय के परे हरेअन्वं, हरिअन्वं । पूर्ववत् अर और एकार । 'कगचजतद' से तकार का और 'अधो मन. याम्' से यकार का लोप । शेषादेशयो इवमनादौ' से वकारद्वित्व, पूर्ववत् अनुस्वार । हरेअन्वं, हरिअन्वं । हतन्यम् । आशिष अर्थ में लिक, अनयतन भविष्यत् में लुट् भविष्यत् में लुट्, एतत्संबन्धी त अथवा तिप करने पर, 'ततिपोरिदेती' से इकार, पूर्ववत् भ्र्। 'धातोभविष्यति हि से प्रकृति-प्रत्यय के मध्य में 'हि' विकरण । उक्त सूत्र से एकार एवम्-इकार । हरेहिह, हरिहिह । हा, हरिष्यति, हरिष्यते, हियात्, हषीष्ट इत्यादि । इसी प्रकार अन्य धातुओं में भी जानना ॥ 3 ॥ लादेशे वा ॥ 34 ॥ इति वररुचिकृतप्राकृतसूत्रेषुः सप्तमः परिच्छेदः ॥ 1.सित्वा, इसितुम्, इसितव्यम ।
Page #187
--------------------------------------------------------------------------
________________ सप्तमः परिच्छेदः 171 लकारादेशे वा परतोऽत एत्वं भवति वा । इसेइ, हसइ । पैढेर, पढइ (7-1 ति = i, ze0 spa0 ) / इसेन्ति, हसन्ति ( 7-4 झि = न्ति, 4- 17 biM0 ) / हसेउ, हसौ' (7-18 ति = u, ze0 spa0 ) // 34 // इति श्रीभामहविरचितायां प्राकृतप्रकाशव्याख्यायां मनोरमायां तिविधिर्नाम सप्तमः परिच्छेदः ॥ संग I लादेशे वा - लकारादेशे परतः अकारान्तस्य धातोरेकारादेशो वा भवति । हसेइ, हसइ । हस हसने, 'ततिपोरिदेतो' 6 / 1 इति तिपः इकारः । 'शेषाणामदन्तता' इति दन्तत्वम् । विकल्पेन एकारः । हसतीत्यर्थः । एवम् - रमेइ, रमै । रमते । वड्ढेन्ति, वड्ढन्ति । वर्धन्ते । खमेन्तो, खमन्तो । क्षममाणः । विरमेउ, चिरमौ । विरमतु । एवं विरमेसु, विरमसु । त्वं विरम । विरमेमु, विरममु । श्रहं विरमामि इति ॥ इति श्री ma0 ma0 मथुराप्रसादकृतायां चन्द्रिकाव्याख्यायां सप्तमः परिच्छेदः ॥ लादेशे इति । लकार के स्थान में जायमान प्रत्यय के परे अकारान्त धातु को अर्थात् अन्त्य अकार को एकारादेश बिकल्प से होता है। हस् धातु । 'शेषाणामदन्तता' से अकारान्त । 'ततिपोरिदेतौ' से तिप् को इकार्। उक्त सूत्र से विकल्प से एकार । हसेइ, पक्ष में- हसइ । हसति । इसी प्रकार सब कार्य पूर्ववत् । रमेइ रमै । रमते इत्यर्थः । रमु क्रीद्दायाम्। तप्रत्यय को 'ततिपोरिदेतौ' से इकार होगा। तात्पर्य यह है कि चाहे आत्मनेपदी चाहे परस्मैपदी हो, इकार, एकार, दोनों परस्मैपद, आत्मनेपद में होण्गे। क्योंकि प्राकृत में आत्मनेपद और परस्मैपद का भेद नहीं है इति । वड्ढेन्ति, वन्ति । वर्धन्ते - इत्यर्थः । वृधु वृद्धौ । वृध् धातु से ऽवृधेः 7 / 48 / से धकार को ड्ढ आदेश । 'ऋतोऽत्' से कार को अकार । 'न्तिहेत्था0' से झ को न्ति आदेश । एस्व उक्त सूत्र से । वढ्ढन्ति । एवं बढ्ट्ठेन्तो । खमेन्तो, खमन्तो । चम धातु से शानच् 'न्तमाणौ शतृशानचो:' 6 / 10 सेन्स आदेश, 'शषाणामदन्तता' से अकार । उक्त सूत्र से विकल्प से एकार । 'अत ओत्सोः' से ओकार । 'ष्कस्कतां खः' से खकार । खमेन्तो, खमन्तो । चममाणः । विरमेड, विरमठ । वि-पूर्वक रम धातु, लोट् । 'u.su.मु.' 7/18 से प्रथमपुरुष में उ । मध्यमपुरुष में सु । उत्तमपुरुष में मु आदेश । 'शेषाणा0' से अदन्तता । उक्त सूत्र से एकार, पक्ष में अकार । सो विरमेउ, विरमौ । स विरमतु । एवम् मध्यमपुरुष में- विरमेसु, विरमसु । विरम । उत्तमपुरुष में- मु आदेश- विरमेमु, विरम । हं विरमेमु । अहं विरमानि । इत्यादिक जानना ॥ 34 ॥ इति श्री ma0 ma0 मथुराप्रसादकृतायाः प्राकृतप्रकाशस्य प्रदीपटीकायाः सरलाहिन्दीव्याख्यायां सप्तमः परिच्छेदः । 1. इसति, पठति, इसन्ति, हसतु ।
Page #188
--------------------------------------------------------------------------
________________ अथ अष्टमः परिच्छेदः भुवो हो हुवो ॥ 1 ॥ भू सत्तायाम्, एतस्य धातो), हुव इत्येतावादेशौ भ्व्त्ः। होइ (7-5 sa0 sp0)| हुवै (7-1 ति = i)| होन्ति, हुवन्ति' (7-4 झिन्ति , 4-17 biM0, ze0 spa0) // 1 // भुवो होहोर-सतार्थकस्य भूधातोः हो हुव इत्या देशी भ्व्त्ः। होइ, हुवै । 'स्तिपोरिदेतो'| भवति । होन्ति, हुवन्ति । भवन्ति । साधुत्वं पूर्वोक्तरेव सत्रः कार्यम् ॥ भुवो-इति। भू सत्तायाम् । सत्तार्थक भूधातु को हो हुव ये आदेश होते हैं। 'ततिपो' से तिप् को इकार |होइ, हुवै । साधुत्व सर्वत्र पूर्ववत् जानना |भ्व्ति ॥ 1 ॥ ते हुः ॥ 2 ॥ भुवः क्तप्रत्यये परतो हु इत्यादशो भवति । हुअं(2-2 तलोपः, 5-30 vi0)॥2॥ क्ते हू~"-क्तप्रत्ययं परतः भूधातोः हू इत्यादेशः स्यात् । हूधे । 'कगचजेति तलोपः । भूतम् । 'उपसर्गात् परस्यापि भुवो हरदुरुत्समः' / दुरुत्संभ्यो निषेधार्थमिदमिति फलति । अणुहूओ = अनुभूतः । अहिहूओ= अभिभूत्ः। परिहूअं परिभूतम् । अदुरुत्सम इति किम् ? दुभूओ दुर्भूतः, उन्भूप्रो-उद्भूत्ः। संभुत्रो,-संभूतः । 'भूओ इति पिशाचे स्यात् तत्र ते हु भुवो नहि' / भू-भूतः । पिशाच इत्यर्थः ॥ 2 ॥ के हू-इति । क्तप्रत्यय के परे भू धातु को 'हू' यह आदेश हो। हो हुव के अपवाद से। 'कगचज' से तकारलोप । हू। उपसर्ग से भी पर भूधातु को हू आदेश हो, परंतु दुर-उत्-सम् उपसर्ग से पर होने पर नहीं हो। अणुहूओ, 'नो णः' से णकार । तलोप, ओत्व पूर्व्व्त्। अनुभूत्ः। अहिहूओ। 'खघथध से भकार को ह्कार्। अभिभूत्ः। परिहू, परिभूतम् । दुर् उत्-सम् का निषेध क्यों ? दुब्भूओ। दुर्: भूत्ः। 'सर्वत्र लवराम्' से रेफ का लोप, 'शेषादेशयोः0' से भकारद्वित्व । 'वर्गेषु युजः पूर्वः' से भकार को बकार । दुन्भूओ। उद्भूतः, 'उपरि लोपः0' से दकारलोप । अन्य कार्य पूर्ववत् । उम्भूओ। स्ण्भूओ। अनुस्वार से पर भकार है, अतः 'खघयध' से हकार नहीं होगा। पिशाच अर्थ में भू को 'क्केहू' इससे हू आदेश नहीं होगा। अतः भूओ यही होगा। भूतः = पिशाच इत्यर्थः ॥ 2 ॥ प्रादेर्भवः ॥ 3 ॥ प्रादेरुत्तरस्य भुवो भव इत्ययमादेशो भवति । पभवै ( 3-3 रलोपः, 7-1 ति = i)| उम्भवै (3-1 दलोप0, 3-50 भवि0, 3-51 भ v , 1. भवति, भवन्ति । 2. संजीवनीसंमतः पात्थ्ः। 3. क्ते हूः 8 / 464 / हूअं, अणुहूअं, फू। अविति हुः 814 / 61 विन्दर्जे । हुन्ति-हुतो। hem0| 4 भूतम् , भूत्ः। 5.संजीवनीसंमतः पात्थ्ः।
Page #189
--------------------------------------------------------------------------
________________ अष्टमः परिच्छेदः । 173 ze0 pU0 ) / सम्भवै । परिभवै' ( 4 - 17 वर्गान्त0 ze0 spa0 ) ॥ 3 // प्रादेर्भवः -- प्रादेरुपसर्गात् परस्य भुवः भव इत्यादेशः स्यात् । पहवे, पहवै । प्रभवति । प्रणुहवे, हव । अनुभवति । अनुस्वारात्परत्वात् 'खघथधे0 'ति न हकारः । संभवेइ, संभवै । संभवति । 'प्रादेरपि तथा दृश्यते भवतेर्भवः । ' भवेइ, भवै । भवति । 'भुवः प्रादेः परस्य स्यादादेशो हुव्व इत्यपि' / पहुव्वेइ, पहुव्वै । प्रभवति इति ॥ 3 ॥ प्रादेरिति । प्रादिक उपसर्ग से पर भूधातु को भव आदेश हो । पहवेइ, पहवै । रेफलोप, हकारादेश पूर्ववत् । 'लादेशे वा' से एकार । प्रभवति । अणुहवेइ, अणुहवद्द । अनुभवति । संभवेइ, संभवै । संभवति । प्रादि उपसर्ग के बिना भी कहीं-कहीं भू को भव आदेश होता है । भवेइ, भवै । भवति । प्रादिक से पर भूधातु को 'हुब्व' भी आदेश होता है। पहुवेइ, फुम्बि। एकार इकारादिक पूर्ववत् जानना । प्रभवति ॥ 3 ॥ त्वरस्तुवरः ॥ 4 ॥ ञित्वरा सम्भ्रमे, अस्य धातोस्तुवर इत्ययमादेशो भवति । तुवरह ( 7- 1 त = i, ze0 spa0 ) // 4 // त्वरस्तुवर:- ञित्वरा संभ्रमे - इत्यस्य तुवर इत्यादेशः स्यात् । तुवरेइ, तुवरै । त्वरते । कथं तर्हि तुरिअं ? तुर त्वरणे इत्यस्य बोध्यम् । 'तूरि' इति तु 'रुषादीनां वा' इति दीर्घे सेत्स्यति ॥ 4 ॥ स्वर इति । घबर्3आने जल्दीकरने के अर्थ में स्वर-धातु को तुवर आदेश हो । तुवरेइ । स्वरते । यदि स्वर को तुवर आदेश सर्वत्र होगा तो 'तुरिअं' कैसे होगा ? इसका उत्तरतुर धातु से तप्रत्यय । 'शेषाणामदन्तता' से अकारान्त । 'ते' 6 / 22 से इकार । 'कग* चज' से तलोप । तुरिअं । तुरिअं । तुरिअं - में 'रुषादीनां दीर्घः' से दीर्घ ॥ 4 ॥ 1 3 ते तुरः ॥ 5 ॥ प्रत्यये तुर इत्ययमादेशो भवति । तुरिअं ( 7-32 अ = i, 2-2 तलोपः, 5 - 30 bi0 ) ॥ 5 // घुण घोलः ॥ 6 ॥ घुण, घूर्ण भ्रमणे, अस्य धातोर्घोल इत्ययमादेशो भवति । घोलह " ( 7 - 1 ति = इ ) ॥ 6 ॥ घुर्णो घोल घुम्मा - घुण, घुर्ण भ्रमणे - इत्यस्य घोल, घुम्म इत्यादेशौ भवतः । घोलतो, घोलमाणो । घुम्मन्तो घुम्ममाणो । लांट - घोलै, घोलेइ । घुम्मै, घुम्मेइ । 'ततिपो' रिति एत्वे, घोलए, घुम्मए ॥ 6 ॥ घुर्णी- इति । घुर्ण धातु को घोल घुम्म ये आदेश होते हैं। 'धूण' यह दीर्घ पाठ 1. प्र, उद्, सम्, परि, भवति । 4. त्वरितम् । 5. घोणते - घूर्णते । 2. त्वरते । 3. नेद सूत्र सजीवन्यादिषु । 6. संजीवनी संमतः पाठः ।
Page #190
--------------------------------------------------------------------------
________________ 174 प्राकृतप्रकाशेऽवोरुपधाया दीर्घ इक से दीर्घ, पूर्ण है। घोल्न्तो। 'न्तमाणौ शतृशानचोः सेन्स-माण शत-भानच को होण्गे। 'मत ओत्सोः' से ओकार्। घोलन्तो, घोलमाणो । घूर्णमानः । घोलह, घोलए । घुम्मै, घुम्मेइ-इत्यादि का साधुत्व पूर्ववत् ॥ 6 ॥ हुदो णोल्लः ॥ 7 ॥ णुद प्रेरणे, भस्य धातो!ल्ल इत्ययमादेशो भ्व्ति। न्नोल्लि। पणोल्लई' (3-3 प्र-इत्यस्य रेफलोपः, ze0 pU0 spa0) // 7 // नुदो णोक्षः-प्रेरणे इत्यर्थकस्य युद्धातो!ल्ल इत्यादेशः । golai, gollei / pnnolliaN||7|| nudo-iti / nuda धातु को गोल्न आदेश हो । णोबाइ, णोल्लेइ । 'लादेशे वा' इससे विकल्प से एकार्। नुदति । प्न्नोलि। 'के' से इकार । 'कगचज' से त्लोप्। 'नपुं. सके सोबिन्दुः' से भनुस्वार । प्रणोदितम् ॥ 7 ॥ दूडो दूमः ॥ 8 ॥ दूपरितापे, अभ्य धातोर्दूमादेशो भवति । दूमई (स्पष्टम् ) ॥ 8 ॥ पटेः फलः ॥ 9 ॥ पट गतो, अस्य धातोः फल इत्ययमादेशो भवति । फलिक (7-32 a-, 2-2 तलोपः, 5.30bi0) हिअ (1-28 sU0 sp0)॥9|| पाटेः फाल:'-अट पट गती, णिजन्तस्य पटधातोः फाल इत्यादेशः स्यात् । . फालै, फालेइ, फालावेइ। फालेन्ति, फालावेन्ति । पाटयन्ति । क्त-प्रत्यये फालावि ॥ 9 ॥ ___ पाटेरिति । णिमन्त पटधातु को फाल आदेश हो फालावेइ । बहुवचन में 'तिहेस्था.' ते न्तिभादेश । अन्य कार्य पूर्ववत् । फालेन्ति, फालावेन्ति । पाटयन्ति । कप्रत्यय के परे फालाविर्ण्। पाटितम् इत्यर्थः ॥ 9 ॥ पदेः पालः ॥ 10 ॥ पद गतो, अस्य धातोः पाल इत्ययमादेशो भवति । पालेइ (7-34 अए, 7-1 तिः)॥10॥ वृषकृषभूषहषामृतोरिः ॥ 11 ॥ वृषादीनामृतः स्थाने अरि इत्यादेशो भवति । व्रिसि। करिसह । 1. नुन छोणः । नुद प्रेरणे भस्य धातोलोग इत्यादेशो भवति । लोणह पल्लोणइ । नुदेलोणा-लोणाइ पल्लोमाए । गुदो गोल:-गोला, णोलह । गमादित्वात् द्वित्वं-नुदो ल्लोन्न्ः। लोणा, पलोणड का paa0| 2. नुद्ति-नुद्ते। 3. प्रणुभम्-इति स्ण्जीव्न्याम्। 4. नेदं सूत्रं स्ण्जीव्न्यादिस्सु। 5. दूपते-दुनोति । 6. पाटितं हृदयम् । 7. संजीवनीसंमतः पात्थ्ः। 8. पाटितम् त्वर्थः । 9. नेदं सूत्रं स्ण्जीव्न्यादिस्सु। 10. पयते ।
Page #191
--------------------------------------------------------------------------
________________ अष्टमः परिच्छेदः । 175 मरिसइ । हरिसई' (2-42 = स, 7-4 ति = i, एवमुत्तरत्रापि कृष, मृष, हृष ) ॥ 11 ॥ वृषादीनामृतोऽरिः 2 वृषादीनां धातूनां सम्बन्धिन ऋकारस्य अरिः स्यात् । ऋकारस्य उपधास्यत्वेन वृषादित्वम् । वृषादिप्रहणात् नृत्यतीत्यादौ न भवति । वरिसौ, वरिसेउ । वरिसिऊण, वरिसेऊण । हरिसिऊण, हरिसेऊण । करिसिऊण, करिसेऊण । करिसइ, ऋरिसेइ । कथं तर्हि कर्षतीत्यस्य कट्ठइ इति ? बहुलग्रहणात् पक्षे ट्ठयादेशः । नृतधातोः - नञ्चै ॥ 11 ॥ वृषादीति । वृषादिक धातुओं के आकार को अरि आदेश हो। जिनके मध्य में ऋकार होगा वे प्रायः वृषादिक हैं। परन्तु वृषादि का ग्रहण है अतः नृस्यति इत्यादिक में नहीं होगा । वरिसतु । 'शषोः सः' से सकार । वर्षतु । वरिसिऊण । 'क्स्वा तूण' से तूण आदेश । 'कगचज' से तलोप । 'ए च kvA0' इससे इकार, एकार । वरिसेऊण । वर्षित्वा । इसी प्रकार हरिसिऊण इत्यादिक भी जानना । प्रश्न यह होता है कि -कृष धातु का 'क' कैसे होगा ? बहुलग्रहण से ट्ठ आदेश हो जायगा । 'ऋतोऽत्' से अकार । कहै । नृत् धातु में 'बो व्रजिनृत्योः' से च आदेश । 'ऋतोऽत्' से अकार । नच । नृत्यति ॥ 11 ॥ ऋतोऽरः ॥ 12 ॥ ऋकारान्तस्य धातोरृतः स्थाने अर इत्यादेशो भवति । मृ, मरै । सृ, सरै । वृ, वरई ( 7- 1 = i, ze0 spa0 ) // 12 // अन्ते अर:- धातोरन्ते वर्तमानस्य ऋतः श्ररः स्यात् । हरए, हरेइ, हरै । म्हे हरामो, हरिमो । वयं हरामः । एवं धरह: वरै इत्यादयः ॥ 12 ॥ अन्ते इति । धातु के अन्त में विद्यमान ऋकार को अर् हो । हृधातु, 'ततिपोरिदेतौ' से एकार । हरए । इकार होने में 'लादेशे वा' 'इससे एकार । हरेइ, हरद्द । उत्तमपुरुष बहुवचन में । 'न्सिहेत्थामोमुमा' इत्यादि से मो आदेश । अम्हे हरामो, हरिमो । 'इच बहुषु' से आत्व, इत्व । वयं हरामः । इसी प्रकार छ-वृ इत्यादिकों में जानना ॥ 12 ॥ कृञः कुणो वा ॥ 13 ॥ डुकृञ् करणे, अस्य धातोः प्रयोगे कुणो वा भवति । कुणै, करह ( पूर्ववत् spa0 ) ॥ 13 ॥ , कृञः कुण च'- कृधातोः कुण इत्यादेशः स्यात् चकारात् श्रर इत्यपि । कुणै, कुइ, कुणए, पक्षे-करेइ, करै । करए । करोति, कुरुते ॥ 13 ॥ कृञ इति । कृधातु को कुण आदेश हो चकार से भर भी हो। कुन्नेद्द्'| पक्ष मेंकरे । साधुत्व पूर्ववत् ॥ 13 ॥ 1. वर्षति । कर्षति । मृष्यति । हृष्यति । मौवादिकस्य हर्षति । 2. संजीवन्यादिसंमतः 3. नियते । सरति - ससतिं । वरति । सानुबन्धकयोः शृणोति-यूणुते । वृणीते । पाठः । 4. संजीवन्यादिसंमतः पाठः । 5. करोति - कुरते । 6. संजीवन्यादिसंमतः पाठः ।
Page #192
--------------------------------------------------------------------------
________________ 176 प्राकृतप्रकाशे जभो जम्माः ॥ 14 ॥ जभि, जभी गात्रविनामे, अस्य धातोर्जम्भाअ इत्ययमादेशो भवति । जम्भाअई' (स्पष्टम् ) ॥ 14 ॥ जभेर्जम्भा-जभी गात्रविनामे, जभधातोः जम्भा इत्यादेशः स्यात् । जम्भाइ, जम्भाऐ । जृम्भ्ते। 'जभेर्जम्भेति नादेशः सोपसर्गस्य दृश्यते । ' विभै, विजृम्भते ॥ 14 ॥ जभेरिति । गात्रविनाम-शरीर का फैलाना, जम्भा लेना। जभ धातु को जम्मा यह आदेश हो। z2अम को जम्मा आदेश । 'अनदन्तानाम वा' इससे अकारागम । जम्भाइ-जम्माऐ । ज्म्भ्ते। भेरिति । उपसर्ग-सहित जभधातु को जम्भादेश नहीं होगा। विभै । 'कगचज.' से ज्लोप्। 'ऋतोऽत्' से अकार । 'मो बिन्दुः से म को बिन्दु । विजृम्भते ॥ 14 ॥ ___ अहेर्गेण्हः ॥ 15 ॥ ग्रह उपादाने, अस्य धातोर्गेण्हो भवति । गेण्हई' (स्पष्टम् ) ॥ 15 ॥ अहेर्गेएहः-उपादानार्थे प्रधातोर्गेण्ह इत्यादेशः स्यात् । गेण्हइ । गृह्णाति । कर्मणि-गेण्हिआइ, गेण्हिन्बै । गृह्यते ॥ 15 ॥ ग्रहेरिति । ग्रह धातु को गेण्ह आदेश हो। गेहह । गृहाति । कर्म में प्रत्यय के परे गेह aadesh। 'यक इमाइजो' इससे यक को इसाइज । 'कचिदपि लोपः' से अलोप । गेव्हिअइ, गेण्हिज्जह । गृह्यते इत्य्र्थ्ः॥5॥ घेत् क्त्वातुमुन्तव्येषु ॥ 16 ॥ graha't इत्ययमादेशो भवति क्त्वातुमुन्तव्येषु परतः । घेतूण (4-23 क्त्वा = ऊण, 3-50 dvi0)| घेत्तुं ( 3-50 तद्वि0, 2-12 mbi0)| घेत्तव्वं (पूर्ववत्सलोपतद्वि0, 3-2 यलोपः, 3-50 वद्वि0, 5-30 vi0)॥16|| घेत्त क्त्वातुमुन्तव्येषु- ग्रहेपेत्त इत्यादेशः स्यात् क्त्वा तुमुन्-तव्येषु परतः । घेत्तूण, गृहीत्वा । घेत्तं, प्रहीतुम् । घेत्तव्यं, ग्रहीतव्यम् ॥ 1 ॥ वेत्तेति । स्वा-तुमुन्-तम्य-प्रत्यय के परे ग्रह धातु को घेत आदेश हो । 'अझोपः' से अकार का लोप । 'कगचज.' से तलोप । घेत्तण इति । वेत्तव्वं । 'अधो मनयाम' से यलोप । 'शेषादेशयोः' से वकारद्वित्व, घेत्तव्वं ॥ 16 ॥ कुत्रः का भूतभविष्यतोश्च ॥ 17 ॥ भूतभविष्यतोः कालयोः कृतः का इत्ययमादेशो भवति, चकारात् क्त्वातुमुन्तव्येषु परतः । काहीअ (7-24 भूते तक्तवतोः स्थाने अथवा 1. ज्म्म्ते-ज्म्म्ते। 2. सजीवन्यादिसम्तः पात्थ्ः। 3. गृह्णाति-गृगीत । 4. गृहीत्वा, ग्रहीतुम्, ग्रहीतव्यम् । 5. संजीवन्यादिसंमतः पात्त्ः।
Page #193
--------------------------------------------------------------------------
________________ अष्टमः परिच्छेदः । 177 भूतभविष्यदर्थकलस्थाने हीम इत्यादेशः ) / काहिह ( 7-12 मवि0 धातोः परः हिर्भवति, 7-1 ति = i) / काऊण ( 4-23 क्त्वा = ऊण ) काउं ( 2-2 तलोपः, 4- 12 मबिं0 ) / काअव्वं' ( 2-2 तलोपः-3-2 मलोपः, 4 - 12 मबिं0 ) ॥ 17 ॥ कृञः का भूतभविष्यतोश्च - भूते भविष्यति च यः प्रत्ययस्तस्मिन् परे क्त्वा - तुमुन् तव्येषु परतः कृधातोः का इत्यादेशः स्यात् । काहीअ । अकरोत् कार्षीत् चकार । काही । करिष्यति, क्रियात्, कर्ता । काऊण, कृत्वा । काउं, कर्तुम् । काश्रव्वं, कर्तव्यम् ॥ 17 ॥ कृञ इति । भूत अर्थ लङ लुङ- हिट् में, भविष्यत् - ऌट् लुट् में, आशीर्लिङ में और क्वा, तुमुन्, तम्य-प्रत्यय के परे कृन् धातु को का आदेश हो। भूत अर्थ में 'एकाचो हीअ' से हीअ आदेश । काहीअ । 'धातोर्भविष्यति हिः' से हिविकरण । काहिह इति । काऊण, काउं, काअब्वं - का साधुत्व पूर्ववत् ॥ 17 ॥ स्मरतेर्भरसुमरौ ॥ 18 ॥ स्मृ चिन्तायाम्, अस्य धातोर्भर - सुमरौ भवतः । भरद्द, सुमरै (7-1 ति = i, ze0 spa0 ) // 18 // स्मरतेर्भरसुमरौ - स्पृधातोर्भर - सुमर इत्यादेशौ भवतः । स्मृ चित्तायाम् - भरै, सुमरै । स्मरति । भरिस्सं, भरिहिमि । सुमरिस्सं, सुमरिहिमि । स्मरिष्यामि ॥ 18 ॥ स्मरतेरिति । स्मृ धातु को भर, सुमर आदेश होते हैं। स्मृ धातु चिन्ता के अर्थ में है । भर आदेश । भरै । एवं सुमरड् । भविष्यद् में, उत्तमपुरुष, 'इमिपोर्मिः' से मि । 'मिना स्सं वा' से स्सं-विकरण । 'ए व बरबा0' से इकार । भरिस्सं । भरिहिमि । एवं - सुमरिस्सं ॥ 18 ॥ मियो भाबीहौ ॥ 16 ॥ जिभी भये, अस्य धातोर्भा-बीहौ भवतः । भाइ, बीहर्3a' ( pU0 ति = i, ze0 spa0 ) // 19 // भियो भाषीहौ - मिमी भये, श्रीधातोर्भावीह इत्यादेशौ स्तः । भाइ, बोहर । प्रयोगानुसारात् प्रत्यये बीहादेशो वा । बीहिश्रो, भी। भीतः ॥ 19 ॥ मियो-इति । भी धातु को भा, वीह ये दो आदेश होते हैं । भाइ, वीहै । स्पष्ट हैं। प्रयोगानुकूल रूप्रत्यय के परे वीह आदेश विकल्प से होगा। 'के' इससे इकार, वीहिओ । पत्र में- भीमो ॥ 19 ॥ जिघ्नतेः पापाऔं ॥ 20 ॥ 1. चकार - चक्रे, कृतम् कृतवान्, अकार्षीत्-अकृत, करिष्यति-करिष्यते, कृत्वा, कर्तुम, कर्तव्यमित्यादि । 2. स्मरति स्मृणोति 3. विमेति - विमीते । 4. नेदं सूत्रं संजीवन्यादिषु । 12 प्रा.प्र.
Page #194
--------------------------------------------------------------------------
________________ 178 प्राकृतप्रकारो____घ्रा गन्धग्रहणे, अस्य धातोः पा, पाम इत्यादेशौ भ्व्त्ः। पाइ, पामा (sp0)॥20॥ म्लै वावाऔ ॥ 21 ॥ - म्लै हर्षक्षये, अस्य धातोर्वा cAau bhvtH। वाइ, वाइ' (pU0 spa0) ॥ 21 // म्लो वा वाआ-म्लैधातोर्वा वा इत्यादेशौ भवतः । वाइ, वाइ । म्लायति । 'अनदन्तानामद् वा' इत्यकरागमेनैव वाह-इति सिद्धेः,वा इत्यादेशः प्रपश्चार्यः ॥ 21 ॥ ___ म्लो वा इति । म्ले धातु को वा-चाअ, ये दो आदेश होते हैं। वाइ, वामहा म्लाय. तीत्य्र्थ्ः। 'अनदन्तानाम् अहा' इससे अकारागम हो जाने से वामह इत्यादि हो जायगा, फिर सूत्र में वासग्रहण अपवार्य है ॥ 21 ॥ तृपस्थिपः ॥ 22 ॥ तृप तृप्ती, अस्य धातोस्थिपो भवति । थिंपई (pU0 spa0) ॥ 22 // तृपस्थिप्पः -तृपधातोः थिप्प इत्यादेशः स्यात् । तृप् प्रीणने, थिप्पइ । थिप्पन्तो, थिप्पमाणो । तृप्यति । तृप्यन् , तृप्यमाणः ॥ 22 ॥ / तृप इति । तृप धातु को थिप्प आदेश हो। तृप धातु तृप्त करने के अर्थ में है। थिप्पह । तृप्यति । शतृ में 'न्तमाणी शतृशानचोः' न्त-माण, शतृप्रत्यय को होण्गे। थिप्पन्तो, थिप्पमाणो ॥ 22 ॥ ज्ञो जाणमुणौ ॥ 23 ॥ का अवबोधने, अस्य धातोर्जाण-मुणौ भवतः । जाणड, मुन्न्ह्। (pU0 sp0)॥23॥ . झो जाणमुणौ-ज्ञाधातोः जाण-मुण इत्यादेशौ भ्व्त्ः। झा अवबोधने । जाणइ, मुणै । जानाति । जाणह, जाणित्या । मुणह, मुणित्या । 'प्रज्ञा-दिनेह सूत्रेण झोण इत्यपि dRshyte|' णाइ, जानाति ॥ 23 ॥ जो इति । ज्ञा धातु को जाण मुण आदेश हों। ज्ञाधातु जानने के अर्थ में है। जाण एवं मुण आदेश होने पर-जाणइ, मुन्न्ह्। बानातीत्य्र्थ्ः। 'पपमा 13 से णकारादेश । 'अआदेशा बहुलम्' से बाकार अथवा अकारागम, 'सन्धी अज्लोप' से दीर्ष, NA ॥ 23 ॥ (घ्त्तेर्ग्द्ध्ः|) घटेर्गढ:'-घटधातोर्गढ इत्यादेशः स्यात् । घट चेष्टायाम् । गढइ |घ्त्त्ते ॥ . घटेरिति । घटनातु को गह आदेश हो । ग्त्थ्ह्। घटते पर है। 1. म्लाय्ति। 2. सजीवनीसमतः पात्थ्ः। 3. तुप्यति-तम्रोति-पतिप्यति । 4. संजीवनीसंमतः |.बानाति । 1. इत भारम्ब 'पिवतेवओण्रति यावत् सप्त सूत्राणि न सन्ति माम्हाचौ।
Page #195
--------------------------------------------------------------------------
________________ अष्टमः परिच्छेदः / ( समो गलः / ) समो गलः - समुपसर्गात् परस्य घटधातोः गल इत्यादेशः स्यात् / संगलै / 176 संघटते // समो - इति / सम उपसर्ग-पूर्वक घटधातु को गल आदेश हो / संगछइ / संघटित होता है / (स्रंसो ल्हसः / ) स्रंसो ल्हसः - संस इत्यस्य ल्हस इत्यादेशः स्यात् / स्रंसु अधःपतने / ल्हसइ / स्रंसते // सो - इति / संस् धातु को ल्हस आदेश हो / स्रंस् धातु नीचे गिरने के अर्थ में है / रहसइ / स्रंसते / नीचे गिरता है // 1 ( नेः सदः सञ्जः / ) नेः सदः सज्जः - नेरुपसर्गात्परस्य सद्धातोः सन्न इत्यादेशः स्यात् / षद्ल विशरणगत्यवसादनेषु / निसब्बइ / निषीदति // नेः सद इति / निर् उपसर्ग से पर सद् धातु को सज्ज आदेश हो / निसज्जइ / बैठता है // (आङो रभेवः / ) आको रभेर्दवः - श्रपूर्वकस्य रम्धातोः ढव इत्यादेशः स्यात् / श्राढव, आढवे / श्रारभते / श्राढविभ्रं / श्रारब्धम् / कथं तर्हि 'आढसं' आरब्धमिति ? उच्यते / 'केन दिण्णादयः' इति निपातनात् भ्राढत्तादेशः // आखो - इति / आङ्पूर्वक रभ धातु को तव आदेश हो / आढवह / आरभते / कप्रत्यय के परे उक्त सूत्र से डव आदेश / 'के' सूत्र से इकार / 'कगचज' से तलोप / आढविधं / कप्रत्यय में 'आदर्स' कैसे होता है ? यह प्रश्न है - 'केन दिण्णादयः' इससे निपात से 'आ-रभू-त' इस समुदित को आढत आदेश हो जायगा / आढलं / आरधमित्यर्थः // ( उदि शलेः थल्लो वा / ) उदि शलेः थलो वा-उद्-उपसर्गात् परस्य शलधातोः थल्ल इत्यादेशः स्यात् / शल आशुगतौ / उत्था / पक्षे-उच्छन / उच्छलति // उदीति / उत्-उपसर्गपूर्वक शल धातु को यह आदेश विकल्प से हो / शल धातु जल्द चलने के अर्थ में है। यह आदेश / 'उपरि लोपः कगडतद0' से तकारलोप / 'शेषादेश" से भकारद्वित्व / 'वर्गेषु युजः0' से थ को त / उत्पाद एवं उच्छल / उच्छतीत्यर्थः // ( पिनघटः / ) पिवतेर्धोट:- पाधातोः वा पोट इत्यादेशः स्यात् / पा पाने / घोट / पछेपिवै / पिवति //
Page #196
--------------------------------------------------------------------------
________________ 180 प्राकृत प्रकाशे पिबतेरिति । पाधातु को विकल्प से घोट आदेश हो । पाधातु पीने के अर्थ में है । घोटै जलं । पानी घुटकता है। पक्ष में-पिबि। वलोप होने से पिश्रइ । पिबतीत्यर्थः ॥ जल्पेल मः ॥ 24 ॥ 1 जल्प व्यक्तायां वाचि, अस्य धातोर्लकारस्य मकारो भवति । जम्पइ' ॥ 'जल्पेर्लो मः - जल्पधातोर्यो लकारस्तस्य स्वररहितो मः स्यात् । सूत्रे 'मः' इति अकार उच्चारणार्थः । जल्प व्यक्तायां वाचि । जंपइ । जल्पति । जंपिरो । जंपिऊण ॥ 24 ॥ जल्पेरिति । जल्पधातु के लकार को स्वर रहित मकार हो । 'म' इसमें अकार उच्चारणार्थ है । स्पष्ट बोलने के अर्थ में जल्प धातु है। लकार को मकार । 'मो बिन्दुः ' अनुस्वार । पी, जल्पति । जंपिरो । 'तृण हर शील' से इर । जंपिरो - जल्पिता । जल्पी, बकवादी । जंपिऊण, जल्पित्वा । 'क्वा तूण' से तूण । 'कगचज' से तलोप । 'शेषाणामदन्तता' से अकार । 'ए च क्त्वा0' से इकार । अन्य कार्य पूर्ववत् ॥ 24 ॥ ष्ठाध्यागानां ठाअ - झाअ - गाः । / 25 / / ष्ठा गतिनिवृत्तौ, ध्यै चिन्तायां, गइ शब्दे - एतेषां ठाम, झाअ, गाअ इत्येत आदेशा भवन्ति । ठाअन्ति, झाअन्ति, गायन्ति ॥ 25 ॥ ष्टाध्यागानां ठाअ झाअ-गाआ:- ष्ठा गतिनिवृत्ती, ध्यै चिन्तायाम्, गइ शब्दे, इत्येतेषां त्रयाणां क्रमात् ठात्र, भाश्र, गाय इत्यादेशा भवन्ति । ठाऐतिष्ठति । फाइ - ध्यायति । गाइ गायति । ठाइ - स्थित्वा । 'असमासे अ श्रादेशः क्त्वेत्यस्य प्रवर्तते । एवं-झाइन, गाइश्र इत्यादयः ॥ 25 ॥ स्थायेति । स्थाध्या-गा इन धातुओं को क्रम से ठाम, झाभ, गाअ ये आदेश होते ऽहैं। स्था को 'ठाअ' आदेश । 'ठाऐ' इत्यादिक समान है । असमासे इति । समास के . बिना भी क्त्वा को 'अ' आदेश होता है। इससे क्स्था को 'अ' आदेश । 'ए च क्त्वा0' से 'ठाम' आदेश के अकार को इकार । ठाइभ=स्थित्वा । झाइभ घ्यावा । गाइअ = गारवा ॥ 25 ॥ ठाझागाश्च वर्तमानभविष्यद्विध्याद्येकवचनेषु ॥ 26 ॥ ठाध्यागानां ठा, झा, गा इत्यादेशा भवन्ति चकारात् पूर्वोक्ताश्च वर्तमानभविष्यद्विध्याद्येकवचनेषु परतः । ठाइ, ठाऐ । ठाही, ठामहि । ठाउ, ठाअउ । झाई, झाअह । झाहिर, झाअहिर । झाउ, झाऔ । गाइ, गाअह । गाहिर, गाअहिर । गाउ, गाऔ ॥ 26 ॥ ठामागाश्च भविष्यद्वतमानविष्याद्येकवचने - भविष्यवर्तमानविष्यादि - सम्बन्धिन्येकवचने परतः ष्टाध्या-गा इत्येतेषां त्रयाणां क्रमात् ठा, झा, गा इत्येते त्रय आदेशा भवन्ति । चकारात् पूर्वोक्ता ठा-मात्र- गाय इत्यपि भवन्ति । ठाहिर, ठाहि । स्थास्यति, स्थेयात्, स्थाता । त्रिष्वपि भविष्यत्सु एवम् । एवं माहिर, 3. तिष्ठति 1. जल्पति । 2. तिष्ठन्ति । व्यायन्ति । गायन्ति । इत्याचूआम् । स्थास्यति-- तिष्ठतु तिष्ठेत् एवं- ध्ये इत्यादीनामपि । "
Page #197
--------------------------------------------------------------------------
________________ अष्टमः परिच्छेदः । 181 महि । गाहिर, गामहि । वर्तमाने-ठाइ, ठाइ । तिष्ठति । माह, माइ । गाइ, गानै । ध्यायति । गायति । विध्यादौ ठाउ ठाउ । फाउ, फाऔ । गठ I 3 गाउ । तिष्ठतु तिष्ठेत् । ध्यायतु, ध्यायेत् । गायतु, गायेत् । एकवचने इति किम् ? * ठान्ति । झान्ति । गायन्ति । इह बहुवचने ठा-झा-गा आदेशा न भवन्ति, किन्तु पूर्वेण ठाम मात्र गा आदेशा भवन्ति । तिष्ठन्ति, ध्यायन्ति, गायन्तीत्यर्थः ॥ 26 ॥ ठाझेति । भविष्यत् - वर्तमान विधि अर्थों में एकवचन सम्बन्धी प्रत्यय के परे उक्त धातुओं को क्रम से ठान्सा-गा ये आदेश होते हैं और चकार से पूर्वोक ठामः झाभगाअ-ये भी होते हैं। स्था को ठा आदेश । 'धातोर्भविष्यति हिः' से हि । 'ततिपोरिदेतौ' से इकार । ठाहिह । पक्ष में-'ठाअ' आदेश । ठा । हिन्दू-त्थ्ह्रेगा। यही तीनों लकारों के एकवचन में होगा । मध्यमपुरुष में- तू ठहरेगा । उत्तमपुरुष में-मैं ठहरूंगा । यह तीनों भविष्यदर्थों में, ऌट्-आशीर्लिङ् और लुट् में एकसा रूप होगा। इसी प्रकार ध्या-गा धातु में भी जानना । झाहिद, झाअहिछ । ध्यास्यति, ध्येयात्, ध्याता । सर्वत्र ध्यान करेगा - यही अर्थ होगा। एवं गा का भी जानना । वर्तमान अर्थ में -ठाइ, ठाभै । साधुत्व पूर्ववत् । विध्यादिक अर्थों में, 'उसुमु विध्या0' इससे उकार । ठा आदेश । पक्ष में ठाअ आदेश । ठाउ, त्थाद्द्। तिष्ठतु तिष्ठेत्, समानरूप । संभावनार्थक लि में भी यही रूप होगा, अर्थ में वैषम्य रहेगा । ठहरे अथवा कदाचित् या संभवतः त्थ्ह्रेगा। सूत्र में एकवचनग्रहण क्यों ? सामान्यतः सर्वत्र ठा-ज्ञा-गा आदेश हों ? उत्तर यह है कि बहुवचन में पूर्वोक्त आदेश न हों, एतदर्थं एकवचन का ग्रहण है । ठाअंति । ठा आदेश नहीं होगा, किन्तु 'स्थाध्यागा' से प्राप्त 'ठाअ' आदेश होगा । ठाअन्ति । झाअन्ति । गामन्ति । पूर्ववत् साधुत्व है ॥ 26 ॥ खादिधान्योः खाधौ ॥ खा भक्षणे, धावु जवे, एतयोर्धात्वोः खाधा इत्यादेशौ भवतो वर्त्तमानमविष्यद्विध्याद्येकवचनेषु । खाइ ( 7- 1 ति = 6 ) / खाहिर ( 7-12 धातोः परो हिः, ze0 pU0 ) / खाउ । धाइ । धाही । घाउ' (718 ति = u, ze0 spa0 ) // 27 // C खादिधाव्योः खाधा - भविष्यति वर्तमाने विध्यादौ एकवचने परतः खादधाव्-धात्वोः यथासंख्यं खा, धा इत्यादेशौ भवतः । खाही खादिष्यति । खाइखादति । एवम् - धाही - धाविष्यति । धाइ - धावति । तुमं खासि । त्वं खादसि । तुमं धासि । त्वं धावसि । विध्यादौ - खाउ, खादतु । घाउ, धावतु । श्रहं खामु । श्रहं धामु । खादानि । धावानि । 'एकत्वेऽपि भवेत् क्वापि धावतेर्घा विभाषया' / घाहि, धाविहिर । धाइ, धावै । घाउ, धावौ ॥ 27 ॥ 27 ॥ - 1. तिष्ठन्ति - ध्यायन्ति गायन्ति । खादधावोर्लुक् 8 4228 इत्यंत्र बहुलाधिकारा वर्तमान भविष्यद्विध्या चेकवचन एव भवति । तेनेह न भवति । खादन्ति, धावन्ति । कचित्र भवति-धावर पुरभ इति । he0 / खादति खादिष्यति खादतु - खादेत् । एवं धावतीत्यादीनि । 2. संजीवनीसम्मतः पाठः ।
Page #198
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे खादिधाम्योरिति । भविष्यद्, वर्तमान, विधि अर्थ में एकवचन के परे खाद, धावु धातुओं को क्रम से अर्थात् भक्षणार्थक खाद् धातु को खा, एवं गत्यर्थक-शुद्धयर्थक धावू धातु को घा आदेश हो । खाहिह । साधुत्व पूर्ववत् जानना । तुमं 'खास' 'सिप्यासोः सिसे' इस सूत्र से सि आदेश । पूर्वोकसूत्र से खाद को खा आदेश । खासि । खादसि । एवं धासि । धावसि । विध्यादिक के एकवचन में 'उसुमु विध्या0' इससे प्रथमपुरुष में u, मध्यमपुरुष में सु, उत्तमपुरुष में मु होण्गे। सो खाउ, स खादतु । वह खाय । तुमं खासु । त्वं खाद । अहं खामु । अहं खादानि । इसी प्रकार भाव को धादेश में भी जानना । घाउ, धासु, धामु । एकत्वे इति । कहीं पर एकवचन में घावं धातु को 'धा' आदेश विकल्प से हो। तो जहा~ धा आदेश होगा वहा~ 'धाहिर' होगा, परन्तु पक्ष में- 'शेषाणा 0' से अकारान्तत्व । धावद्द, धावौ । 'ए च क्वा' से इकार । धाविहि ॥ 27 ॥ 182 सेविंसः ॥ 28 ॥ ग्रसु -ग्लसु अदने, अस्य धातोर्विसो भवति । विस' (7-1 ति = i, *90 ) 11 26 11 प्रसेविंसः - प्रसेः विस इत्यादेशः स्यात् । प्रसु श्रदने । विसइ । प्रसते । श्रहे विसिस्सामो, विसिहामो वा । वयं प्रसिष्यामहे ॥ 28 ॥ प्रसेरिति । प्रसधातु को विस आदेश हो । ग्रस धातु भोजन करने के अर्थ में है । विसइ । ग्रसते । विसिस्सामो । 'न्तिहेत्था' से मो आदेश । 'उत्तमे स्सा हा' से 'स्साऽऽहा' - विकरण । 'एच क्वा' से इकार्। विसिस्सामो, विसिहामो । पत्र में विसिहिमोप्रसिष्यामहे ॥ 28 ॥ चिञचिणः ॥ 29 ॥ चित्र चयने, अस्य धातोश्चिणो भवति । चिणह' ( spa0 ) ॥ 29 // चिनचिण: - चित्र इत्यस्य चिण इत्यादेशः स्यात् । चिञ् चयने । चिणोई, चिणइ । चिनोति । 'आदिश्यते चिनो धातोश्चेय इत्येष वा क्वचित्' / उभ उच्चिनोति । पक्षे-उश्चिणइ । उच्चे उं, उचिणेडं, उच्चिणिरं । उच्चेतुम् ॥ 29 ॥ चित्र इति । चिधातु चयन - इकट्ठे करने के अर्थ में है। चिञ् को चिण आदेश. हो । चिणे । 'लादेशे वा' से एकार्। पक्ष में-चिण, चिनोति । कहीं पर चिम् धातु को 'चेय' यह आदेश विकल्प से होता है। उत् उपसर्ग । उचै पक्ष में-चिण आदेश । उचिणइ । उच्चचेअउं । चेय आदेश । पच में चिण आदेश । 'ए च क्त्वा तुसुन्' इससे एकार, इकार । उचिणे, उचिणिउं । उच्चेतुम् इत्यर्थः ॥ 29 ॥ क्रीनः किणः ॥ 30 ॥ डुक्रीञ् द्रव्यविनिमये, अस्य धातोः किणो भवति । किणह' (7-1 ति = i, spa0 ) ॥ 30 // 1. असते -ग्लसते । 2. चिनोति चिनुते । 1. क्रीणाति-क्रीणीते ।
Page #199
--------------------------------------------------------------------------
________________ .. . - अष्टमः प्रिच्छेद्ः। 183 क्रीबः किणः-क्रीवः किण इत्यादेशः स्यात् । हुक्रीन द्रव्यविनिमये । किणइ, किणए । क्रीणाति-कोणीते । ते परतः-किणिश्र-क्रीतम् ॥ 30 ॥ क्रीन इति । क्रीमधातु को किण आदेश हो। क्रीधातु-एक वस्तु, द्रव्य अथवा पदार्थ देकर दूसरी वस्तु को लेने के अर्थ में है। 'ततिपोरिदेती' से इकार, एकार्। किणइ, किणए । क्रीणाति । खरीदता है। प्रत्यय में 'क्के से इकार । kinniaN,kriitm| ve ke ca / / 31 // veruttarasya कीमः क्के आदेशः किणादेशश्च भवति । विक्कर, विकिगड (pU0 sp0.)| विक्रीणीते ॥ 31 ॥ वे के च'-विरित्युपसर्गात्परस्य क्रीमः के इत्यादेशः स्यात् चकारात् किणादेशोऽपि । विकेह, विक्किणइ । विक्रीणीते । सेवादित्वात् ककारस्य द्वित्वम् ॥ 31 ॥ वेरिति । वि उपसर्ग से पर क्री धातु को 'के' आदेश हो। चकार से किण आदेश भी हो। 'सेवादिषु च से ककारद्वित्व । 'लादेशे वा' से एकार । विकेः। पर मेंविक्षिणइ । विक्रीणीते । बेचता है इत्यर्थः ॥ 3 ॥ उद्ध्म उद्घमा ॥ 32 ॥ ध्मा शब्दाग्निसंयोगयोः, अस्य धातोरुत्पूर्वस्य उधुमा भवति । उद्धमाई' (7-1ति-)॥32॥ ___ उद्ध्मो धुमा-उदुपसर्गात्परस्य ध्माधातोः धुमादेशः स्यात् । ध्मा शब्दामि संयोगयोः । उद्घमाइ, उद्धमति । सदानन्दमते धूमा इति पाठः । ततो धूमाइ-इति ॥ 'उद्ध्मो इति । उत्-उपसर्ग से पर ध्मा धातु को धुमा आदेश हो। ध्माधातु शब्द और अग्निसंयोग के अर्थ में है। उधुमाइ । सदानन्द 'धूमा' आदेश मानते हैं। अतः उनके मत से उधूमाइ यह दीर्घ-ऊकारयुक होगा ॥ 32 ॥ श्रदो धो दहः ॥ 33 ॥ श्रच्छब्दादुत्तरस्य डुधाञ् धारणपोषणयोः, अस्य धातोर्दहादेशो भवति । सहहह (2-43 श्स , 3-3 रलोपः, 3-1 लोपः, 3-50 दद्वि0, 7-1 th)| सदहि' (सहहेति पूर्ववत् , 7-32 ऐ, 2-2 तलोपः, 5-30 सोबि0)॥33॥ अदो धो दहः-श्रदः परस्य धा-धातोः दह इत्यादेशः स्यात् । सैहै । श्रद्दधाति । सदहिअं । सेवादित्वात् दकारस्य द्वित्वम् । अद्धितम् ॥ 33 ॥ दो-इति । श्रद से पर 'धा' धातु को दह आदेश हो । 'सर्वत्र लवराम्' से रेफ. लोप्। शपोः सः' से सकार । 'सेवादीच' से दकारद्वित्व । 'अन्त्यस्य हल' से श्रद् के दकार का लोप्। सहहह । अधाति । श्रद्धा करता है। सदहिमं में 'के' से इकार । अदितम् ॥ 16 ॥ 1. संजीवनीसंमतः पात्थ्ः। 2. उस्म्ति। 3. अद्धते । अखितम् । 4. संजीवनी संमतः पात्थ्ः।
Page #200
--------------------------------------------------------------------------
________________ 189 प्राकृतप्रकारो अवाद् गाहेर्वाहः ॥ 34 ॥ गाह विलोडने, अस्य धातोरवादुत्तरस्य वाहादेशो भवति । ओवा. हई (4-21 अव-o, 7-1 ति ze0 sp0)| पो-अववाहह (प्रायोग्रहणात् 2-2 वलोपो न, ze0 spa0) ॥ 34 // अवाद् गाहेर्वाहः-अवोपसर्गात् परस्य गाहेः बाहादेशः स्यात् । श्रोवाहै, अववाहै । अवादिति किम् ? गाहह ॥ 34 ॥ . अवादिति । बब उपसर्ग से पर गाहधातु को बाह बादेश हो। गाह धातु मयने में मझाने अर्थ में है। बोदवापयो से अव को बोकार । पामें-अववाहह । अवगा. ह्ते। केवल धातु को वाहादेश न हो, किन्तु अवोपसर्ग में ही हो-अतः अवग्रहण है। गाहै, गाहते । यहा~ वाहादेश नहीं होगा ॥ 3 ॥ कासेर्वासः ॥ 35 ॥ अवादित्यनुवर्तते । कास् शब्दकुत्सायाम् , अस्य धातोरवादुत्त.. रस्य वासो भवति । ओवासह, अववासई (4-21 अव = o, ze0 pU0 sp0)||35|| काशेर्वासः-भवोपसर्गात्परस्य का दीप्तावित्यस्य वास इत्यादेशः स्यात् । श्रीवासइ, अववासइ, ओवासए, अववासए । avkaashte। ओवासिङ, अववासिउं । अवकाश्य । 'वाशब्दस्य उं आदेशः क्त्वास्थितस्य kacid bhavet । iti uN-shraadeshH| अवादिति किम् ? कासइ । / 35 ॥ काशेरिति । कार-धातु दीति अर्थ में है। अव उपसर्ग से पर कार धातु को पास आदेश हो । 'ओदवापयोः' से मोकारादेश । मोवासइ । पत्र में अववासइ । 'ततिपो' से एकार होने से ओवासए, अव्वासे। अवकाशते इत्यर्थः । क्त्वाप्रत्यय के विषय में 'कगचज. से तकारलोप । क्त्वाप्रत्ययसम्बन्धी 'वा' को कहीं उ आदेश हो। इससे उंबादेश । उक्त सूत्र से वास आदेश । पूर्ववत् ओकार । मोवासिउं । 'एच परवा' से इकार । भोकारादेश के पह में अव्वासिउण्। अवग्रहण सूत्र में क्यों ? जिससे केवल को वास आदेश न हो। कासह, काशते ॥ 35 ॥ निरो माडो माणः ॥ 36 ॥ माङ् माने, अस्य धातोनिरुत्तरस्य माणादेशो भवति । णिम्माणह' (3-3 पः, 3-50 मद्वि0, ze0 puu0)॥36|| निरो माडो माणमवौं-निरुपसर्गात् परस्य माङः माण-मव इत्यादेशो स्तः । माल्माने । निम्मारोह, निम्माणइ, निम्माणए । निम्मवए, निम्मवेद, निम्मवै । निर्मिमीते । ननु कथं सम्माणेइ (सम्मानयति ) ? मान पूजायामिति धात्वन्तरस्म 1.अव्गाह्ते। 2. मोत्वाऽभावपक्षे इत्य्र्थ्ः। 3. अव्कास्ते। 4. संजीवनीसंमतः पात्थ्ः। 5. निर्मिमाते । 6. संजीवनीसमतः पात्थ्ः।
Page #201
--------------------------------------------------------------------------
________________ अष्टमः प्रिच्छेद्ः। तत् । 'निरः परस्य मागे वा स्यातां मणमरौ कचित्' / निम्मणिऊण । निम्मारिऊण । 'अडादेशा बहुलम्' इति श्रात्वम् । सर्वत्र 'ए च क्त्वा' इति इत्वम् , एत्वं च । निम्मणेऊण, निम्मारेऊण । निम्मणिऊण, निम्मारिऊण । निर्माय ॥ 36 ॥ निर इनि । निर उपसर्ग से पर माउधातु को 'माण' 'मत्र' आदेश हो। मारधातु मान अर्थ में है। माण आदेश । 'सर्वत्र लवराम्' से रेफलोप, 'शेषादेशयो' से मकारद्विस्व । 'लादेशे वा' से एकार । निम्माणेह, निम्माणइ । 'ततिपो' से एकार्। पक्ष में-निम्माणए । इसी प्रकार मव आदेश में भी जानना । 'सम्माणेइ' यहा~ संपूर्वक में मान आदेश कैसे ? उत्तर-यहा~ माधातु नहीं है, किन्तु मानधातु है । निर इति । निर से पर माधातु को कहीं मण, मर आदेश विकल्प से हो । निम्मणिऊण । 'एच क्रवा0 से इकार, एकार्। निम्मारिऊण में 'अडादेशा बहुलम्' से आकार । एवं निम्मारिऊण । निर्माय । 36 ॥ (प्देव्ल्ः|) पदेबलः'-निरुपसर्गात् परस्य पद गती, इत्यस्य वलादेश स्यात् । निव्वलै । निष्पद्यते ॥ पदेरिति । निर उपसर्ग से पर पद धातु को वल आदेश हो। पूर्ववत् रेफलोप, वकारद्विख । निम्बलै । निष्पयते ॥ . क्षियो झिज्जः । / 37 ॥ क्षिक्षये, अस्य धातोझिंजो भवति । झिजह (स्पष्टम् ) ॥ 37 ॥ क्षियो मिजः-क्षि क्षये, इत्यस्य मिज इत्यादेशःस्यात् । मिज्जा । क्स्सीय्ते॥37॥ पिय इति । विधातु भय के अर्थ में है। विधातु को मिज आदेश हो। झिज्जइ, सीय्ते॥ भिदिच्छिदोरन्त्यस्य न्दः ॥ 38 ॥ मिदिर', छिदिर". एतयोरन्त्यस्य न्दो भवति । भिन्ध्। छिन्दह (4-17 वर्गान्त, 7-1 ति= i)॥38॥ भिदिछिंदोरन्यस्य न्दः-भिदिर् विदारणे, छिदिर् द्वैधीकरणे, अनयोर्धात्वोर्योऽन्त्यो वर्णः तस्य न्द इत्यादेशः स्यात् । भिन्दै, भिनत्ति । छिन्दै, छिनत्ति । तुमं भिन्दसु । त्वं भिन्धि । छिन्दसु, छिन्धि । 'त्त इति क्वचिदादेशो विकल्पेन भिदि. च्छिदोः । ' भेत्तूण, छेत्तून्न्। भित्त्वा, छित्त्वा। 'अगदेशा bahula'miti इकारस्य एकार्ः। पक्षे-भिन्दिऊण, छिन्दिऊण । 'ए च क्त्वा0' इत्यादिना इत्वम्, एत्वं च । भिन्देऊण, छिन्देऊण ॥ 38 ॥ - मिदीति । फाउदेना इस अर्थ में मिद, फार्3अकर दो टुकर्3e कर देना अथवा चीर देना इस अर्थ में छिद् । इन धातुओं के अन्स्य वर्ण को अर्थात् दकार को न्द आदेश 1. इदं सूत्रं भामहवृत्तौ नास्ति। 2. क्षिणोति, क्स्स्य्ति। 3. पूर्वापरशैलीदर्शनात (विदारणे) इत्यर्थनिर्देशो लेखकभ्रमात्त्रुटितः स्याद् इति प्र्तीय्ते। 4. अत्रापि (छेदने) इत्युचित्ः। 5. मिनधि, मिन्ते । छिनत्ति, छिन्ते ।
Page #202
--------------------------------------------------------------------------
________________ 186 प्राकृतप्रकाशे हो । भिन्दै, भिनत्ति । लोट् मध्यमपुरुष एकवचन में 'उसुमु विध्या0' से सुआदेश, भिन्दसु, भिन्धि । एवं छिन्दसु, छिन्धि । त इति । भिद् छिदू धातु को कहीं विकल्प सेद को त आदेश हो । 'वश्व तूग' से तूण आदेश । 'कगचज0' से तलोप । 'अढादेशा बहुलम्' से एकार । भेत्तण, छेत्तण । पक्ष में- 'ए च क्वा' से एकार, इकार । भिन्देऊण, भिन्दिऊण । भि । एवं छिद धातु में भी रूप होंगे । हित्वा ॥ 38 ॥ कथेः ॥ 36 ॥ अर् निष्पाके, अस्य धातोरन्त्यस्य ढो भवति । कढई' ( pU0 spa0 ) / थेट:- : - कथ धातोरन्त्यस्य ढः स्यात् । कथ निष्पाके कढइ, कढए । 'खघयधेऽत्यस्य बाधः । क्कथयति । 'क्वचित् क्त्वा प्रत्ययस्येह उम्राण इत्यपीष्यते' / कदुश्राण । 'सन्धाबज्लोप0' इति प्रकारलोपः । कथित्वा ॥ 39 ॥ कथेरिति । कथधातु के अन्य दर्ज को ढकार हो । कथ धातु पकाकर अष्टमांश अवशिष्ट रखना = काढा करने के अर्थ में है। कढइ, कढए । क्वथयति । कथ धातु से पर क्वाप्रस्थय को कहीं 'उआण' आदेश होता है । 'सन्धावज्लोप0' से अकारलोप । कदुआ । कथित्वा ॥ 39 ॥ वेष्टेश्च ॥ 40 ॥ वेष्ट् वेष्टने, अस्य धातोरन्त्यस्य ढो भवति । वेड्ढद्द' ( ST = ढ, आदेशत्वात् 3-50 ढद्वि0, 3-51 d= D, 7 - 1 ति = 6) / योगविभाग उत्तरार्थः ॥ 40 ॥ वेष्टेश्व - वेष्ट वेष्टने, इत्यस्य योऽन्त्यो वर्णस्तस्य ढः स्यात् । वेढइ, वेढए । वेष्टते । योगविभाग उत्तरार्थः ॥ 40 ॥ ट वेष्टेवेति । बिस्तरादि के लपेटने के अर्थ में विद्यमान वेष्ट धातु के अन्त्य वर्ण को आदेश हो । वेढइ । 'ततिपो' से इकार, एकार । वेढए । वेस्स्त्त्ते। योगविभाग पृथकपृथक् दो सूत्र par3हना, उत्तरार्थः = अग्रिम सूत्र में केवल वेष्ट की ही अनुवृत्ति के लिये है ॥ 40 ॥ उत्समोलः ॥ 41 ॥ उत्सम्भ्यामुत्तरस्य वेष्टेरन्त्यस्य लो भवति । उब्वेल्लर, संवेल्लह ( 3- 1 तलोपः, 3-50 वद्वि0, ष्ट = ल, आदेशत्वात् 3-50 लद्वि0 ze0 pU0 ) ॥ 41 // " उत्समोल्लः- उत्पूर्वस्य संपूर्वस्य च वेष्टेरन्त्यवर्णस्य 'ल' इत्यादेशः स्यात् । उग्वेल्लै । उद्वेष्टते । संवेल्लै । संवेष्टते । 'शेषादेशयोः 0' इति द्वित्वेन द्विलकारे सिद्धे पुनर्द्विलकारविधानं क्वचिदन्त्यस्यादेशे न द्वित्वम् । तेन, वेढइ-इत्यादि सिद्धम् । अत्र संयुक्तस्य ष्ट - इत्यस्य ढकारादेशे न द्वित्वम् ॥ 41 ॥ 1. कथयति । णानि - इत्यधिकः । 2. क्वचित् चकारात् ठो भवति, टश्च । बेढर, बेठर, वेटर- इत्युदाहर 3. वेष्टते । 4. उद्वेष्टते, संवेष्टते ।
Page #203
--------------------------------------------------------------------------
________________ अष्टमः परिच्छेदः 187 उत्समोरिति । उत्पूर्वक, संपूर्वक बेष्टधातु के अन्स्य वर्ण 'ट' को द्विलकारात्मक आदेश हो। उधेवै । 'उपरि लोपः कगडतद.' इससे द्लोप्। 'शेषादेशयो' से वकारद्विस्व । उद्वेष्टते । एवं संवेल्लै, संवेष्टते । प्रम यह है कि एक लकारात्मक '' आदेश पढना था, 'शेषादेशयो' सेल को द्वित्व करने से द्विलका. रात्मक हो जाता|फिर् द्विलकारात्मक 'ब' आदेश ग्रहण व्यर्थ होकर यह सूचित करता है कि संयुक्त वर्ण के स्थान में विहित भन्स्य वर्ण आदेश को द्वित्व नहीं होता है। अतः वेढह में 'ढ' को द्वित्व न होगा ॥ 11 ॥ _ रुदेव्ः॥42॥ रुदिर् अस्य धातोरन्त्यस्य वो भवति । रुवई' (इरित्, v, 7-1 ति=)॥42॥ ___ रुदो व-दोऽन्त्यस्य दस्य वः स्यात् । रुवै । केचित्तु-रोवै, इत्युदाहरन्ति । तन्मते ऽअडादेशा bahula'miti उकारस्य ओकारः । रुइरा । 'तून इर शीले' इति इर्ः। 'पादीतो बहुल मिति प्राप्रत्ययः । रोदनशीला ॥ 42 ॥ रुदो व इति । रुदधातु के अन्त्य दकार को वकार आदेश हो । रुवै । रोदिति। कोई आचार्य रोवै प्रयोग करते हैं, उनके मत से 'अडादेशा बहुल्म्' से उकार को ओकार होगा । रुहरा । 'तृन् इर शीले से इर्। 'कगचज0' से व्लोप्। 'सन्धौ अज् लोप.' से अकारलोप । 'आदीतो बहुलम्' से आकारप्रत्यय । 'कचिदपि लोपः' से अलोप । रोदनशीला ॥ 42 ॥ उदो विजः ॥ 43 ॥ उत्पूर्वस्य विजेरन्त्यस्य वकारो भवति । उव्विवई (2-2 तलोपः, 3-50 वद्वि0, ze0 pU0 sp0)॥43|| उदो विजे:-उदुपसर्गात्परस्य विजेरन्त्यवर्णस्य वकारः स्यात् । उव्वेवै, उब्वेवए । 'अडादेशा bhul'miti.एकार्ः। उद्विजते ॥ 43 ॥ ___ उद इति । ओविजी भयचलनयोः, उत् उपसर्ग से पर भयचलनार्थक विज धातु के भन्स्य वर्ण को वकार हो । इससे व आदेश । 'अडादेशा बहुलम्' से एकार । 'उपरि लोपः कगर' से दलोप । शेषादेशयोईइस्व.' इससे वकार को द्वित्व । उब्वेवै । 'सतिपो.' से e। उम्वेवए । उद्विजते ॥ 13 ॥ . वृधेः॥44॥ वृधु वर्धने, अस्य धातोरन्त्यस्य दो भवति । षड्ड (1-27 ऋ a, ह, तस्य आदेशत्वात् 3-50 vi0, ze0 puu0)||44|| वृधेड्ढेः-वृधेरन्त्यस्य धस्य ड्ढःस्यात् । ऋतोऽत् |व्द्द्द्धि, वड्ढए । वर्धते ॥ 44 ॥ एपेरिति । वृष वृद्धौ, वृषधातु के भन्स्य को 'ई' होय । 'ऋतोऽत्' से अकार । बड्या पर्वतेन 1. रोदिति । 2. संजीवनीसंमतः पात्थ्ः। 3. उद्विज्ते। 4. संजीवन्यादिसंमतः पात्थ्ः। 5.बीते।
Page #204
--------------------------------------------------------------------------
________________ 188 प्राकृतप्रकाशे हन्तेर्मः ॥ 45 ॥ हन्तरम्त्यस्य म्मो भवति । हम्मई' (स्पटम् ) ॥ 45 ॥ हन्तेर्मः-हिंसागत्यर्थकस्य हन्-धातोरन्त्यवर्णस्य म्म इत्यादेशः स्यात् । हम्मै, हम्मए । हन्यते । कर्तरि तु नायमादेशः । तथा चोक्तम्-'कचित्तु हन्तम इति श्रादेशो नेष्यते बुधैः' / हणइ-हन्ति । हन्तव्वं-हन्तव्यम् । हंतूण-हत्वा । होहतः । 'खनेः क्वापि म्म इत्येष स्यादन्त्यस्य हनेरिव । ' ख्म्मि। खायते, खन्यते । 'नान्त्यद्वित्वे' इति इअइज्जयोरभावः । कापीति वचनादिह न भ्व्ति। खणिअइ, खणिबै । हणिअइ, हणिज्जइ ॥ 45 ॥ हन्तरिति । हिंसा-गत्यर्थक हन्धातु के अन्त्य वर्ण को 'म्म' यह आदेश हो। हम्मई । यह 'म्म' आदेश कर्ता अर्थ में नहीं होता है । कहा भी है-'कचिदिति |ह्न् धातु को 'म्म' आदेश कहीं-कहीं नहीं भी होता है। हणइ । 'shessaannaamdnttaa'| 'नो न्न्ः'|ह्न्नि । हन्ति । कचिद्-ग्रहण से कर्थक प्रत्यय के अतिरिक्त भी होता है। जैसे हंतम्ब, हंतूण-इत्यादि । साधुत्व पूर्ववत् । 'खनेरिति' / खन्धातु के अनस्य को 'म्म' यह आदेश हन्धातु के सदृश होता है। खम्मै । 'नान्स्यद्वित्वे' से इम-इज्ज का निषेध हो जाय्गा। खायते, खन्यते इत्य्र्थ्ः। कापि ग्रहण है, इससे कहीं-कहीं 'म' आदेश नहीं भी होगा। यक्प्रत्यय को 'यक इअइज्जो' से इय । खणिभै । ह्न्निऐ। 'नो णः' / खन्यते, हन्यते । एवं खणिजइ, हणिजइ में इज्ज आदेश होगा ॥ 45 ॥ . ___रुषादीनां दीर्घता ॥ 46 ॥ रुपादीनां दीर्घता भवति । रूसइ । तूसि। सूसइ (2-43 षस, एवं सर्वत्र, ze0 spa0 puu0)| रुप्यति । तुष्यति । शुष्यति ॥ 46 ॥ रुषादीनां दीर्घः:-रुष रोषे, रुष-इत्यादीनां धातूनाम् उपधाया उकारस्य दीर्घः स्यात् । रूसइ, रूसेइ, रूसए । रुष्यति । सूसइ, सूसेइ । शुष्यति । 'रुषादीनाऽमिति किम् ? रुवै । रोदिति ॥ 46 ॥ ___ रुषेति । रुषादिक धातुओं के उपधाभूत उकार को दीर्घ होता है। इससे दीर्घ । 'ततिपोरिदेतो', 'शेषाणामदन्तता', 'शपोः सः', 'लादेशे वा' इससे विकल्प से एकार्। रूसेइ, रूसइ । रुष रोषे । रुष्यति । एवं शुष shossnne। सूसेइ, सूसइ । रुषादिकों को दीर्घ हो यह क्यों कहते हैं ? सामान्यतः सभी उपधा के उकार को दीर्घ हो, ऐसा 'मानने पर रूवै में भी दीर्घ हो जायया ॥ 46 ॥ चो व्रजनृत्योः ॥ 47 ॥ ब्रज, नृती, अनयोरन्त्यस्य शो भवति । वह (3-3 रलोपः, ze0 puu0)| णवई' (1-27 = a, 2-42 = ण, ze0 spa0,ति- pU0) ॥ चो ब्रजिनृत्योः-व्रज गतौ, नृती गात्रविक्षेपे, इत्यनयोरन्त्यवर्णस्य च इत्या1. हन्ति । 2. संजीवन्यनुसारी पात्थ्ः। 3. ब्रजति । 4. नृत्यति ।
Page #205
--------------------------------------------------------------------------
________________ अष्टमः प्रिच्छेद्ः। 16 देशः स्यात् । वचै । व्र्ज्ति। णश्च । नृत्य्ति। ननु कथं 'Na'miti ? नट नृत्तावित्यस्य नांव्यमिति, तस्मादिदं स्यात् ॥ 47 ॥ बो-इति । गत्यर्थक वजधातु को, पदार्थामिनयार्थक नृत धातु के अन्त्य वर्णको . '' यह वादेश हो। बचाइ । 'सर्वत्र लवराम्' से रेफलोप । ब्रजति । उक्त सूत्र से '' आदेश । 'नो णः' से णकार । णचाइ । नृत्यति । यदि नृत को सर्वत्र च आदेश होता है तो गट्ट यह कैसे होगा? उत्तर-यहा~ नट नृत्ती, नृत्यर्थक नट जातु है । 'ऋह्लोयेत्', 'अत' उप्धाया|-एव्ण् यह नाट्यशब्द का है। 'अधो मनयाम' se ylop। 'शेषादेशयोः' से द्विस्व । 'नो णः सर्वत्र से णकार । 'अदातो यथादिषु वा से आकार को अकार । 'भो बिन्दुः' से अनुस्वार । ग्त्त्त्त्ण्। नाव्यम् ॥ 47 ॥ . . युधिबुध्योः ॥ 48 ॥ * युध सम्प्रहारे, बुध अवगमने, अनयोरन्त्यस्य झो भवति । जुज्झइ । बुज्झइ' (ध = jh, आदेशत्वात् 3-50 jhadvi0,3-51 jh =j,she0sp0)| .. युधिबुधिगृधिसिधिक्रुधां ज्झा-युध्यादीनामन्त्यस्य ज्मः स्यात् । युध संप्रहारे । जुज्मै, युध्यते । बुध अव्ग्म्ने। बुज्मै, बुध्य्ते। गृधु अभिकाक्षा. याम् । गिज्झइ, गृध्यति । सिधु सन्धौ । सिज्मै, सिध्यति । क्रुध कोपे। कुज्मै, कभ्यति ॥ 48 ॥ युधीति । युधादिक धातुओं के अन्त्य वर्ण को आदेश हो । युध पातु मारना युद्ध करने के अर्थ में है। ध को जम aadesh। 'आदेयों जः' से जकार । जुझाइ । युध्यते । बुध धातु समझने के अर्थ में है। पूर्ववत्-बुझाइ । बुध्यते । गृप धातु अत्यन्त आसक्ति चाहने के अर्थ में है । जन आदेश । 'अडादेशा बहुलम्' से इकार । गिज्याइ । गृध्यति । सिप धातु मिलना, या सिद्ध करने के अर्थ में है। सिझै । सिद्धयति । क्रय धातु क्रोध करने के अर्थ में है । 'सर्वत्र लवराम्' से रेफलोप । कुज्झाइ । क्रुध्यति ॥ 4 ॥ ___ रुधेन्र्धम्भौं ॥ 49 ॥ ___ रुधिर् ( अस्य धातो)रन्त्यस्य न्ध-म्भौ भ्व्त्ः। रुन्धर, रुम्भई (इरित् , dh = पर्यायेण न्ध, म्भ, 7-1 ति =i, 4-17 व्र्गान्त्0)॥49॥ रुन्धधम्भौ-रुध्-धातोरन्त्यस्य ध-म्भ इत्यादेशौ स्त्ः। रुन्धै, रुम्भह । रुणद्धि । 'रुधो धम्भो कचिव क्वचिज्मो भावकर्मणोः । तेन दिण्णादयः' इति क्तन सह रुद्धादेशः, रुद्धशब्दाद् वा । रुद्धो, रुद्धः । रुज्मा , रुध्यते ॥ 49. ॥ ___रुधेरिति । रुध धातु के अन्त्य वर्ण को न्ध म्भ आदेश होते हैं । रुन्धई । और जहा~ म्भ आदेश होगा वहा~ सम्भह । रुध धातु आवरण = ढकना, रुधना, गेंसना अर्थ में । रुणद्धि । कहीं-कहीं रुध धातु को न्ध म्भ आदेश नहीं होते और कहीं पर भावकर्म में उस आदेश होता है। क्तप्रत्यय के परे 'केन दिण्णादयः' से प्रत्यय के सहित 1. युज्यते, बुद्ध्य्ते। 2. संजीवनी-सुबोधिनीसंमतः पात्थ्ः। 3. रुधेन्र्धस्सौधस्सै । का. paa0| 4. अयं पाठो न ल्भ्य्ते। 5. रुणद्धि, रुन्धे॥
Page #206
--------------------------------------------------------------------------
________________ 160 प्राकृतप्रकाशे रुद्र को रुद्ध आदेश । 'अत ओत् सोः' से भो । दो । रुदः । लट् में ध को ज्झ आदेश । रुज्झइ । रुध्यते ॥ 49 ॥ मृदो लः ॥ 50 ॥ मृद क्षालने, अस्य धातोरन्त्यस्य लोभवति । मलई' (स्पष्टम् ) ॥ 50 ॥ मृदो ल:- मृद क्षोदे, इत्यस्यान्त्यवर्णस्य लः स्यात् । मलह, मलेइ । मृद्नाति ॥ मृदो - इति । मृद् धातु मसलना, पीसना आदि अर्थ में है। मृद् धातु के अन्त्य वर्ण को ल आदेश हो । मलै । मृद्नाति ॥ 50 ॥ शऌपत्योर्डः ॥ 51 ॥ 2 शदल शातने, पत्लु पतने, अनयोरन्त्यस्य डो भवति । सडै, / पडै ( ze0 spa0 ) ॥ 51 // शदि पत्योर्ड :- शल शातने, पदॢ गतौ इत्यनयोरन्त्यस्य डः स्यात् । सडै, शीयते । पढ, पतति । वस्तुतः - शल विशरणगत्यवसादनेषु, पदल पतने ॥ 51 ॥ शदीति । शद् और पत् धातु के अन्स्य वर्ण को 'ड' आदेश हो । 'शषोः सः' से सकार । सडद्द, विशीर्यते । फैलता है या नष्ट हो रहा है । पडै । पतति । गिर रहा है ॥ 51 ॥ शकादीनां द्वित्वम् । / 52 ॥ शक्ल शक्तौ, इत्येवमादीनां द्वित्वं भवति । सक्कै ( 7- 1 ति = i, स्पष्टम् ) / लग्गइ ( 7-1 ति = i, ze0 spa0 ) / शक्नोति । लगति ॥ 52 ॥ . शकादीनां द्वित्वम् - शकॢ शक्तौ - इत्यादीनां धातूनामन्त्यस्य द्वित्वं भवति । सक्कर, शक्नोति । सक्कै मए । शक्यते मया । 'नान्त्यद्वित्वे' इति निषेधात् यक इयिज्ज्योर्भाव्ः। ल्ग्गि। लग सङ्गे । मग्गइ, इदं नोदाहर्तव्यम्, रेफलोपद्वित्वाभ्यामप्यस्य सिद्धेः । द्वित्वेनैव यगर्थस्य प्रतीयमानत्वात् यगपि न । सक्कै ते शक्यते त्वया ॥ 52 ॥ शकेति । शकादिक धातुओं के अन्स्य वर्ग को द्वित्व हो । सक्कर्3a । समर्थ होता है । भाव में भी सक्कद-यही होगा। क्योंकि 'मान्त्यद्वित्वे' से इय-इज का निषेध । द्विस्व से ही भावकर्म की प्रतीति हो जायगी, अतः यक् भी नहीं होगा । लग धातु सङ्ग में लगने के अर्थ में है । ल्ग्गि। मार्ग अन्वेषणे का मग्गइ उदाहरण नहीं देना, क्योंकि 'सर्वत्र लवराम्' से रेफलोप । 'शेषादेशयो' से द्वित्व । 'अडांदेशा बहुलम्' से हस्व होने से मग्गइ हो जायगा ॥ 52 ॥ स्फुटिचल्योर्वा ॥ 53 ॥ स्फुट विकसने, चल कम्पने, अनयोरन्त्यस्य वा द्वित्वं भवति । फुट्ट (3-1 सलोपः, टद्वि0, 7-1 ति = i), फुडर ( द्वित्वाभावे 2-20 टं = ड, ze0 pU0 ) / चल्ला, चलै* ॥ 53 ॥ 3. संजीवनीस्थः पाठः । 1. मृदुनाति । 2. शीयते । पतति । स्फुटति । चलति । 4. स्फोटते,
Page #207
--------------------------------------------------------------------------
________________ . 161 ____अष्टमः प्रिच्छेद्ः। स्फुटिचलोवो'-स्फुट विकसने, चल कम्पने, अनयोरन्त्यस्य वा द्वित्वं स्यात् । फुटै, फुडै । स्फुटति । चल्लै, चलै । चलति । फुटो, फुडियो । स्फुटितः । चल्लियो, clishro। चलितः । / 53 ॥ ___ स्फुटीति । स्फुट खिलजाने के अर्थ में है, चल-कओण्पने में है। स्फुट और चल के भन्स्य वर्ण को विकल्प से द्वित्व हो । 'उपरि लोपः' से स्कार्लोप्। फुटै । फूटता है। पक्ष में-टो । फुडै । स्फुटति । फुटो । स्फुट्टितः के स्थान में 'केन दिण्णादयः' से फुट आदेश । पक्ष में-फुद्दिओ। स्फुत्तित्ः। एवं चलाइ, calai । calati / callio, clio| clitH||53|| . प्रादेर्मीलः । / 54 ॥ - प्रादेरुत्तरस्य मिलोऽन्त्यस्य द्वित्वं भवति वा । पमिल्लई' (spa0 pU0), पमीला (3-3 रलोपः, 'हस्वः संयोगे' इति हेमसूत्रात् मी = मि, ze0 pU0) (spa0 ) // 54 // प्रादेर्मीलः-प्रादेरुपसर्गात्परस्य मील इत्यस्य अन्त्यस्य वा द्वित्वं स्यात् । मील निमेषणे । निमिल्लै, निमीलै । निमीलति । वाशब्दस्य व्यवस्थितविभाषितत्वात् यत्र 'अडादेशा bahula'miti ईकारस्य इकारः, तत्रैव द्वित्वम् । तेन, निमीलै-इत्यत्र न द्वित्वम् । एवम्-पमिल्लै, प्मीलि। प्रमीलति । संमिल्लै, संमीलै । संमीलति । उम्मिलाइ, उम्मीलै । उन्मीलति । प्रादेरिति किम् ? मीलै । मीलति ॥ 54 ॥ प्रादेरिति । प्रादिक उपसर्ग से पर मील धातु के अन्त्य वर्ण को विकल्प से द्वित्व हो । मील धातु A~kha की पलक लगाने के अर्थ में है। 'अडादेशा बहुलम्' से ईकार को इकार । उक्त सूत्र से द्वित्व । निमिल्लै । यहा~ वा-ग्रहण व्यवस्थितार्थक है। अतः जहा~ 'अडादेशा बहुलम' से इकार होगा वहीं द्वित्व होगा। अतः पक्ष में-निमीलै । हस्व न होने से द्विस्व भी नहीं होगा । एवं पमिल्लै । 'सर्वत्र लवराम्' से रेफलोप । पमीलह । प्रमीलति । उद् मील, 'उपरि लोपः' से दलोप । 'शेषादेशयो' से द्वित्व । अन्य कार्य पूर्ववत् । उम्मिलै, उम्मीलै । उन्मीलति । आदि-ग्रहण करने से केवल धातु में द्वित्व न होगा। मीलै । मोलति ॥ 54 ॥ भुजादीनां क्त्वातुमुन्तव्येषु लोपः ॥ 55 ॥ भुज इत्येवमादीनां क्त्वातुमुन्तव्येषु परतोऽन्त्यस्य लोपो भवति । भोतूण (जलोपे, 3-1 कलोपे, गुणे, 3-50 तद्वि0, 4-23 क्त्वः शेषस्य वस्य स्थाने ऊणादेशः) भोत्तुं । भोत्तव्वं । विदः, वेत्तूण (दलोपे, 3-1 कलोपे, 3-50 तद्वि0, 4-23 वा ऊण, गुणः पूर्ववत् ) / वेतुं (पूर्व 1.संवन्यनुगतः पात्थ्ः। 2. प्रमोलति । 3. 'युवर्णस्य गुन्न्ः'| 814037 हेमसत्रेण गुणः । एवमुत्तरत्र । वस्तुतस्तु-'रुद-मुज-मुचा तोऽन्त्य्स्य्'। 8।4।212-एस्साम्न्त्य्स्य् क्त्वा-तुम्-तव्येषु तो भवति । एष प्रकारः शोभनः प्रतिभाति । 'क्व ऊणः' इति क्त्वा= ऊण, पुनस्तकारस्य द्वित्वादि सर्व सुघटमिति । रोदितुम्-रोदितव्यम् ।
Page #208
--------------------------------------------------------------------------
________________ 162 प्राकृत प्रकाश यद् गुणे कृते जलोपे च शेषभूततुमुनस्तकारस्य 3 50 dvi0, 4-12 मबिं0 ) / वेत (3-2 यलोपः, 3-50 वद्वि0, 4- 12 ma0i ) / रुदः, रोण, रोतुं, रोसव्वं ( भोतुं भोत्तव्यंवत्) / ( भोचसावात् ) // 55 // भुजादीनां क्त्वातुमुन्तव्येषु लापः - भुजसदृशानां धातूनां क्त्वा-तुमुन् - तव्येषु परतः अन्त्यस्य लोपः स्यात् / भुज पालनाभ्यवहारयोः / 'क्त्वा तूण' इति तूणः, उक्तसूत्रेण अन्त्यलोपः / 'सेवादिषु चे ऽति तकारस्य द्वित्वम् / 'अडादेशा बहुलम्' इति चकारः / भोत्तूण, भुक्त्वा / भोत्तुं, भोक्तुम् / भोत्तव्वं, भोक्तव्यम् / मोसूण, मुक्त्वा / तूणादेशे 'कगचजे' ति तलोपे, मोऊण-इत्यपरे / मोत्तुं, मोक्तुम् / मोतव्यं, मोक्तव्यम् / रोत्तूण, रोऊण इति वा, रुदित्वा / रोत्तुं, रोदितुम् / रोसव्वं, रोदितव्यम् / यथा लक्ष्यमुत्प्रेक्ष्यम् / / 55 / / भुजेति / भुज- सदृश धातुओं के अन्त्य वर्ण का लोप हो क्या तुमुन्-तम्य प्रत्ययों के परे / भुज धातु पालन और भोजन अर्थ में है / 'क्वा तूग' से तूण आदेश / उक्त सूत्र से जकारलोप । 'सेवादिषु च' से तकारद्वित्व, 'अडादेशा बहुलम्' से उकार को ओकार / भोतृण-भुक्वा / इसी प्रकार भोतुं, भोत्तब्वं में भी जानना / यहा~ 'अधो मनयाम्' से यलोप । 'शेषादेशयो0' से द्विश्व विशेष है। मोत्त्न्न्। मुक्त्वा / तूज्ञादेश में 'कगचज0' से तलोप करने पर मोऊण- कोई आचार्य मानते हैं / एवं रोतृण, रोऊण= रुदित्वा / रोत्तुं = रुदितुम् / रोत्तम्वं रोदितम्यम् / लक्ष्यानुकूल व्यवस्था कर लेनी चाहिये / उभय प्रकार के रूप सिद्ध हैं // 55 // श्रुहुजिलधुवां णोऽन्ते स्वः' / / 56 / / श्रु श्रवणे, हु दानादाने,' जि जये, लूम् छेदने' धूञ् कम्पने, इत्येतेषामन्ते णः प्रयोक्तव्यः, दीर्घस्य ह्रस्वो भवति / सुणै ( 2-43 शू = स, 3-3 रलोपः, 7-1 ति = i, ze0 spa0 ) / हुणै / जिणइ / लुणै / धुणै " / ( स्पष्टाः pU0 ) // 56 // श्रुहुजिलधूनां * णोऽन्ते ह्रस्वश्च - श्रु इत्येवमादीनां पञ्चानां धातूनाम् श्रन्ते अणकारः प्रयोक्तव्यः, एषु यो दीर्घः तस्य ह्रस्वश्च स्यात् / श्रु श्रवणे / सुण, शृणोति / हु दानादनयोः / हुणै, जुहोति / जि जये / जिणइ, जै / जयति / लूब् छेदने / लुणै, लुणेइ / श्रत्र ऊकारस्य ह्रस्वः / पूर्वेषु दीर्घाभावात् न ह्रस्वः / लुनाति / धूम् कम्पने / धुणै, धुणेइ / धूनाति / 'श्रवादीनां यो णकारोऽन्ते स क्वचिद् चा विधीयते' / सुणिऊण, सोऊण / श्रुत्वा / हुइ, जुहोति / हुणन्तो, जुह्वत् / जिणि ! kA0 pA0 / 1. श्रुहुजिमुधुञां णो हस्वश्च / 3. मुङ शब्दे इत्यधिकः मुणै-मवते / kA0 pA0 / लुनाति - लुनीते / धुनोति-धवते / इत्यादयः / 2. हु दानादनयोः / kA0 pA0 4. शृणेति / जुहोति / जयति / 5. संजीवन्यादिसंमतः पाठः /
Page #209
--------------------------------------------------------------------------
________________ अष्टमः परिच्छेदः । 163 ऊण जेऊण । जित्वा । लुणिश्रव्वं, लवितव्यम् । 'इवादिभ्य इतरस्यापि णोऽन्ते क्वचन दृश्यते' / थुणै, स्तौति । धुणिऊण, स्तुत्वा ॥ 56 ॥ श्रुहु-इति । श्रु-हु-जि-लू-धू इन pA~ca धातुओं के अन्त्य वर्ण के आगे णकार का प्रयोग हो और दीर्घ धातु को अर्थात् लू धू धातुओं को ह्रस्व हो । श्रु धातु सुनने के अर्थ में है । सुइ । शृणोति । सुनता है। हु धातु देने और लेने के अर्थ में हैं । हुणै । जुहोति । जि-जीतने के अर्थ में। जी । पक्ष में जाइ । 'एवमन्येऽपि' से जि को जा आदेश । जयति । लू धातु छेदन- अन्नादि-पौधों के काटने में है। धातु के अन्त 'ण', पूर्व को हस्व । 'लादेशे वा' से एकार्। लुणेह, लुणै । लुनाति । इसी प्रकार धुणे, धुणै । धूनाति । 'श्रवादीनामिति' / श्रु-इत्यादिक उक्त pA~ca धातुओं से विहित जो कारागम है. वह कहीं विकल्प से होता है। श्रुधातु से क्त्वाप्रत्यय । 'क्त्वा तूण' सेतू । उक्त वार्तिक से विकल्प से ण । 'सर्वत्र लवराम्' से रेफलोप । 'ए च क्त्वा0' से इकार । सुणिऊण । पक्ष में- 'अडादेशा बहुलम्' से उकार को ओकार । सोऊन । इसी प्रकार जिणिऊण, जेऊण-भी होण्गे। लुणिभग्वं में लू धातु, तव्य प्रत्यय । उक्त सूत्र से णकारागम, पूर्व को हस्व । 'ए च kvA0' से इकार । 'कगचज0' से तलोप । 'अधो मनयाम्' से थलोप । 'शेषादेशयो0' से वकार - द्वित्व । 'मो बिन्दु:' से बिन्दु । लुणिग्वं । श्रवादिभ्य इति । श्रु-इत्यादिक धातुओं से अतिरिक्त भी कहीं धातु के अन्त में ण होता है । स्तु धातु । णकारागम । 'स्तस्य थः' से थकार । थुइ, थुणिऊण । पूर्ववत् ॥ 56 ॥ भावकर्मणोर्व्वश्च ॥ 57 ॥ एषां भावकर्मणोरन्त्ये व्व-शब्दः प्रयोक्तव्यः, चकारात् णश्च । सुव्वै ( 2-43 z= स, 3-3 रलोपः व्वप्रयोगे, संयोगे 8 / 8 / 227 हेम0 हस्व0, 7-1 ति = इ ) / सुणिजइ ( 8-56 णत्वे ह्रस्वे च कृते, 7-33 अ = i, इति सुण- इ = सुणि जाते, 7-21 धातुप्रत्यययोर्मध्ये ज्ज, 7-1 त = इ ) / हुव्वाइ, हुणिजइ । जिव्वर, जिणिजइ । लुव्वर, लुणिज्जइ । धुवर, धुणिज्जर' (पूर्ववत् सर्वेषां सिद्धिर्ज्ञेया ) ॥ 57 ॥ भावकर्मणोर्व्वश्व-भावे कर्मणि चार्थे श्रवादीनां धातूनामन्ते कृतद्वित्वो 'व्व' इति भवति । चकारात् पूर्वसूत्रोक्तो णकारश्च । सुव्वै । पक्षे - सुणी सुणिजइ । श्रूयते । हुव्वर, हुणिश्रइ, हुणिज्जइ । हूयते । जिव्वर, जिणि i, जिणिज्जइ । जीयते । लुव्वर, लुणिश्रइ. लुणिज्जइ । लूयते । धुव्वै, धुणिश्रड्, धुणिज्जइ । धूयते ॥ 57 ॥ भावेति । भाव और कर्म में श्रु इत्यादिक धातुओं के अन्त में द्वित्व- वकार का अर्थात् 'ब्व' इसका आगम हो । सुग्वै । 'सवत्र लवराम' से रेफलोप । 'ततिपोओ' से इकार । सुब्बई । पक्ष में 'यक इअइज्जउ' से इअइज । 'क्वचिदपि लोपः' से णकाराकार का लोप । रेफ्लोप्। शकार को मकार । त को इकार । पूर्वोक्त के सदृश होंगे । सुणिअइ, सुणिजइ । श्रूयते । इसी प्रकार सर्वत्र जानना । लू और धू धातु में हस्व 1 1. श्रूयते - हूयते - जीयते -लूयते -धूयते । 13 प्रा. प्र.
Page #210
--------------------------------------------------------------------------
________________ 164 प्राकृतप्रकाशेभी होगा । लुम्वै, लुन्निऐ,लुन्निजि। लूयते । धुम्वै, धुन्निऐ,धुन्निजि। धूय्ते॥7॥ गमादीनां द्वित्वं वा ॥ 58 ॥ / गमादीनां धातूनां द्वित्वं वा भवति । गम्मै (स्पष्टं), गमिजद (733 भविष्यति गमोऽकारस्येत्वं, 7-21 मध्ये ज, 7-1 तै, एवमुत्तरत्रापि शेयम्) / रम्मै, रमिजइ । हस्सइ, हसिजह । ग्म्य्ते। र्म्य्ते। ह्स्य्ते॥58॥ गमादीनां द्वित्वं वा- गम्लु गतौ, भावकर्मणोर्विषये गमादीनां धातूनाम् अन्त्यस्य वा द्वित्वं स्यात् । कर्मणि लकार:-गम्मै । 'नान्त्यद्वित्वे' इति निषेधात् यकः इअइज्जो न स्तः । पक्षे-gamiai, gaminnai / gamyate / evam-labbhai, labhiai, labhi. jai / labhyate / rammai, ramiai, ramijjai / ramyate / भण्णइ, भणिअइ, भणिज्बै । भण्यते । प्राकृतिगणोऽयम् ॥ 58 ॥ गमादीनामिति । भाव और कम में गमादिक धातुओं के अन्स्य वर्ण को विकल्प से ऽद्वित्य हो । गम्मै । 'नान्त्यद्वित्वे से निवेध होने से इय इज नहीं होण्गे। द्विस्व से ही भावकम की प्रतीति हो जायगी, अतः तदर्थबोधक यक भी नहीं होगा। पक्ष मेंगमिअइ, ग्मिजि। ग्म्य्ते। इसीतरह ल्ब्भि। भकारद्वित्व के बाद 'वर्गेपु युजः पूर्वः' से बकार । लभै । पक्ष में-लभिअइ, लभिजइ । लभ्यते । एवम्-भाइ, भणिअइ, भणिज्जइ । भग्यते ॥ 58 ॥ लिहेर्लिज्म्ः॥ 59 ॥ लिह आस्वादने, अस्य धातोलिज्झो भवति भावकर्मणोः । लिज्झि। (spa07-1 त =i)॥ 59 ॥ दुहिलिहिवहां दुज्झ-लिज्झ-बुज्झाः-एषां धातूनां भावकर्मणोर्विषये यथाक्रमं दुज्म-लिज्झ-बुज्मा इत्येते आदेशा भवन्ति । दुह प्रपूरणे, लिह आस्वादने, वह प्रापणे । दुज्झइ । दुयते । लिज्मै । लिह्यते । बुज्झइ । उह्य्ते। केचित्तु वेत्यनुवर्तयन्ति । तन्मते, दुहिअह, दुहिज्जइ । लिहिअइ, लीइन्नै । वहिअइ, वहिब्बइ । इत्यादयोऽपि भवन्ति ॥ 59 ॥ ___ दुहीति । दुहादिक तीन धातुओं को भाव-कर्म में दुज्झादिक क्रम से होते हैं। अर्थात् , दुह को दुज्झ, लिह को लिज्म, वह को बुज्य होते हैं। दुझाइ । दुह दोहने के अर्थ में है । लिह आस्वाद लेने में अर्थात् चाटने के अर्थ में है। वह प्राप्त कराने में अर्थात् बोझ इत्यादि को यथास्थान pahu~cAne के अर्थ में है। दुज्झादिक. आदेश होने पर दुज्झइ, लिज्झइ, वुझाइ। साधुस्व सुगम है। कोई आचार्य 'वा' इसकी अनुवृत्ति करते हैं, उनके मत से दुज्झादिक आदेश विकल्पसे होण्गे। पक्ष में 'यक इअइजो' से इअ-इज्ज आदेश होण्गे। तब दुहिअइ, दुहिजइ । दुयते । एवं लिहिअइ, लिहिजइ । लियते । वहिअइ, वहिजइ । उह्ते। ये भी होंगे ॥ 59 ॥ 1. लिहेजः-लिज्जह । kA0 paa0| 2. लिय्ते। 3 संजीवन्यादिसंमतः पात्थ्ः।
Page #211
--------------------------------------------------------------------------
________________ अष्टमः परिच्छेदः । 165 हकोहीरकीरौ ॥ 6 ॥ हृञ् हरणे, डुकृञ् करणे, अनयोहीरकीरौ भवतः भाव्क्र्म्न्नोर्र्थ्योः। हीरै । कीरई (spa0 puu0)॥60|| - ह लोहरिकीरौं-एतयोर्भावकर्मणोर्विषये यथाक्रमं हीरकीरी स्त्ः। हीरै । हियते । कीरह । क्रियते । 'नान्त्यद्वित्वे' इति योगविभागाद् यकोऽभावः ॥ 60 ॥ हृञ् इति । हृ-कृ को भावकर्म में हीर-कीर आदेश हो। अर्थात् 'हृ' को हीर एवं 'कृ' को कीर्। हीरै । हियते । कीरै । क्रियते । 'नान्त्यद्विवे' इस सूत्र में 'न' को पृथक् करके 'न' यह सूत्र मानना । इसका यह अर्थ होगा कि कहीं अन्यत्र भी आदेश होने पर इम-इज नहीं होते हैं, अतः यहा~ इभ इज नहीं होंगे ॥ 60 ॥ (ज्ञो जान्न्मुन्नौ|) ज्ञो जाणमुणों-ज्ञा-धातो वे कर्मणि च जाण-मुण इत्यादेशौ वा स्त्ः। 'लादेशे वा' इत्येत्वम् । जाणेइ, मुणेइ । ज्ञायते । 'नान्त्यद्वित्वे-इह योगविभागादत्र इथइज्जयोरभावः । एत्वपक्षे तु द्वावपि भ्व्त्ः। जाणिअइ, जाणिज्जइ । मुणिअइ, मुणिजइ । आदेशपक्षे-'नज्ञपञ्चाशदिति णकारः । णाइअइ, णाइज्जइ । ज्ञायते । केचित्तु-जो जाणमुणौ' इत्यस्य स्थाने 'झो णनणव्वौ'- एवं सूत्रं प्त्थ्न्ति। तन्मते णजइ, णन्वै-इति । ज्ञायते ॥ ज्ञो-इति । ज्ञा धातु जानने के अर्थ में है। ज्ञा धातु को भाववाच्य या कर्मवाच्य रहते जाण और मुण आदेश विकल्प स होते हैं । 'लादेशे वा' से एकार होगा । जाणेइ, मुणेइ । ज्ञायते । एकारादेश होने पर इअ इज्ज नहीं होण्गे। क्योंकि पूर्व प्रक्रियानुसार 'नान्त्यद्वित्वे' से न का योगविभाग करके इस इज का निषेध हो जाय्गा। 'लादेशे वा' इस विकल्प के पक्ष में इअ इज होण्गे। जाशिऐ, जाणिजह । मुणिअइ, मुन्निझ्। सूत्र के आदेशाभाव में 'मज्ञः' इससे णकार होगा । इअ, इज्ज पूर्ववत् । णाइअइ, णाइज्जइ । ज्ञायते । कोई भाचार्य सूत्र में जाण-मुण के स्थान पर णज-णच आदेश मानते हैं, उनके मत में गजइ, णवह ये रूप होण्गे। ज्ञ्याय्ते॥ हेर्दीपों वा ॥ 61 ॥ अहेर्धातोर्दी? वा भवति भाव्क्र्म्न्नोर्र्थ्योः। गाहिजइ, गहिजई (3-4 रलोपः, विकल्पेन दीर्घ कृते, अग्रे गमिजैवत् ) ॥ 61 ॥ ___ आहेप्पः -प्रह-धातो वे कर्मणि च वा घेप्पादेशः स्यात् । 'नान्त्यधित्वे' इति 1.हियते-क्रियते । कचित् 'शो णज्जणवौ वा'| शा-इत्यस्य धातोः गज्ज, णव इत्यादेशी भवतः मावकर्मणोः । णज्जा । णवर । पक्षे-जाणिज्जा-मुणिज्जा । 'चानृत्योर्न्न्ज्ज्ञ्न्त्त्त्ती। अनयोर्भावे णज्ज-गट्टी mvtH। gajjara । Na / shaayte| नृत्यते । kA0 pA0 इत्यधिकः । 2. संजीवन्यादिसंमतः पाठः । 3. नेदं सूत्रं मामहवृत्तौ । 4. अहेवा वेत्थ । वेत्या-गेण्हिज्जागृह्यते । 5. गृह्य्ते। 6. भामहसंमतो नायं पात्थ्ः।
Page #212
--------------------------------------------------------------------------
________________ 196 praakRtprkaashenissedhaadiaibnyorbhaavH| घेप्पइ । गृह्यते । प्क्स्से-'प्र्हेगेण्ह्ः'| 'सन्धावज्लोप0' इत्यकारलोपः । गइण्हिअइ, गेण्हिज्जइ । गृह्यते ॥ 61 ॥ __ ग्रहेरिति । ग्रह धातु को भाव-कर्म में घेप्प आदेश हो। 'नान्स्यद्विस्वे' से निषेध होने से इअइज नहीं होण्गे। पइ । गृह्यते । पक्ष में 'अहेर्गेण्हः' से गेण्ह आदेश होगा। 'यक इअइजो' से इअ इज होण्गे। 'सन्धावज्लोपविशेषा बहुलम्' इससे अथवा 'कचिदपि लोपः' इससे अकार का लोप होगा । गेण्हिआइ, गेण्हिजइ । गृह्यते ॥ 6 ॥ क्तेन दिण्णादयः ॥ 62 ॥ दिग्ण = इत्येवमादयः क्तप्रत्ययेन सह निपात्यन्ते । डुदाञ् दाने, दिण्णं (sp0)| रुदिर् , रुण्णं (पूर्व0 sp0)| प्रसी, हित्यं (sp0)| दह, दड्ढं । रञ्जि, "रत्तं (pU0 spa0 ) ॥ 62 // तन दिण्णादयः-डुदान दाने, इत्यादीनां धातूनां क्तप्रत्ययेन सह दिण्ण इत्यादयो निपात्य्न्ते। ये प्रत्ययलोपागमवर्णविकारलक्षणेन अनुपपन्नास्ते निपातनात्साध्यन्ते 1 दत्त 2 मुक्त 3 व्यतित्रान्त 4 त्रस्तानाम् 5 उदितस्य च । 1 दिण्णं 2 मुत्तं च 3 बोलीण 4 हित्थ 5 रुण्णा भवन्त्यमी ॥ 6 दष्ट 7 दग्धा 8 'र्जित 9 ख्यात 10 स्थापितानामिमे म्ताः। 6 डक्कं 7 दड्ढं 8 विढत्तं च 9 संखादं 10 थाविअं तथा ॥ 11स्पष्टा 12'ऽस्वादित 13 नष्टानां स्यात् 14 प्रसारित 15 लून्योः। 11 छिवित्रं 12 चक्खिनं 13 लुक्कं तथा 14 विसविनं 15 लुअं ॥ 16 प्रारब्धा 17 'र्पितयोः स्याताम् 16 अआढत्तं च 17 विणाविधं । एवं दिण्णादयोऽन्येऽपि दत्तादीनां निपातिताः ॥ 62 ॥ केनेति । दाज दाने, क्तप्रत्यय के सहित दा इत्यादिक धातुओं को अर्थात् सिद्ध 'दत्त' इत्यादिक के स्थान पर 'दिण्ण' इत्यादिक निपात से हों। जो कार्य प्रत्यय से, लोप से, आगम से, वर्णविकार से अथवा सूत्र से उपपन्न नहीं होते हैं, वे सब निपात से सिद्ध कर लिये जाते हैं। जैसे 1. दत्त को दिण्णं, 2. मुक्त को मुत्तं, 3. व्यतिक्रान्त को चोलीण, 4 त्रस्त को हित्थ, 5 उदित को रुग्ण, 6 दष्ट को डक, 7 दग्ध को दड्ढ, 8 अर्जित को वित्त, 9 ख्यात को संखाद, 10 स्थापित को थविअ, 11 स्पष्ट को छिविअ, 12 आस्वादित को चक्खिअ, 13 नष्ट को लुक, 14 प्रसारित को विसवित्र, 15 लून को लुअ, 16 आरब्ध को आढत्त, 17 अर्पित को विणाविभ, होते हैं। एवं जैसे दत्तादिकों को दिण्णादिक होते हैं ऐसे ही अन्य भी होते हैं ॥ 12 ॥ 1.दिणादय इत्याप-दिणं, रुणं । kA0 paa0| 2. प्रसि-तित्थं, तत्यं । kA0 pA0 / 3. (हित्यं वीद्दित्भीत्योः|) 4. दह्र-रढढं-दढं । kaa0paa0| 5. रन्तं, रतं, रज्जं । दत्तं-रुदितं-त्रस्तं-दग्धं-रक्तं । kA0 pA0 /
Page #213
--------------------------------------------------------------------------
________________ अष्टमः प्रिच्छेद्ः। . 197 (त्क्स्सेर्ण्प्व्च्छौ|) तक्षेरंपवच्छौं'-तक्षेः रंपवच्छ इत्यादेशौ स्तः । तक्ष, त्वक्ष तनूकरणे । रंपइ, वच्छइ । तक्ष्णोति, तक्षति वा॥ तक्षेरिति । तक्ष धातु को रंप-वच्छ आदेश हो । तनूकरण अर्थ में तक्ष धातु है। रंप आदेश होने से रंपह, एवं वच्छ आदेश में वच्छइ । तषणोति तक्षति वा ॥ खिदेर्विसूरः । / 63 ॥ खिद दैन्ये, अस्य विसूरो भवति । विसूरह (स्पष्टम् । अत्रोदाहरणभूते प्राकृतपद्यखण्डे 'विरहेण, बाला' इत्येतौ शब्दो संस्कृते प्राकृतसमौ, शेषो महिलावत् ? ) / विरहेण विसूरई बाला । / 63 ॥ खिदेविसूरः-खिद्-धातोर्विसूर इत्यादेशः स्यात् । विसूरै, विसूरेइ । खिद्यते । अत्रापि बहुलग्रहणानुवृत्तेः 'खिज्ज' इत्यादेशः । खिन्नै । वसन्तराजस्तु देवादिकत्वात् श्यनि, 'त्यध्यद्यां चछजाः' इति जकारे, 'शेषादेशयो रिति जकारद्वित्वे खिन्नै-इत्याह । तभये क्तप्रत्यये खिजिअं नैव सेत्स्यति ॥ 63 ॥ खिदेरिति । खिदैन्ये, खिद धातु को विसूर आदेश हो। 'लादेशे वा' से विकल्प से एकार, विसूरेइ । पक्ष में विसूरह । विद्यते । इस सूत्र में भी बहुल-पद की अनुवृत्ति करके बहुलग्रहण से खिद को खिज आदेश होगा। खिजइ । क्तप्रत्यय में खिजिअं होगा। वसन्तगज खिदधातु से श्यन् , 'त्यथ्यद्यां' से जकार, 'शेषादेशयो' से द्वित्व, खिजइ-मानते हैं, उनके मत से क्तप्रत्ययादि में खिज आदेश न होने से खिजिअं नहीं होगा ॥ 3 ॥ . क्रुधेर्जूरः ॥ 64 ॥ क्रुध कोपे, अस्य जूरो भवति । जूरई (pU0 ति, त= i, ze0 spa0) / धेर्जूरः-धधातोर्जूर इत्यादेशः स्यात् । क्रुध कोपे । जूरै । ऋध्यति ॥ 64 ॥ अधेरिति । कृध धातु को जूर आदेश हो। ऋध कोप करने के अर्थ में है। जूर आदेश । जूरै, क्रुध्यति ॥ 6 ॥ . चर्चेश्चम्पः ॥ 65 ॥ चर्च अध्ययने, अस्य धातोश्चम्पो भवति । चम्पई (स्पष्टम्) ॥ 65 ॥ चर्चेश्चरः-चर्चि-इति ण्यन्तस्य nirdeshH। चर्च अध्ययने, ण्यन्तस्य चर्चधातोःचर इत्यादेशः स्यात् । चरै । चर्चयति । वक्तीत्यर्थः । चरिअइ, चरित्नै, च्र्च्य्ते॥ चर्चेरिति । चर्चि यह ण्यन्त का सूचक है । चर्च धातु par3हने के अर्थ में है। ण्यन्त चर्च धातु कोचर आदेश हो। च्रि। चर्चयति अध्यापयति । विचारता है, par3हे हुए पाठ को फिर से विचारता है। कर्म में प्रत्यय करने पर 'यक इअइजउ' से इअइज आदेश । चरिअइ, चरिजइ । चर्च्यते ॥ 65 ॥ ... 1. भामहे नेदमुपलभ्यते सूत्रम् । / 2. खिय्ति। 3. झूत्थ्। 4. क्रुद्धयति । 5. च्र्च्य्ते। 6. संजीवन्यादिसंमतः पाठः । . Hth
Page #214
--------------------------------------------------------------------------
________________ प्राकृत प्रकाशे सेर्वजः ॥ 66 ॥ त्रसी उद्वेगे, अस्य धातोर्षज्जो भवति । वज्जह' (pU0 spa0 ) ॥ 66 // श्रसेर्वज्जः -- इक्तिपौ धातुनिर्देशे । त्रस धातोर्वज्ज इत्यादेशः स्यात् । व्ब्बि। त्रस्यति, त्रसति वा ॥ 66 ॥ 1 सेरिति । त्रस धातु घबर्3हाने के अर्थ में है । नस को वज्ज आदेश हो । वज्जइ । त्रस्यति, त्रसति वा ॥ 66 ॥ 138 मृजेर्लुभसुपौ ॥ 67 ॥ मृजू शुद्ध, अस्य धातोर्लुभ, सुप इत्यादेशौ भवतः । लुभै, सुपै ( 140 ) 11 10 11 मृजेर्लुभपुंसौ - मृजूष शुद्धो, मृज-धातोर्लुभ-पुंस इत्यादेशौ स्तः । लुभै, पुंसइ । मार्ष्टि । सदानन्दस्तु - मृजेर्लुहलुभौ - इत्येवं सूत्रपाठं मन्यते । तन्मते - लुहै, लुभै - इत्युदाहर्तव्यम् ॥ 67 ॥ मृजेरिति । मृज धातु शुद्धि करने के अर्थ में है । मृज धातु को लुभ पुंस आदेश होते हैं । लुभै, पुंसइ । 'लादेशे वा' से एकार । लुभेइ, पुंसेइ । मार्ष्टि । सदानन्द 'मृजेर्लुहलुभौ ' ऐसा सूत्रपाठ मानते हैं। अतः उनके मत से लुहै, लुभै रूप होंगे । भकारोवारणसामर्थ्य से ऽखघथ0' से भ को ह नहीं होगा । मार्ष्टि ॥ 67 ॥ बुट्टप्पउ मस्जेः ॥ 68 ॥ टुमस्जो शुद्ध, अस्य धातोर्बुट्टखुप्पउ भवतः । बुट्टै, खुप्पा' (pU0 spa0 ) ॥ 68 // वुङ्गखुप्पो मज्जेः- मस्जधातोर्बु खुप्प इत्यादेशौ स्तः । टुमस्जो शुद्धी । बुट्ट खुप्पइ । 'ब्रुड निमज्जने' इत्यस्य 'सर्वत्र लवरा 'मिति रेफलोपे ऽसेवादिषु चे ऽति डकारस्य द्वित्वे कृते वुड इति सेत्स्यति । पुनः सूत्रे वुड्डुग्रहणं चिन्त्यप्रयोजनम् । शुद्धिः निमज्जनं च समानार्थे ॥ 68 ॥ बुड्डेति । मस्ज धातु शुद्धि के अर्थ में है, शुद्धयर्थक मस्ज धातु को बुड्डु खुप्प आदेश होते हैं । बुड्डइ, खुप्पइ । 'लादेशे वा से सर्वत्र एत्व जानना । मज्जति । बुड धातु निमज्जन अर्थ में है । उसको 'सर्वत्र लबराम' से रेफलोप, 'सेवादिषु च' से ढकार को द्वित्व करने से बुड्डइ सिद्ध हो जायगा, फिर सूत्र में बुड्डु-ग्रहण निष्प्रयोजन है । शुद्धि और स्नान एकार्थक हैं । क्तप्रत्यय में उभयतः बुड्डि होगा ॥ 68 ॥ दृशेः पुलाणिअक अवक्खाः ॥ 69 ॥ 1. त्रस्यति = त्रसति । 4. संजीवन्यादिसंमत एष पाठः । 7. संजीवन्यादिसंगत एष पाठः । अवक्खर । दृश्यते । kA0 pA0 / 2. मृजेर्जूमबुसौ । जूसह - बुस । kA0 pA0 / 3. माहिं । 5. बुत्त, बुत्था । बुत्तर, मुरवै । 6. मज्जति । 8. दृशे सपुगिछावक्खाः । दीसर, पुलह, छिर,
Page #215
--------------------------------------------------------------------------
________________ अष्टमः प्रिच्छेद्ः। 164 दृशिर् प्रेक्षणे, अस्य पुला-णिअक्क-अवक्खा भवन्ति । पुलाइ । णिकह । अवक्खई (स्पष्टम् ) ॥ 9 ॥ दृशेः पुला-णिअच्छ-अवक्ख-सञ्चवाः-दृश्-धातोः पुला, णिश्रच्छ, अवक्ख, सञ्चव इत्येते आदेशा भवन्ति । दृशिर् प्रेक्स्स्न्ने। पुलाइ । 'लादेशे वा' इत्यनेन एकारः, पुलेइ। एवं-णिअच्छइ, णिअच्छेइ । अवक्खइ, श्रवक्खेइ । सञ्चवै, सच्चवेइ-इत्यादिष्वपि ज्ञेयम् । ननु पलोएइ इति कथम् ? तत्तु प्रपूर्वकस्य लोक दर्शने इत्यस्य स्वार्थ णिजन्तस्य ज्ञेयम् ॥ 66 ॥ ___ शेरिति । दृश धातु देखना अर्थ में है। दृश धातु को पुला, णिअच्छ, अवस्त्र और सच ये आदेश होते हैं। पुलाइ । 'लादेशे वा' से विकल्प से एकार होगा। पुलएइ । एवम्-णिअच्छइ, णिअच्छेइ । अवक्खह, श्रवक्खेइ । सच्चवै, सञ्चवेईत्यादिकों में भी जानना । ननु0 प्रश्न यह होता है कि यदि दृश धातु को पूर्वोक्त ही आदेश होंगे, किन्तु 'लोअ' आदेश नहीं होगा तो 'पलोएइ' यह प्रयोग नहीं होगा। उत्तर यह है कि यह प्रयोग दृश धातु का नहीं है, किन्तु दर्शन अर्थ में प्रपूर्वक लोक धातु का है। स्वार्थ में णिच्-प्रत्यय । 'णिच एदादेरात्' से एकार । 'कगचज' से ककारलोप । 'सर्वत्र लवराम', 'ततिपोरिदेती' से पलोएइ-होगा ॥ 69 ॥ शकेस्तरवातीराः ॥ 70 ॥ शक्ल शक्तौ, अस्य धातोः तर, वा, तीर इत्येत आदेशा भवन्ति । . तरह, वाइ, तीरहः ॥ 7 ॥ शकेस्तर-वा-तीराः-शक्ल धातोः तर, वत्र, तीर इत्येते त्रय आदेशा भवन्ति । तरै, वाइ, तोरै । शनोति । भावे-'यक इअइजउ' इति इअ-इजादेशे तरिजइ, वइज्जइ, तीरिजि। शक्यते ॥ 70 ॥ शकेरिति । शक धातु को तर, वा, तीर ये तीन आदेश होते हैं । साधुत्व पूर्ववत् । भाव में 'यक इअइज्जउ' से इअइज आदेश होण्गे। 'सन्धावज्लोप0' से अकारलोप । तरिअइ, तरिजइ । एवम्-वहाइ, वरिजातीरिअइ, तीरिजइ । शक्यते इत्यर्थः ॥ 7 ॥ (एवमन्येऽपि । ) एवमन्येऽपि-एवम् अनेन प्रकारेण यथा पूर्वोक्तानां भूधातोः होहुवौ श्रादेशी विहिती, तथैव अपरेषामपि धातूनां यथादर्शनम् आदेशाः क्ल्प्नीयाः। यथा-लवि अवलंसने । विपूर्वस्य लविधातोः 'थक' ityaadeshH। थक्कै । विलम्बते । यथादर्शनम् इति नियमात् क्वचिद् धातोरेव thkkaadeshH। vithkvnto| vilmbmaanH| स्रंस धातोः 'विअवि' इत्यपि आदेशः इति सदानन्दः । विअवी । उपवेशने आस्-धातोः अच्छ इत्यादेशः । अच्छइ । श्रास्ते । अच्छन्तो । आसीनः । प्रेरणे क्षिपः छुह इति । छुहै । क्षिपति । वाछि (वाञ्छ) इच्छायाम्, वाञ्छधातोः मह-वंछ इत्यादेशौ भ्व्त्ः। महै । 1. पश्यति । 2. संजीवन्यादिसंमत एष पात्थ्ः। 3. shknoti। 4. भामहवृत्तौ नेदं सूत्रम् ।
Page #216
--------------------------------------------------------------------------
________________ 200 प्राकृतप्रकाशेवंछइ / वाञ्छति / श्रापूर्वकस्य सेवार्थस्यश्रिब्धातोः अणि-अल्लि इत्यादेशो / अणिश्रइ, अलिऐ वा / आश्रयति / रक्षणे गुप्धातोः लूम इति / लूमेइ / जिधातोः जश्र इति आदेशः / जाइ / जयति / स्थग संवरणे / स्वार्थे णिजन्तस्य स्थग-धातोः ढक इत्यादेशः / ढक्कै / स्थगयति / हि गतौ / प्रपूर्वकस्य हिधातोः पिणव इत्यादेशः / पिणवै / प्रहिणोति / भुजधातोः जेंव इति / जेवै / भुते / जेमै इति तु-जिमु अदने, 'अडादेशा बहुलम्' इत्येत्वे / जेमै / जेमति / बहुलप्रहणानुवृत्तः क्वचिद् विकल्पेन थक्कादयो भवन्ति / विलम्बै, थक्कै वा / विलम्बते / छुहै, खिवै / क्षिपति / भावकर्मणोरपि. दीसइ / दृश्यते / अर्ज अर्जने / विढप्पइ / अज्यते / आपूर्वकस्य रभधातोः-आढप्पर्3a / प्रारभ्यते / क्त्वाप्रत्ययेऽपि-थकिऊण / स्था-धातोः थक्क ityaadeshH। स्थित्वा, विलम्ब्येति वा / छुहिऊण / क्षिप्त्वा / ढक्किऊण / स्थगयित्वा / क्तप्रत्ययेऽपि-लूमिअं / गोपायितम् / महिअं / वाञ्छितम् / ढक्किअं / स्थगितम् / पिन्नुविन्ण्। प्रहितम् / 'पण्णविअं' इति सदानन्दः, tena pnnnnvinN| prhitm| एवं प्रत्ययान्तरेऽपि धात्वन्तराणाम् आदेशा ऊह्याः / केचित्त-'एवमन्येऽपि' इति सूत्रे क्रियापदमेव व्याचक्षते / तन्न युक्तम् / अक्रियापदानामपि आदेशविधानदर्शनात् / उदाहृतं चैवमेव / ननु यद्येवम् , तर्हि 'तेन दिण्णादयः' इति सूत्रं व्यर्थं स्यात् ? इति चेन, तत्र केनेति सहार्थे तृतीया / तेनाप्ययमर्थः-तप्रत्ययसहितानां धातूनां दिण्णादयः / अत्र तु केवलानां धातूनामिति नानर्थकत्वम् // एवमिति / जैसे भूधातु को हो हुव आदेश कहे हैं, इसी प्रकार अन्य धातुओं को भी कविप्रयोगानुकूल, व्यवहृतप्रयोगानुकूल धास्वादेश की कल्पना कर लें। अव. प्रेसन अर्थ में लबिधातु है। उपसर्गसहित विपूर्वक लबिधातु को थक्क आदेश / थकै / विलम्बते / 'यथादर्शनम्' इस कथन से कहीं उपसर्ग रहित धातुमात्र को थक्क आदेश होगा। विथक्वन्तो / विल्म्ब्मान्ः। 'न्तमाणौ शतृशानचो' से न्त आदेश / स्रंस ko viavi Adeza / viavii / srNste| Asa ko acch| acchaha / aaste| acchanto, आसीन्ः। प्रेरण अर्थ में चिप धातु को छुह aadesh। छुहह / हिपति / वांछि को मह-वंछ ये दो आदेश होण्गे। महै, वंछह / वान्छति / श्रिधातु सेवा अर्थ में है / AG पूर्वक श्रिधातु को अणि-अल्लि आदेश होण्गे। अणिअइ, अल्लिऐ / आश्रयतीत्यर्थः / गुप धातु को लूम आदेश होगा। लूमै / गोपायति / जि को जभ आदेश / जाइ / जयति / स्थग-धातु संवरण DhA~kanA अर्थ में है। स्वार्थ में णिच् / णिजन्त स्थग धातु को ढक आदेश / ढकै, ढक्केई / 'लादेशे वा' से एस्व / स्थगयति / DhA~katA है। प्रपूर्वक हिधातु को पिणव आदेश / पिणवह / प्र्हिन्नोति। भेजता है। भुजधातु को जेंव आदेश / जेंवह / भुन्ग्क्ते। प्रश्न यह है कि जेमै यह अनुनासिकरहित मकारयुक्त कैसे होगा ? उत्तर यह है कि यह भुज धातु का नहीं है, किन्तु अदन% भोजन अर्थ में जिम् धातु का है। 'अडादेशा बहुलम्' से इकार को एकार / 'शेषाणा. मदन्तता' से अकारान्त / जेमै / जेमति / उक्त सूत्र में बहुलपद की अनुवृत्ति करके यह अर्थ करना कि-थकादिक आदेश कहीं विकल्प से होण्गे। विलम्बै, थका वा।
Page #217
--------------------------------------------------------------------------
________________ अष्टमः प्रिच्छेद्ः। 201 विलम्बते । छुहा, पर में खिव्ह्। 'कस्को ख' से खादेश । 'पोक सेवाऽशेषाणामदन्तता' से अद्न्त्ता। खिव्ह्। पिपति । भावकर्म में भी ये आदेश होते हैं। दीसह, dRshyte। विठप्पर्3a, अज्यंते । आपूर्वक रम् धातु को आठप्प आदेश । आढप्पइ, आरभ्यते । क्वा-प्रत्यय के परे भी ये आदेश होण्गे। स्था धातु को थक आदेश । थकिऊण, स्थित्वा। अथवा विपूर्वक लबिधातु को thkaadesh। थ्किउन्न्। विलम्ब्येत्यर्थः । छुहिउण, विश्वा । दकिजण, स्थगयित्वा । तप्रत्यय में भी ये आदेश होण्गे। गुपधातु को लूम आदेश । 'के' सूत्र से इकार । 'कगचज.' से तकारलोप । लूमिअं, गोपायितम् । महिलं, वान्छितम् । ढकि, स्थगितम् । प्रपूर्वक हिधातु को पिणुव आदेश । साधुत्व पूर्ववत् । पिन्नुविर्ण्। सदानन्द पण्णव आदेश मानते हैं, अतः उनके मत से पण्णविरं । प्रहितम् । इसी प्रकार दूसरे प्रत्ययों के संयोग में भी आदेशों की कल्पना कर लेना। कोई-कोई आचार्य 'एवमन्येऽपि' सूत्र में क्रियापद की व्याख्या करके क्रिया को ही आदेश मानते हैं, यह ठीक नहीं है, क्योंकि अक्रियापद को भी भादेश विधान है, इसी प्रकार के उदाहरण हैं। ननु प्रभ यह होता है कि यदि 'एवमन्येऽपि' से सब प्रकार के आदेश हो जायेंगे तो 'केन दिण्णादयः' यह सूत्र व्यर्थ हो जायगा ? उत्तर-यह कहना ठीक नहीं है। क्योंकि 'केन दिण्णादयः' इस सूत्र में 'केन' यहा~ सहार्य में तृतीया है, तो यह अर्थ होता है कि प्रत्यय के सहित दाधातु को दिण्ण आदेश हो । तो यहा~ केवल धातु को आदेश कहे हैं और वहा~ तप्रत्ययसहित को। इस प्रकार अनर्थकस्व की शङ्का नहीं हो स्क्ती॥ शेषाणामदन्तता ॥ 71 ॥ इति श्रीवररुचिकृतेषु सूत्रेष्वष्टमः परिच्छेदः । शेषाणां लुप्तानुबन्धानामदन्तता भवति । भमै । चुम्बई ॥ 71 ॥ [एवमन्येऽपि कियाशब्दादेशा झेयाः । यथा-मृजेः जामै, पिबतेः पाद्दा]| इति श्रीमामहविरचितायां मनोरमाव्याख्यायां धात्वादेशपरिच्छेदोऽष्टमः ॥ 1. भ्रमति । चुम्म्ति। 2.[ ] अयं पाठो न सार्व्त्रिक्ः। 3. अत्र प्रकरणान्ते ग्रन्थान्तरेभ्य आवश्यकतया धातुविहितप्रत्ययादेशा धात्वादेशाश्वोल्लिख्यन्ते संक्षेपेण । तत्र पूर्व धातुविहितप्रत्ययाऽऽदेशाः___ सिनास्तेः सिः । 8 / 3 / 146 सिना दितीयत्रिकादेशेन सह अस्तेः सिरादेशो भवति । निहुरो जंसि । सिनेति किम् ? से भादेशे सति-अत्यि तुम्ण्। - गुर्वादेरविवा । 82 / 150 / गुर्वादणेः स्थाने अवि इत्यादेशो वा भवति । शोषितम् =सोसविसं, सोसिमं । तोषितम् = तोसविलं, तोसि । भ्रमेराडो वा । 8 / 3 / 15 / अमेः परस्य गेराड आदेशो वा भवति । ममाडेइ । पक्षे-मामेह, . भमावै, ममावेह । (भ्र्म्य्ति)| दु-म-मु विध्यादिग्वेकस्मिन्बयाणाम् । 8 / 3 / 173 / विध्यादिष्वर्थेषूत्पन्नानामेकत्वेऽर्थे वर्तमानानां त्रयाणामपि त्रिकाणां स्थाने यथासंख्यं दु, म, मु इत्येते आदेशा भवन्ति । इसौ सा। हससु तुमं । हसामु भई । दकारोच्चारणं भाषान्तरार्थम् ।
Page #218
--------------------------------------------------------------------------
________________ 209 प्राकृतप्रकाशे शेषाणामदन्तता - चिहितादेशेभ्यो धातुभ्योऽन्ये ये श्रकृतादेशा हलन्ता धातवः, तेषामदन्तता स्यात् / हसइ, हसेइ / 'लादेशे वा' इत्येत्वम् / हसति / हसिश्रो / हसितः / श्रदन्तत्वे 'के' इतीकारः / हसिऊण / हसित्वा / एवम्-रूसइ, रूसामि, रूसामहे / श्रदन्तत्वे 'त' इत्यधिकारविहितानि सर्वाणि कार्याणि भवन्ति // 71 // शेषाणामिति / जिन धातुओं को आदेश कहे हैं उनसे अतिरिक हलन्त धातुओं को, क्योंकि भुवादिक आदेश जो होते हैं वे अदन्त ही को होते हैं। अतः आदेश से अतिरिक्त अर्थात् हलन्त धातुओं को अदन्तता हो / जैसे - हस्- हलन्त सकारान्त अकारान्त हो जाने से 'लादेशे वा' से एकार । हसेइ, हसइ / क-प्रत्यय में 'के' से इकार / हसिओ / वस्वा - प्रत्यय में 'ए च क्त्वा तुमनू - तव्य- भविष्यत्सु' से एकार और सोहिं । 8 । 3 । 174 | पूर्वसूत्रविहितस्य सोः स्थाने हिरादेशो वा भवति / देहि / देसु / अत इज्जस्विज्जहीज्जे लुको वा / 8।3 | 175 / अकारात्परस्य सोः इज्जसु, इज्जहि, इज्जे इत्येते लुक् च आदेशा वा भवन्ति / इसेज्जसु / हसेज्जहि / हसेज्जे / हस / पचे-इससु । अंत इति किम् ? होसु / क्रियातिपत्तेः । 8 । 3 । 179 | क्रियातिपत्तेः स्थाने ज्ज-जावादेशौ भवतः / होज्ज, होज्जा / अभविष्यदित्यर्थः / जै होज्ज वण्णणिब्जो / न्तमाणौ ।8।3।180। क्रियातिपत्तेः स्थाने न्त-माणौ आदेशौ भवतः / होन्तो / होमाणो / अभविष्यदित्यर्थः / क्योर्यलुक् ।8।3।138 / क्यङन्तस्य क्यजन्तस्य वा सम्बन्धिनो यस्य लुग् भवति / गरुआइ, गरुआ / अगुरुर्गुरुर्भवति, गुरुरिवाचरति वेत्यर्थ: / क्यच् / लोहिआइ / लोहिआभै / क्ते ।8।3 | 156 / क्ते परत अत इत्वं भवति / हसिअं / पढिअं / अदेल्लुक्यादेरत AH / 8 / 3 / 153 | णेरदेलोपेषु कृतेषु आदेरकारस्य आ भवति / अतिपाडह । मारह । एति -कारेइ / खामेइ / लुकि - कारिअं / खामिअं / कारीआइ / खामीअर । कारिज्जर । खामिज्जइ / अदेल्लुकीति किम् ? कराविज्जइ / करावीऐ / आदेरिति किम् ? सङ्गामेह - इह व्यवहितस्य मा भूत् / कारिअं - इहान्त्यस्य मा भूत् / अत इति किम् ? दूसेइ / केचित्तु - आवे - आव्यादेशयोरप्यादेरत आत्वमिच्छन्ति / कारावेर / दासाविओ जणी सामलीइ रदेदाबावे / 8 / 3 / 149 / णे: स्थाने अत्, एत्, आव, आवे एते चत्वार आदेशा भवन्ति / दरिसह / कारे / करावर / करावेइ / हासे / इसावर / इसाबेर / बहुलाधिकारात् कचिदेनास्ति । जाणावेर / कचिद् आवे नास्ति / पाए / मावे । दृशिवचेडसडुच्चं / 8 / 3 / 161 / दृशेर्वचेश्च परस्य क्यस्य स्थाने यथासंख्यं डीस दुश्च इत्यादेशौ भवतः / ईअइज्जापवादः / दीसह / दुश्च्चै / सी ही हीअ भूतार्थस्य / 8 / 3 / 162 / भूतेऽर्थे विहितोऽयतनादिः प्रत्ययो भूतार्थः, तस्य स्थाने सी ही हीअ इत्यादेशा भवन्ति / उत्तरत्र व्यञ्जनादीअ (1) विधानात्स्वरान्तादेवायं 1. 'व्यथनादी' इत्यनेन - हुवीअ / ( अभूत् अभवत् - बभूव ) / अच्छीम / ( भासिट, भास्त, मासांचक्रे ) इत्यादिषु व्यञ्जनान्तादीन - विधानं वेदितव्यम् / प्राकृतप्रकांशे चैतद् 7-23 सूत्रे स्पष्टम् /
Page #219
--------------------------------------------------------------------------
________________ 203 अष्टमः प्रिच्छेद्ः। इकार / हसेऊण, हसिऊण होण्गे। एवं रूसामि में 'लत मा मिपि वा' से भाकार / पर में रूसेमि / बहुवचन में 'इस बहुषु' से आकार, इकार / तात्पर्य यह है कि अदन्त हो जाने से 'अतः' इस अधिकार में जितने कार्य विहित हैं, वे सब होंगे // 1 // (अन्द्न्तानाम्द्वा|) अनदन्तानामद्वा'-अदन्तरहितानां स्वरान्तानाम् अकारागमो वा भवति / 'मियो भावीही इति भादेशः / भाइ, भाइ / बिभेति / होइ, होइ / भवति // __ अनदन्तेति / भदन्त से रहित स्वरान्त धातुओं के आगे अकार का आगम होता है। जैसे-भी धातु को मा आदेश होने पर माह होगा। विकल्प से अकारागम होने पर भाषद / बिभेति / एवं भू को हो आदेश, होइ, होगह / भवति // (अडादेशा बहुलम् / ) अडादेशा बहुलम्'-अटश्च प्रादेशाश्चेति द्वन्द्वः / अट् इति पाणिनीयप्रतिपादितः विधिः। कासी। काही / काहीअ / अकाषी, अकरोत, चकार वेत्य्र्थ्ः। एवं त्थासी। ठाही / त्थाही। क्दोः। 8 / 3 / 170 / कगेतेर्ददातेश्च परो भविष्यति विहितस्य म्यादेशस्य स्थाने हंवा प्रयोक्तव्यः / काहं / दाई / करिष्यामि / दास्यामीत्यर्थः / पक्षे-कादिमि / दाहिमि / इत्यादि / अधुना धात्वादेशाः प्रदर्श्यन्ते भुवेहों-हुव-हवाः / 8 / 4 / 60 / भुवो धातोहों, हुव, हव इत्येते आदेशा वा भवन्ति (3) / होइ / होन्ति / हुवै / हुवन्ति / हवई / हवन्ति / पंक्षे-मवह / परिहीणविहवो / कचिदन्यदपि / उम्भुअह / मत्तं / मुत्त्। अविति हुः / / 4 / 6 / विद्वर्जे प्रत्यये भुवो हु इत्यादेशो वा मवति / हुन्ति / भवन् / (भुवन् ) हुन्ती / अविति किम् ? होइ . पृथक् स्पष्टे णिव्वडः / / 4 / 6 / पृथक्-भूते स्पष्टे च कर्तरि भुवो णिव्वड इत्यादेशो भवति / णिव्वडै / पृथक् स्पष्ट वा भ्व्तीत्य्र्थ्ः॥ प्रमो हुप्पो वा / 8 / 46 / प्रभुक कस्य भुवो हुप्प इत्यादेशो वा भवति / प्रभुत्वं च प्रपूर्व स्यैवार्यः / अहे चिम न पहुप्पह / पक्षे-पमवेइ / स्म्भावेरास्ः।35। भासद / सम्भावह / कथेबंजर-पजर-सप्पाल-पिसण-सङ्क-बोल्ल-चव-जम्प-सीस-साहाः / / 2 / बजरह / पनर / उप्पाला / पिमुणा / सहर / बोलह / च्व्ह्। जम्पर / सीसइ / साह्ह्। पक्षेकारह / एते चाऽन्यदेशीषु पठिता अपि अत्र धात्वादेशीकृता विविधेषु प्रत्ययेषु प्रतिष्ठन्तामिति / तथाच-वम्बरियो, क्थित्ः। बजरिऊण, कथयित्वा / बज्जरणं, कथनम् / वजरन्तो, कथयन् / बनरिअव्वं, कथयितव्यम् / इति रूपसहस्राणि सिद्ध्यन्ति / संस्कृतधातुवञ्च प्रत्ययलोपागमादिविविः (4) दुखे णिव्वरः / / णिवरह / दुःखं क्थ्य्तीत्य्र्थ्ः। 1, 2. इमे सूत्रे न स्तो भामहौ / 3. 'भवतेहोंडुवौ स्याताम्' इति प्राकृतसर्वस्वम् / 4. 'वादीनां च प्रायः प्रयोगो नास्ति' pati hemH।
Page #220
--------------------------------------------------------------------------
________________ 204 प्राकृतप्रकाशेप्रत्याहारः / 'ऐडण्, ऋलुक् , एप्रोड् , ऐऔच् , हयवरट्' / अनुबन्धवर्जित एतदात्मको प्रायः / श्रादेशा 'भुवो हो हुवौ' इत्यादयः प्रतिपादिताः, ते बहुलम् अनेकप्रकारा भवन्ति / बहुलस्वरूपं दर्शयति क्वचित्प्रवृत्तिः, कचिदप्रवृत्तिः, क्वचिद् विभाषा, कचिदन्यदेव / विविधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति // अटस्तावत्-धावु gtishuddhyoH। अत्र आकारस्य ओकार्ः। धोवै / धावति / अत्र शुद्धौ एव ओकारः / गतौ तु धावै इत्येव / भिष्वप शयने / शषोः स्ः। सर्वत्र लवराम् / पोकः / shessaannaamdnttaa| ततिपोरिदेतौ / सवै-जाते अडादेशा बहुलम् इति अकारस्य श्रोकारः उकारश्च / सोवै, सुवै / स्वपिति / एवम्-एइ / इण्धातोः जुगुप्सेझुंग-दुगुच्छ-दुगुन्चाः / 4 / झुणै / दुगुन्छ / दुगुम्छह / पक्षे-जुगुच्छह / ग्लोपेदूच्छि-दून्ह्-जूच्छा। बुभुक्षि-वीज्योणीरव-बोज्जौ / 5 / बुभुक्षेराचारकिबन्तस्य च वीजेः। जीर्व्ह्। बुभुक्खा। वोज्जइ / वीजह / उदो ध्मो धुमासारभुमाइ / श्रदो धो दहः / 9 / सद्दाह / सद्दामाणो जीवो। पिबेः pijj-ddch-ptttt-पोत्ताः।10। पिज्जह / डल्लै / पट्टा / घोह / पक्षे-पिअह / उद्वातेरोरुम्माव्मुआ।11॥ भोरुम्माइ / वसुआइ / उब्ववाह / निद्रातेरोहोरोडौ / 12 / ओहोरह / उङ्घद / निहाइ। आ राइग्धः / 13 / आइग्बह / भग्धाइ / आजिप्रतीत्यर्थः / खातेर्भुत्ः।14। अभुत्ता / न्न्हाइ। समः स्त्यः खाः।15। स्का। स्थष्ठा-बक-चिट्ठ-निरप्पाः / 16 / ठाइ / ठामह / ठाणं / प्छिओ। उढिओ / फाविओ। उद्याविको / यार / चिट्ठर / चिट्ठिकण / निरप्पा / बहुलाधिकारात्कचिन्न म्व्ति-थिअण्। थाणं / प्त्थिओ। उत्थिओ। थाऊण / उदष्ठ-कुक्कुरौ / 17 / छह / उकुक्कुर्ह्। म्लेर्वा-पवायौ / 18 / वाइ / पन्वायै / मिलाइ / म्लायत इत्व्र्थ्ः। निर्मो निम्माण-निम्मावो / 19 / निम्माणह / निम्मवर / क्षेणिज्झरो वा / 20 / णिज्झरह / प्क्स्से-झिन्जा। छदेणेंम-न्म-सन्नुम-ढकौम्बाल-पग्वालाः 121 // नुमै / नूमह / णत्वे-णूमै / ढक्कह / ओम्बाला। पव्वालह / छाव्ह्। निवृपत्योणिहोटः / 22 / निमः पतेश्च ण्यन्तस्व / णिहोडइ / पक्षे-निवारेह / पारे। धवलेक्मः / 24 / ण्यन्तस्त्र / दुमह / पबलह / दीर्घत्वमपि(1) / दूमि / धवलितमित्यर्थः / तुलेरोहामः / 25 / ण्वन्तस्व / मोहामह / तुल्ह्। mishreviiNsaal-मेल्वौ|28न्न्व्न्त्स्व् / वासाला / मेलवै / मिस्सह / म्म्म्म्म्म्म्म्म्म्म्म्म्म्म् 1. 'स्वराणां स्वराः' इति बाहुलकाद् इति भाव्ः।
Page #221
--------------------------------------------------------------------------
________________ अष्टमः परिच्छेदः 205 1 इकारस्य एकारः / एति / देइ / ददाति / इ / ईकारस्य एकारः / नयति / रुदिर् अश्रुविमोचने, 'रुदो वः' इति वकारः / शेषाणामदन्तता / श्रत्र उकारस्य वा श्रोकारः / रोवै / पते - रुवै / णसइ / शषो सः / नो णः / अकारस्य आकारः / नश्यति / / अथादेशाः-'स्मरतेर्भरसुमरौ' इति यदुकं तद् विकल्प्यते, तेन - 'अधो मनया' मिति मलोपे अन्ते अरः / सरह, इत्यपि ज्ञेयम् / 'वुडखुट्टा मस्जे' रित्यपि विकल्प्यते / ततो मज्जइ, मब्बे, इत्यपि / एवं- 'तते रंपवच्छौ' इत्यत्रापि बाहुलकाद् विभाषा / ततः तक्खइ इति / तक्ष्णोति / 'शकेस्तर-व-तीराः ' इदमपि विकल्प्यते / तेन सक्कै इति / शक्नोति / 'क्षियो फिज्जः' अस्यापि वैकल्पिकत्वात्, पक्षे vii इति / क्षयति / क्वचिदन्यदेव - यथा-'ठाफागाश्च भविष्यवर्तमानविध्याद्येकवचने' इति भविष्यदाद्येकवचने ठा-झा-गा भ्रमैस्तालिअण्ठ- तमाडौ ।30। ण्यन्तस्य / तालिमण्टै / तमाडर / भामेह / भमाडेर / भमावेश / दृशेदय - दंस- दक्खवाः / 32 / ण्यन्तस्य / दावै / दंसह / दक्खवै / दरिसर / स्पृहः सिंहः । 34 | ण्यन्तस्य / सिहै / यापेर्जनः ।40। जवै / जावेइ / प्लावेरोम्बालपव्वालौ / 41 / ण्यन्तस्य / ओम्बालै / पव्वालै । पावेइ / विकोशेः पक्खोडः // 42 | ण्यन्तस्य / पक्खोडर / विकोसर / रोमालवग्गोल ।43। नामधातोर्ण्यन्तस्य / भोग्गालै / वग्गोलै / रोमन्थै / दोलेरोलः 148 | स्वार्थे ण्यन्तस्य / रङ्गोलह / दोलह / वेष्टः परिमलः / 151 / ण्यन्तस्य / परिआलेइ । वेढेर । क्रियः किणो वेस्तु के च // 52 // किणइ / विक्कर / विक्किणा / मियो मा - वीहौ / 53 / भाइ / भाइअं / वीहै / वीहिअं / बहुलाधिकाराद् / भीओ / आलीकोइली / 54| भल्लियर / ( अस्लीअर ) / अल्लीणो / निलीकेणिलीअणिलुक्कणिरिग्धलुक्कलिक्क ल्हिकाः 155 | णिलीअर / णिलुक्कर / णिरिग्धर । लुक्कर / लिक्कर / ल्हिक्कर / निलिज्जर / ( णिलिज्जइ ) / विली विं / 56 / विराइ / विलिज्जइ / रुतेरुथ - रुण्टौ / 57| रोतेः-रुऐ / रुण्टै / रवै / ईणः / 58 / इण / सुणै / धूर्भुवः / 59 / धुवै / धुणै / काणेक्षिते णिआरः / 66 / काणेक्षितविषयस्य कृञो णिभार इत्यादेशो वा भवति / णिआरह / काणेक्षितं करोति / कृञः कुणः // 67 कुणै / करै / अमे बाबम्फः 68 / वावम्फर / श्रमं करोति / मन्नौष्ठमालिन्ये णिव्योलः । 69 | णिव्बोल । मन्युना भोष्ठं मलिनं करोति / शैथिल्यलम्बने पयहः / 70 / पयलर / शिथिलीभवति, लम्बते वा / क्षुरेः कम्मः // 72 // कम्मर / क्षुरं करोतीत्यर्थः / चाटी गुरुकः // 73 // गुललह / चाटु करोतीत्यर्थः / निष्पतनविषयस्य तु णो /
Page #222
--------------------------------------------------------------------------
________________ 206 - प्राकृतप्रकारोआदेशा विहिताः,ते क्त्वा-तुमुन्-त्व्येस्स्व्पियोध्याः। यथा-ठाऊण-स्थित्वा / माऊण= ध्यात्वा गाऊण = गात्वा / ठाउं = स्यातुम् / माउं = ध्यातुम् / गाउं गातुम् / ठामव्यं%3D स्थातव्यम् / मामव्वं = ध्यातव्यम् / गाअव्वं = गातव्यम् / तप्रत्ययादन्यत्रैव एते भादेशाः / एवम्-बहुलपहणात्संस्कृतेऽपि क्ल्प्य्ते। हिनस्तीति hiNsH। वर्णविपर्ययात् सिंहः इति / पृषद् उदरं यस्येति / बाहुलकात् दकारलोपे गुणे पृस्सोद्र्ः। एवं यत् किमपि सूत्रात् प्रतिपाद्यम्, तत्सर्व बहुलग्रहणादवसेयम् // . इति श्रीमहामहोपाध्याय paM0 मथुराप्रसादकृते चन्द्रिकाख्यव्याख्याने धातुविधिरष्टमः परिच्छेदः / स्मरेझरझूरमरमललठविम्हरसुमरपयरपम्हुहाः / 74 / अर्ह्। झूर्ह्। म्रि। मलै / लठ / vimharaha / samaraha / pyrh| pamhahaha / sri|vipuurvksy tu-pamhusai / vimhrh| vaasrh| व्यपहाः कोकपोको 76 / कोका / हस्वत्वे तु-कुका / पोका / प्क्स्से-वाह्र्ह्। प्रसरेः पयछोवेछौ / 77 / पयलह / उवेख्। पसरह / गन्धविषये तु-महमहा माई। मालईगंधी पसरह / जाग्रेजग्गः 180 / जग्गह / प्क्स्से-जाग्र्ह्। व्यामेरामहः ॥sh भामर / वावरे / आदृक सन्नामः / / 3 / सन्नामह / आदरह / अवतरतेस्तु-मोहर / ओरसह / योमरर / पचेः सोपौल्लौ / 90 सोलह / पडल्ला / pyh। mucezca / 91 // chddr| abheddaa| mel| ussikaa| रेवा / णिलुम्का / धंसाड / प्क्स्से-मुः। दुःखेणिव्वलः 92 / णिवलेह / दुःखं मुन्य्च्तीत्य्र्थ्ः। वस्तु-वेहवह / बेल्बा। वह / उमच्छह / वह / सिञ्चेश्व-सिनह / सिम्पर / सेमह / गर्जेईकः / 98 बुकर / गज्जह / वृषेर्दिकः / 99 / ढिका / वृषमो गर्जतोत्यर्थः / राजेरग्ध-छज्ज-सह-रीर-रेहाः 1100 / अग्धा-इत्यादि / मस्जेराउडु-णिउड्ड-ड-खुप्पाः / 10 / आउड्डा-इत्यादि / प्क्स्से-म्ज्जा। पुजेरारोलवमालो / 102 / आरोला-इत्यादि / तिजेरोमुकः / 104 / ओकर / मृजेरुग्घुस-लुन्छ-पुन्छ-पुंस-फुस-पुस-लुह-हुल-रोसाणाः // 105 / उग्घुसित्यादि। प्क्स्से-म्झ्। मशेर्वेमय-मसुमूर-मूर-सूर-सूड-विर-पविरम-कर-नीरजाः / 106 / बेमयह-इत्यादि / पक्षे-मजह / अनुव्रजेस्तु-पडिअग्गह / अन्नुक्छ्। युजो युन-जुज्ज-बप्पाः 109 / जुजः / इत्यादि। मुजो भुज-जिम-जेम-कम्माह-समाण-चमढ-चट्टाः |110भुवा-इत्यादि / उपेन युक्तस्य तु-कम्मवह / उबहुजह / घटे:-गढ / ph। सम्पूर्वस्य तु-सह / सबडा /
Page #223
--------------------------------------------------------------------------
________________ अष्टमः परिच्छेदः / 207 ___ अडादेशा इति। भट्-प्रत्याहारसेऽइ u, ऋलू, ए o, ऐऔ,हयवर' एतदात्मक पाणिनीयसूत्रप्रतिपादित का ग्रहण क्र्ना। और आदेश जैसे-'भुवो होहुवी। भू धातु होहुव आदेश, एवं भी धातु को 'मियो भावीही' से भा-चीह आदेश कहे गये हैं, वे बहुलग्रहण से अनेक प्रकार के होते हैं। अर्थात् अनेक धातुओं में अनेक प्रकार के अडादिकों के भागम और आदेश होते हैं। कविप्रयोगानुकूल एवं व्यवहारा. नुकूल कल्पना कर लें। बहुलपद के स्वरूप को कहते हैं-कचिदिति / कहीं पर सूत्र की प्रवृत्ति होती है। सूत्र से अप्राप्त भी आगम-आदेश हो जाते हैं। और कहीं पर हासेन स्फुटेर्मुरः / 114 / मुरै / हासेन स्फुर्तीत्य्र्थ्ः॥ तुडेस्तोड-तुट्ट-खुट्ट-खुड-उखुड-उल्लुक्क-गिलुक-लुक्क-उलराः / 116 / तोडइ-इत्यादि / प्क्स्से-तुद्दि। घू! घुल-घोल-घुम्म-पहलाः 117 // घुलै-इत्यादि / ग्रन्थे:-गण्ठै / ग्न्न्त्थी। मन्थेघुसल-विरालौ / 121 // घुसला / पक्षे-मन्थै / हादेः-अवाच्छा / हादते, हादयति वा / खिद्यतेः-जूएइ / विसूरह / खिज्झ्। नेः सदो म्ज्ज्ः। 123 / निपूर्वस्य सदो मज्ज इत्यादेशो भवति / अत्ता एत्थ-णिमज्जह / हे। छिदेवुहाव-णिछल-गिज्झोड-णिव्वर-णिलर-लूराः / 124 // दुहावै--इत्यादि पक्षेछिन्दह / मापूर्वस्य तु-ओअन्दा / उद्दाला। ___ मृदो मल-मढ-परिहद-खडु-car3ह-मड-पन्नाडाः / 126 / मलै-इत्यादि / स्पन्देःचुलुचुलै / प्न्दि। विसंवदेः-विमट्टा / विलोत्त्त्ति। फंसइ / विसंवयह / शीयते:-झडै / पक्खोड / आक्रन्देः-णीअहरै / अकन्दा / रुबेरुत्थङ्घः / 133 / उत्थङ्कए / रुन्धर / निषेधतेः-हकह / निसेहह / तनेः-तडै / तड्डा / तैवह / विरह / तण / upasa:-alia / upspph| सन्तपेझंकः / 140 / झार्। पक्षे-सन्तप्पइ / ओअग्गइ / वावेह / व्याप्नोतीत्यर्थः / विपेर्गलत्थ-अडुक्ख-सोच-पेल्ल-णोछ-चुह-हुल-परी-धत्ताः / 143 / गलथै / परीईत्यादि / pksse-khivh। utkssipergulgumch-uttht-achsth-ammutt-ussik-ह्क्खुवाः। 144 / गुलगुम्छा-इत्यादि / आक्स्सिपेस्तु-न्नीर्व्ह्। अक्खिव्ह्। . स्वपेः कमवस-लिस-लोट्टाः / 146 / क्म्व्सि-इत्यादि। पक्षे-मुऐ / वेपेः-आय्म्बि। आयज्झइ / वेवा। विल्पेझ्ण्द्द्-ब्द्द्व्द्दो। 148 / झडर-इत्यादि / पक्षे-विलवह / कृपेः-अवहावेह ! कृपा क्रोतीत्य्र्थ्ः। प्रदीपेस्तेअव-सन्दुम-सन्धुक-अम्भुत्ताः / 152 / तेअवह-इत्यादि / पक्षे-पलीवै / लुभेःस्म्मावा। lbmh। kssmeH-khurh| pddddhh| khmmi| उपालम्भेश-पच्चर-वेलवाः / 156 / पक्षे-उवालम्मा / अवेश्2अम्मो जम्मा 157 / जम्भेजम्मा इत्यादेशो भवति, वेस्तु न भवति / ज्म्माइ। जम्मामै / अवेरिति किम् ? केलिपसरो विअम्मै / न्म्ः-न्निसुत्ति। भाराकान्तो नमतीत्यर्थः / म्न्न्द्दे:-चित्र्ह्। चिश्चिअइ / चिनिलाइ / रीडर / टिविडिकै / म्न्न्द्द्। विश्राम्यते:गिन्बाइ / वीसमा / आक्रमते:-ओहावै / उत्थारह / छुन्दा / मक्कमै / भ्रमेष्टिरिटिल्ल-दंदुल-ढणि-चकम्म-मम्मड-भमड-ममाड-तलाण्ट-मण्ट-सम्प-भुम्प
Page #224
--------------------------------------------------------------------------
________________ प्राकृतप्रकारो 208 सूत्र से सर्वथा प्राप्त हैं परंतु नहीं होंगे अर्थात् तत्प्रयुक्त वर्णागमादिक और आदेश नहीं होंगे / और कहीं विकल्प से और कहीं कुछ और ही हो जायगा, जो सूत्र से कथमपि प्राप्त नहीं है। इस प्रकार कार्य के आगमादि आदेशों को बहुधा मित्र-मित्र प्रकार से समीक्षा करके अर्थात् भावापोद्वाप से निर्णय करके चार प्रकार का बहुल. स्वरूप कहते हैं। प्रथम-अआगम के उदाहरण देते हैं। जैसे धाव धातु को 'शेषाणा. मदन्तता' से अकारान्त्ता। फिर बहुलपद से अट्-प्रत्याहारान्तर्गत भोकार / एवमाकार को ओकार हो ग्या। धोवह / लोकम्यवहारानुकूल गति में धावै र्हेगा। भुम-गुम-फुम-फुस-दुम-दुस-परीपराः / 161 // भ्रमेरेतेऽष्टादशादेशा वा भवन्ति / टिरिटिल्लाइत्यादि / प्क्स्से-म्मि। गमेरई-ऐच्छ-अणुवज्ज-अवज्जस-उक्स-अकुस-पञ्चहु-पच्छन्द-णिम्मह-NI-णीण-णीलुक्कपदा-rambha-parialla-vola-pariala-णिरिणास-णिवह-अवसेह-भवहराः / 162 / गमेरेते एकविंशतिरादेशा वा भवन्ति / ऐइ। णीह-इत्यादि / पक्षे-gacchaha / hmmh| Nihammada / णीहम्मै / आहम्मै / पहम्मद / इत्येते तु हम्म गतापित्यस्वैव भविष्यन्ति / he0 / आल. पूर्वकस्य गमे:-अहिप ऐ / संयुक्तस्य-अमिहुइ / अभ्यापूर्वस्य-उम्मत्थइ / अभिमुखमागच्छतीत्यर्थः / प्र्त्यापूर्व्स्य्-प्लोहा। प्रत्यागच्छतीत्यर्थः / शमः-पडिसाह / पडिसामै / समै / ___ रमेः संखुढ्ढ-खेड्डु-उम्भाव-किलिकिञ्च-कोटुम-मोट्टाय-णीसर-वेलाः // 168 / संखुड्डाइत्यादि / प्क्स्से-र्मा। पूरे-रग्वाड-अग्धव-उधुम-अङ्गुम-अहिरेमाः / 169 / भग्पाडइ-इत्यादि / पक्षे-पूरह / पूरयतीत्यर्थः / त्व्र्ते:-जद्दि-इत्य्धिक्ः। क्षरः खिर-झर-पज्झर-पच्चड-णिच्चल-णिट्टाः // 173 / खिरह-इत्यादि / उच्छवलते:उत्थलह / विगले:-विप्पा / दले:-विसट्टै / वले:-बम्फर / पक्षे-विगलह / दलह / व्लि। भ्रंशेः फिड-फिट्ट-फुड-फुट्ट-चुक-मुल्लाः / 277 / फिडर-इत्यादि / पक्षे-मसह / नशेणिरनास-णिवह-अवरोह-पडिसा-सेहावहराः // 108 पक्षे-मस्सइ / संदिशतेःअथाहह / संदिसइ / अवात्काशेः-ओवासइ / दृशो निपच्छ-पेच्छ-अवयच्छ-अवयज्झ-वन्ज-सम्बब-देख-भोमक्ख-अवक्ख अवाक्खइ. तुलोल(पुलोए)निम-अवपु-आस-पासाः // 181 // निअच्छा-इत्यादि / निन्झाऐ-इति तु निध्याय्तेः। __ स्पृशः फास-फंस फरिस-छिव-द्विह-आलुज-मालिहा: / 182 / फासइ-इत्यादि / प्रविशेः-रिअह / पविसइ / प्रमृशतेः prmussnnaateshc-pmhush| * पिषेणिवह-णिरिणास-णिरिणज-रोञ्च-चड्डाः / 185 / णियहर-इत्यादि / पक्षे-पीसइ / भषेः-मुक्कर / भ्सि। ___ कृषः कढ-साअर्3ह-अञ्च-अणच्छ-अयच्छ-आइन्छाः / 187 / क्द्दा-र्त्यादि। पक्षेकरिसइ / असिविषयस्य तु-अक्थोडइ ( अक्खोडा) असि koshaatkrsstiityrthH|| गवेषेढुण्दुल-ढण्ढोल-गमेस-वत्ताः / 189 / दुण्दुलह-इत्यादि / पक्षे-गवेसह / श्लिष्यतेःसामग्गइ / भवयासइ / परिअन्तै / सिलेसइ / प्रक्षेः-चोप्पडा / मक्खा / काक्षेराह-अहिलङ्घ-अहिलक-बच्च-वम्फ-मह-सिह-विलुम्पाः (विलुम्फाः) ।192।aaiityaadi / pksse-kaar|
Page #225
--------------------------------------------------------------------------
________________ अष्टमः परिच्दः / 206 मारवाद में दोदो-दौलो इस वर्ष में धाव-बाय कहते हैं। एषम्-प्वप् पातु कों उशिखित सूत्रों से सबह सिद्ध हो जाने पर बलपद से अकार को ओकार और उकार होगा। बतः सोयह एवं सुवैये दो रूप होण्गे। इण धातु के इकार को एकार होगा। एइ, एति / दा धातु के आकार को एकार होगा। देह, द्दाति। नी धातु के ईकार को एकार होगा। नेह, नयति / पातु भभुविमोचन अर्थात् रोने के अर्थ में है। उशिखित सूत्रों से वह सिद्ध हो जाने पर बहुरूपद से रुगत उकार को ओकार होगा। रोषह, रोदिति |न्न् धातु पदर्शन - नाश होना अर्थ में है। निर्दिष्ट सूत्रों से नसह सिद्ध हो जाने पर बहुलपद से अकार को भाकार होगा। नासह, नश्यति / इसी प्रकार अन्यत्र भी भागमों की कल्पना कर लेना। बहुलग्रहण से जन्य अआदिक भागमों की विधि खी। अर्थात् कहा~ पर क्या बागम होता है-इत्यादि उदाहरण दिये। प्रतीक्षेः सामय-विहीर-विरमालाः / 19 / सामया-हस्यादि / पक्षे-परिक्खह / तक्षेस्तच्छ-चच्छरम्फाः / 19 / / तच्छा-इत्यादि / पक्षे-तक्खर / विकसेः-कोआसइ / वोसर / viash। इसेः-गुझ्। ish। स्से:-hsh। परिहसइ सलिलचसणं / डिम्मद / sNsh। सेर्डर-बोज-वजाः / 198 // उरह-इत्यादि / पक्षे-tasaha / nyaso zima-gumau / 199 / nnimaa| nnumh| prysstu-plottttaa| pchttttr| पन्हत्या / निश्वसेः-सहर / नीससह / . उल्लसेरूसल-असुम्म-णिलस-पुख्याल-गुबोल-आरोमाः / 202 / उस्ला। गुखोला। हस्वत्वे-गुजुल्ला इत्यादि / पक्षे-उछसह / मासे:-मसह / मासइ / prseshv-विसि। गसइ / ओवाहह / ओगाइड / अवगाइत इत्यर्थः / आरोहते-बडै / बलग्गइ / मारा। मुहेर्गुम्म-गुम्मडौ / 2071 पक्षे-मुन्नाह / दहेरहिकल-मालको / 20 / प्क्स्से-उहा। ग्रहो ब्ल्-गेः-द्र्-पा-निस्वार्-म्हिप्न्य्च्माः।209। वला / गेण्डर, गिन्न्द्दि-इत्यादि। बचो बोत् / 211 // क्त्वातुमुन्तव्येषु / बोचूण । बोट / बोतव्यं / शस्तेन छः / / 13 / शोऽन्स्यस्य तकारेण सह द्विरुक्तठठकारो भवति / दळूण / dtthrch। dvN। H go(1) भूत-भविग्यतोश्च / 214 // काहीम / काहिए / काऊण / काउं / काअव्वं / .. छिदिमिदोन्द्ः।216। छिन्दा / मिन्दर / युध-बुध-गृष-क्रुष-सिष-मुहां जमः / 217 / जुझाइ / बुज्झर / गिन्झाइ / कुन्झर / सिज्झइ / मुज्झा। * समो छः / / 22 / सम्पूर्वस्य बेष्टतेरन्त्यस्य विस्तो लो भवति / स्ण्वेद्द्॥ वोदः / 22 / / उदः परस्य तु वा भवति / उन्ला / उन्वेढह / उवर्णस्यावः // 233 // धातोरन्स्यस्योवर्णस्य भवादेशो वा भ्व्ति। हु-नियर / हु-निह्व्ह्। च्यु-युवै / रु-रवह / कु-कबर / सू-सबह / प्स्व्ह्। स्वराणां स्वराः / 238 // पातुषु स्वराणां स्थाने स्वरा बहुलं भवन्ति / इव्ह्। हिव्ह्। - 1. मासदेवम् / 14प्रा.प्र.
Page #226
--------------------------------------------------------------------------
________________ 210 प्राकृतप्रकाशेअब आदेशविधि कहते हैं। जैसे-स्मृ धातु को नित्य भर सुमर आदेश कहे हैं। वे बहुलग्रहण से विकल्प से होण्गे। अतः पर में-अधो मनयाम' से म्कार्लोप्। 'अन्ते अर' से अर / सरह / स्मरति / मस्जधातु को बुडखुड आदेश होते हैं, वे भी बहुलपद से विकल्प से होण्गे। पर में-'उपरि लोपः कगड' से सलोप / 'शेषादेशयोविमनादी' से द्वित्व / शेषाणामदन्तता' से अकारान्त्ता। 'लादेशे वा' से एत्व / मजइ, मजेइ / बहुलग्रहण से तर धातु को स्प वच्छ विकल्प से होण्गे। पर meM'kaskakSA खः' से ख, 'शेषादेशयोः' से द्वित्व / 'वर्ग(7) युजः पूर्वः' से ककार / अन्य कार्य पूर्ववत् / तक्खइ / तषणोति / तथा शक धातु-शषोः सः' / 'शेषाणामद. न्त्ता'| 'शकादीनां द्विस्वम् / स्क्का। ति का विकल्प से पूर्ववत् 1 को ख / 'अन. दन्तानामद् वा' से अकार / खिबि। क्षयति / कहीं अन्य ही कार्य हो जाते हैं। चिणइ / चुणै / सहहणं / सहहाणं / धावै / धुवै / रुवै / रोवह / कचिन्नित्यम्-देह / लेह / विहे / नासह / आर्ष-वेमि / - व्यञ्जनाददन्ते / 239 / व्यञ्जनान्ताद्धातोरन्ते अकारो भवति / ममै / इसइ / . कुणै / चुम्बै / भणइ / उवसमह / पावह / सिनह / रुन्धा / मुसह / हरै / करण / शवादीनां प्रायः प्रयोगो नास्ति / स्वरादनतो वा / 240 / अकारान्तवर्जितात्स्वरान्ताद्धातोरन्ते अकारागमो वा भवति / पाः। प्राअइ। धाइ। धाइ। जाइ। जाइ / झाइ। झाम्ह्। जम्मा / जम्मामह / उब्वाइ / उव्वाअई / मिलाइ / मिला / विक्। विकेइ / होऊण / होमऊण (होइऊन्न्)| अनत इति किम् / चिहच्छ / हुगुच्छ्। / जानातः कर्ममावे-णव्वा / णजह / पक्षे-जाणिज्जा, युणिज्जा / णाइजह / नञ्-पूर्वकस्य-अणाइजह / व्याहमः कर्ममावे-वहिप्पड / वाहरिज्जा / आरभेः कर्मणि-आढप्पर, आढवीआइ / सिह-सिचोः कर्मणि-सिप्पा / ग्रहेः कर्मणि-घेप्पह / मिडिब्जह / शेः कर्मणि-छिप्पर / छिपिजा। जीहा। लज्जा / लन्जत इत्य्र्थ्ः। विरेच. यतेः-ओलुण्डा / उस्लुण्णइ / पन्हत्थर / विरेगा। ताडयते:-आहोड / विहो / पक्षेताडे / उधूलयतेः-गुण्ठा / उधूले / नाशयतेः-विउडै / नासवड / हारवड / विप्पगालह / पलावद / नासह / उत्पूर्वस्य ghaTeya'ntasya-उग्गइ / उग्यारह / सम्भावयतेः-आस धै / सम्मावा / उत्थव / उलाला / gulgunch। / uppelai / उनावह / उत्पूर्वस्य नमेल्न्तस्यैते प्रयोगाः / पठ्ठवै / पेण्डवह / पट्ठावै / प्रस्थापयतीत्यर्थः / अर्पयते:-अलिवै / चचुप्पर / पणामह / अप्पेइ। क्रमैः प्रयोगौ-णिहुवै, कामेह-इति / प्रकशायतेः-गुवै / पयासमा / विच्छोलह / क्म्पेः। कम्पयतीत्यर्थः / आरुहेर्ण्यन्तस्य-वला / आरोवेह / रम्जेये न्तस्य-रावेह / रब्जेह / घटयतेः-परिवाडेइ / घडेर / रचयतेः-उग्गहरू / अवहह / विडविड्डह / रयह / सम्पूर्वस्य तस्य-उवहत्थइ / सारव / समारह / केलायै / समारय / अफुण्णादयः शब्दाः तेन सह निपात्यन्ते / तबथा अफुन्न्न्नो-आकान्त्ः। उक्कोसं-उत्कृष्टम् / फुडं-स्पष्टम् / बोलीन्नो-अतिक्रान्त्ः। लुग्गोरुग्णः / विढत्तं-वेढतं, अजिंतम् / निमिअ-स्थापितम् / चक्खि-आस्वादितम् / hiismnnNhessitm-ityaadi| धातवोऽर्थान्तरेऽपि / 259 / उक्तादर्थादर्थान्तरेऽपि धातवो वर्तन्ते / वलिः प्राणने पठितः खाद नेऽपि व्र्त्ते। वलह / खादति, प्राणनं करोति वा / एवम्-कलिः संख्यानेऽपि / कलह /
Page #227
--------------------------------------------------------------------------
________________ अष्टमः प्रिच्छेद्ः। 211 जैसे-भविष्यदादिक अर्थों में एकवचन के परे ठा-मा-गा आदेश कहे हैं, ये अन्यत्र क्रवा-तुमुन्-तव्य प्रत्ययों के परे भी होण्गे। ठाऊण =स्थित्वा / झाऊण = ध्यात्वा / गाऊण गावा। सर्वत्र 'क्त्वा तूण' से तूण 'कगचज से तलोप / एव्ण्-त्थाउण्झाउण्। गाउण्। 'कगचज से तलोप / 'अधो मनयाम्' se ylop। 'शेषादेशयोः' से द्विस्व / 'मो बिन्दु'| ठामव्वं / झामन्वं / गाम्वं / इसीप्रकार संस्कृत में भी बहुल. ग्रहण से वर्णविपर्ययादिक होते हैं। जैसे-हिसि हिण्सायाम्। हिनस्ति इति हिंसः प्राप्त था, हकार-सकार का विपर्यय करने से सिंहः होगा। पृषत् उदर यहा~ सूत्र से तलोप अप्राप्त था, बहुलग्रहण से लोप / इसी को पृषोदरादीनि यथोपदिष्टानि' कहा है। इस तरह सूत्र से प्रतिपाय जो कुछ भी है, बहुलग्रहण से प्रयोगानुकूल उस आगमादेश की कल्पना कर लेना। इति श्रीमहामहोपाध्याय मथुराप्रसादकृतायां प्राकृतप्रकाशम्याख्यायां हिन्दी सरलाध्याक्यायां धातुविधिरष्टमः स्मास्ः। जानाति, संख्यानं करोति वा / रिगिर्गती, प्रवेशेऽपि / रिगड (रिग्गह, रिण्गा)| प्रविशति, गच्छति वा / कामतेवम्फ आदेशः प्राकृते-vmphr। अस्यार्थः-इच्छति, (पृञ्चति ) खादति वा / फकतेस्वा मादेशः थकर / नीचां गतिं करोति, विलम्बयति वा। विलप्युपालन्योल आदेशः / सहर विलपति, उपालमते, भाषते वा / एवं-परिवालेह / प्रतीक्षते, रक्षति वा। केचित् कैश्चिदुपसर्गेनित्यम् / ह्ह्। युध्यते / संहरा / संवृणोति / अणुइरह / सदशीभवति / नीहर6 / पुरीपोत्सर्ग करोति / विह्र्ह्। क्रीडति / आहारै / खादति / पडिहरै / पुनः पूरयति / परिहरै / त्यजति / उवहरै / पूजयति / बाहरै / आयति / पवसइ / देशान्तरं गच्छति / उचुपह / चटति / / उहै / निःसरति / इति (1) / प्रायोऽत्र हेमानुसार्यादेशाना. मुल्लेखः / ... 1. अत्र सूत्रसंख्या हेमचन्द्रामिषस्य शब्दानुशासनस्य परिशिष्टरूपस्याऽष्टमाध्यायस्य च्तुर्थ्पादान्त्र्ग्ताऽव्ग्न्त्व्या।
Page #228
--------------------------------------------------------------------------
________________ अथ नवमः परिच्छेदः निपाताः ॥ 1 ॥ - अधिकारोऽयम् । वक्ष्यमाणा निपातसंक्षका वेदित्व्याः। संस्कृतानुसारेण निपातकार्य वक्तव्यम् ॥ 1 ॥ निपाताः-अधिक्रियन्ते, अतः ये शब्दा पक्ष्यन्ते ते निपात-संज्ञका भवन्तु । ते च अव्ययनामानोऽपि भवन्ति । आ परिच्छेदसमाप्तेरयमधिकारो वेदितव्यः । सदृशं त्रिषु लिंगेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्नं व्येति तदव्ययम् ॥ ___ इति प्रातिपदिकेभ्योऽस्य विशेषः ॥ 1 ॥ अब इस परिच्छेद में निपातविधि कहते हैं निपाता इति । यह अधिकार सूत्र है। इसके अनन्तर सब शब्द निपातसंज्ञक होंगे और वे अव्यय-नाम-चाले होंगे अर्थात् उन्हें अन्यय भी खेण्गे। निपाताधिकार परिच्छेद की समाप्ति तक जान्ना। अब प्रथम अव्यय का स्वरूप बताते हैं। पुलिस स्त्रीलिक, नपुंसकलिङ्ग इन तीनों लिङ्गों में, प्रथमा-द्वितीया आदि सातों विभक्तियों में और एकवचनादि सब वचनों में जो सहश हो समानरूप से रहे, म्यय किसी प्रकार के नाश को न प्राप्त हो वह अम्यय कहाता है। यही प्रतिपदिक से मन्यय का विशेष है। प्रातिपदिक में लिङ्ग-पचन से भेद रहता है॥1॥ (कीस किमर्थे । ) कीस किमर्थे -किम्शब्दस्य योऽयः तत्र कीस इति निपातः प्रयुज्यते । कीस तए मह कहि । किं त्वया मम कथितम् । अत्र किमर्थे कीस इति ॥ कीसेति । किमर्थ में कीस इस निपात का प्रयोग होता है। कीस तए म्ह्खि। क्या तुमने मुझ से कहा । यहा~ किमशब्द के अर्थ में कीस यह है। हुं दानपृच्छानिधोरणेषु ॥ 2 ॥ हुं-इत्ययं शब्दो दानपृच्छानिर्धारणेष्वर्येषु निपातसंशो भवति । दाने यथा-तुंगेण्ह अप्पणो जी (गेण्ह 8-15 sU0 spa0, अप्पणो 5-55 sU0 spa0, jI2-2, 4-5 sU0 spa0, ze0 सुगमम् ) / पृच्छायाम्-9 कधेहि साहुसु सम्भावं (कधेहि इति 12-3 शौरसेन्यां, य-ध,7-18 विभ्यादावेकत्वे सिप - सुकृते' 7-34 लादेशे सति, एत्वम् , मध्यमे 227 , 2-435-s । अन्त्ये 3-2 दलोपः, 3-50 भद्वि0, 3-51 भव् , प्राय इति 2-2 वलोपो न, 5-3 अमोऽकारतोपः, 4-12 1. मामचाविदं नोपलभ्यते सूत्रम् । 2. 'सोहिवा' maasuu-soditH। -
Page #229
--------------------------------------------------------------------------
________________ नवमः परिच्छेदः । 213 mA0 ) / निर्धारणे - हुं हुवसु तुण्डिक्को ( 8- 1 भू = हुव, 7-18 सिप्= सु, अन्त्यः 3-58 sU0 द्रष्टव्यः ) / हुं गृहाणात्मनो जीवम् । हुं कथय साधुषु सद्भावम् । हुं भव तूष्णीकः ॥ 2 ॥ हुं दानपृच्छानिवारणेषु' - दाने, पृच्छायां निवारणे च हुं-इति निपातः प्रयुज्यते । हुं देवर ! गेण्ड्सु । हुं देवर ! गृहाण । अत्र हुं-शब्दो दानार्थं द्योतयति । हुं भण । अत्र हुं-शब्दः पृच्छां द्योतयति । हुं होसु तुहियो । हुं भव तूष्णीकः । श्रत्र हुं-शब्दः प्रतिषेधार्थं द्योतयति । निपाताः क्वचिद् वाचकाः क्वचिद् द्योतकाश्चेति यथादर्शनमवगन्तव्यम् ॥ 2 ॥ हु~ - इति । दान देना, पृच्छा-पूछना, निवारण- रोकना, - इन अर्थों के धोस्य रहते अर्थात् कथंचित् प्रतीयमान रहते हुं इस निपात का प्रयोग होता है । 'हुं देवर ! गेहसु' / हा~, देवर ग्रहण कीजिये । जो मैं दे रही हूं, उसे लीजिये । यहा~ दानप्रतीत्यर्थ हुशब्द है। हुं भ्न्न्। हां खिये। क्या पूछते हो। यहां पृच्छा अर्थ में हुंशब्द है । 'हुं होसु तुडीओ' / हां चुप हो जाइये । अर्थात् अब आगे कुछ मत कहिये । यहा~ कथन निवारण अर्थ में हुंशब्द है। निपात कहीं पर वाचक और कहीं पर द्योतक प्रतीत होते हैं। वस्तुतः किसी आचार्य के मत से वाचक हैं और किसी के मत से द्योतक हैं। विहार, आहार, संहार, परिहार-एक ही हृधातु में उपसर्गभेद से अनेक अर्थों की प्रतीति है । एवम् प्रभवति, पराभवति, संभवति, अनुभवति, उद्भवति - इत्यादि ॥ 2 ॥ far-द्र् अवधारणे ॥ 3 ॥ bia, ver इत्येताववधारणे निपातसंज्ञौ भवतः । एवं विअ । एवं वेअ । ( एवं संस्कृतसमः, ze0 spa0 ) / एवमेव ॥ 3 ॥ चिअ अ अवधारणे - निश्चयार्थे चित्र, वेश्म इत्येतौ वर्तेते । एसो चित्र सो राधा । एष एव स राजा - इति निश्चयः । स चेत्र इयं णारी । सैवेयं नगरी । अन्या न भवतीति निश्चयः । स विश्र, सच्चे । सैव ॥ 3 ॥ I चि-इति । चिअ अ ये निपात निश्चय अर्थ में प्रयुक्त होते हैं। राजा । यह वही राजा है। यहा~ निश्चयार्थक वि-शब्द है। सच्चे यह वही नगरी हैं. अर्थात् दूसरी नहीं है यह निश्चय है। इस निश्रयार्थक क्षेत्र - शब्द है ॥ 3 ॥ एसो विभ सो इअं णभरी । प्रकार यहा~ ओ सूचनापश्चात्तापविकल्पेषु ॥ 4 ॥ o-इत्ययं शब्दः सूचनापश्चात्तापविकल्पेषु निपातसंज्ञो भवति । ओ चिरासि ( 2-2 यलोपः, 7-2 सि ) / गाथासु द्रष्टव्यः ॥ 4 ॥ ओ सूचनापश्चात्तापविकल्पेषु -- सूचना - साभिप्रायमुद्देशकथनम् । पश्चात्तापः= अनुशयः । विकल्पः = इदम् इदं वेति पाक्षिको विधिः । एषु त्रिष्वर्थेषु श्रो इति निपातो 1. एष पाठः संजीवनीसंमतः । 2 ऐर् चे चित्र । हूं चिभ । तुमं चिमं । मैमैनत्वमेव । kA0 pA0 / 3. विम- देश -- इति भामसंमतः पाठः ।
Page #230
--------------------------------------------------------------------------
________________ 214 प्राकृतप्रकाशेवर्तते । श्री अविन्न्यत्त्न्निला। श्री अविन्य्य्न्व्ती। पत्र -शब्दः पूर्वकृतस्वकीयाकरणीयसूचकत्वं द्योत्य्ति। श्रोण पसण्णम्हि । श्रोकिमिति न प्रसबाहमभवम् इति पश्चात्तापं द्योतयति । ओ अणुणेमि । मो अनुनयामि । अत्र विकल्पार्थ भोशन्दः ॥ 4 ॥ o-इति । सूचनादिक अर्थों में 'भो' इस निपातसंज्ञक का प्रयोग होता है। सूचना-अभिप्रायपूर्वक किंचिन्मात्र वस्तु की सूचना । pshcaattaap-प्छ्ताना। विकरूपयह अथवा यह-इस प्रकार पालिक विधि विकल्प कहाता है। इन अर्थों में ओ यह निपात होता है। ओ अविणयजत्तणिला । अविनय में यावती थी। यहा~ पूर्वकृत या के अकरणीयस्व की सूचना है। ओ ग पसण्णाम्हि । ओ मैं क्यों न प्रसन्न हो ग्यी। यहा~ प्रसन्न होने के पश्चात्ताप को यह सूचित करता है। ओ अणुणेमि । अच्छा यदि नहीं मानता है तो मैं पैरों में पढूंगा-अनुनयविनय क्रूण्गा। यहा~ विकल्पार्थक ओशब्द हैं॥4॥ ___इरकिरकिला अनिश्चिताख्याने ॥ 5 ॥ इर, किर, किल इत्येते शब्दा अनिधिताल्याने निपातसंबका भवन्ति । पेक्ख इर तेण हदो (आदिमः 6-51 sU0 द्र्स्स्त्त्व्य्ः। तेण 5-6 तदोऽन्त्यलोपः, 5-12 एत्वं, 5-4 त्तान्न्'| अन्त्यः 4-6 हनोऽन्त्यलोपः, 12-3 तद, 5-1 o)| अज किर तेण vvsio। (vyavasita ityatra 3-2 यलोपः, प्राय इति 2-2 वलोपो न, 2-2 तलोपः, 5-1 o, ze0 sp0)| आंकिल सिविणओ (2-2 यलोपः, 4-12 मबिं0, ze0 spa0 / अन्त्यं 1-3 sU0 द्रष्टव्यम्) / प्रेक्षस्व kila. tena htH। adya kila tena व्यवसितः । अयं किल स्वप्नः ॥ 5 ॥ इर-किर-किला अनिश्चयाख्यानेषु'-इर-किर-किलाः शब्दाः अनिश्चयस्य अस. म्यगर्थस्य आख्याने प्रतिपादने प्रयुज्यन्ते । इह इर दिट्टो दियो। इह किस दृष्टो द्यित्ः। अत्र इरशन्दः स्थानदर्शनादेव निश्चितार्य वकि, इति असम्यगेव निश्चया. ख्यानम् । एत्य किरालिंगियो । अत्र kilaalishitH। अत्र किरशब्दः स्थानस्यालिश नस्य असम्यगर्थतां द्योत्य्ति। " किल र्मित्रो। न किल रमितः । अत्र किलशब्दः रमितार्थप्रतिषेधस्य अपरिस्फुटतां कथयति ॥ 5 ॥ इरेति। इर-किर-किल ये शब्द अनिमय सम्यग् बर्य के प्रतिपादन में प्रयुक्तहोते हैं। इह इर दिवो दियो। यहा~ पर प्रिय को देखा था। यहा~ पर किक (इर)-ब्द स्थानदर्शन से ही निमित अर्थ को कहता है, अतः सन्द के प्रयोग से असम्यक् प्रकार से निचय को कहता है। एत्य किरालिंगियो । यहा~ पर मालिआन किया ग्या। वहा~ किरमान्य स्थानस्थ मालिनगपरिस्फुटार्य को सूचित करता है|ज्किक् मित्रो। यहा~ किलशम्द रमणप्रतिष को अपरिस्फुट सूचित करता है। बाद-रमणप्रतिष को स्फुटतया नहीं कहता है।5॥ 1. तेनेत्यत्र 2-42 इति णामात्रमिति केचित् । 1. संजीवनीसंमतः पा . -
Page #231
--------------------------------------------------------------------------
________________ 215 नवमः परिच्छेदः हुं क्खु निश्वयवितर्कसम्भावनेषु ॥ 6 ॥ हूं, क्खु इत्येतौ निश्चयवितर्कसम्भावनेषु निपातसंज्ञकौ भवतः । हुं रक्खसो ( हुं spa0, 3-29 क्ष = ख, 3-50 खद्वि0, 3-51 ख = = k, 4 -1 ह्रस्वः, 5-1 ओ ) / गुरुओ क्खु भारो ( 5-1 ओत्वम्, अन्यत्स्पष्टम् ) / हुं राक्षसः । गुरुः खलु भारः ॥ 6 ॥ हु- क्खु निश्चयवितर्क संभावनासु' - निश्चयो = विश्वासः । वितर्कः = विमर्शः । संभावना = उस्केटैककोटिस्वरूपाशङ्कासंभावना । कार्याध्यवसायस्वरूपेत्यर्थः, एष्वर्थेषु हु, क्खु एतौ निपातौ स्तः । श्रज्ज हु दीसइ दैना । हु-निश्चयेन । श्रद्य दयिता दृश्यते । अत्र हुशब्दो निश्चयं बोधयति । एवमेव क्खुशब्दप्रयोगेऽपि । श्रख क्खु एसा मं पोइ । श्रद्य खलु एषा मां प्रलोकयेत् । अत्र क्खुशब्दः निश्चयं द्योतयति । ण हु दिट्ठो तै अज्जवि । न हु दृष्टस्त्वयाऽद्यापि । श्रत्र हुशब्दो वितर्क द्योतयति । पेच्छ क्खु दारम्मि सो कदावि ठिप्रो होन । प्रेक्षस्व खलु द्वारे स कदापि स्थितो भविष्यति । अत्र खुशब्दो द्वारदेशस्थितिविमर्शोत्पत्तिद्योतकः । एवं हुशब्दप्रयोगः । संभावनायामच्छ ताव हु णइए । आस्तां तावत् खलु नद्याः । अत्र हुशब्दो नदीपारगमनसंभा - वनां द्योतयति । खणा क्खु वच्चामि जलणिहिणो पारं । क्षणात् खलु व्रजामि जलनिधेः पारम् । अत्र क्खुशब्दः सागरपारतीरप्राप्त्यच सा यद्योतनार्थः । एवं यथायथं हु-क्खु - शब्दो निश्चयाद्यर्थ प्रकाशयतः ॥ 6 ॥ . हु-इति । निश्चयादिक अर्थों में हु, क्खु ये निपात प्रयुक्त होते हैं। निश्चय-विश्वासारमक स्थिरज्ञान । वितर्क-विमर्श । संभावना - उत्ककोटिस्वरूपा शङ्का अर्थात् शङ्कास्पद कार्याध्यवसायस्वरूपज्ञान । अज्ज हु दीसह दैआ । हु निश्चयेन अद्य दयिता दृश्यते । यहा~ हुशब्द निश्श्रय को द्योतित करता है। इसी प्रकार क्खु ( खलु ) शब्द के प्रयोग में भी जानना । अज क्खु एसा मं पलोएइ । आज वह मुझे देखेगी । यहा~ निश्चय को खलुशब्द बोधित करता है । ण हु दिट्ठो तह अज्ज वि । आज भी नहीं देख pdd'aa। यहा~ हुशब्द वितर्क को प्रकाशित करता है । एवं क्खु शब्द के प्रयोग में-पेच्छुक्खु दारम्मि सो कदावि ठिओ होज । देखो कदाचित् वह दरवाजे पर स्थित होगा । यहा~ क्खुशब्द द्वार पर ठहरने के विमर्श को बोधित करता है। संभावना में हु शब्द -अच्छ ताव हु न्निए। संभवतः नदी के पार होगा। यहा~ हुशब्द नदी के पार जाने की संभावना को कहता है । क्खुशब्द-खणा क्खु भवामि जलणिहिणो पारं । क्षणमात्र में मैं समुद्र के पार आता हूं। यहा~ क्खुशब्द समुद्र के पार जाने के उद्योगसाहस से पार-प्राप्ति-सिद्धि संभावना को सूचित करता है। इसी तरह अन्यत्र भी -शब्द पूर्वोक निम्रयादिक अर्थों को यथास्थान प्रकाशित करते हैं ॥ 6 ॥ णवरः केवले ॥ 7 ॥ 1. अयं पाठः संजीवन्यादिसंगतः । नेदं सूत्रं संजीवन्यादौ ।
Page #232
--------------------------------------------------------------------------
________________ प्रातप्रकारोणवरः इत्ययं शब्दः केवलेऽर्थे निपातसंबो भवति । णवर अण्णं (अनशब्दस्य 2-42 =ण, 5-12 म्र्वि0')॥7॥ (इजेराः पाद्प्र्न्ने|) इजेराः पादपूरणे-i-जेर इत्येते निपाताः पादपूरणे वर्तन्ते । न्यूनपादपूरणमेव एषां प्रयोजनम् । 'एस इ तदा पट्ठो' / एष तथा प्र्वृत्त्ः। अत्र इकारः पादपूरणमात्रे वर्तते । न्यूनपादपूरणमेवैतेषां प्रयोजनम् । वृत्तमाभयात् इकारस्तत्तत्य प्रयुक्तः । 'लंभइ जे पेक्खेउ~' / लभ्यते प्रेक्षितुम् । अत्र 'जे' इति पादपूरणमात्रे । यत्तु सदानन्देन वसन्तराजेनच पेखि' इति प्रयुजम् , तम समीचीनम् । तथासति एकमात्रा न्यून्वाव्तिस्स्त्थ्ते। तस्मात्-'ए च क्त्वातुमुन्तव्यभविष्यत्सु' इत्येकारः । 'पेक्खे' इति युक्तः पाठःण र तए वि ( कहिनो सो)|n त्वयापि कथितः सः । अत्र रेफः पाद्पूर्न्नाय्ः॥ हजेरा इति। -जे-नये निपात शोककी पादपूर्ति के लिये होते हैं। न्यूनपाद की पूर्ति ही इनका प्रयोजन होता है अर्थात् इनका अर्थ कुछ नहीं होता। एसह तदा पबहो । यहा~ वृत्त में एक मात्रा कम होती थी; अतः इकार का प्रयोग किया है, जिससे छन्दोमान हो । एवं जे-शब्दप्रयोग में लंभाजे पेक्खेउ'| यहा~ जे पादपूर्ति मात्र के लिये है। 'पेक्खेउं' यहा~ 'एच क्वा' से एकार करने से पादपूर्ति होगी। अन्यथा फिर भी एक मात्रा म्यून होने से छन्दोमा हो जाय्गा। 'जर तए वि कहिओ सो'| यहा~ रेफ पादपूत्यर्थमात्र है। आनन्तर्ये णवरि ॥ 8 ॥ णवरि इत्ययं शब्द आनन्तयें निपातसंशोभवति । णवरि (स्पष्टम्) / थानन्तर्ये णवरि-अनन्तरस्य भावः प्रानन्तर्यम् , तस्मित् णवरि इत्ययं निपातो वर्तते । णवरि छिण्णं सीसं रणे रिउन्नो। अनन्तरं छिनं शीर्ष रणे रिपोः । अत्र णवरिशब्दः शिरश्छेदनस्य भानन्तरं द्योतयति । केचित्त-'णवरि केवलानन्तर्ययोः' इत्येवं सूत्रं पठन्ति । तन्मते-रणे रिपोः केवलं शिरश्छिलम्-इत्यपि भवति ॥ 8 ॥ ____ आन-इति । थानन्तर्य अर्थ में 'णवरि' इस निपात का प्रयोग होता है । 'णवरि छिण्णं सीसं रणे ritthnno'| isake anantara संग्राम में शत्रु का शिर काट दिया। यहा~ णवरि-मन्द मानन्तर्य अर्थ को कहता है। कईएक आचार्य-वरि केवलानन्तर्वयो' ऐसा सूत्र मानते हैं। उनके मत से केवल मर्य में भी 'navari'manda है। तो यह भी अर्थ होगा कि-केवळ शिर काटा ॥ 8 ॥ (उक्स्सेप्विस्म्य्सूच्नासु|) उक्षेपविस्मयसूचनासु'-क्षेपः = तिर्स्कार्ः। विस्मयः = पाचर्यम् । सूचना1. केवळमनमित्वः । केपितु अपशब्दस्व 3-2 गोपः, 2-42 न-ण, 3-50 vi0, ze0 puu0|| 2. नेदं भामरायो सूत्रम् । 3. नालीदं मामहालो सूत्रम् ।
Page #233
--------------------------------------------------------------------------
________________ y. नवमः प्रिच्छेद्ः। अभिप्रायपैशुन्यम् । एवर्येषु u.iti निपातः प्रयुज्यते । उ अम्ह ण तेण कव्वं । उ अस्माकं न तेन कार्यम् । अत्र तस्य प्रयोजनेऽपि प्रयोजनं नास्तीति प्रषिक्षेपो बोध्यते । उसो एस इह कुदो आश्रदो । उ स एष इह कुत आग्त्ः। अत्र उशब्दः तदागमने आश्चर्य जनयति । सहि उ विलक्खो व्य । सखि ! उ विलक्ष इव । अत्र लक्ष्यजननकारणाभिप्रायस्य सूचना उशब्देन द्योत्यते ॥ ___ u-इति । पादिक अर्थों में न इस निपात का प्रयोग होता है। क्षेप = तिरस्कार । विस्मय = आभ्य्ण्। सूचना अभिप्राय का संक्षेप ख्ना। क्षेप-'उ अम्ह न तेण क्र्ज्। u-मुझे उससे कोई कार्य नहीं है। कार्य रहते हुये भी कार्य का निषेध करना तिरस्कार है। u-पद से उसका बोध होता है। आश्चर्य-'उसो एस इह कुदो आदो'| यहा~ उशब्द उसके आगमन में भाषर्य को कहता है। सूचना-'सहि उ विलक्खो वहे सखि ! वह विलन-सा हो गया' यहा~ वैलपयोत्पादक कारण के अभिप्राय की सूचनामात्र उशब्द से प्रकाशित होती है। किणो प्रश्ने ॥ 9 ॥ किणो इत्ययं शब्दः प्रश्ने निपातसंज्ञो भवति । किणो धुन्वसि (857 यन्व, 7-2 थास् =सि)| किणो हससि (किणो spa0, 7-2 सिप - सि)| किन्नु धूयसे । किन्नु हससि ॥ 9 ॥ किणो प्रश्ने-किणो-इति निपातः प्रश्नेऽर्थे व्र्त्ते। सुहश्र किणो कहेसि म्ण्। सुभग! किं कथयसि माम् । अत्र किणो-इति प्रश्नार्थवाचकः । कोस-किमर्थे वर्तते । किणो इति तु prshne। इत्यनयोः अर्थाभेदे अर्थभेदो न कर्तव्यः । तथा चोक्तम्-'सम्भवत्येकवाच्यत्ये वाक्ये भेदश्च नेष्यते ॥ 9 ॥ किणो-इति । किणो यह निपात प्रभ अर्थ में है। 'सुहा किणो कहेसि महे सुभग मुझे क्या कहते हो? यहा~ किणोशब्द प्रश्नार्य में है। कीस यह किमयं में है और किणो यह प्रम में है। इस प्रकार इनका परस्पर अर्थ में अभेद ही है। अर्थ में भेद नहीं करना । कहा भी है कि-एक वाच्य रहने पर वाक्य भेद नहीं करना-इति ॥ 9 ॥ अब्बों दुःखसूचनासम्भावनेषु ॥ 10 ॥ ___ अब्बो इत्ययं शब्दो दुःखसूचनासम्भावनेषु निपातसंज्ञो भवति । ' दुःखे-अम्बो कजलरसरखिएहिं अच्छीहि (अब्बो spa0, कजलरसेति संस्कृतसमः शब्दः, रजितेत्यस्य 2-2 तलोपः, 5-12 a%e, 5-5 mis-hiN| bhansye 2-30 kSa= cha, 3-50 chadvi0, 3-51 ca = ch, 420 strItve, 5-5 mis-hiN)| सूचनायाम्-अब्बो अवरं विअ (2255-ब, 5-3 अमोऽकारलोपः, 5-12 मबिं0, ze09-3 sU0 sp0)| सम्भावने-मन्यो गमिव अतुं (3-1 दलोपः, 3-50 तद्वि0, 4-12 1.किणो कीस किमु priprshne। kA0 paa0| 2. अथो अन्यो, यो। अथो दुःखसूचनामाषणेषु । kA0 पा। 3. प्राकृते विचनामावात बहुवचनम् ।
Page #234
--------------------------------------------------------------------------
________________ 218 प्राकृतप्रकाशे मबिं0 ) / अहो कज्जलरसरञ्जिताभ्यामक्षिभ्याम् । अहो अपरमिव । अहो एनमिवाम् ॥ 10 ॥ 1 अब्वो दुःखसूचनासंभाषणेषु' - दुःखे, सूचनायां सम्भाषणे व अव्वो इति निपातो वर्तते । 'श्रव्वो मह पित्र्यविरहो' / श्रव्वो मम प्रियविरहः । इत्यत्र श्रव्वो इति निपातो विरहदुःखातिशयावेदकः । सहि ! एस निठुरो अव्वो । अत्र अव्वोशब्दः प्रतिनिष्ठुरतासृचकः । सख्या सह संभाषणेऽपि श्रव्वोशब्द इहावस्थितः । तदर्थद्योतनद्वारेण प्रयुक्तः । श्रब्वो-इति निपातः श्राचर्यद्योतनेऽपि क्वापि दृश्यते । श्रब्वो वल्लह किमिणं । आर्यं वल्लभ ! किमिदम् । अत्राश्चर्यद्योतकोऽयम् श्रव्वोशब्दः ॥ 10 ॥ 1 roar iti / दुःखादिक अर्थों में निपात अब्बो का प्रयोग होता है । 'अब्वो मह पिविरहो' / यहा~ अब्वो यह निपात प्रियविरहदुखातिशय का सूचक है । 'सहि एस निहुरो अन्वो' / यहा~ अत्यधिक निष्ठुरतासूचक है। यहा~ अग्वोशब्द संभाषण में भी । क्योंकि उसी अर्थ को संभाषण द्वारा सूचित करता है । अब्वो यह आश्चर्य प्रकाशन में भी होता है । अब वल्लह किमिणं । हे प्रिय ! यह क्या है ? यहा~ आश्चर्यसूचक अग्वोशब्द है ॥ 10 ॥ अलाहि निवारणे ॥ 11 ॥ अलाहि इत्ययं शब्दो निवारणे निपातसंज्ञो भवति । अलाहि कलहलेसेण । अलाहि कलहबन्धेण । ( संस्कृतसमौ कलहो बन्धश्च, 2-43 z= s, 5-4 TA=ण, 5- 12 e, ze0 spa0 ) / अलं कलहलेशेन । अलं कलहबन्धेन ॥ 11 ॥ अलाहि निवारणे - अलाहि इत्ययं निपातः निवारणेऽर्थे वर्तते । लाहि तुम्हे म्हणामेण । पलं तव श्रस्मदीयनाम्ना । अन्यः कश्विन्नामग्रहणात् अलाहि-इत्यनेन निपातेन प्रतिषिध्यते ॥ 11 ॥ अलाहीति । निवारण अर्थ में अलाहि यह निपात है । अलाहि तुम्हे अम्हणामेण । हमारा नाम न लीजिये और किसी का नाम लें । यहा~ अलाहि इस निपात से नामग्रहण का प्रतिषेध है ॥ 11 ॥ अइअ - वले सम्भाषणे ॥ 12 ॥ ऐ, वले इत्येतौ शब्दौ सम्भाषणे निपातसंज्ञकौ भवतः । ऐ मूलं पसूसह (ऐ spa0, मूलं संस्कृतसमः, ze0 3-3 रलोपः, 2-43 श, b= s, 3-2 यलोपः, 8-46 उदीर्घः, 7-31 ति = i) / वले किं कलेसि ( वले spa0, किं संस्कृतसमः, 2-2 यलोपः, 7-2 सिप सि, 7-34 एत्वं कले, ze0 sva0 ) / अपि मूलं प्रशुष्यति । वले किं कलयसि ॥ 12 ॥ ऐ-रणे संभाषणे ----- रणे इत्येतो निपातौ संभाषणे = निरूपणेऽर्थे वर्तेते । 2. 'रणे' इत्यस्य स्थाने 'वळे' इति भामहे पाठः । 1 संगीषन्यादिसमतः पाठः ।
Page #235
--------------------------------------------------------------------------
________________ नवमः प्रिच्छेद्ः। 216 श्रइ पिप्रतम खणं दिअहो । अयि प्रियतम ! क्षणं दिव्स्ः। अत्र क्षणम्-अर्थ संभावयन् 'भईशन्दः sNbhaassitH। ajja रणे नाह गम्मै घराउ । अद्य नाथ ! गम्यते . गृहात् । अत्र रणे-शब्दः गमनस्य संभाषणं बोधयति ॥ 12 ॥ ऐ-इति । संभाषण और निरूपण अर्थ में 'ऐ-रने ये दो निपात प्रयुक्त होते हैं। 'बै पिचतम खणं दिअहो । यहा~ षणमात्र अभी दिन है, इस अर्थ को सूचित करता हुआ संभाषण में ऐशब्द का प्रयोग है। एवम्-'भन रणे नाह गम्मै प्राउ। यहा~ रणबह सप्तम्यन्तानुकरणस्वरूप निपात गमन-संभाषण में प्रयुक्त है, संग्रमार्थ रणशब्द का सप्तम्यन्त रूप नहीं है। तो यह अर्थ होता है-हे नाथ ! भाज धर से जा रहे हैं। यहा~ गमन-संभाषण में 'रणेऽशब्द प्रयुक्त है॥2॥ णवि वैपरीत्ये ॥ 13 ॥ णवि इत्ययं शब्दो वैपरीत्ये निपातसंशो भवति । णवि तह पहसइ बाला (तह 1-10 sU0 spa0, 3-3 रलोपः, 7-1ति = i, बाला इति संस्कृतसमः) / विपरीतं तथा प्रहसति बाला ॥ 13 ॥ सू कुत्सायाम् ॥ 14 ॥ ___sU इत्ययं शब्दः कुत्सायां निपातसंज्ञो भवति । सू सिविणो (सिविणो 1-3 sU0 sp0)| धिक् स्वप्नः ॥ 14 ॥ धू' कुत्सायाम्-धू-इत्ययं नितातः कृत्सायां वर्तते । कुत्सा = निन्दा । धू तुह स्व्त्तिच्रित्र्ण्। धिक तव सपत्नीचरितम् । अत्र धूशब्देन सपनीचरितस्य निन्दा प्रतीयते ॥ 14 ॥ धू-इति |धू यह निपात निन्दा अर्थ में है। 'धू तुह स्व्त्तिच्रि। तुम्हारी सवत के चरित्र कोधिकार है। यहा~ धूशब्द से निन्दा प्रतीयमान hai॥4॥ re-are-hire sambhASaNaratikalahAkSepeSu // 15 // - re, are, hire ityete शब्दाः सम्भाषण-रतिकलहा-क्षेपेषु निपातसंज्ञा भवन्ति यथासंख्यम् । रे मा क्रेहि। णाओसि अरे । दिटोसि हिरे (रे spa0, संस्कृतसमो मा-शब्दः, 12-15 कृञ् = कर, 7-34 एत्वं, 1227 परस्मैपदं, संस्कृतवत् लोटः सेहिः)| (2-42 = ण, 2-2गलोपः, 7-6 spa0 सि, अरे sp0)|(1-18 ऋ r, 3=10 %D8, 3-50 ठद्वि0, 3-514-त्त्,5-1o)|रेमा कुरुष्य । नागोसि अरे । दृष्टोऽसि हिरे॥15॥ रे-भरे-हरे संभाषणरतिकलहक्षेपेषु-संभाषणम् = पारस्परिककथनम् । / रतिकलहः = निधुवनकेलिः । क्षेपः = तिरस्कारः । एष्वर्थेषु यथासंख्यं re, are, hare-iti निपाता वर्तन्ते । णिसुभं जं रे जंपसि । निश्रुतं यत् रे जल्पसि । अत्र रेशन्दः संभा. - 1. नेदं सूत्र संजीवन्यादिषु, अतो नास्य चन्द्रिकाव्यास्था, नापि हिन्दीका। 2. 'स्थाने 'सू' इति भामहे । 3. संजीवनीसंमतः पात्थ्ः।
Page #236
--------------------------------------------------------------------------
________________ 220 प्राकृतप्रकाशे षणं द्योतयति । देहि अरे गिवसणं । देहि अरे निवसनम् । अत्र अरेशब्दः प्रार्थनाभिप्राय रतिकलहद्योतकतां विधत्ते । हरे घट्ठो । श्रहो धृष्टः । अत्र हरेशब्दः धृष्टत्व लक्षणम् अधिक्षेपम् उद्बोधयति ॥ 15 ॥ रे अरे - इति । संभाषणादिक अर्थों में re-are-hare kA यथाक्रम प्रयोग होता है । संभाषण = परस्पर बातचीत करना, उसमें 'रे' इस निपात का, रतिकलह = निधुवनकेलि, इसमें 'अरे' इस निपात का, क्षेप = तिरस्कार, इसमें 'हरे' इस निपात का प्रयोग होता है। णिसुभं जं रे ज्ण्प्सि। हा~ सुना, जो कहते हो। यहा~ रे-शब्द से संभाषण प्रतीत है। देहि अरे णिवसणं । यहा~ अरेशब्द वसनप्रार्थना से रतिकलह को द्योतित करता है। हरे विट्ठो । यहा~ हरेशब्द ष्टष्टस्वरूपात्मक अधिक्षेप = तिरस्कार को कहता है ॥ 15 ॥ म्मिमिवविआ इवार्थे ॥ 16 ॥ म्मिव, मित्र, विअ इत्येते शब्दा इवार्थे निपातसंज्ञका भवन्ति । अणं स्मिव, गणं मिव, गाणं विअ कसणं ( 2-2 गलोपः, 2-42 n = N, 5-30 biM0 ), ( अन्त्ये 3 - 61 वर्षे नित्यं विप्रकर्षः । पूर्वस्य तत्स्वरता च ) / गगनमिव कृष्णम् ॥ 16 ॥ पिव- मिव-विव च इवार्थे' - एते चत्वारः शब्दा निपाता इवार्थे उपमानोत्प्रेक्षादौ वर्तन्ते । रंभा पिव रूवेण । रम्भेव रूपेण । हरिणी मिव तरलपेच्छिएण । हरिणीव तरलप्रेक्षितेन । हंसी विव गमणेण । हंसीव गमनेन । सी व्व सईत्तणेण । सीतेव सतीत्वेन । अत्र 'सेवादिषु चेति वकारस्य द्वित्वम् । एवमन्येऽपि निपाताः सन्ति । अनारम्भे च क्षेपे च पश्चात्तापविषादयोः । निश्चये च बुधैः प्रोक्तो निपातो हन्त इत्ययम् ॥ 1 ॥ हन्त वाच्यविभूषायां हे इत्यामन्त्रणे भवेत् । A-शब्दोऽपि भवत्यर्थे नाम इत्येवमर्थकः ॥ 2 ॥ हजे - हण्डे - इले- इत्यादयः सम्बोधने मताः । इवार्थे ण इति क्वापि हा खेदानुपतापयोः ॥ 3 ॥ अलं श्रलं विषादार्थों श्रप्यर्थोऽपि इ इत्ययम् । इति । एवं चवादयः शब्दाः श्रर्थानतिक्रमेण श्रव्ययत्वेन श्रवगन्तव्याः । वाह हे हो हंहो णमे श्रहो हही सिहो । अविमो मुत्तु श्रह हो इत्याद्यास्तु चवादयः ॥ हो हो उताहो च है हे भो भोस्तथैव च । हंहो इत्यादयः शब्दाः स्युः संबोधनबोधकाः ॥ ॥ 16 ॥ पिवेति । ये चार पिवादिक निपातशब्द इवार्थ में अर्थात् कहीं उपमान में और कहीं उत्प्रेक्षा अर्थ में होते हैं । 'रंभा पिव रूवेण' / यहा~ पिवशब्द से सादृश्य प्रतीति है । 1. एष पाठः संजीवन्यनुगामी ।
Page #237
--------------------------------------------------------------------------
________________ नवमः परिच्छेदः । 221 / रूप से रम्भा के सदृश । 'हरिणी मिथ तरलपेच्छिएण' / तरल- प्रेक्षण से हरिणी के सदृश । यहा~ मिवशब्द इवार्थ में है । 'हंसी विव गमणेण' / यहा~ विवशब्द इवार्थ में सादृश्य बोधक है । एवं 'सीअ ग्व सईत्तणेण' / यहा~ वशब्द इवार्थ में है । 'सेवादिषु च' से वकार को द्विस्व होगा। यहा~ कहीं कहीं प्रसङ्गानुरूप उत्प्रेक्षा भी हो सकती है। जैसे रूप से रम्भा हो । गमन से मानो हंसी ही है इत्यादि यथास्थान समझ लेना । इसी प्रकार और भी निपात हैं और वे विभिन्न अर्थों में होते हैं। जैसे- 'हन्त' यह अव्यय अनारम्भ में, क्षेप= तिरस्कार में, पश्चात्ताप कृतकार्य के संताप में, विषाद = दुःख में और निश्चय = ऐसा ही है-इसमें, विद्वानों ने इन अर्थों में हन्त अव्यय को माना है और वक्तव्य के सौन्दर्य में भी हन्तशब्द होता है । 'हे' यह संबोधन में । 'आ' यह हो गया, हो रहा है - इस अर्थ में है। 'नाम' यह ऐसा ही है इसमें और संभावना में भी होता है। हजे=चेटी के संबोधन में, हण्डे-नीच के संबोधन में, हले = सखी के संबोधन में हैं । 'ण' इवार्थ में, 'हा' खेद और संताप अर्थ में है । अलं = यह पर्याप्त अर्थ में और विषाद अर्थ में है । 'इ' यह अव्यय अपि के अर्थ में है। इसी प्रकार व-वा इत्यादिक अभ्ययों को भी जानना । च, वा, हु, हे, अहो, हंहो, जमे, आहो, हही, सिहो, अविमो, मुत्त, अह, हो-इत्यादिक चादि अव्यय हैं। आहो, अहो, उताहो, है, है, भो, भोः, इंडो-इत्यादिक संबोधन में प्रयुक्त होते हैं, क्योंकि संबोधन के बोधक हैं ॥ 16 ॥ अ आमन्त्रणे ॥ 17 ॥ अज इत्ययं शब्द आमन्त्रणे निपात्यते । अज महाणुहाव ! किं करेसि ( अज spa0, 2-42 n = ण, 2-27 भ = ह, प्राय इति 2-2 वलोपो न । 7-2 सि, शेषं 9-15 sU0 स्पष्टम् ) / अहो महानुभाव ! किं करोषि ॥ 17 ॥ वेच' आमन्त्रणे - श्रामन्त्रणम् = आह्वानम् । तस्मिन् श्रर्थे वेच्च इत्ययं निपातो वर्तते । वेश्च देवर ! जाणसु । हे देवर ! जानीहि । श्रत्र वेचशब्दः श्रामन्त्रणार्थं द्योतयति । देश्यां पुनरयम् श्रन्यार्थेष्वपि दृश्यते । यथा- 'वैश्ववेव्वलित्रौ स्यातां वारणे तूरणे तथा ॥ 17 ॥ वेद्य-इति । वे यह निपात आमन्त्रण अर्थ में रहता है । वेश देअर ! जाणीहि । हे देवर ! आप जानिये । यहा~ आमन्त्रण अर्थ में वेद्यशब्द है । यह आमन्त्रण को सूचित करता है । वेशा यह निपात देशी में अन्य अर्थों में भो प्रयुक्त है । 'वेद्य-vebva'ye वारण अर्थ में और तूरण=शब्दकरना अथवा शीघ्रता में हैं ॥ 17 ॥ शेषः संस्कृतात् ॥ 18 ॥ इति श्रीवररुचिकृते प्राकृतप्रकाशे नवमः परिच्छेदः । 1. 'अन्न' इति 'वेश्च' इत्यस्य स्थाने पाठो मामहवृत्तौ दृश्यते ।
Page #238
--------------------------------------------------------------------------
________________ 222 प्राकृतप्रकाशे शेषः उक्कादन्यः शेषः । प्रत्ययसमासतद्धितलिङ्गवर्णादिविधिः संस्कृतादवगन्तव्यः । इह ग्रन्थविस्तरभयान्न दर्शितः ॥ 18 ॥ इति श्रीभामहविरचितायां मनोरमायां निपातसंज्ञाविधिर्नाम नवमः परिच्छेदः । G+ शेषाः ' संस्कृतात् -- उक्तेभ्योऽन्ये शेषाः । सुप्तिङ्तद्धितसमासप्रत्याहारकारकलिङ्गसंख्यादयोऽत्र नोकाः, ते संस्कृतात् समीक्ष्यावगन्तव्याः । उक्तं च- 'प्राकृतं संस्कृतयोनि' - इति । प्रकृतेः संस्कृतात् श्रागतं प्राकृतम् । संस्कृतं च इन्द्रश्चन्द्रः काश्यपश्च कपिलः शाकटायनः । पाणिन्यमरजैनेन्द्रा इत्यष्टौ शाब्दिका मताः ॥ एभिः प्रणीतं प्रकृतिप्रत्ययविभागेन । तत्संपादनं लोकप्रसिद्धम् । क्वचिच्च उक्तलक्षणमपि बाधित्वा एकदेशसंस्कृतमुपपाद्य व्याक्रियते । यथा - ' वच्चन्ते पिम्मि भणि' / व्रजति प्रिये भणितम् । व्रज् गतौ । शतृ प्रत्यये । 'चो व्रजिनृत्योः' इति जकारस्य 'च' इत्यादेशः । 'न्तमाणौ शतृशानचो:' इति न्त इत्यादेशः । एवं वच्चन्तशब्दात् सप्तम्येकवचने हि: / 'डेरेम्मी' इति ए इत्यादेशः । क्वचिदपि लोपः- न्तगतस्याकारस्य लोपः । वच्चन्ते । 'सर्वत्र नवराम्' इति रेफस्य 'कगचजे ऽति यकारस्य च लोपः । 'डेरेम्मी' इति म्मि । पिश्रम्मि । शतृ प्रत्ययाविधानात् संस्कृतस्यैकदेशमुपपाद्य व्याख्यातम् । क्वचिच्च संस्कृतोपपाद्यमाश्रित्य एकदेशेन व्याख्यायते । यथाशिरस्-शब्दस्य तृतीयैकवचने टाविभक्तौ 'अन्त्यस्य हलः' इति सलोपः । 'टामोर्णः' इति टाप्रत्ययस्य णः । 'ए च सुप्यङिसोः' इति एत्वम् । 'शषोः सः' इति सः । एवं सिरेण इति प्राप्नोति । संस्कृते शिरसा - इति तृतीयासिद्धमङ्गीकृत्य 'शषोः सः' इति सः । सिरसा - इत्यपि भवति । एवं भगम् = ऐश्वर्यम् अस्यास्तीति मत्वर्थे 'विलोलालनन्तेन्ता मतुपः' इति मतुपः स्थाने वन्त इति । ततः तृतीयैकवचने TA, 'टामोर्णः ' इति णः । 'ए सुप्यखिङसोः' इत्येकारः । भगवन्तेण इति । संस्कृते सिद्धं भगवता - इति रूपमाश्रित्य, 'कगचजे ऽति गलोपः । 'ऋत्वादिषु तो दः' इति दकारः । भावदा । वकारस्यापि लोपे 'अदा' इत्यपि भवति । एवम् किम् शब्दस्य सप्तम्येकवचने कस्मिन् काले इति विवक्षामाश्रित्य 'आहे इत्रा काले' इति पर्यायेण भवतः । किमः कः " इति कः । ' क्वचिदपि लोपः' इत्यलोपः । काहे, कैत्र इत्येतौ एव भवतः । संस्कृतसिद्धम् कदा-इति प्रयोगमाश्रित्य 'कगचजे' ति दलोपः । कप्रा- इत्यपि भवति । एवं यथासिद्धं कविप्रयोगमाश्रित्य व्याख्येयम् ॥ 18 ॥ इति श्रीमहामहोपाध्याय paM0 मथुराप्रसादकृतायां प्राकृतप्रकाशस्य candrikAkhya'TIkAyAM निपातविधिर्नाम नवमः परिच्छेदः समाप्तः । 1. संजीवन्यादिसमतोऽयं पाठः ।
Page #239
--------------------------------------------------------------------------
________________ 223 - नवमः प्रिच्छेद्ः। शेषा इति । उक्त से अतिरिक्त शेष कहाता है अर्थात् जो प्राकृत के नियमों में नहीं कहा गया है वह शेष है, उसका ग्रहण संस्कृत से क्र्ना। जैसे सुप-तिङ्-तद्धितसमास प्रत्याहार-कारक कर्ता-कर्म-करण-सम्प्रदानादिक, लिङ्ग-पुंलिङ्ग-सीलिङ्ग-नपुं. सकलिङ्ग, संख्या एकवचन, द्विवचन, भुव्च्नादिक्। ये सब संस्कृत से लिये जायेण्गे। कहा भी है कि-'प्राकृतं संस्कृतयोनि' प्राकृत संस्कृत से ही उत्पन है। निदान बालक, नो, वृद्ध, मूर्ख, स्फुट संस्कृत का उचारण नहीं कर सकते हैं, एवं विकृत उनका उच्चारण ही प्राकृत है। जैसे उष्ट्र kA uha । hasta kA htth| karma kA kamma इत्यादि । प्रकृति-संस्कृत, उससे जो हुआ वह प्राकृत अर्थात् संस्कृतोद्भव ही प्राकृत है। संस्कृत-स्वतः समुपरित शब्द हैं। परंतु दो हजार धातु-प्रकृति-प्रत्यय-विभाग आदि करके आठ आचार्यों ने दिखाये हैं, वे सब आचार्य शाब्दिक हैं। यथा-इन्द्र, चन्द्र, काश्यप, कपिल, शाकटायन, पाणिनि, अमरसिंह और जैनेन्द्र ये आठ शाब्दिक हैं अर्थात् व्याकरण के निर्माता हैं। इन्होंने प्रकृति-प्रत्ययादि का विभाग करके शब्दस्वरूप बताया है, वही नियम सूत्रादि व्याकरण कहाता है। व्याकरण-शब्द लोक में प्रसिद्ध है। कहीं पर व्याकरण के नियमों को बाधकर एकदेश संस्कृत का लेकर प्राकृत का साधुत्व देते हैं । जैसे-'वञ्चन्ते पिअम्मि भ्न्नि'| यहा~ उक्त सूत्रों से 'च' आदेश 'न्त' आदेश, हि को e। यह सब प्राकृत सूत्रों से है। परंतु शतृ प्रत्यय, क-प्रत्यय ये संस्कृत से ग्रहण किये हैं। इस प्रकार संस्कृत का एकदेश लेकर साधुत्व है। कहीं पर संस्कृत.के पूरे सिद्ध शब्द को लेकर प्राकृत के कार्य करके प्राकृत का प्रयोग करते हैं। जैसे-शिरस शब्द की तृतीया का एकवचन निर्दिष्ट सूत्रों से अन्त्यलोप, TA को .. ण, श को स, सिरेण होता है और शिरस्-शब्द के तालव्य श को स करके सिरसा भी होता है । एवं-भगवता अस्त्यर्थ में मतुपप्रत्यय, मतुप को निर्दिष्ट सूत्र से वन्त . आदेश, TA को ण आदेश, अकार को एकार, भगवन्तण होगा और 'भगवता' इस संस्कृतसिद्ध रूप को लेकर तकार को ऋत्वादि से द आदेश, उक्त सूत्र से गलोप, भाअदा भी होगा। एवं-किमशब्द से सप्तमी में कालम्समय अर्थ की विवक्षा में आहे, इआ पर्याय से प्रत्यय होण्गे। किम् को क आदेश, अकार का लोप्। काहे, खा। कचिद्-ग्रहण से अकार का लोप कइआ में नहीं होगा। इस प्रकार काहे, कइआ ये दो होण्गे। कदा इस संस्कृत-सिद्ध प्रयोग में 'कगचज' से दकार का लोप करने से का यह सिद्ध होता है। इस प्रकार तीनों प्रयोगों का यथारुचि भावुक कवि प्रयोग कर सकता है। अन्यत्र भी इसी प्रकार से साधुत्व मान कर प्रयोग कर सकते हैं। इति ॥ 18 ॥ इति श्रीम0ma060 मथुराप्रसाददीक्षितकृतायां प्रदीपनामकसरल. हिन्दी-टीकायां नवमः परिच्छेदः समाप्तः । + G
Page #240
--------------------------------------------------------------------------
________________ अथ दशमः परिच्छेदः पैशाची ॥ 1 ॥ पिशाचानां भाषा पैशाची, सा च लक्ष्यलक्षणाभ्यां स्फुटीक्रियते ॥ मिल्लीवेषोल्लसद्भूषां संविद्वल्लीमतल्लिकाम् । / भक्तामीटप्रदामम्बामाश्रये रेणुकां शिवाम् ॥ 1 ॥ नवीनां व्याख्यां पूरयितुकामेन प्रयत्यते सम्प्रति । सा च यथा पैशाची-पिशाचानां जातिविशेषाणां योनिविशेषाणां वा परस्परं व्यवहियमाणा भाषा पैशाचीति कथ्यते । सा तु लक्ष्यलक्षणाभ्यां स्फुटीकियते । अधिकारोऽय्माप्रिच्छेद्स्माप्तेः॥1॥ पैशाचीति । जातिविशेष अथवा योनिविशेष के लोगों को पिशाच' कहते हैं । परस्पर की बोलचाल में आनेवाली उनकी भाषा को पैशाची-भाषा कहते हैं। उसे उदाहरणों तया लक्षणों द्वारा स्पष्ट किया जाता है। इस परिच्छेद की समाप्ति तक यह अधिकार सूत्र है अर्थात् इस परिच्छेद के सूत्रों द्वारा बनाये गये रूप पैशाची भाषा के हैं-ऐसा समझना चाहिए ॥ 1 ॥ प्रकृतिः शौरसेनी ॥ 2 ॥ अस्याः पैशाच्याः प्रकृतिः shaursenii। स्थितायां शौरसेन्यां पैशाचीलक्षणं प्रवर्तयितव्यम्' ॥ 2 ॥ प्रकृतिः शौरसेनी-अस्याः पैशाचीमाषायाः प्रकृतिः = मूलं हि शौरसेनी शूरसेनानां भाषास्तीति शौरसेनीनिष्पन्नेषु पदेषु पैशाचीलक्षणं प्रवर्तयितव्यमिति बोध्यम् ॥ प्रकृतिरिति । पैशाची भाषा का मूल आश्रय शौरसेनी भाषा है, अतः शौरसेनी के ' नियमों से बने पदों में पैवाची के लक्षणों की प्रवृत्ति करनी चाहिए। तब वे पैशाची के पद समझे जाय्ण्गे॥2॥ ___ वर्गाणां तृतीयचतुर्थयोरयुजोरनायोराधौं ॥ 3 ॥ वर्गाणां तृतीयचतुर्थयोर्वर्णयोरयुक्तयोरनादौ घर्तमानयोः स्थाने आद्यौ प्रथमद्वितीयौ भ्व्त्ः। गकनं 5-30 सोवि0, 2-2 सूत्रबाधः । एवमग्रेऽपि यथास्थानेषु पूर्वसूत्राणां बाधो sheyH)| मेखो। राचा। णि. च्छ्रो। व्त्तिस्ण्। dsvtno। maathvo| govinto / kesvo| srphsN| 1. iti veditavyamiti शेषः । 2. केचित् 'अनादावयुजः' इति विभज्य अनादौ वर्तमानाः वर्णाः सर्वे असंयुक्ताः प्रयोक्तव्याः । क्स्न्नो। पणयं । कृस्स्न्न्ः। पण्यम् । ततः 'त्थ्योर्द्यो। (उकोऽर्थः) इति योगविमागेन ब्याचल्युः । kA0 pA0 / .
Page #241
--------------------------------------------------------------------------
________________ दशमः प्रिच्छेद्ः। . 225 स्ल्फो। णिज्झरो (3-51 sU0 spa0, अत्र ज = c , झ्छ ) वटिसं (2-23 sU0 spa0, अत्र ड= ट, ze0 sp0)| (दसवतन-केसव-सलफ इत्येतेषु 2-43 शस, अन्यत्सव स्पष्टम् । विभक्तयः पञ्चमपरिच्छेदस्थ. सूत्रैर्य्थाल्क्स्स्न्न्ण्साध्नीयाः। ze0 sp0)| अयुजोरिति किम् ? संग्गामो(3-3 रलोपः, 3-50 गद्विर, 5-1 o)| स्ण्ग्राम्ः। वग्यो इत्यादि (3-2 यलोपः, 3-3 रलोपः, 3-50 घद्वि0, 3-51 घ= ग , 4-1 हस्वः, 5-1 o)| अनादाविति किम् ? गमनं (spa0) इत्यादि । गगनम् , मेघः, राजा, निर्झरः, बडिशम् , दशवदनः, माधवः, गोविन्दः, केशवः, सरभसम् , शलभः, संग्रामः, न्याघ्रः, गमनम् । / 3 / / __ वर्गाणां तृयीयचतुर्थयोरिति-कादि-मान्तेषु पञ्चविंशतिवर्णेषु पश्चपञ्चवर्णात्मक एको वर्गः । एव पश्च वर्गाः सन्ति । ते च यथा-1 कवर्गः, 2 चवर्गः, 3 टवर्गः, 4 तवर्गः, 5 पवर्ग इति । तेषु वर्गेषु प्रत्येकस्य वर्गस्य श्रादौ न वर्तमानयोः असंयुक्तयोः तृतीयचतुर्थयोर्वर्णयोः स्थाने तस्यैव वर्गस्य क्रमशः प्रथमद्वितीयो वर्णों भ्व्त्ः। यथाकवर्गीयतृतीयवर्णस्य गकारस्य स्थाने कवर्गीय एव प्रथमो वर्णः ककारः स्यात् । गगनंइति शौरसेनीनिष्पनस्य शब्दस्य अनादिस्थितमसंयुक्तं तृतीयमक्षरं गगनेत्यत्र द्वितीयगकाररूपं तस्य स्थाने तद्वयं प्रथममक्षरं ककाररूपं स्थापनीयं, तेन 'गकनं' शब्दरूपं पैशाचीसंमतं बोध्यम् । उदाहरणानि-गकनं = गगनं (गगनम् ) / मेखो = मेघो (मेघः ) / राचा = राजा (राजा)| णिच्छरो = णिज्मरो (निर्ः)| बटिसं = बडिसं (bddishm)| दसवतनो- दसवदनो (dshvdnH)| माथवो=माधवो (माध्व्ः)| सलफो = सलभो ( shlbhH)| अयुजोरिति किम् ? संगामो (स्ण्ग्राम्ः)| अनाद्योरिति किम् ? गमनं ( गमनम् ) ॥ 3 ॥ वर्गाणामिति । 'क' से 'म' तक पचीस अक्षर या वर्ण हैं। उनमें पांच-पांच का एकएक वर्ग है । एवं pA~ca वर्ग हैं, जो अपने प्रथम अक्षर के नाम से प्रसिद्ध हैं। जैसे-'क, 'ख,ग, घ, इन pA~ca अचरों के समुदाय को कवर्ग कहते हैं। इसी प्रकार अन्य चार वर्ग 'चवर्ग, टवर्ग, तवर्ग तथा पवर्ग' के नाम से प्रसिद्ध हैं। आदि में न रहनेवाले, असंयुक्त (एक दूसरे से न मिले हुए-jor3a अपर नहीं) ऐसे उन वर्गों के तृतीय और चतुर्थ वों के स्थान पर उसी वर्ग के क्रमशः प्रथम और द्वितीय अक्षर होते हैं। (गगनम्) 'नपुंसके' 62 से सु को बिन्दु, इससे द्वितीय गकार के स्थान पर ककार, 'कगचज.' 2 से प्राप्त लोप का बाध, गकनं । (मेघः) अत ओत्सोः 42 से सु को o, इससे 'घ' को 'ख', 'खघ0' 23 से प्राप्त 'ह' का बाध, मेखो। (राजा) राज्ञ' 5-36 से A, इससे 'अ' को 'च', 'कग से प्राप्त लोप का बाध, राचा । (निरर) 'सर्वत्र ल.' 5 से रलोप, इससे 'स' को 'छ', 'मेषादेशयो से द्वित्व, 'वर्गेषु' से 'छ' को 'च', नो णः'25 से णत्व, 'अत ओत्' 42 से ओकार, न्निच्छ्रो। (बडिशम्)'शषोः saH26 से 'श' को 'स', इससे 'ड' को '', 62से बिन्दु, बटिसं । (दशवदनः) 'शषोःसः29सेस, 'अतः' 42 से ओकार, इससे 'द' को 'त', 'कगच02 से प्राप्त लोप का बाध, दस15 प्रा.प्र.
Page #242
--------------------------------------------------------------------------
________________ 226 प्राकृतप्रकाशे वतनो । (माधवः) 'अतः '42 से o, इससे 'ध' को 'थ', 'स्वघथ0' 23 से प्राप्त ह का बाध, माधव । ( शलभः) 'शषो:' 26 से स, 42 से भो, इससे 'भ' को 'फ', 23 से प्राप्त ह का बाध, सलफो । अयुजो :- ऐसा क्यों कहा ? नहीं तो संग्राम में संयुक्त 'ग्रा' के स्थान में कादेश होता, संयुक्त होने से यहा~ नहीं हुआ । किन्तु (संग्रामः) में 'सर्वत्र' 5 से रलोप, आदिस्थ होने से ग को द्वित्व नहीं, 42 से भो, संगामो । अनाद्योः -- ऐसा क्यों कहा ? नहीं तो ( गमनम् ) के प्रथम ग को भी क हो जाता, अनाद्योः कहने से आदिस्थ कार होने से ककार नहीं हुआ, 62 से बिन्दु, गमनं ॥ 3 ॥ इवस्य पिवः ॥ 4 ॥ इवशब्दस्य स्थाने पिव इत्ययमादेशो भवति । कमलं पिव मुखं ( कमलं, मुखं संस्कृतसमौ शब्दौ ze0 spa0 ) ॥ 4 // इवस्य पिवः - इव इति सिद्धस्याव्ययस्य स्थाने पिव- इत्ययमादेशः स्यात् । कमलं पिव मुखं ( कमलमिव मुखम् ) / कमलं ( अत्र सोर्बिन्दुः ), ( मुखं - इत्यत्रापि ), इमावुभावपि शब्द संस्कृतेन समौ, केवलम् इवेत्यव्ययस्य स्थाने पिवादेशः ॥ 4 ॥ इवस्येति । इव इस अभ्यय के स्थान में पैशाची भाषा में पिव आदेश होता है । कमलम् इव मुखम् - यहा~ पर इव के स्थान पर पिव आदेश हुआ और कमलम् तथा मुखम् इन दोनों में 'नपुंसके सोर्बिन्दु:' से बिन्दु होने से रूप - सिद्धि हुई ॥ 4 ॥ णो नः ॥ 5 ॥ णकारस्य स्थानेन इत्यययमादेशो भवति । तलुनी (spa0) / तरुणी ' ॥ णो नः - पैशाची भाषायां णकारस्य स्थाने सर्वत्रैव न इत्ययमादेशः कर्तव्यः । (तरुणी) ने नकारः, तथा 'रसोर्लशा' विति हेमसूत्रेण लत्वम् । तथा च तलुनी ॥ 5 ॥ ण इति । पैशाची भाषा में सर्वत्र 'ण' इस अक्षर के स्थान पर 'न' यह आदेश करना चाहिए। (तरुणी ) में हेमसूत्र 'रसोर्लशौ' से रुकार के रकार को लकार और प्रकृत सूत्र से णकार के स्थान पर नकार करने से 'तलुनी' यह बनता है ॥ 5 ॥ ष्टस्य सटः ॥ 6 ॥ ष्ट इत्यस्य स्थाने सट इत्ययमादेशो भवति । कसटं मम वट्टै ( 530 biM0, मम तत्समः, 3-22 र्तस्य टः, 3-50 टद्वि0, 71 त = इ ) / कष्टं मम वर्तते ॥ 6 ॥ ष्टस्य सटः- अस्यां भाषायां मूलादागतस्य 'ट' इति वर्णस्य स्थाने 'सट' इति श्रादेशो भवति । ( कष्टं मम वर्तते स्पष्टम् ) कसटं मम वहै फसटं ॥ 6 ॥ येति । पूर्व में स्थित ष्टं इस अक्षर के स्थान में सट यह आदेश हो । कष्टं मम वर्तते स्पष्टम् - यहा~ कष्टशब्दगत 'ष्ट' के स्थान पर सट करने पर 62 से बिन्दु 'कसर्ट' हुआ, मम - यह संस्कृतसम है और 6-50 से सिद्ध भी है, वर्तते में 3-22 'र्तस्य टः' से र्त 1. रसोलेशौ । 8.288 / मागध्यां रेफस्य दन्त्यशकारस्य च स्थाने यथासंख्यं लकारस्तालव्यशकारश्च भवति । he0 / बाहुलकात् पैशाच्यामपि भवति ।
Page #243
--------------------------------------------------------------------------
________________ दरामः प्रिच्छेद्ः। 227 को ट, 3-50 'शेषादेश से रहित्य, तथा ततिपो से त को इवाइ, स्पष्टम् में 3.36 'स्पस्य' इससे फ, प्रकृत सेटको सट तथा 'सोबिन्दुनपुंसके 5-30 से बिन्दु, फसेटं बनेगा । कसटं मम वहा फ्स्॥6॥ स्वस्य सनः ॥ 7 ॥ स्न इत्यस्य स्थाने सन इत्ययमादेशो भवति । सनानं । सनेहो (spa0, pU0 विभक्तिः साध्या)| स्नानम् । स्नेहः ॥ 7 ॥ सस्य सनः सकारनकाराभ्यां संयुक्तस्य 'न' इति वर्णस्य स्थाने सन-इत्ययमादेशो भवति । सनानं = मानम् , सनेहो मेहः ॥ 7 ॥ सत्येति । saMyuka'kha' के स्थान पर 'सन' यह आदेश होता है। (सानम्) नाके स्थान पर प्रकृत सूत्र से 'सना' हुआ और 5.30 से बिन्दु, सनानं । (स्नेहः)खे के स्थान पर 'सने' करने पर 5.1 से o, सनेहो ॥ 7 ॥ ___यस्य रिः ॥ 8 ॥ __ र्य इत्यस्य स्थाने रिअ इत्ययमादेशो भवति । भारिआ। भार्या ॥ र्यस्य रिअ:-संयुक्तस्य 'य' इत्यस्य स्थाने 'रिअ' इत्यादेशः स्यात् । (भार्या) रिश्रादेशे कृते भारिश्रा ॥ 8 ॥ यस्येति । संयुक्त अर्थात् र-युक्त य के स्थान में 'रिम आदेश हो। भार्या में र्य के स्थान पर 'रिम आदेश प्रकृत सूत्रसे करने पर स्त्रीत्व होने से आकार, भारिआ ॥ 8 ॥ ज्ञस्य अः॥9॥ श इत्यस्य स्थाने आ इत्ययमादेशो भवति । विजातो (5-1 o, ze0 sp0)| सव्वजो (3-3 रलोपः, 3-50 वद्वि0, ze0 spa0 puu0)| विज्ञ्यात्ः। srvshH॥9॥ ज्ञस्य खः-जकार-अकाराभ्यो संपन्नस्य ज्ञ-इत्यक्षरस्य स्थाने ज-इत्यादेशः स्यात् । (विज्ञातः) = विजातो । ( सर्वज्ञः )=सव्वजो ॥ 9 ॥ ज्ञस्येति । '' इस अवर के स्थान में 'अ' यह आदेश हो । विज्ञात:-प्रकृत सूत्र से अ करने पर 5.1 से o, विजातो। सर्वज्ञः-'सर्वत्र लवराम्' से रलोप, 'शेषादेशयोः' से वद्वित्व, प्रकृत से a, 'अत ओत्सोः' से ओकार, सम्वो ॥ 9 ॥ कन्यायां न्यस्य ॥ 10 ॥ कन्याशब्दे न्यस्य स्थाने अ इत्ययमादेशो भवति । कला (स्पष्टम् ॥ कन्यायां न्यस्य कन्याशब्दान्तर्गतस्य 'न्येऽत्यक्षरस्य स्थाने 'ज' आदेशो भवति । कन्या = कला ॥ 10 ॥ .. कन्येति । कन्या-शब्द के 'न्य' के स्थान पर अ आदेश होता है । कन्या । प्रकृत सूत्र से a-आदेश करने पर का ॥ 10 ॥
Page #244
--------------------------------------------------------------------------
________________ Jood - 228 प्राकृतप्रकाशे जच ॥ 11 ॥ ज्जशब्दस्य शौरसेनीसाधितस्य स्थाने च इत्ययमादेशो भवति । कच्चं । कार्यम् ॥ 11 ॥ जच-'ब' इति लुप्तषष्ठीक, चेति प्रथमान्तं पदम् , शौरसेनीनियमसिद्धस्य 'ba'varNasya स्थाने च-इत्यादेशो भवति । संयुक्तत्वात् 'वर्गाणाऽमिति सूत्रेणाप्राप्तस्य विधानम् । कार्यम् = कच्चं ॥ 11 ॥ जेति । शौरसेनीनियम से साधित 'ज' के स्थान पर 'च' यह आदेश होता है। कार्यम् = 'यशय्याभिमन्युषुजः' इससे र्य के स्थान पर ज, 'शेषादे' से द्वित्व होने पर 'हस्वः संयोगे' से हस्व करने पर 'कज' इस दशा में प्रकृत से 'ज' को 'च', 'सोबिन्दुनपुंसके से बिन्दु, 'काई' यह रूप पैशाची में सिद्ध होता है ॥ 11 ॥ राज्ञो राचि टाङसिङस्डिषु वा ॥ 12 ॥ राजन्-शब्दस्य TA, सि, ङस् , ङि-इत्येतेषु परतो राचि इत्ययमा देशो वा भवति । राचीना (5-51 TA= NA कृते, 10-5 NA = ना', ze0 sp0)| रजा (राज्ञा अत्र 10-9 शा=A, इस्वः संयोग इति इस्वः, एव्म्ग्रेऽपि)|राचिनो (5-38 ङसि, ङस् = णो, 10-5 णो नो)| रो। राचिनि, र्न्य्जि। (राचि-ङि 5-28 Ei=णो, ze0 puu0)| raashH|राक्स्सि। एतेग्विति किम् ? राचा |राचान्ण् । रो (राजा इत्ययुक्तस्य 10-3 sU0 जा = चा, एवं राजानं = राचानं । राज्ञः 10-9- a) ॥ 12 // राझो राचि TA-सि-उस-निषु वा-राजन्-शब्दस्य TA-सि-उस-बिषु परेषु 'राचि'- इत्ययमादेशो विकल्पेन भवति । TA-राचिना, रजा = राज्ञा । सिम्सोःराचिनो, रजो = राज्ञः, प्न्य्च्मीस्स्स्स्त्थ्योः। औ-राचिनि, रजि = राशि । पूर्वोक्तास्वेव विभक्तिषु इति किम् ? सौ-राचा, अमि-राचानं-इत्यत्रापि स्यात् , न च भवति ॥ 12 ॥ राज्ञ इति। TA-सि-इस-ङि इन पर रहते राजन्-शब्द को राचि यह आदेश विकल्प से होता है। TA, राचिना-राजन्शब्द से TA पर रहते प्रकृत सूत्र से राचि आदेश, 'टा NA' 5.41 से TA को NA, 'णो नः' 10.5से ण को न, राचिना । राचि आदेश के अभाव पक्ष में 'ज्ञस्य अः' 10.9 से अ आदेश, 'हस्वः संयोगे' से हस्व, राम्राज्ञा । इसी प्रकार इसि तथा उस पर रहते प्रकृत से राचि आदेश, 'जश्शसङसां णो' 5.38 में 'डस' से एसि, उस दोनों का ग्रहण होने से पञ्चमी तथा षष्ठी दोनों विभक्तियों में डसि-डस कोणो आदेश, 'णो नः' 10.5 से ण को न, राचिनो । अभावपक्ष में-शस्य.' 10.9 से अ आदेश, 'हस्वः संयोगे' से इस्व, र्जोराज्ञ्य्ः। एवं डिसप्तमी के एकवचन में-इससे राचि आदेश, 'जश्शस. 5-38 से णो, ण को नरव, इत्व, राचिनि । 1. 3-17 प्र्तिपादित्स्येत्य्र्थ्ः। तत्र ज्ज इति पाठान्तरं दृश्यते । प्राकृतस्य शौरसेनीन्यवहारस्य प्रायशो दर्शनाच्च । 2. लाक्षणिकत्याऽपीति साम्प्र्दायिकाः। 3. तत्र छसग्रहणान्सेरपि ग्रहणम् ।
Page #245
--------------------------------------------------------------------------
________________ दशमः परिच्छेदः । 226 पचान्तर में रक्षि = राशि । सिद्धि पूर्ववत् । TA.ङसि-उस-डि पर रहते ही राचि आदेश क्यों ? ऐसा न कहेंगे तो-राचा, राधानं इत्यादि में भी होगा, परन्तु होता नहीं ॥ 12 ॥ क्त्वस्तुनं ॥ 13 ॥ क्त्वा प्रत्ययस्य स्थाने तूनं इत्ययमादेशो भवति । दातूनं ( दाधातोः क्त्वास्थाने तूनमादेशः ) / कातूनं ( 8*17 कृञ् = का, ze0 pU0 ) | घेतूनं ( 8 16 ग्रह = घेत्, ze0 pa0 ) ॥ 13 // क्त्वस्तूनं --- पैशाचीभाषायां क्त्वा प्रत्ययस्य स्थाने तूनं इत्यादेशो भवति । दातूनं । कातूनं । घेत्तनं ॥ 13 ॥ क्व इति । पैशाची में क्वा-प्रत्यय के स्थान पर तूनं यह आदेश होता है। (दत्त्वा) दा धातु से क्वाप्रत्यय, प्रकृत से तूनं आदेश, दातूनं । ( कृत्वा ) कृञ् धातु से क्त्वा, प्रकृत से क्त्वा को तूनं, 'कृञः kA0' 8 17 से कृ को का, कातूनं । ( गृहीत्वा ) ग्रह धातु से क्त्वा, इससे क्वा को तूनं, 'घेत् क्त्वातुमुन्तव्येषु 8 16 से ग्रह को घेत आदेश, घेत्तनं ॥ 13 ॥ हृदयस्य हिताकं ॥ 14 ॥ इति श्रीवररुचिकृतेषु प्राकृतसूत्रेषु दशमः परिच्छेदः । DAN NG हृदयशब्दस्य हिताकं निपात्यते । हिताकं हरसि मे तलुनि (127 ऋ = a, 7-2 थास्, सिप्= सि । मे तत्समः, तुलनि 5-29 ह्रस्वः, ze0 10 -5 sU0 spa0 ) // 14 // इति श्रीभामहकृतायां मनोरमाव्याख्यायां पैशाचिको नाम दशमः परिच्छेदः ॥ 1. श्चो व्ञः पैशाच्याम् 8 / 4 / 306 | अभिमन्ञ् । पुम्ञकम्मो । पुन्ञाहं । कन्ञका । लो लः 8।4। 308 ! लकारस्य लकार एव । सीलं । कुलं । सलिलं । न कगजादिषट्सप्तम्यन्तसूत्रोक्तम् 8।4 | 324 / इति सूत्रेण प्रायो द्वितीयपरिच्छेदस्थकार्याभावोऽत्र ज्ञेयः । यथा - सुबुसा । कचित्तृतीयस्यापि । तेन भगवती पव्वतीत्यादौ न तलोपः । पताका, वेतसो - इत्याद्यपि च सिद्धयति । तथा च मकरकेतू - सगरपुत्तवचनं - 'विजयसेनेन lapita'mityAdi सङ्गच्छते । शषोः सस्तु भवति, 'शषोः सः' 8।4। 309 / इति पुनः सूत्रास्स्रम्भाद् । हृदये यस्य पः 8।4। 310 / हितपकं । किंपि किंपि हितपके अस्थं चिन्तयमानी । टोस्तु 8।4। 311 / कुतुम्बकं - कुटुम्बकं । दुधूनत्थूनौ H 8।4।313 नक्षून - नत्थून । तधून । तत्थून । र्यं स्वष्टां रिय- सिन-सटाः क्वचित् । 8।4।314 | यथासंख्यम् । भार्या भारिया । खातम् = सिनातम् । कष्टम् = कसटम् । क्वचिदिति किम् ? सुज्जो । सुनुसा । तिट्ठोइत्यादि । सूर्यः । स्नुषा । दिष्टम् । यादृशादेर्दुस्ति 8/5/317 यातिसो । तातिसो । केतिसो । एतिसो । म्हातिसो, अम्हा तिसो । यादृशः । तादृशः । कीदृशः । एतादृशः । युष्मादृशः । अस्मादृशः अन्यादृशस्य तु मम्मादृशो - इति । शेषं शौरसेनी वदवगन्तम्बम् । हेमस्तु- पैशाची शुद्धचूलिका =
Page #246
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे हृदयस्य हिताक- हृदय शब्दस्य स्थाने पैशाच्यां हितचकं - इति निपात्यते । हृदयं हरसि मे तरुणि । , हृदयम् इत्यस्य स्थाने निपातनात् हितकं । एवं पूर्णस्य वाक्यस्य पैशाचीरूपान्तरमिदम् -- हितकं हरसि मे तलुनि ! - इति ॥ 14 ॥ 230 इति श्रीहोशिश - जगन्नाथशास्त्रिकृतायां चन्द्रिकापूरण्यां प्राकृतप्रकाशव्याख्यायां पैशाचिको नाम दशमः परिच्छेदः । * हृदयस्येति । पैशाची में हृदय के स्थान पर हिताकं निपातन से किया जाता है । हितकं हरसि मे तलुनि ! में 'हृदयं' के स्थान पर हिताकं ऐसा व्यवहार में आता है। हरसि में हृधातु, 'ऋतोऽत्' 1-27 से RR को अर, 'थास्सिपोः सिसे' 7-2 से सि, मे संस्कृत-सम, 'मे मम 0 ' 6-50 से सिद्ध भी, तरुणि ! में 'णो नः' 10-5 से ण को न, 'रसोर्लश' इस हेमसूत्र से ल, 'ईदूसो 0 ' 5-29 से सम्बुद्धि में हस्व, तलुनि । 'हिताकं हरसि मे तलुनि' इति ॥ 14 ॥ इति प्राकृतप्रकाशस्य प्रदीपाख्य सरल हिन्दी व्याख्यानस्य पूरण्यां दशमः परिच्छेदः । -पेए भेदेन द्विधा भित्त्वा 'वर्गाणा' मिति प्रतिपादितं कार्यं चूलिकाविषयकं मन्यते । पैशाच्यां दकारस्य तकारविधानार्थं 'तदोस्तः' 8 / 4 : 307 / सूत्रमेव पठितवान् । मतनपरवसो = मदनपरवश इति । अत एव पैशाच्यां सगरपुत्तवचनं, भगवतीत्याद्युदाजहार । तत्र 'रस्य को वेऽति भेदमेकमित्थ[ मुदाजहार । 'उच्छलन्ति समुद्दा, सहला निपतन्ति तं इलं नमर्थ' इति । अन्वर पूर्ववत् ।
Page #247
--------------------------------------------------------------------------
________________ अथैकादशः परिच्छेदः . मागधी ॥ 1 ॥ मागधानां भाषा मागधी, लक्ष्यलक्षणाभ्यां स्फुटीक्रियते ॥ 1 ॥ मागधी-मागधानां मगघदेशवासिनां लोकानां पारस्परिकव्यवहारषुष्टा तैरुच्या माना भाषा मागधीति संज्ञिता भवति । सा च सम्प्रति लक्ष्यलक्षणाभ्यां स्पष्टीक्रियते । परिच्छेदसमाप्तिं यावत् एतत्सूत्रस्याधिकारः ॥ 1 ॥ मागधीति । मगध-देश-निवासियों के आपस के व्यवहार में बोली जानेवाली उनकी भाषा मागधी कहलाती है। उदाहरण एवं लक्षणों से उसे स्पष्ट करते हैं। यह परिच्छेद समाप्ति तक अधिकार सूत्र है । अतः प्रत्येक सूत्र से साषित रूप मागधी भाषा के हैं-ऐसा अर्थ समझना होगा ॥ 3 ॥ प्रकृतिः शौरसेनी ॥ 2 ॥ अस्या मागध्याः प्रकृतिः शौरसेनी'-इति वेदितव्यम् ॥ 2 ॥ प्रकृतिः शौरसेनी-मागधीभाषाया अपि प्रकृतिः अर्थात् मूलाश्रयवती पैशाचीवत् शौरसेन्येव भाषा वर्तते-इति ज्ञेयम् ॥ 2 ॥ प्रकृतिरिति । मागधी-भाषा की भी पैशाची-भाषा के समान प्रकृति मूल आधार शौरसेनी भाषा ही है । शौरसेनी के नियमों से सिद्ध शब्दों में प्रकृतिप्रत्ययादि के कुछ परिवर्तन द्वारा मागधी नामक भाषा बनती है-ऐसा समझना चाहिए ॥ 2 ॥ पसोः shH॥3॥ पकारसकारयोः स्थाने शो भवति । माशे । vilaashe। (sp0)| माषः । विलासः ॥ 3 ॥ षसोःशः-शौरसेनीनियमानुसारं सिद्धानां शब्दानां मध्ये वर्तमानयोः षकारसकारयोः मूर्धन्यदन्त्ययोः स्थाने तालव्यः शः = शकारो भवति । (माषः)= माशे । (विलासः)= विलाशे ॥ 3 ॥ षसोरिति । शौरसेनी के नियमों द्वारा साधित शब्दों में वर्तमानमूर्धन्य और दन्त्य प-स के स्थान पर तालम्य शकार होता है। (माषः) प्रकृत सूत्र से 'प' के स्थान में 'श', 'अत इदेतो' 11.10 इससे एकार, maashe। इसी प्रकार (विलासः) का vilaashe॥3॥ जो य्ः॥4॥ जकारस्य यकारो भवति । यायदे (प्रायोग्रहणात् 2-2 यलोपोन, 12-2t दू)| जायते ॥ 4 ॥ 1. प्राकृतस्याप्पत्र प्रहणं वेदितव्यम् । .
Page #248
--------------------------------------------------------------------------
________________ 232 प्राकृतप्रकाशे जो यः --जकारस्य स्थाने यकारो भवति । ( जायते ) यायदे ॥ 4 ॥ ज इति । शौरसेनीसिद्ध शब्द में वर्तमान जकार के स्थान पर यकार आदेश होता है। आयते - यहा~ शब्द के आदि में वर्तमान ज को इससे य हुआ, 'कगच0 1 2.2 में प्रायोग्रहण से 'य' का लोप नहीं, 'अनादावयुजो* ' 12.3 से त को द, यायदे ॥ 4 ॥ चवर्गस्य स्पष्टता तथोच्चारणः ॥ 5 ॥ वर्गों यथास्पष्टस्तथोच्चारणो भवति । पलिचर (रसोर्लशौ 8 4|280 हेम0 sU0 r= 2-2 यलोपः, एत्वं पूर्ववत् ) / गहिदच्छले (227 R=a, 12-3 त = द, ze0 pU0 ) / वियले (11-4 जन्य, ze0 pU0 ) / झिले (पत्वं पूर्ववत्, ze0 3-51 sU0 spa0 ) / परिचयः । गृहीतच्छलः । विजलः । निर्झरः ॥ 5 ॥ चवर्गस्य स्पष्टता तथोश्चारण : - चवर्गस्य यथा स्पष्टमुच्चारणं स्यात्तथा तस्योश्चारणं कर्तव्यम् । ( परिचयः ) पलिचए । ( गृहीतच्छलः ) - गहिदच्छले । (क्जिलः)= वियले । ( निर्झरः ) = णिज्झले ॥ 5 ॥ बर्गेति । चवर्ग की स्पष्टता झलकानेवाला उच्चारण इस भाषा में करना चाहिए। (परिचयः ) 'रसोर्लशौ' हेमसूत्र से ल, 'कगच0' 2-2 से यलोप, 'अत i0' 11-10 से एत्व, पलिचए । (गृहीतच्छलः ) 'ऋतोऽत्' 1-20 से RR को a, 'अनादावयु0 12-3 से त को द, हस्व, पूर्ववत् एव, गहिदच्छले । (विजलः ) 'जो यः' 114 से ज को य, पूर्ववत् एव, वियले । (निर्झरः ) 'सर्वत्र la0' 3-3 से रलोप, 'शेषादे0 ' 3. 50 शद्विस्व, 'वर्गेषु युजः' 3 51 से झ को ज, 'रसोर्कशौ' हेमसूत्र से र कोल, पूर्ववत् एत्व, 'नो णः सर्वत्र' 2-42 से नि के न को णत्व, णिज्झले ॥ 5 ॥ हृदयस्य हडकः ॥ 6 ॥ हृदयस्य स्थाने हडको भवति । हडक्के आलले मम ( स्पष्ट0 ) / हृदये आदरो मम ॥ 6 ॥ हृदयस्य हडक्कः -- मागध्यां हृदयशब्दस्य स्थाने हक्क - इत्यादेशो भवति । हृदये आदरो मम = हडक्के आलले मम ॥ 6 ॥ हृदवेति । हृदय - शब्द के स्थान में हडक आदेश होता है । (हृदये) इससे हडक आदेश, 'डेरेम्मी' 5-9 से e, हडके । ( आदरः ) 'अंत इदेतो." 11-10 से एत्व, 'रसोलंशी' से लत्व, आलले । मम तत्सम शब्द । एवं 'हटके आले. ' इति ॥ 6 ॥ र्यर्जयोः ॥ 7 ॥ र्यकारर्जकारयोः स्थाने य्वो भवति । कय्ये ( संयोगे हस्वः, 11-10 पत्वम्) / दुय्यणे (2-42 न=ण, पूर्ववत् एत्वम्) / कार्य्यम् । दुर्ज्ञ्ः॥7॥ 1. कचिद् ज इति पाठस्तन्मते-कज्ज, दुब्जनो -छति ।
Page #249
--------------------------------------------------------------------------
________________ एकादशः परिच्छेदः । 233 र्यर्जयोर्य्यः -- रकारयुक्तयोर्यकारजकारयोः र्य-र्ज इति वर्णयोः स्थाने व्य इत्यादेशः स्यात् । ( कार्यम् ) र्यस्य य्यकारादेशे, 'सन्धावचा' 4 - 1 मन्तर्गतैन 'संयोगे हस्वः' इति सूत्रेण ह्रस्वे, कय्य इति जाते पूर्ववद् एत्वे, कथ्ये । एवमेव दुष्यणे (दुर्जनः ) ॥ 7 ॥ येति । र्य और जं के स्थान में य्य आदेश हो । ( कार्यम् ) प्रकृत से यं के स्थान कथ्ये ! में य्य, 'सन्धावचां0' 4-1 के अन्तर्गत संयोग पर रहते ह्रस्व, पूर्ववत् एत्व, (दुर्जनः ) प्रकृत से र्ज को य्य, 'नो NaH0' 2-42 से णत्व, पूर्ववत् एत्व, दुय्यमे ॥ 7 ॥ 1 क्षस्य स्कः ॥ 8 ॥ क्षस्य स्थाने स्ककारो भवति । लस्करो । दस्के ( पलिचए - वत् र = ल, 11-3 स=श, एत्वं माशेवत् । एवं दस्के ) / राक्षसः । दक्षः ॥ 8 ॥ क्षस्य स्कः--क्ष- इत्यक्षरस्य स्थाने रुक- इत्यादेशः स्यात् । ( राक्षसः ) = लस्कशे । ( दक्षः) = दस्के । उभयत्र क्षस्य स्थाने स्कादेशः । एत्वम् ॥ 8 ॥ क्षस्येति । मागधी मेंच के स्थान पर स्क-आदेश हो । (राक्षसः) इससे च को स्क, 'वसोः शः' 11-3 से स को श, पूर्ववत् एत्व, 'रसोर्लसौ' से ल, 'सन्धा0 4-1 से संयोग पर रहते ह्रस्व, एत्व, लस्कशे । ( दक्ष ) प्रकृत से को स्क, पूर्ववत् एव, दस्के ॥ 8 ॥ अस्मदः सौ हके - हगे - अहके ॥ 9 ॥ अस्मदः स्थाने सौ परतो हके, हगे, अहके इत्येत आदेशा भवन्ति । इके, हगे, अहके भणामि । ( spa0 ) अहं भणामि ॥ 9 ॥ अस्मदः सौ हके - हगे - अहके - सौ परतः श्रस्मदः स्थाने हके, हगे, अहके इति त्रय आदेशा भवन्ति । आशयः - अहम् - इत्यस्य पूर्वोकानि त्रीणि रूपाणि भवन्तीति । ( श्रहं भणामि ) aham - ityatra hake, hage, grahake भणामि ॥ 9 ॥ अस्मद इति । अस्मद्शब्द को प्रथमैकवचन सुविभक्ति में हके, हगे, अहके ये तीन रूप होते हैं । हके, हगे, अह के - (अहं), भणामि-तत्समक्रिया । भधातु से इद्भिपोर्मिः' 7-3 सेमि, 'अत आ मिपि वा' 7-30 से आत्व ॥ 9 ॥ अत इदेतौ लुक् च ॥ 10 ॥ सावित्यनुवर्तते । अकारान्ताच्छन्दात्सौ परत इकारैकारी भवतः, पक्षे लोपश्च । एशि ( एतत्सूत्रेण इकारेकारौ । पझे लुप्यते, 11-3) / खाया (राजा इत्यत्र रसोर्लशौ इति हेम0 व्याकरणानुसारं रस, ze0 5-36 sU0 रुप0 ) / पशे (एशिवत् शकारः, ze0 spa0) / पुलिशे (लाभावत् लकारः, ze0 pU0 ) / एष राजा । एष पुरुषः ॥ 10 ॥ अका अत इदेतौ लुक् च - 'अस्मदः sau0 ' इत्यतः सौ - इत्यस्यानुवृत्तिः । रान्तात् शब्दात् सौ परतः इदेतौ भवतः, तत्पक्षे लोपश्च भवति । (एष राजा) = एशि लाया । ( एष पुरुषः ) = एशे पुलिशे । इत्वपक्षे- एशि- इति, एत्वपक्षे - एशे- इति । यत्रापि सोपः ॥ 10 ॥
Page #250
--------------------------------------------------------------------------
________________ 234 प्राकृतप्रकाशे__ अत इति। इस सूत्र में पूर्व सूत्र से 'सौ' की अनुवृत्ति करते हैं तब अर्थ होता है कि अकारान्त शब्द को 'सु' पर रहते i, ए होते हैं तभी सुका लोप भी होता है। (एषः) 'तदेतदोः saH0 6-22 से तकार को सकार, 'अन्त्यस्य हल:' 4-6 से दलोप, 'एतदः सावोत्वं वा' 6-19 से प्राप्त ओत्व को बाध कर मागधी में प्रकृत सूत्र से इत्व तथा सुलोप, एशि । एत्वपक्ष में-eshe। उभयत्र 'षसोशः 14-3 से शकार । (राजा) 'रसोलशी' हेमसूत्र से र को ल, 'राज्ञश्च' 5-36 से A, 'कगचज0' 2-2 से जलोप, लामा । (पुरुषः) रसोः' इससे ल, 'षसोशः' 11-3 से शकार, 'इत्पुरुषे रो" 1-33 से उकार को इकार, पूर्ववत् एत्व, पुलिशे ॥ 10 ॥ तान्तादुश्च ॥ 11 ॥ तप्रत्ययान्ताच्छब्दात्सौ परतः उकारश्च भवति, चकाराद् इदेतो लुक् च । हशिदु, हशिदि, हशिदे, हशिद । (शकारः पूर्ववत्, ze0 spa0 puu0)| हसितः ॥ 11 ॥ कान्तादुश्चतप्रत्ययान्तात् शब्दात् सौ परतः उकारो भवति, चकारादिदेती लुक् च । ( हसितः ) उकारे-शत्वे लुकि चहशिदु । इत्त्वे-हशिदि । एत्वे-हशिदे इति त्रीणि रूपाणि ॥ 11 ॥ तान्तादिति । क्त-प्रत्यय है अन्त में जिसके ऐसे शब्द को सुपर रहते उकार होता है। सूत्र में चग्रहण से इकार और एकार भी होते हैं और सु का लोप भी। हस् धातु से क्तप्रत्यय करने पर सिद्ध क्तप्रत्ययान्त हसित-शब्द है, उसे सु पर रहते कपस्ययवाले अकार को उकार, इकार, एकार तथा लोप करने पर 'षसोः 11.3 से स को श किया, तब हशिदु, हशिदि, हशिदे ये तीन रूप हुए ॥ 11 ॥ ङसो हो वा दीर्घत्वं च ॥ 12 ॥ ङसः षष्ठ्येकवचनस्य स्थाने हकारादेशो वा भवति तत्संयोगे च दीर्घत्वम् । पुलिशाह (पुलिशव रल, शकारश्च, ze0 sp0)| धणे (2-42n = ण, एत्वं maashevt)| पक्षे-पुलिशश्श धणे (5-8 उस्: स्स, 11-3 स्म = श्श, ze0 puu0)| पुरुषस्य धनम् ॥ 12 ॥ उसो हो वा दीपत्वं च षष्ठीविभक्तरेकवचनस्य सः स्थाने हकारो विकल्पेन भवति, तत्संयोगे च दीर्घत्वमपि भवति । (पुरुषस्य ) पुरुष+s इति स्थितौ प्रकृतसूत्रेण वैकल्पिके हंकारे, तत्संयोगे दीर्धे च कृते पुरुषाह इति जाते, हेमसूत्रेण 'रसोर्लशाऽवित्यनेन लकारे, 'इत्पुरुषे रोः' 1-23 इत्यनेन रोरुकारस्य इत्वे, 'षसोःशः' इति शत्वे पुलिशाह-इति सिद्धम् । पक्षान्तरे-स्सो सः' 5.8 इति सूत्रेण सः स्सकारादेशे, पूर्ववत् इत्वे, लत्वे, शकारे च कृते पुलिशश्श इति रूपं सिद्धयति । धनम्-णत्वे, एत्वे च धणे-इति । पुलिशाह, पुलिश्श वा घणे = पुरुषस्य धनम् ॥ 12 ॥
Page #251
--------------------------------------------------------------------------
________________ 231 एकादशः प्रिच्छेद्ः। स इति । षष्ठी के एकवचन के स-प्रत्यय के स्थान पर 'ha'yaha आदेश विकल्प से होता है, उसी समय उसके साथ ही तत्पूर्ववर्ती स्वर को दी भी होता है। उदाहरणपुलिशाह धणे, अथवा पुलिशा ध्न्ने। पुलिशाह और पुलिशश्श दोनों स्थान पर 'इत्पुरुषे रोः' से रुके उकार को इकार, 'रसोलशो' से ल्कार्। s को प्रकृत सूत्र से हकारादेश के पक्ष में दीर्घ भी होने पर पुलिशाह । पक्षान्तर में-स्सो सः' से उस को स्स करने पर ष और स्स को 'पसोशः' से शकार करने पर पुलिशश्श-इति । धनम्को 'नो णः' से णत्व, पूर्ववत् एरव करने पर धणे सिद्ध होता है ॥ 2 ॥ अदीर्घः सम्बुद्धौ ॥ 13 ॥ अदन्तादित्येव । अदन्ताच्छब्दादकारो दीपो भवति स्म्बुद्धौ। पुलिशा आगच्छ । माणुशा (2-52 न-ण, 11-3ष%श, 5-2 जसो लोपः) आगच्छ । सम्बुद्धाविति किम् ? बम्हणश्श धणे (5-47 sU0 spa0, ze0 pulishshshvt)| ब्राह्मणस्य धनम् ॥ 13 ॥ ___ अदीर्घः सम्बुद्धौ-हस्वाकारान्तादित्येव । अस्य दीर्घः = अदीर्घः इति षष्ठीतत्पुरुषः । ह्रस्वाकारान्तस्य शब्दस्य अन्ते वर्तमानोऽकारो दीर्घो भवति सम्बुद्धौ । पुलिशा आगच्छ, माणुशा आगच्छ । = हे पुरुष ! श्रागच्छ । हे मानुष ! आगच्छ । सम्बुद्धाविति किम् ? बम्हणश्श धणे (ब्राह्मणस्य धनम् ) ॥ 13 ॥ ___ अदीर्घ इति । अदन्त (हस्व अकारान्त) से ही । अदीर्घः में नम्-तत्पुरुष नहीं किन्तु 'अस्य दीर्घः' इस प्रकार षष्ठीतत्पुरुष समास है। हस्व अकारान्त शब्द के अन्तिमप्रकार को सम्बुद्धि पर रहते दीर्घ होता है। हस्व अकारान्त पुरुष शब्द से तथा मानुष शब्द से सम्बुद्धि के सुपर रहते उभयत्र षकारोसरवर्ती अकार को दीर्घ अर्थात् आ हुआ तब पुरुषा, मानुषा हुआ। पूर्वोदाहरण में 'इत्पुरुषे रो' से इत्व, 'रसोलशौ' से ल, 'षसोःश' से श, पुलिशा इति । द्वितीयोदाहरण में 'णो नः सर्वत्र से णत्व तथा 'पसोः श' से सकार, माणुशा इति । सम्बुद्धी ऐसा क्यों कहा? नहीं कहते तो षष्ठी में 'बम्हशाश्म' यहा~ पर भी दीर्घ प्राप्त हो जाता । यहा~ सम्बुद्धि न होने से दीर्घ नहीं हुआ । चिट्ठस्य चिष्ठः ॥ 14 ॥ चिट्ठस्य स्थाने चिष्ठ इत्ययमादेशो भवति । पुलिशे चिष्ठदि । (पु. लिशे व्याख्यातः,12-16चिट्ठस्य विस्स्त्थ्ः,12.3ति-दि)| पुरुषस्तिष्ठति ॥ 14 ॥ चिट्ठस्य चिष्ठः-चक्ष्यमाणेन 'स्थश्चिट्ठः' 12-16 इति सूत्रेण साधितस्य चिठ्ठ-इत्यस्य स्थाने चिष्ठ इत्यादेशो भ्व्ति। पुलिओ चिष्ठदि = पुरुषस्तिष्ठति । चिष्ठदिस्याधातोः शौरसेन्यां साधितस्य चिट्ठस्य स्थानेऽनेन चिष्ठादेशे ऽअनादा.' 12-3 इति सूत्रेण तीत्यस्य तकारस्य दकारः, चिष्ठदि ॥ 14 ॥ 1. 'स्थश्चिट्ठ' इति साधितस्येत्यर्थः ।
Page #252
--------------------------------------------------------------------------
________________ 236 प्रावप्रकाशेचिटेति । शौरसेनी-भाषा-नियम के द्वारा साधित 'चिट्ठ' के स्थान में चिड आदेश होता है। पुलिशे चिडदि-(पुरुषस्तिहति) में पुलिले की सिदि पूर्व में कही जा चुकी है। स्था धातु से वर्तमानकालिकप्रत्ययादेश ति करने पर वक्ष्यमाण 'स्थबिट्टः सूत्र से चिट्ट होने पर प्रकृत से चिट्ठ को चिष्ठ, 'अनादावयुजो से तकार को दकार, चिडदि ॥ कृमृङ्गमां क्तस्य डः ॥ 15 ॥ डुकृञ् करणे, मृङ्प्राणत्यांगे, गम्ल गतौ एतेषां क्तप्रत्ययस्य स्थाने डकारो भवति । क्द्दे। म्द्दे। गडे (1-27 = a, एत्वं, सोलोपश्च माशेवत् , ze0 sp0)| कृतः । मृतः । गतः ॥ 15 ॥ कृञ् मृगमा तस्य डः-डुकृञ् करणे, मृत् प्राणत्यागे, गम्ल गतौ-एषां धातूनां परतः कृतस्य प्रत्ययस्य स्थाने डकारो भवति । (कृतः) कडे । (मृतः) मडे । (गतः) = गडे ॥ 15 ॥ कृमिति । कृञ् धातु, मृङ् धातु तथा गम् धातु से विहित प्रत्यय के स्थान पर '' यह आदेश होता है। कृतः-ऋतोऽत्' 1-27 से ऋको a, प्रकृत से ड, पूर्ववत् प्रथमैकवचन में एत्व, सुलोप, कडे । मृता में कृतः के समान सब कार्य, महे । गतः-उक्क सूत्र से ड, एत्व, सुलोप, गडे ॥ 15 ॥ क्त्वो दाणिः ॥ 16 ॥ पत्वाप्रत्ययस्य स्थाने दाणि इत्ययमादेशो भवति । शहिदाणि गडे (11-3 स= श, 7-33 इत्वं, ze0 sp0)| करिदाणि (12-15 कृ= कर, इकारः, pU0 ze0 sp0)| आअडे (2-2 गलोपः, ze0 puu0)| सोढ्वा गतः । कृत्वाऽऽगतः ॥ 16 ॥ क्त्वो दाणिः-धातोविहितस्य क्त्वाप्रत्ययस्य स्थाने दाणि-इत्येष आदेशः स्यात् । शहिदाणि गडे = सोढवा gtH। करिदाणि आभडे = कृत्वा आग्त्ः। षह मर्षणे-इत्यस्मात् क्त्वाप्रत्यये सूत्रेणानेन दाणि प्रादेशः, शहिदाणि । डुकृञ् करणे धातोः विहितस्य क्त्वाप्रत्ययस्य दाणि-इत्यादेशः, करिदाणि ॥ 16 ॥ क्व इति । क्त्वाप्रत्यय के स्थान में मागधी भाषा में दाणि आदेश हो। षट् मर्षणे से क्वाप्रत्यय करने पर 'पसोःशः' से श, 'एच क्त्वा0' -33 से चकारात् i, प्रकृत से दाणि आदेश, शहिदाणि =सोवा। गडे-गतः पूर्व सूत्र में स्पष्ट किया गया है। करिदाणि - कृत्वा, कृधातु सेक्त्वाप्रत्यय करने पर+वा,'इमा करः 12-15 वय. माण से कर, 7-33 से i, प्रकृत से दाणि, करिदाणि । धापूर्वक गम् धातु से क. प्रत्यय, मा+ग+त इस स्थिति में 'कगच02-2 से गलोप, 'कृष-गुरु-गमा कस्यः . --5 से, एच्-मुखोप्भाब्द्दे।
Page #253
--------------------------------------------------------------------------
________________ एकादशः प्रिच्छेद्ः। शृगालशब्दस्य शिलाशिआलकाः // 17 // इति श्रीवररुचिकृतेषु सूत्रेग्वेकादशः परिच्छेदः ! शृगालशब्दस्य स्थाने शिआलादय आदेशा भवन्ति / शिआले आअ. . च्छदि / शिआलके आअच्छदि (आयूर्वक-गमेः 2-6 गलोपः, 12 / sp0)| शृगाल आगच्छति // 17 // इति श्रीभामहविरचिते प्राकृतप्रकाशस्य मनोरमाव्याख्याने. मागध्याख्य एकादशः प्रिच्छेद्ः|' शृगालशब्दस्य शिलाशिआलकाः-शृगाल-इतिशब्दस्य स्थाने शिवाल. शिबालक इत्यादेशौ भ्व्त्ः। शृगाल आगच्छति-इत्यत्र शृंगालस्य स्थाने शिवाल-इत्यादेशे, एत्वे सुलोपे च शिपाले-इति / शिबालक-इत्यादेशपक्षेपि एत्वसुलोपयोः कृतयोः शिबालके-इति / आपूर्वस्य गमेः वर्तमाने तिप्रत्यये A+ गच्छ + ति-इत्यत्र 'कगच0' इत्यादिना गलोपः, 'अनादावयुजोः' इति तस्य दकारे, आमच्छदि // इति श्रीजगन्नाथशास्त्रिहोशिजकृतायां चन्द्रिकापूरण्यां मागधः एकादशः परिच्छेदः समाप्तः / 1. अत एत् सौ पुंसि मागध्याम् 811 / 287 / मागध्या माषायां सौ परे अकारस्य एकारो मवति पुंछिरे / एष मेस्स्ः। ऐशे मेशे / एष पुरुस्स्ः। एशे pulishe। करोमि मदन्त / करेमि मन्ते / मत इति किम् ? न्निही। क्ली। गिली। पुंसीति किम् ? जलम् / [रसोलशौ] र, न / कले स, दंशे / उमयोः / शालशे / pulishe। ___ सपोः संयोगे सोऽप्रीष्मे 8 / 4 / 289 / मागध्यां सकारषकारयोः संयोगे वर्तमानयोः सो भवति, ग्रीष्मशन्दे तु न भवति / ऊर्ध्व्लोपाच्प्वाद्ः। स-पस्खलदि ह्स्ती। नुह्स्प्दी। मस्कली / ष-मुस्कदालु / कटं / विस्तुं / शस्पकवले / उस्मा। निस्फलं / धनुस्खण्डं / अग्रीष्म इति किम् ? gimhvaashle। दृष्ठयोः स्टः 8 / 4 / 290 / द्विरुक्तस्य टस्य षकाराकान्तस्य च ठकारस्य मागध्यां सकारा क्रान्तः टकारो भवति / दृ-भस्टालिका / मस्टिणी / छ-शुटु कदं / कोस्त्तागाल्ण्। स्थर्ययोस्तः 8 / 4 / 291 / स्थ--हत्येतयोः स्थाने मागध्यां सकाराकान्तस्तो भवति / स्थ. उबस्तिदे / शुस्तिदे / र्थ-अस्तवदी / shstvaahe। __ उचयां यः 804 / 292 / मागध्या ज-ब-यां स्थाने यो भवति / ज-यणवदे / प-मथ्यं / अय्य किल विद्यारले आगदे / यस्य यत्वविधानम् भादेयों जः 8 / 1 / 245 / इति बापनार्थम् /
Page #254
--------------------------------------------------------------------------
________________ 238 प्राकृतप्रकाशेऋगालेति / शृगालशब्द के स्थान में शिक्षाल, शिबालक-ये दो आदेश मागधी में होते हैं। 'गालः आगच्छति' में शृगाल के स्थान में शिभाल किंवा शिक्षालक आदेश करने पर पूर्ववत् एत्व तथा सुलोप, शिआले, शिआलके ये दो रूप होते हैं। आग. छति में आपूर्वक गम् धातु से वर्तमानकालिक लादेश ति करने पर 'कगचज.' 2-6 से गलोप, 'अनादावयुजो' 12-1 से ति को दि, अच्छदि / एवं-शृगाल मागच्छति-यह सिद्ध डुआ // 17 // इति प्राकृतप्रकाशस्य प्रदीपाख्ये हिन्दीसरलव्याख्याने एकादशः परिच्छेदः समाप्तः / ब्रजो a. 8294 / मागध्यां ब्रजेजकारस्य ओ भवति / यापवादः / वति / / छस्य श्चोऽनादौ 804 / 295 / मागध्यामनादौ वर्तमानस्य छस्य तालव्यशकाराकान्तश्चो भवति गश्च / पिश्चिले / पुश्चदि / लाक्स्स्न्निक्ल्यापि-आप्न्न्व्त्स्ल्ः। अवनवश्वले / तिर्यक्तिरिच्छि / तिरिश्चि / अनादाविति किम् ? छाले / __स्कः प्रेक्षाचक्षोः 8 / 4 / 297 / मागध्या प्रेक्षेराचक्षेश्च क्षस्य सकाराकान्तः को मवति / जिलामूलीयापवादः / पेस्कदि / आचस्कदि / अवर्णाद्वा सो डाहः / 8 / 4 / 299 / मागध्यामवर्णात्परस्य सो डित् आह इत्यादेशो वा भवति / हगे न एलिशाह कम्माह काली / पक्षे-हिडिम्बाए घडुक्कय शोके ण उवशमदि / आमो डाह वा 8 / 4:300 / मागध्यामवर्णात्परस्य आमोऽनुनासिकान्तो डित् आहादेशो वा भवति / शय्यणाई सुई / प्क्स्से-न्लिन्दान्न्ण्। व्य्त्य्यात्प्राकृतेऽपि-ताई। तुम्हार्। अम्हाः। स्रिआई। कम्माहं / अहंवयमोईगे 84301 मांगध्यामहक्यमोः स्थाने हगे इत्यादेशो भवति / हगे शकावदालतिस्तणिवाशी.पीवळे / हगे shmpttii। शेषं शौरसेनीवत् / iti hemH।
Page #255
--------------------------------------------------------------------------
________________ अथ द्वादशः परिच्छेदः शौरसेनी' ॥ 1 ॥ शूरसेनानां भाषा शौरसेनी । सा च लक्ष्यलक्षणाभ्यां स्फुटीक्रियतेइति वेदितव्यम् । अधिकारसूत्रमेतदापरिच्छेदसमाप्तः ॥ 1 ॥ शौरसेनी-शूरसेनदेशोद्भवैः पुरुषः परस्परं व्यवह्रियमाणा शूरसेनानां भाषा शौरसेनीति निगद्यते । सा च लक्षणोदाहरणैः स्पष्टतां नीयते-इत्यवगन्तव्यम् । श्रा परिच्छेदसमाप्तेरिदमधिकारसूत्रम् । इदं सूत्रं प्रत्येकस्मिन् सूत्रे स्वाधिकारेण प्रविश्य त्वया क्रियमाणं कार्य शौरसेनीसंज्ञकं स्यादिति बोधयति ॥ 1 ॥ ___ शौरसेनीति । शूरसेन नामक देशवासियों की आपस की बोलचाल की भाषा को शौरसेनी कहते हैं। उस शौरसेनी को लक्षणों तथा उदाहरणों द्वारा स्पष्ट करते हैं। परिच्छेद-समाप्ति तक अधिकार-सूत्र होने के कारण निम्नाङ्कित सूत्रों द्वारा साधित रूप शौरसेनी के कहे जाय्ण्गे॥1॥ प्रकृतिः संस्कृतम् ॥ 2 ॥ शौरसेन्यां ये शब्दास्तेषां प्रकृतिः संस्कृतम् ॥ 2 ॥ प्रकृतिः संस्कृतम्-शौरसेनीभाषायां वर्तमानानां शब्दानां प्रकृतिः प्रधान मुख्यमवलम्बनं संस्कृतं गीर्वाणानां वाण्येव-इति ज्ञेयम् ॥ 2 ॥ प्रकृतिरिति । शौरसेनीनियमों से सिद्ध शब्दों की मूल प्रकृति संस्कृत ही है ॥ 2 ॥ अनादावयुजोस्तथयोर्दधौ ॥ 3 ॥ . अनादौ वर्तमानयोरसंयुक्तयोस्तथयोदधौ भ्व्त्ः। तस्य-मारुदिना मन्तिदो (त= द, ze0 संस्कृतवत् , 3-3 रलोपः, 5-1 o) थस्य-करेध (12-15 कृञ्=कर, 7-34 एत्वम् ) / तधा (spa0) / असंयुक्तयोरित्येव । तेन अजउत्त- ले, इत्यादौ न । अनादाविति किम् ? त्स्स्। मारुतिना मन्त्रितः कुरुथ । तथा । आर्यपुत्र-हला शकुन्तले । तस्य ॥ 3 ॥ अनादावयुजोस्तथयोर्दधा-आदाववर्तमानयोरसंयुक्तयोःतकारथकारयोः स्थाने क्रमेण दकारधकारी भवतः । तस्योदाहरणं, 'मारुदिना मन्तिदो'-मारुतिना म्न्त्रित्ः। . 1. अस्मिन् परिच्छेदे सर्वत्र वृत्त्यनुपलब्धिवर्तते । तत्र मया यथामति भामहानुसूनां शैली. मवलम्म्य वृत्तिवित्न्य्ते। 2. अधिकारोऽयम् । अत्र केचिद् 'अनादावयुजः' अतादौ वर्तमाना वर्णाः सर्वे असंयुक्ताः प्र्योक्त्व्याः। क्स्न्नो। पणयं । कृस्स्न्न्ः। पण्यम् । इति। . ततः 'तथयोदधौ' इति च छेदेन व्याख्यातवन्तः । kA0 pA0 /
Page #256
--------------------------------------------------------------------------
________________ 240 . प्राकृतप्रकाशेथस्य-करेध = कुरुथ । तथा = तथा । असंयुक्तयोरित्येव, तेनेह न-'अजउत्त, हला सौन्तले आर्यपुत्र-हला शकुन्तले ! अनादाविति किम् ? तस्स, आदिस्थत्वाचात्र ॥ 3 ॥ ____ अनादाविति । आदि में अवर्तमान तथा असंयुक्त त एवं य के स्थान पर क्रम से द और ध अर्थात् त को द और थ को ध होते हैं। त का, मारुतिना-संस्कृतप्रकृतिसिद्ध मातिना में त को द होने से, मारुदिना । मन्त्रितः-'सर्वत्र लवराम्' 3-3 से रलोप, प्रकृत से क्तप्रत्ययावयव त को द, 'अत प्रोत्सो' 5-1 से ओकार, म्न्तिदो। थ का, कुरुथ-कृ धातु को 'बुकमा करः' 12-15 से कर, 'लादेशे वा' 6-34 से एत्व, प्रकृत से थ को ध, करेध । तथा में प्रकृत से थ को ध, त्था। संयोग-रहित त-थ होने चाहिए~, अत एव 'अजउत्त'(आर्यपुत्र) में तथा 'सौन्तले' (शकुन्तले!) में संयुक्त होने से दकार नहीं हुमा । अनादौ-ऐसा क्यों कहा ! न कहते तो तस्स%(तस्य) में भी होता । होना इष्ट न होने से अनादो खा। अतः यहा~ आदिस्य तकार होने से दकार नहीं हुभा ॥ 3 ॥ व्याप्ते डः ॥ 4 ॥ * व्यागृतशब्दे तस्य डो भवति । पूर्वसूत्रापवादः । वावडो (32 यलोपः, 2-15 प-च, 5-1 o)| व्यापृत्ः॥4॥ व्यापृते डः-व्यापृतशब्दावयवस्य तकारस्य डकारो भवति । पूर्वसूत्रापवादः । व्यापृतः-'मनादाऽविति 12-3 सूत्रेण प्राप्तं दकारम् अपवादत्वेन बाधित्वाऽनेन डकारः, वाव्द्दो॥ 4 ॥ . व्यापूते-इति । व्यापृत के त को ड हो। 'अनादावित्यादि-पूर्वसूत्र का अपवाद अर्थात् बाधक सूत्र है। व्यापृतः-'अधो मनयाम्' 3-2 से ब्यागत य का लोप, 'पो व' 2-15 से व, 'ऋतोऽत्' 1-27 सेपको ब, प्रकृत से त को ड, 'अत ओत्सो 5-1से o, वाव्द्दो॥ पुत्रेऽपि कचित् ॥ 5 ॥ क्वचित् पुत्रशन्देऽपि तस्य डो भवति । पुडो (3.3 र्लोप्ः)| पक्षेपुत्तो (3.3 रलोपः, 3-50 तद्वि0, 5.1 o) ॥ 5 ॥ पुत्रेऽपिकचित्-क्वचिदितिपदेन विकल्पो गृह्यते । पुत्रशब्दावयवीभूतस्यापि तका रस्य विकल्पेन डकारो भवति । डादेशप-पुडो । पक्षान्तरे तु-पुत्तो । पुत्र इत्यर्थः । / पुत्रेऽपीति । पुत्र शब्द में भी कहीं त को होता है। कहीं कहने से यह भी सिद्ध होता है कि अन्यत्र नहीं भी होता अर्थात् विकल्प से होता है। पुत्रः-'सर्वत्र' 3-3 से रलोप, उकसेर, 'अतः' 5-1 से भो, पुद्दो। पचान्तर में-'सर्वत्र' 3-3 से रलोप, 'शेषादेशयो' 3-50 से तद्वित्व, 'अत मोत्' 5-1 से भो, पुत्तो॥5॥ गृध्रसमेषु ॥ 6 ॥ ... गृध्रसमेषु ऋकारस्य इर्भवति । गिद्धो (3.3 रलोपः, 3.1 दलोपा, 3.50 धनि0, 351 = d, 5.1 भो)| प्र्म्ः॥6॥
Page #257
--------------------------------------------------------------------------
________________ द्वादशः परिच्छेदः । 241 इ गृध्रसमेषु - गृध्रसदृशेषु ऋकारयुक्तेषु शब्देषु ऋकारस्य इकारो भवति । गृध्रः -इकारे, रोपे, द्वित्वे च गिद्धो ॥ 6 ॥ i-इति । गृध्रशब्द के समान शब्दों में कार को इकार होता है । गृधः - प्रकृत से गकारोत्तरवर्ती कार को इकार, 'सर्वत्र' 3-3 से रलोप, 'शेषादेश0' 3-50 से द्वित्व, 'वर्गेषु युज:0' 3-51 से ध को द, 'अत ओत् 0 5-1 से o, गिद्धो ॥ 6 ॥ ब्रह्मण्यविज्ञयज्ञकन्यकानां ण्यज्ञन्यानां जो वा ॥ 7 ॥ एतेषां व्यैन्यानां ओ वा भवति । पैशाच्यां तु नित्यमिति विशेषः । बम्हओ ( 3-3 रलोपः, 3-8 हास्य विपर्ययः, 5-1 ओ ) विओ, जओ, कञ्जा ( एते 10 - 9, 10 - 10 सूत्रयोः spa0 ) / पक्षे-बम्हण्णो, विण्णो, जण्णो, कण्णा (3-44 sU0 द्रष्टव्यम् ) ॥ 7 ॥ ब्रह्मण्यविज्ञयज्ञकन्यकानां न्यज्ञन्यानां खोवा - एतेषां शब्दानां मध्ये वर्तमानानां ष्य-झ-न्य वर्णानां स्थाने ओ = नकारसहितो जकारो वा स्यात् । पैशाच्यां नित्यम्, इह तु विकल्पेनेति विशेषः । ब्रह्मण्यम् - बम्हो । विज्ञः - विजो । यज्ञः - जञ्जो । कन्या- कजा । पक्षान्तरेतु क्रमशः - म्हण्णो, विष्णो, जण्णो, कण्णा-इति ॥ 7 ॥ ब्रह्मण्येति । ब्रह्मण्य, विज्ञ, यश, कन्या - शब्दों में अन्तिम ण्य, श, न्य वर्णों के स्थान पर अ यह आदेश विकल्प से होता है। पैशाची में नित्य और शौरसेनी में विकल्प से यही विशेषता है। ब्रह्मण्यम्- 'सर्वत्र ru0' 3-3 से रलोप, 'इझोषु' 3-8 से प्रथम मकार अनन्तर हकार (ऊर्ध्वस्थिति ), प्राकृतत्वात् लिङ्गान्तर पुंस्स्व, 'अत ओत्' 5-1 से ओकार, बम्हओ । विशः प्रकृत सूत्र से a, 'अतः' 5-1 से भो, विओओ । यशः - 'आदे. यो जः' 2-31 से य को ज, प्रकृत से श को a, पूर्ववत् ओस्व, अओ। कन्या - इससे a, कआ । वैकल्पिक आदेश होने से पचान्तर में तो नज्ञ0' 3-44 से ण, 'शेषादेश0' 3-50 से आदेशभूत ण को द्वित्व, ओश्व पूर्ववद, बम्हण्णो । 1-44 से ण, पूर्ववत् द्विस्व ओव, विष्णो । 'आदे0 ' 2-21 से ज, पूर्ववत् णत्व, द्वित्व, ओव, जण्णो । 'अधो मनयाम्' 3-2 से बलोप, 'नो णः सर्वत्र' 2-42 से णत्व, 'शेषा0' 350 हित्व, कण्णा ॥ सर्वज्ञेतिज्ञयोर्णः ॥ 8 ॥ पतयोः संयुक्तस्यान्त्ययोर्णो भवति । सव्वण्णो (3-2 रलोपः, 350 वणयो0i, 5-1 o) / इङ्गिभण्णो (2-2 तलोपः, ze0 पूर्व0 ) ॥ 8 ॥ सर्वज्ञेङ्गितशयोर्णः - सर्वज्ञेतिशब्दयोरन्त्यस्य शस्य ण इत्यादेशः स्यात् । सव्वण्णो-सर्वज्ञः । इतिचण्णो इतिज्ञः । श्रनेनोभयत्र इस्य णादेशात् सिद्धिः ॥ 8 ॥ ' सर्वशेति । सर्वज्ञ और इलिश शब्दों में वर्तमान श-वर्ण के स्थान मेंण आदेश हो । सर्वशः - 'सर्वत्र लवराम्' 3-1 से रलोप, 'शेषादेश' 3-60 से वद्विस्व, प्रकृत से ज्ञ कोण, पुन: 'शेषादेश' से णद्वित्व, 'अत ओद' 5-1 से ओम्ब, सब्वण्णो । iGgitajJaH'kagacata0' 2-2 से तलोप, पूर्ववत् णत्व, हिस्य, ओत्य, इङ्गिभष्णो ॥ 8 ॥ A
Page #258
--------------------------------------------------------------------------
________________ 242 प्राकृतप्रकाशे 25. क्त्व इ ॥ 4 ॥ क्त्वा इत्यस्य इअ आदेशः । भणिअ । भविअ (स्पष्टम्) / भणित्वा । भूत्वा ॥ 9 ॥ क्त्व इअः क्त्वाप्रत्ययस्य स्थाने शौरसेन्याम् इत्र इत्यादेशः स्यात् । भणित्वाभण् धातोः क्त्वाप्रत्यये, भण + क्त्वा इत्यत्र सूत्रेणानेन क्त्वाप्रत्ययस्य स्थाने इन इत्यादेशे, भणिअ । भूत्वा भवित्र ॥ 9 ॥ ___ क्त्व इति । शौरसेनी में क्वाप्रत्यय के स्थान में इअ-ऐसा आदेश होता है । भण से क्त्वा-प्रत्यय करने पर उक्त सूत्र से इअ आदेश करने पर भणिअ = भणित्वा बनता है। भू+क्त्वा-यहा~ प्रकृत सूत्र से क्त्वा को इअ करने पर भू+इअ इस दशा में गुण, अवादेश, भविअ ॥ 9 ॥ कृगमोर्दुः ॥ 10 ॥ - आभ्यां परस्य क्त्वाप्रत्ययस्य दुअ ityaadeshH। कदुअ = कृत्वा । गदुअ = गत्वा (sp0)॥10॥ कृगमोदुअः-पूर्वसूत्रस्यांशिकोऽपवादः । कृ-गम्-धातुभ्यां परस्य क्त्वाप्रत्ययस्य स्थाने दुध इत्यादेशः स्यात् । कृत्वा-कृ+क्त्वा-इत्यत्र 'ऋतोऽत्' 1-27 इत्यनेन अत्वे, क्त्वाप्रत्ययस्य दुअ श्रादेशे, kdushr। एवमेव-गत्वा-गदुध ॥ 10 ॥ कृगमोरिति । कृ और गम् धातु से पर रवाप्रत्यय को दुभ आदेश हो। पूर्वसूत्र से सर्वत्र क्त्वा को इस प्राप्त था, इसने कृ-गम् धातुओं में विशेष दुअ-आदेश के विधान द्वारा आंशिक बाध दिखलाया है। कृत्वा-कृ धातु से क्त्वाप्रत्यय होने पर इससे दुआ आदेश हुआ और 'ऋतोऽत्' से कृ के को अकार, कदुअ । गम् धातु से करवा करने पर शौरसेनी की प्रकृति संस्कृत होने से कित्वात् धात्ववयव म का लोप, क्त्वा को प्रकृत सूत्र से दुअ, गदु ॥ 10 ॥ णिजश्शसोर्वा क्लीबे स्वरदीर्घश्च ॥ 11 ॥ नपुंसके वा जश्शसोर्णिर्भवति, पूर्वस्य स्वरस्य दीर्घश्च । वणाणि, धणाणि = वनानि, धनानि (2-42n = ण, ze0 sp0)॥11॥ णिजश्शसोर्वा क्लीबे स्वरदीर्घश्च-नपुंसके प्रातिपदिकात् परयोर्जस्-शस्प्रत्यययोः स्थाने णिः = णि इत्यादेशो भवति, तदैव पूर्वस्य स्वरस्य दीर्घश्च भवति । वनानि-चनशब्दात् जसि शसि वा पूर्वोक्तसूत्रेण णित्वे दीर्घ च, 'नो ण' इति वनशब्दघटकीभूतस्य नकारस्य च णत्वे, वणाणि । एवमेव धनानि- इत्यस्य धणाणि ॥ 11 ॥ 1. सिद्धहेमस्तु-क्त्व इयदूणौ 8 / 4 / 281 / भवतः । भविय । भोदूण । हविय । होदूण । पठिय । पठिदूण । रमिय । रन्दूण । प्क्स्से-मोत्ता। होता । प्त्थित्ता। रन्ता-इति । ता अहं बम्हणो भविअ दाणिं भवन्तं सीसेण पडिअ विष्णेमि । तदहं ब्राह्मणो भूत्वेदानी भवन्तं शीर्षण पतित्वा विशापयामि । 2. kRAmorDaDua 8 / 4 / 272 / कडुअ । गडुम । पशे-करिय, करिदूण । गच्छिय, ग्च्छिदून्न्।
Page #259
--------------------------------------------------------------------------
________________ द्वादशः परिच्छेदः । 243 I णिरिति । प्रातिपदिकमात्र से नपुंसकलिङ्ग में जस और शस को णि होता है और पूर्वस्वर को दीर्घ भी होता है। वन अथवा धन शब्द से जस् और शस् प्रत्यय करने पर इस सूत्र से जश्शस् को णि और तत्पूर्ववर्ती नकार के अकार को दीर्घ, तथा 'नो णः ' 2- 42 इस सूत्र से वन और धन के नकार को णकार, वर्णाआणि वनानि, धणाणि धनानि ये रूप सिद्ध होते हैं ॥ 11 ॥ भो वस्तिङि ॥ 12 ॥ भूधातोर्भो भवति तिङि । भोमि = भवामि ॥ भोभुवस्तिङि - भू-धातोस्तिङि परतो भो इत्यादेशो भवति । भोति = भवति । भोसि = भवसि । भोमि = भवामि ॥ 12 ॥ 12 ॥ भो - इति । तिङ पर रहते भू धातु को भो यह आदेश होता है । भू को भो आदेश करने पर भोति, भोसि, भोमि ये रूप वर्तमान के एकवचन में भवति, भवसि भवामि के स्थान पर शौरसेनी में प्रयुक्त किए जाय्ण्गे। ऐसे ही बहुवचन में भवामः के स्थान पर भी भो आदेश करने पर भोमो ऐसा रूप होगा ॥ 12 ॥ न लुटि ॥ 13 ॥ भूधातोर्लटि भो न भवति । भविस्सदि = भविष्यति ॥ 13 ॥ न लुटि - भूधातोर्लटि परे भो इत्यादेशो न स्यात् । भविस्सदि भविष्यति ॥ 13 ॥ नेति । भूधातु को पूर्वसूत्र से प्राप्त भो आदेश नहीं होता ऌट् पर रहते । भविष्यति 'शषोः सः' 2-43 से षकार को सकार, 'अधो मनयाम्' 3-3 से यलोप, 'शेषादेश0' 3-50 से सद्वित्व, 'अनादा0' 12 - 3 से ति को दि, ऌट् होने से भो आदेश का प्रकृत सूत्र से निषेध, भविस्सदि ॥ 13 ॥ ददातेर्दे' दहस्स लटि ॥ 14 ॥ दाधातोर्दे आदेशो भवति तिङि, दैस्स इति लुटि च । देमि ददामि । दैस्स = दास्यामि ॥ 14 ॥ ददातेर्दे दैम्स लुटि - दाधातोस्तिङि परतो दे इत्यादेशो भवति, किन्तु लुटि परतो दहस्स इति भवति । देति = ददाति । देसि = ददासि । देमि = ददामि । लुटि तु तिङ्प्रत्यय विशिष्टस्य दाघातोः दैस्स इत्यादेशः, तेन - दैस्स इत्यस्य दास्यति, दास्यसि, दास्यामि इति ॥ 14 ॥ ददातेरिति । दा-धातु को tir3a पर रहते दे यह आदेश होता है और लूट पर रहते दहस्स आदेश होता है। इससे दा को दे आदेश करने पर देति, देखि, देमि रूप सिद्ध होते हैं । इसी प्रकार ऌट् में दहस्स यह रूप होगा ॥ 14 ॥ 1. अत्र केचित् सूत्रद्वयं लिखितवन्तः - 'तवस्तेदे' / तच्छब्दस्य तेरे आदेशो भवति । तेदो गदो । तेदं पुच्छ । तेदेण किदं इति । तनः 'दातेदें दस्य लटि' / दाधातोः दकारस्य लटि परतो दे आदेशो भवति । देस्सदि - इति च । kA0 pA0 /
Page #260
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे डुकृञः करः ॥ 15 ॥ डुकृञ्धातोः कर आदेशो भवति । करेमि करोमि (6-41 sU0 spa0 ) // डुकृञः करः-डुकृञ् करणे - धातोः स्थाने कर श्रादेशो भवति तिङि पस्तः । करोमि । कृञ् धातोर्वर्तमाने लादेशे भिपि तिङ्परकत्वादनेन कर आदेशे, 'लादेशे वा' 7-33 सूत्रेण, 'अनन्त्य एच' 12 - 28 इति सूत्रेण वा एत्वं, करेमि ॥ 15 ॥ I दु-इति । डुकृञ् करणे- धातु को कर आदेश होता है तिङ् पर रहते । कृधातु से लट् को मिप करने पर उक्त सूत्र से कर आदेश, 'लादेशे वा' अथवा 'अनन्त्य एव' से एत्व, करेमि = करोमि ॥ 15 ॥ 244 स्थविदुः ॥ 16 ॥ तिङि । पशे चालुदत्ते रुक्तवाडिआप चिट्ठदि = एष चारुदत्तो वृक्षवाटिकायां तिष्ठति । ( spa0 ) ॥ 16 // 'स्थचिट्ठ: - ठाघातोः 'धात्वादेः षः स' इति सत्वे 'निमित्तापाये नैमित्तिकस्याप्यपाय' इति नियमेन ठस्य थकारे कृते स्था-इति भवति । तस्यैव स्याधातोः तिङि परे शौरसेन्यां चिट्ठ श्रादेशः स्यात् । एशे चालुदत्ते रुक्खवाडिनाए चिट्ठादि = एष चारुदत्तो वृक्षवाटिकायां तिष्ठति ॥ 16 ॥ ' स्थ इति । छाधातु से परिवर्तित स्थाधातुको तिङ् पर रहते चिट्ठ-आदेश हो । एशेएतद् में 'अन्त्यस्य हलः' 4-6 से दलोप, 'तदेतदो:' 6-22 से त को स, 'पसोः शः' 11-3 से स कोश, 'अत इदेतौ 0' 11-10 से e, एशे = एषः । चालुदते- 'रसोर्लशौ' हे. सू. से र कोल, 'अत इदेतौ' से e, चालुदत्ते = चारुदत्तः । रुक्खवाडिआए - 'वृचे वेन रुव' 1-32 से वृ को रु, 'ऽकस्कक्षां खः' 3-29 से च को ख, 'शेषादे0 ' 3-50 से खद्वित्व, 'वर्गेषु 0 ' 3 51 से प्रथम ख को क, 'टो डः' 2-20 से.ट को ड, 'कगचज0' 2-2 से कलोप, 'डेरेम्मी' 509 से एरव, रुक्खवाडिआए = वृत्तवाटिकायाम् । चिट्ठदि - स्थाधातु को प्रकृत सूत्र से चिट्ठ, ति के त को ऽअनादा0' 12-3 से द, चिट्ठदि = तिष्ठति ॥ 16 ॥ स्मरतेः सुमरः ॥ 17 ॥ तिङि स्मृधातोः केवलं सुमर इत्यादेशो भवति । स्मरतेर्भरसुमरौ प्राप्तौ तदेकं भरादेशं निवर्तयति । सुमरै = स्मरति (8-14 sU0 रुप0 ) ॥ स्मरतेः सुमरः - अस्यां भाषायां स्मृधातोः तिङि परे केवलं सुमर इत्यादेशो भवति । 'स्मरतेर्भरसुमरो' 8-18 इति प्राप्तं केवलं भरादेशं निषेधति । स्मरति स्मृधातोः स्थाने तिपि परे सुमरादेशे, 'ततिपोरिदेतो' 7-1 इति तिप इत्वे, सुमरै ॥ 17 ॥ स्मरतेरिति । स्मृ धातु को तिङ् पर रहते केवल सुमर आदेश होता है । 'स्मरतेर्भरसुमरौ' 8.18 से प्राप्त भर-सुमर इन दो आदेशों में से केवल एक ही होता है दूसरा जो भर आदेश है उसको निषेध करता है । स्मृ चिन्तायाम्-इस धातु से ति करने पर 'स्मरतेर्भरसुमरी' से प्राप्त भर आदेश के बाधक प्रकृत सूत्र से सुमर आदेश किये जाने पर 'ततिपोरिदेतौ' 71 से ति को इ हुआ एवं सुमरह- सिद्ध हुआ ॥ 17 ॥
Page #261
--------------------------------------------------------------------------
________________ द्वादशः प्रिच्छेद्ः। 245 दृशेः पेक्खः ॥ 18 ॥ दृश-धातोः पेक्लादेशस्तिङि । पेक्ख = पश्य । अरे रे पेक्ख पेक्ख ओहारिमओ पवहणो वच्चा मझेण राअमग्गस्स । एदं ताव विआरह-कस्स कहिं पवसिओ पवहणोति ॥ 18 ॥ दृशे पेक्खः-दृश्-धातोस्तिङि पेक्खादेशो भवति । पश्य-दृश्धातोलोटि मध्यमपुरुषेकवचने सेहिरादेशे, प्रकृतेन पेक्खादेशे संस्कृतप्रकृतित्वात् 'अतो हेः' इति हेलुकि, पेक्स-इति । अरे रे पेक्ख पेक्ख, श्रोहारिओ पवहणो वच्चै मज्झेण राअमग्गस्स: अरे रे ! पश्य पश्य, अपसारितं प्रवहणं वर्तते, मध्येन राजमार्गस्य । एदं ताव विधारह-कस्स कहिं पवसिम्रो पवहणोत्ति = इदं तावद्विचारय-कस्य कुत्र प्रवेशितं प्रवहणमस्ति ॥ 18 ॥ दृशेरिति । श धातु को पेक्ख आदेश होता है तिङ पर रहते । इश् धातु से लोटमध्यमपुरुषैकवचन में सि को 'सेआपि' से हि होने पर प्रकृत सूत्र से पेक्ख आदेश, 'अतो हे से हि का लोप, पेक्ख = पश्य । वाक्यगत प्रयोग नाटक से उद्धत किया गया है-'अरे रे पेक्ख पेक्ख' इत्यादि ॥ 18 ॥ अस्तेरच्छः ॥ 19 ॥ अस्धातोस्तिङि अच्छादेशो भवति ॥ 19 ॥ . अस्तेरच्छः-अस्-धातोः अच्छ-इत्यादेशो भवति तिङि । अच्छसि = असि ॥ अस्तेरिति । अस् धातु को तिल पर रहते अच्छ-आदेश होता है। असि-अस+सिप इस अवस्था में अस् को अच्छ और 'थास्सिपोः सि-से' 7-2 से सि, अच्छसि ॥ 19 ॥ . तिपा त्थिं ॥ 20 ॥ अस्तेस्तिपा सह त्थि इत्यादेशो भवति । अत्थि = अस्ति । पसंसिढुं णात्थि मे वाआविहयो । प्रशंसितुं नास्ति मे वाग्विभ्व्ः॥30॥ तिपा स्थि-तिप्-प्रत्ययेन सह अस्धातोरादन्त्यस्य सकारस्य स्थाने त्थीत्यादेशो भवति । अस्ति इत्यत्र सूत्रेणानेन 'स्ति'-इत्यस्य स्थाने त्यि-इति । अत्यि = अस्ति । प्रन्थान्तरादुदाहरणमुद्धृत्य प्रदर्श्यते-पसंसिर्दु णात्यि मे वाभाविहवो = प्रशंसितुं नास्ति मे वाग्विभवः ॥ 20 ॥ तिपेति । अस् धातु को तिप् के साथ स्थि-यह आदेश होता है। अस् धातु के अन्त्य अवयव स्को ति के साथ त्य आदेश करने पर अस्थि = अस्ति-सिद्ध हुआ। वाक्य में प्रयुक्त प्रन्थान्तर का उदाहरण-पसंसिद्-(प्रशंसितम्) रलोप, सत्व, दत्व । णास्थि=(नास्ति) इस सूत्र का मुख्य उदाहरण, वाभाविहवो (वाग्विभवः) "लियामात्' 5-7 से k को A, 'खधयधमां हः 2-20 से ह, 'भत भोत्' 5.1 से o॥ : भविष्यति मिपा स्सं वा स्वरदीर्घत्वं च ॥ 21 ॥ 1. 'मिपि । मिपि परतः असूधातोः य आदेशो मवति । थम्मि । इति केचित्। kaa0पा। Pers
Page #262
--------------------------------------------------------------------------
________________ 246 प्राकृतप्रकाशेअस्तेर्मिपा सह स्सं इत्यादेशः, पक्षे धातोः स्वरदीर्घत्वं च । स्सं, आस्सं भविन्यामि ॥ 21 ॥ भविष्यति मिपा स्सं वा स्वरदीर्घत्वं च-अस्तेर्भविष्यदर्थे मिपा सह सं- . इत्यादेशो भवति वा । पक्षे धात्ववयवस्य अकारस्य स्वरस्य दीर्घत्वं च भवति । भवि. ष्यामि-एतस्य स्थाने स्सं-इत्यादेशे, स्सं-इति । पशान्तरे-पूर्वस्वरस्य दीर्घत्वे, आस्संइति । भविष्यामीत्यर्थः ॥ 21 ॥ .. भविष्यतीति । अस धातु को भविष्यकाल के उत्तम पुरुषैकवचन में मिप के साथ स्सं-यह आदेशरूप होता है विकल्प से । पक्षान्तर में स्वर को दीर्घ भी होता है । तथा च-सं, आस्सं-ये दो रूप होते हैं। इनका अर्थ भविष्यामि =(होऊंगा) यह होता है। स्त्रियामित्थी ॥ 22 ॥ स्त्रीशब्दस्य स्थाने इत्थी इत्यादेशो भवति । इत्थी स्त्री ॥ 22 ॥ स्त्रियामित्थी-स्त्रीशब्दे अर्थात् स्त्रीशब्दस्य स्थाने इत्यी-इत्यादेशो भवति । इत्थी स्त्री ॥ 22 ॥ स्त्रियामिति । स्त्रीशब्द के स्थान में इत्थी आदेश होता है । तात्पर्य यह कि 'स्त्री' का इत्थी यह रूपान्तर शौरसेनी में होता है । स्त्री-इत्थी ॥ 22 ॥ एवस्य जेव्व ॥ 23 ॥ स्पष्टम् । जेव्व एव ॥ 23 ॥ एवस्य जेव्व-एव इत्यव्ययस्य स्थाने जेव्व-इति प्रयुक्तं भवति । जेन्च = एव ॥ एवस्येति । शौरसेनी में एवं इस अव्यय के स्थान पर जेब्व का प्रयोग होता है। एव= जेव्व ॥ 23 ॥ ___ इवस्य विअ ॥ 24 ॥ सुगमम् । विअ = इव । / 24 ॥ इवस्य विअ-इव इत्यव्ययस्य स्थाने विश्र इति प्रयुज्यते । विश्र-इव ॥ 24 ॥ इवस्यति । इस भाषा में इव-इस अध्यय के स्थान में विज का प्रयोग किया जाता है। जैसे-विअ = इव । वावडो विअध्यापृत इव । वावडो की सिद्धि 'न्याते ह 12.4 सूत्र में स्पष्ट की गई है । / 24 ॥ - अस्मदो जसा वरं च ॥ 25 ॥ अस्मदो जसा सह वरं इत्यादेशः, चकारात् अम्हेऽपि भवति । वरं, अम्हे = वयम् ॥ 25 ॥ अस्मदो जसा व च-जसा सह अस्मद्-शब्दस्य वधे इत्यादेशो भवति, चकारात् अम्हे अपि भवति । वडं, अम्हे = वयम् ॥ 25 ॥ __अस्मद इति । अस्मद्-शब्द को जस् के साथ वरं-आदेश होता है। चकारग्रहण से 'अम्हे जश्शसोः' 6-43 से नित्य प्राप्त अम्हे को केवल जस् पर रहते विकल्प से करता है। वयम्-प्रकृत से वर्ष-आदेश करने पर, वधं । चकार से अम्हे भी होता है तब,
Page #263
--------------------------------------------------------------------------
________________ द्वादशः परिच्छेदः 247 अम्हे । वयं - इस संस्कृत का 'कगचज0' से प्रायिक लोप करने पर भी वां - होगा । केवल भाषा-व - वैशिष्टय के सूचनार्थ यह सूत्र है ॥ 25 ॥ सर्वनाम्नां डे: सित्वां ॥ 26 ॥ सर्वनाम्नां ङः सप्तम्येकवचनस्य स्थाने सित्वा इत्यादेशो भवति । सव्वसित्वा । इदरसित्वा । सर्वस्मिन् । इतरस्मिन् ॥ 26 ॥ सर्वनाम्नां ङः सित्वा - सर्वनामसज्ञकानां शब्दानां परस्य सप्तम्येकवचनस्य ङेः-इत्यस्य स्थाने सित्वा- इत्यादेशो भवति । सव्वसित्वा = सर्वस्मिन् । इदरसित्वा इतरस्मिन् ॥ 26 ॥ . सर्वेति । सर्वनामसंज्ञक शब्दों से विहित सप्तमी एकवचन ङि प्रत्यय के स्थान पर सिवा यह आदेश होता है । सर्वशब्द से ङि करने पर सर्व + डि- इस दशा में प्रकृत सूत्र से ङि को सिल्वा, 'सर्वत्र लवरामू' 3-3 से रलोप, और 'शेषा 0 1 3.50 सेत्व, सम्वसित्वा = सर्वस्मिन् । इतर से ङि होने पर उक्त सूत्र से ङि को सित्वा, 'अनाद्यो0' 12-3 से त को द, इदरसित्वा = इतरस्मिन् ॥ 26 ॥ = धातोर्भावकर्तृकर्मसु परस्मैपदम् ॥ 27 ॥ शौरसेन्यामेव । भावे - सासाअसि । किं दाणि दासीपुत्ता ! दुब्भिक्खकाले रुढरंको विअ उद्धकं सासाअसि ऐसा सा सेत्ति । किमिदानीं दास्याः पुत्र ! दुर्भिक्षकाले वृद्धरङ्क इव ऊर्ध्वकं श्वासायसे, एषा सा सेति । कर्तरि - अज्ज बन्दामि आर्य्यं वन्दे । कर्मणि - कामीअदि । अदांज्जेव कामी अदि । = अतएव काम्यते ॥ 27 ॥ धातोर्भावकर्तृकर्मसु परस्मैपदम् - धातोः शौरसेन्यामेव भावे, कर्तरि कर्मणि च परस्मैपदं भवति, नात्मनेपदम् । भावे, सासायसि । प्रन्थान्तरोदाहरणं यथा - किं दाणि दासी पुत्ता । दुब्भिक्खकाले रूढरंको विश्र उद्धकं सासा सि, एसा सा सेति । किमिदानीं दास्याः पुत्र ! दुर्भिक्षकाले वृद्धरङ्क इव ऊर्ध्वकं श्वासायसे, एषा सा सेति । कर्तरि, अज्ज ! वन्दामि = आर्य ! वन्दे । कर्मणि, कामीश्रदि । श्रदो जेव्व कामीश्रदि = अत एव काम्यते ॥ 27 ॥ धातोरिति । शौरसेनी भाषा में ही भाव, कर्तृ, कर्म में धातु से परस्मैपद होता है अर्थात् प्राप्त आत्मनेपद नहीं होता । भाव में-श्वासायसे का सासाअसि, 'शषोः सः' से स, 'सर्वत्र लवराम' से वय लोप, उक्त से परस्मैपद, अतएव 'सि' / कर्थ में वन्द धातु आत्मनेपदी होने पर उक्त नियम से परस्मैपद, वन्दे का वन्दामि । कर्म मेंकाम्यते का कामी दि, परस्मैपद, त को इत्व- इत्यादि ॥ 27 ॥ 1. केचित् 'सर्वनाम्नां के:' / सर्वनामशब्दानां चतुर्थ्येकवचनस्य वां इत्यादेशो भवति । सव्ववां । कवां । महवां । तुहवां । सर्वस्मै । कस्मै । माम् । तुभ्यम् । ततः 'सिल्बोर्धात्वोऽरित्यादि-इत्याहुः । kA0 pA0 /
Page #264
--------------------------------------------------------------------------
________________ 249 प्राकृतप्रकारो अनन्त्य एव ॥ 28 ॥ अन्त्यभिने वर्णे एत्वं च भवति । करेदि ॥ 28 ॥ अनन्त्य एक-अन्त्यवर्णभिन्ने वर्णे एत्वं च भवति । करोति = करेदि । कृञ्धातोर्लटि प्रयमपुरुषैकवचने तिप्रत्यये परे 'डुकृषः करः' 12-15 इति सूत्रेण कृषः करादेशे, 'अनाद्योरिति 12-3 सूत्रेण तकारस्य दकारे, प्रकृतसूत्रेण कर-इति रकारो. तरवर्तिनोऽकारस्य एत्वे, करेदि ॥ 28 ॥ अनन्त्य इति । अस्य से मित्र वर्ण को एत्व होता है। करेदि-उमा कर से कर, प्रकृत से एत्व, 'अनायोः' से त को द, करेदि = करोति ॥ 28 ॥ मिपो लोटि च ॥ 29 ॥ मिपश्चैत्वं भवति लोटि परतः ॥ 29 ॥ मिपो लोटि च-लोटः स्थानिकस्य मिपोऽपि एत्वं भवति । करए = करवाणि । .. मेप एत्वे रूपमिदम् ॥ 29 ॥ मिप इति । लोट के स्थान में हुए मिप को एकार हो । कृञ्-धातु से लोट् , उसके स्थान में उत्तमपुरुषैकवचन में मि होने पर 'हुजः करः' से कर, प्रकृत से मिप के मि को एत्व, करए करवाणि ॥ 29 ॥ aashcrysyaacriaN||30|| आश्चर्य इत्यस्य acriamityaadeshH| ahaha, azvari anycriaN||30|| aashcrysyaacriaN| आश्चर्यम्-इत्यस्य स्थाने अचरिअं-इत्यादेशो भवति । अहह ! अञ्चरिअं अचरिध = अहह ! आश्चर्यमाश्चर्यम् ॥ 30 ॥ आश्चर्यस्येति । आश्चर्यम् के स्थान पर अपरिवं यह भादेश होता है। अर्थात आश्चर्यम्-को अपरिमं निपातवत् आदेश होता है। अहह! भाश्चर्यमार्यम्-का 'अहह ! अचरिध अपरिवं'-ऐसा बनता है ॥ 30 ॥ प्रकृत्या दोलादण्डदशनेषु ॥ 31 ॥ दोलादिषु प्रकृतिवद्भावो भवति ॥ 31 ॥ प्रकृत्या दोलादण्डदशनेषु । दोला-दण्ड-दशन-शब्देषु प्रकृतिवद्भावो भवति । एषु त्रिष्वपि शब्दरूपेषु 'दोलादण्डदशनेषु डः' 2-25 इति सूत्रात् डत्वे, दशनशब्दे सत्वे च प्राप्ते प्रकृतसूत्रेण प्रकृतिवद्भावाभादेशान्तराणि । दोला, दण्डो, दशनो-इति रूपाणि भवन्ति शौरसेन्याम् ॥ 31 ॥ 1. 'अन्त्ये एव' / सिल्वो तोर्मावादिषु विहितं यत् परस्मैपदं तदन्त्यवर्णस्य एव भवति । इति केचित् । kA0 pA0 / गच्छदे । गच्छदि । हे। . 2. 'मिपो लोटि च' / कोटि परतोऽन्त्ये मिप एव भवति । अहं करवामि, अहं गच्छामि । अहं करवाणि, गच्छानि इति केचिद् व्याचख्युः । kA0 paa0| / 3. प्राकृतो-इति प्राकृतः शब्दः प्रयोक्तव्यः इति च व्याच्ल्युः। kA0pA0 /
Page #265
--------------------------------------------------------------------------
________________ 246 द्वादशः परिच्छेदः प्रकृत्येति / शौरसेनी-माग में बोला, दण्ड तथा दमन-इन शब्दों को प्रकृतिझाव होता है अर्थात् इनका रूपपरिवर्तन नहीं होता। इन तीनों शब्दों में 'दोलादण्डदशने '2-35 सूत्र से दकार को डकार प्राप्त था तथा दशनशब्द में 'शषोः सः' 2-4 से शको सस्व भी प्राप्त था, परन्तु प्रकृत सत्र से प्रकृतिवद्भाव होने से ये कार्य नहीं होण्गे। दण्डो-दशनो, में सुप प्रत्ययसम्बन्धी सुको 'अत भोत्' 5-1 से ओरव होगा। उदाहरण ये हैं-दोला / दण्डो / दशनों / इति // 3 // शेषं महाराष्ट्रीवत् // 32 // इति श्रीवररुचिकृतेषु सूत्रेषु द्वादशः परिच्छेदः / 1. पूर्वस्य पुरवः 84270 / शौरसेन्यां पूर्वशब्दस्य पुरव इत्यादेशो वा भवति / अपुरवं नाडयं / अपुरवागदं / पक्षे-अपुव्वं पदं / अपुन्वागदं / _ विरिचेचोः 8 / 4 / 273 / त्यादीनामापत्रयास्य आवस्येचेचौ 8 / 3.139 / इति विहितयोरि चेचोः स्थाने दिर्भवति / वेति निवृत्तम् / नेदि / देदि / मोदि / होदि / - अतो देश्च 8 / 4274 / अकारात्परयोरिचेचयोः स्थाने देश्चकाराद् दिश्च भवति / अच्छ्दे। अच्छदि / ग्च्छ्दे। गच्छदि / स्म्दे। रमदि / किव्दे। किन्जदि / अत इति किम् ? वसु. आदि / नेदि / भोदि / ___ भविष्यति स्सिः 841275 / शौरसेन्या भविष्यदर्थे विहिते प्रत्यये परे स्सिमवति / हिस्साहाम्प्वाद्ः। इदानीमो दाणि 84277 / शौरसेन्यामिदानीमः स्थाने दाणिमित्यादेश भवति / अनन्तरं करणीयं दाणिं आणवेद अग्यो / व्यत्ययात्प्राकृतेऽपि अन्नदाणिं वोहिण्। तस्मात्ता 8278 / शौरसेन्या तस्माच्छब्दस्य ता इत्यादेशो भवति / ता जाव पवि. सामि / ता अलं एक्षिणा माणेण / .. मोऽन्त्याण्णो वेदेतो. 84.179 / शौरसेन्यामत्वान्मकारात्पर इदेतोः परयोर्णकारागमो वा भवति / कारे-जुत् णिमं, जुत्तं मिणं / सरिसं णिमं, सरिसं मिणं / एकारे-किं णेदं, किमदं / एवं णेदं, एवमेदं / . . एका ग्येव 280 / स्पष्टम् / मम व्येव बम्मणस्सः / हज्जे चेटबाडाने 281 / शौरसेन्या चेट्याहाने हजे इति निपातः प्र्योक्त्व्य्ः। हम्जे च्दुरिके। ___हीमाणहे विस्मये निवेद. 282 / शौरसेन्यां होमाणहे इत्ययं निपातो विस्मये, निदे च प्रोक्त्म्य्ः। विस्मये-हीमाणहे जीवन्तवश्वा मे जणणी / निदे-हीमाणहे पलिस्सन्ता हगे एदेण नियमविधिणो दुव्यवसिदेण / गं नन्वर्थे 283 / शौरसेन्यां नन्वय णमिति निपातः प्र्योक्त्व्य्ः। णं अफ्लोद्या। गं अग्य. मिस्सेहि पुढमं येव आन्न्त्ण्। णं भवं मे अग्गदो च्ल्दि। भाई-वाक्यालकारेऽपि दृश्यते / नमोत्थु / जयाणं, तयाणं / ___अम्मोहर्षे 284 / शौरसेन्याम् अम्महे निपातो. हर्षे प्रयोक्तव्यः / अम्महे एमाए सुम्मिलाए मुपलिगठिदो mvN।
Page #266
--------------------------------------------------------------------------
________________ 250 प्राकृतप्रकाशेअनुक्कं कार्य महाराष्ट्रीवजोयम् / महाराष्ट्रीपदेनान प्राकृतस्य प्रहणं ' बोध्यम् // 32 // _ (इत्यभिनवायां वृत्तौ द्वादशः परिच्छेदः) इतिश्रीवररुचिप्रणीतसूत्रसहितः shriimaamhvircitHpraakRtprkaash:स्माप्त्ः। ___ HING हो-ही विदूषकस्य 28 // शौरसन्या हा-ही इति निपातो विदूषकाणाहर पोत्ये प्र्योक्त्व्य्ः। हो-हो भो ! सम्पन्नो मणोरधो पियवयस्सस्स / इहहचोईस्य / इह-शब्दसम्बन्धिनो 'मध्यमस्येत्याहची' ( 141) ति विहितस्य हचश्च इकारस्य शौरसेन्या धो वा भवति / य / होर्। परिसावध / पक्षे-iha / hoh। prittaayh| na vA yo व्यः 8 / 4 / 266 / शौरसेन्या र्यस्य स्थाने व्यो वा मवति / अग्यउत्त ! पय्याकुली. कदमि / पक्षे-अज्जो / पज्जाउलो / कज्जपरवसो / शेषं प्राकृतवत् 286 / इति हेम्ः॥ G अथ मार्कण्डेयमुनीन्द्रकृत-प्राकृतसर्वस्वानुसारि सौरसेनी-विशेषकार्याणि प्रदर्श्यन्तेवेदसो, अङ्गारो-इदभावः / वेतसः, अन्ग्गार्ः। वारं, लवणं, लावण्णं, चउट्ठी, चउद्दही, मऊरो, म्हूओ। ओदभावः-जया, तधा, कुमारी / हस्वाभावः-पिण्ड इत्यादि / सु एदभावःकिसुश्री, केसुओ% किंशुकम् / तुण्डं-इत्यादिषु ओत्वाभाव्ः। मोती-मुक्ता / पोखरम्पुष्करम् / पोक्खरिणी = पुस्स्क्रिन्नी। उलूह्लो। ओद्माव्ः। ईदिसं, कीदिसं-पदमावः / पुरुषो-इदभावः / जुहुट्ठिरो, उवरि अदभावः / वेअणा, देअरो-दभावः / पओहो, वत्वामावः / देव्य, अहत्वाऽमावः / गोरवं, गौरवं / पोरवो, गोरवो-औत्त्वामावः / आदभावः-kvacid bhvti-pursN| jaadisN| तादिसं / मिओ- मृत्ः। पिदणा - पृत्ना। क्खोवृक्षः, नतु वच्छो / सीपरी (bh)| चंदिआ (म, n)| पताकाण्यावृतगर्मितेभ्योऽन्यस्य तस्य द्ः। पावो पाप्ः। कबंधोकबन्धः / (pa0, ma0, n)| औव्वं, अवरूवं, अपूर्वम् / ज्धा। म्र्थो। सोदामिणी-बहुलं na dlopH। kacit / हिआं / धमौदवदुच्चायो मधुरम् / (u0 मदुर) रस्य लः कचित् / हलिहा / महुरो / सहलं =सफलम् / shrii-shphrii| पासान्नो। (ha0, 10, न ) दस, दह-दश / नाम्नि-द्स्र्हो। एभारह / वारह / सावो। (ch.n)| लगलं / लोहलं / लंगूलं / न्न्त्वामाव्ः। जट्ठोयष्टी खत्वामावः / किरातो-चत्वा. भाव्ः। डामाणो = दयमानः / फोडओ= स्फोटकः-खत्वाभावः / उस्थिदो-ठत्वामावः / खगो, खीरं, सरिक्खं-छत्त्वामावः / सम्मदहो-उत्वाभावः / कुम्हण्डो-इत्वामावः / अहिमण्णू. अत्वाभाव्ः। जण्णसेणो = य्ज्ञ्य्सेन्ः। इङ्गिअज्जोइंशितवः / चिन्न्द्द्ण्-थामाव्ः। बाहो, वप्फो-वाष्पः / मिन्दिवालो, भिण्डिवालो = मिन्दिपाल्ः। अम्बम्हण्णं, abamhajja abrhmnnym| कण्णा , कम्जआ कन्या:-लोपाभावः ( सन्धौ0 4-1 वत् ) / कोदूहलं, थूल्-दित्वामाव्ः। कालामसो, माअणम्-अलुक् / इदागि, दाणि-लुक् वा / मंसं / गृणं / कथं / विहफ्फदी- वृह्स्प्तिः-भाऽभाव्ः। फुक्स्स्न्न्म्-त्म्भाव्ः। डसेः दो एव / कचित् भदन्तादा अपि / 'तव
Page #267
--------------------------------------------------------------------------
________________ द्वादशः प्रिच्छेद्ः। 251 शेष महाराष्ट्रीवत् / 'उक्तादन्यः शेषः' इति नियमादनुलमित्यर्यो लभ्यते / तथा च-अनुकं कार्य शौरसेन्या महाराष्ट्रीवत् बोध्यम् / महाराष्ट्रीपदेनात्र सामान्यतया विहितस्य प्राकृतस्य ग्रहणं कर्तव्यमिति / महप तद्राष्ट्रं च महाराष्ट्रमिति 'प्रान्महतः समानाधिकरणयोरित्यात्वे भवति / एवं भारतस्य राष्ट्रस्येति phddh'ito'rthH। तत्रत्यानां भाषा महाराष्ट्रीति, तया तुल्यमित्यर्थे ऽतेन तुल्यं क्रिया - dvati'riti बत्-प्रत्ययः // 32 // इति श्री काशीवास्तव्यस्य साहित्याचार्यस्य होशिशोपनानः श्रीजगनाथशास्त्रिणः कृती प्राकृतप्रकाशस्य चन्द्रिकापूरण्यां व्याख्यायां शौरसेनीसमाख्यो द्वादशः परिच्छेदः समाप्तिमगात् / होशिशान्वय विश्वनाथविबुध-श्रोलाऽनपूर्णाजनेः श्रीमल्लक्ष्मणभालचन्द्रविबुधोत्तंसाप्तबोधश्रियः / काशीवासरतेः कृतौ द्विज जगनाथम्य पूर्ति गता ' व्याख्या 'प्राकृत'-सत्-'prakAza'viSaye श्रीचन्द्रिकापूरणी // 1 // रसेन्दुनाकाक्षिमिते श्रीमहि क्रमवत्सरे / अपूर्यत नभःशुक्लपूर्णिमाकुजवासरे // 2 // कारणा किलिटि सो ज्ञ्नो'| अद्न्तान्छेरेः-रुक्खे। इदुद्भया केम्मि:-अग्गिम्मि, वाउम्मि / इदुद्यां जसो वो-आदेशाभावः / करणो=काओ / माणुओ, भान्नो। त्रियां जस उदभावः / मालाओ। ईओ / बहूओ / त्तासिक्म्हीनामेत्-बालाए। नईए / बहूए / द्वितीयायां मातु:* मादरं / किमादेः खियामीत्वाऽभावः-का / जा। ताए। इमाए। क्लीवे-शसो णि वा, वणाणि-वणाई / इदमादेराम एसि मभावः / तथा-अमा सह इदमः सिमभावः / इमाणं काणं / जाणं / ताणं, एदाणं=एतेषाम् / आस, स्सा, तो, इति विमात्यादेशाः, से इति पदादेशश्च न भवति / कस्स / जस्स / तस्स / काए / ताए / इमाए / एदाए / क्दो। जदो / न्दो। मादो। कुदो, इदो-ति तु भ्व्त्ः। आहा, इआ, आहे-इत्यादयस्तु न भवन्ति / कस्सि, करि, कत्य / तस्सि, सहितत्थ / म्मिन भवति / इष = इह / इदं वनं, इणं वणं-इति दे क्लीये। इमं वाला। असं रुक्खो। एसो ज्ञ्नो। अदसश्चाऽहामावः / अमु ज्ञ्नो। अमु बहू / अमु व्न्न्ण्। एतदसोसिकस्भ्याम् / अदो / कार्न्नादो। तुमं / त्वं, त्वां वा) तुम्हे (यूयम् , युष्मान् वा)| तए ( त्वया, त्वयि ) / तुम्हेखि - (युस्स्मामिः)| तुम्हेहिन्तो(युष्मभ्यम् , युष्मान् ) / तुम्हाणं-युष्माकम् / नुम्हेस-युग्मासु तुमादो - त्वत् / ते, दे, तुम-(तब) / बो- (युष्मान्, युष्माकम् ) / अहं - अहम् / ब%ड्वयम् / अम्हे -क्यम् ,अस्मान् वा। मे= मां। मए - (म्या)| मह मयि / सा मज्झादेशामावः, (मन ) मे, मम, म्ह्। अहं, अम्हाणं-( अस्माकम् ) / मत्तो, ममादो-अन्य न भवन्ति / गोः परस्मैपदमेव / त्रिवपि कामेषु लडेव प्रायेण / त्यादेस्तस्य दः गच्छदु मोदि-इत्यादि बहुत्वे त्स्व्ध्ः। उत्तमे मिपा सह स्समेव -गमिस्सं 10 / थातुतिगेमध्यविनिता ज, ज हा इति
Page #268
--------------------------------------------------------------------------
________________ 252 पाहतप्रकाशे- शेषमिति / जौरसेनी में अनुहकार्य महाराष्ट्री = भारतीय राष्ट्र की भाषा के समान ' अर्थात् पूर्वोक सर्वसाधारण प्राकृत-नियमों से सिद्ध भाषा की तरह होते हैं-ऐसा समझकर ग्रहण करना चाहिए // 32 // इति श्री प्राकृतप्रकाशस्य प्रदीपामिषस्य हिन्दीसरलन्याख्यानस्य द्वादशः परिच्छेदः / त्रयः, तिखां स्थाने ज, जा इत्युमौ च, सोच्छं-इत्यादयश्च न भवन्ति / देहि / मोदि / करिस्सदि इत्यादि / भूमो, हो / भोदि, भविस्सदि / के-भूः / भूद्ण्। दृशेः पेच्छ-पेच्छदि / ब्रुवो पुच्च-बुच्चदि / कथेः क्ध्ः-क्दि। प्रातः जिग्ध्-जिग्म्दि। भाते अः-भाअदि / मृजेः फुस्ः-फुस्दि। पूर्णेः धुम्मा-धुम्म्दि। स्तोतुः थुणः-धुणदि / मियो मा-मादि / सुजतेः पसः-पसदि / ल्ट दामः-दहस्सदि / चर्चेः चव्वः / चब्वदि / हेर्गेन्न्ह्ः। गेण्हदि / अहेयंपा सह गेज्म-घेप्पो गेज्झदि, घेप्पदि / शक्रोतेः सक्कुणसको-सक्कुणादि, सकदि / म्लायो-मिआअदि। उदा सह तिष्ठतेः उत्थः-उत्येदि / स्वपेः सुअः-सुअदि / शीक् मुआदि / . रुषः-रोवदि / रुदेः-रोददि / मज्जेः-बुडुदि / दुहादीना यका सह दुम्मादयो न-दुहोसदि / बहीअदि, लिहोसदि / मिफ्फो-(भीष्मः) सत्तुग्यो (शत्रुघ्नः) जेत्तिकं यावत् ( तेत्तिक) एत्तिकं / भट्टा / धूदा / दुहिदिआ। इत्थी / भादा, भादुओ जमादा, जामादुओ इत्यादयः / दत्ति-दाग / क्खु-निश्चये विन्दुनः परे तु खु इत्येव / तं खु मणामि इत्यादि / म्व-इव / चन्दो स्व / ज्जेव एवार्थे / विन्दोः परे, तं जेव / तंजेव्व इति / ण-ननु / विभ = इव / इति डबरालोपाहेन श्रीउदयरामशानिणा कृता टिप्पणी समाप्ता /
Page #269
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशस्य पाठान्तरसहितः सूत्र्पात्थ्ः। तत्र प्रथमः परिच्छेदः सूत्रातः सूत्राणि सूत्राकाः सूत्राणि 1 आदेरतः (r) अदुत उपसर्गे विसर्जनीयेन 2 वा समुयादिषु वा OMIditaH 3 इदीषल्पकस्वमवेतसम्यजनमुना- .18 इदीतः पानीयादिषु कारेषु 19 एबीपीडकीरगीडशेषु (इदीपस्पस्वमवेतसन्यजनः 20 उत ओत् तुण्डरूपेषु मुदलाकारेषु च) (उत बोत् तुण्डसमेषु) लोपोरण्ये 2. उलूखले वा वा 55 शय्यादिषु 22 भन्मुकुटादिषु . (एच शय्यादिषु) 23 इत्पुरुष रोः (o बदरे देन 24 उदूतो मधुके * लवणमहिकयोन (उदूतो मकादिषु) 8 मयूरमयूखयोर्वा वा 25 अद् दुकूले वा लस्य हित्वम 9 चतुर्थीचतुदरयोस्तुना 10 श्रदातो यथादिषु वा . 2.अतोऽन "इत्सदादिए 28 इप्यादिषु 12 इत एत् पिण्डसमेषु ( यादिषु वा) 13 बत् पपिहरिद्रापृथिवीषु 29 उत्त्वादिषु . " इसेस्तः पदादेः 15 उपिशामिकयोः 3. कचियुक्तस्यापि 15ओच विषाकृतः 32 वेन हा .ईत सिंहजिहयोग । 33.सृतः स इलिः ()एतत्कोष्ठकान्तर्गतः पाठः 'चन्द्रिकाऽव्याख्यासंमतः-इति शेयम् । (r) पाठान्तरेण रूपान्तरं प्राप्तानां सूत्राणां पाठान्तराणि संजीवन्यादिसंमतया नवीनया 'चन्द्रिका समाख्यया व्याख्यया संमतानि सूत्राणि (r) एतबिहेन दर्शितानि । / 1. पुस्तकान्तरे तु-'अयुक्तस्य रि-इति पात्थ्ः। द्वयोरनयोः सूत्रयोः स्थाने सूत्रमेकमिदम् ।
Page #270
--------------------------------------------------------------------------
________________ 254 प्राकृतप्रकाशे सूत्राशः सूत्राणि 3. एत इवेदनादेवरयोः 15 ऐत एत् 36 दैत्यादिष्वह (दैत्यादिवैव) 37 देवे वा 38 इत् सैन्धवे 39 ईदु धैर्य । सूत्राकाः . सूत्राणि 40 ओतोऽहा प्रकोष्ठे कस्य वः (ओत उवा प्रकोष्ठे कस्य वः) 41 औत ओत् 42 पौरादिष्वत (पौरादिष्वौत) 43 आच गौरवे (आच गौरवे) 44 उत्सौन्दर्यादिषु द्वितीयः परिच्छेदः 1 अयुक्तस्यानादी । 18 छायायां हः 2 कगचजतदपयवां प्रायो लोपः 19 कन्धे बो मः 3 यमुनायां मस्य 20 टोड: 4 स्फटिकनिकपचिकुरेषु कस्य हः । 21. सटागकटकैटभेषु H 5 शीकरे भः 22 स्फटिके लः (स्फटिकनिकषचिकुरशीकरेषु कोहः) 23 डस्य च 6 चन्द्रिकायां मः 24 ठो ढः *ऋत्वादिषु तो दः 25 अटोले सः । 8 प्रतिसरवेतसपताकासुरः (अकोठे वः) (प्रतिवेतसपताकासु ) 26 फो भः 9 वसतिभरतयोहः 27 खघधमा हा 1. गर्मिते णः (खघयधमा हा) 11ऐरावतेच 28 प्रथमशिथिलनिषधेषु वः (ऐरावते वा) 29 कैटमे या 12 प्रदीप्तकदम्बदोहदेषु दोल: 30 हरिद्रादीनां रोल: 13 गद्दे : 31 मादेर्यो जः 14 सापायांच 32 यष्टयां लः 5पोव: 33 किराते : 16 पापी लः 34 कुब्जे खः 1. उत्तरीयानीययोजों वा 35 दोलादण्डदशनेषु (उत्तरीयानीययोयों जो वा) / 36 परुषपरिधपरिखासु फः
Page #271
--------------------------------------------------------------------------
________________ . सूत्रपाठः 255 सूत्राकाः सूत्राणि 37 पनसेऽपि (चन्द्रिकायां नास्ति सूत्रमिदम्) 38 बिसिन्यां मः 39 मन्मथे का 40 लाहले णः (लाहललागललागलेषु वा णः) 41 षट्शावासप्तपर्णानां छः (पटशावसप्तपर्गेपु छः) सूत्राकाः सूत्राणि 42 नो णः सर्वत्र (नो णः) 43 शषोः सः 44 दंशादिषु हः 45 संज्ञायां वा 46 दिवसे सस्य 47 स्नुषायां पहः ' तृतीयः परिच्छेदः 1 उपरि लोपः कगडतदपषसाम् । 20 चौर्यसमेषु रिशं 2 अधो मनयाम (चौर्यसमेषु रिशः) 3 सर्वत्र लवराम 21 पर्यस्तपर्याणसौकुमार्येषु लः 4रो वा 22 तस्य टः 5 सर्वज्ञतुल्येषु H 23 पत्तने 6 श्मश्रुश्मशानयोरादेः (मृसिकापत्तनयोत्र) 7 मध्याह्ने हस्य 24 न धूतादिषु 8 हहह्येषु नलमा स्थितिरूवम् 25 गते डः 26 गर्दभसंमर्दवितर्दिविच्छर्दिषु दस्य 9 युक्तस्य 10 टस्य : 20 त्यध्यां चछजाः 28 ध्ययोझः 11 अस्थान (ध्यायोझः) 12 स्तस्य यः 29 करकक्षा खः 13 स्तम्बे 30 अक्ष्यादिषु च्छः (तः स्तम्बे) 36 समावृक्षणेषु दा । 14 स्तम्भे खः (चमावृषणेषु वा) 15 स्थाणावहरे 32 ष्मपचमविस्मयेषु म्हः 16 स्फोटके 33 वणवणश्नां व्हः (टके च) 34 चिढे न्धः 17 यशव्याभिमन्युषु जा 35 पस्य फ: 18 तूर्यधैर्यसौन्दर्याश्चर्यपर्यन्तेषु : 36 स्पस्य सर्वत्र स्थितस्य 19 सूर्ये वा (स्पस्य)
Page #272
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे सूत्राशाः सूत्राणि (चन्द्रिकायां सूत्रमिदं नास्ति) 3. बाष्पेऽश्रुणि हा 39 कार्षापणे 4.श्चरसप्सां छः 41 पत्रिके छः 11 नोस्सुकोत्सवयोः 43 न्मो म: 44 नज्ञपञ्चाशपत्रदशेषु णः (नज्ञपश्चाशत्पशदशसु णः) 15 तालवृन्ते ण्टः 15 मिन्दिपाले ण्डः 47 विहले महो वा (विहले मोवा) आदेश्व 18 बास्मनि पः 49 क्मस्थ 50 शेषादेशयोदित्वमनादौ 51 वर्गेषु युजः पूर्वः (वर्गे युगः पूर्वः) 52 नीडादिषु.. सूत्राशाः सूत्राणि 53 भानताम्रयोः 55 न र्हो। 55 आङो शस्य (आलो ज्ञादेशस्य) 56 न विन्दुपरे (चन्द्रिकायां नास्ति) 57 समासे या 5. सेवादिषु च 59 विप्रकर्षः (विकर्षः) 60 क्लिष्टश्लिष्टरस्नक्रियाशाजेषु तास्वरवरपूर्वस्य कृष्णेवा 62. श्रीहीक्रीतलान्तक्लेशम्लान स्वप्नस्पर्शहहिंगहेषु (इत् श्रीहीक्लान्तशम्लानस्वप्न स्पर्शादर्शहहंषु) 23 अः धमाश्लाघयोः 14 स्नेहे वा 65 उपप्रतम्धीसमेषु 66 ज्यायामीत् चतुर्थः परिच्छेदः 1 सन्धावसामज्लोपविशेषा बहुलम् । अन्यहला (सन्धावचामड्लोपविशेषा भुल्म्)| (अन्स्यस्य हलः) 2 उदुम्बरे दोर्लोपः । 7 स्त्रियामात् (उदुम्बरे दो लोपः) 8 रोरा 3 कालायसे यस्य वा 9न विधति (कालायसे यस्य) धो हः 4 भाजने जस्य 1. शरदो वा 5 वावदादिषु वस्य (शरदोऽत्)
Page #273
--------------------------------------------------------------------------
________________ सूधपाठः सूत्रातः सूत्राणि ॥ दिवसापोः सः 12मो बिन्दुः । 13 अचि मा (मो विन्दुरचि वाऽलोपत्र) "नमोहंलि 15 वकादिषु 16 मांसादिषु वा (मांसादिषु) 60 बषि महर्गातः (कपि तहान्तः) . 18 मसान्तप्रापदारदः पुंसि (मसन्तप्राइवरदः पुंसि) 19 शिरोममसी 2. पृडाषिप्रश्नाः खिमा वा 2. बोहवापयोः 22 तलवयोदत्तिणी 26 व उणः (स्व तूण) सूत्रात: सूत्राणि 20 तृण इरः शीले (तुन इर शीले) 25 भाविडोशालवन्तेन्ता मतुपः OM स्वार्थे को वा 26 विबुत्पीताम्यां वा का (विद्युत्पीतयोलः) 2. वृन्दे कोस (इन्दे दो वः) 28 करण्या रणोः स्थितिपरिवत्तिः 29 बालाने लनो - महाराष्ट्रे हरोः 3. पृहस्पती होभत्री (हस्पती बहोर्भपौ). 10 मखिनेरिलो वा 12 गृहे घरोऽपती (गृहस्य घरोऽपती) दाढादयो बहुलम त बोर सोः 2बरमसोलापः तोऽम: (मोऽमः) " टामोर्णः 5मिसो हिं सेरादोदुहवः * बसो हिन्तो सुन्तो स्सोस: मम्मी 1.सुपः 17 प्रा.प्र. पञ्चमः परिच्छेदः । जरमसमस्याम्सु दीर्घः (असमस्याम्पु दीर्घः) 12e सुप्वमिन्सोः (e सुप्वमिसो.) चिद् सिम्पोडोपः (कचिदपि लोपः) "दुतोः सो जो 15 सो वा सो पूत्वम् (अस को वो वाऽवं.) 1.राणा
Page #274
--------------------------------------------------------------------------
________________ 258 प्राकृतप्रकाशेसूत्रातः सूत्राणि सूत्राशः सूत्राणि 18 सुमिस्सुप्सु दीपः 34 पितृभ्रातृजामातृणामः 19 स्त्रियां शस उदोतो 35 आ च सौ 20 जसो वा 36 राज्ञा 2. अमि हस्वः (राज्ञः). 22 टाङसङीनामिदेददातः 37 आमन्त्रणे वा बिन्दुः 23 नातोऽदातो (आमन्त्रणे बिन्दुर्वा) 24 आदीतो बहुलम् 25 न नसके 38 जश्शसङसा णो (नास्तीदं चन्द्रिकायाम् ) 39 शस एत् 26 इजरशसोर्दीर्घश्च (शस एक) 4. आमोणं (इं जरशसोर्षित्र) 27 नामन्त्रणे सावोस्वदीर्घविन्दवः (अमोणं) 41TANA 28 स्त्रियामात एत् (भात e) 42 उस द्वित्वं वान्त्यलोपत्र 29 ईइतोहस्वः (उपश्च द्विस्वं वा जलोपत्र) 30 सोबिन्दुनपुंसके 43 इदद्विस्खे (नपुंसके सोबिन्दुः) 44 भा णोणमोरङसि 31 ऋत आरः सुपि 45 आत्मोऽप्पाणो वा 32 मातुरात 46 इन्वद्विस्व राजवदनादेशे (मातुरा) (इद्विस्ववर्ज राजवदनादेशे) 33 उर्जरशस्टाङस्सुप्सु वा 47 ब्रह्माचा आत्मवत् (u जश्शस्टाङस्सु वा) (ब्रह्मादयोऽप्येवम् ) - - - - षष्ठः परिच्छेदः 6 मयः स्सा-से 1 सवादेर्जस एवम् (स्र्वादेः)| (जस पत्च न्द्रिकायां सूत्रद्वयम 2 सिस्मिस्थाः 3 इदमेतस्कियत्तदयष्टा इणा वा 5 आम एसिं 5 कियत्तदयो स भासः (किंयत्तयो स आस) 8 आहे-इमा काले 9त्तो दो उसेः (भोत्तोदो ङसेरनिदमः) 1. तद भो " सा से । - (दो सा से वा खियामपि)
Page #275
--------------------------------------------------------------------------
________________ सूत्रपाठः सूत्राहः सूत्राणि स्वाहाः सूत्राणि 12 आमा सिं 35 सौ तत्तो-तैत्तो-तुमादो-तुमातुः (आमः सिं). तुमाहिं 13 किमः कः (सौ तत्तो-तहत्तो-तुमानो-तुमाइ14 इदम इमः तुमाहि वा) 15 स्सस्सिमोरहा 36 तुम्हाहितो-तुम्हासुंतो भ्यसि (अंस्सिस्सयो) __ (तुमाहितो-तुज्मासुंतो म्पति) 16न्दैन हः 37 वो-मे-तुझाणं-तुम्हाणमामि (लेमेंन हः) (बो-ते-तुज्माणं-तुम्हाणमामि) 18 को तुमम्मि 18 नपुंसके स्वमोरिदमिणमिणमो (तुमम्मि च डो) 19 एतदः सावोवंच 39 तुज्मेसु-तुम्हेसु सुपि (एतदः सोरोस्वं.) __(तोसु-तुन्भेसु-तुम्हेसु सुपि) 20तो उसेः 4. अस्मदो हमहमह सौ 21 तोस्थयोस्तलोपः 11 महम्मिरमिच (सत्ययोस्तस्य लोपः) (अग्मिरमिच) 22 तदेतदोः सः सावनपुंसके 42 मं मम 26 अदमो दो मुः (मं-ममंच) 24 हामी 43 अम्हे जरसोः 25 पदस्य 44 णो शसि. 26 युष्मदस्तं नुमं (णो च शसि) 27 तुं चामि 45 आलि मे-ममाइ 28 तुझे-तुम्हे असि 46 च मह-मए (तुजो-तुज्म-तुम्हे जसि.) 4. अम्हेहि मिसि 29 वो शसि 18 मत्तो-महत्तो-ममादो-ममादु-ममाहि 30 टारूपोस्तह-तए-तुमए-तुमे उसो . (टायोस्तह-तए-तुमै-तुमए-तुमे) (मत्तो-महत्तो-ममाओ-ममाउ. 1. सि तुमो-गह-तुज्झा-तुम्ह-सुम्माः ममाहि सो) (सि इमो-तह-तुजा-तुब-तुम्हाः) 49 अम्हाहितो-अम्हासुंतो भ्यसि 31 भाकिच ते दे 50 मे मम-मह-मझ कसि 23 तुमाइप 5. मज्क्षणो-अम्ह-अम्हाणमम्हे आमि 31 तोहि-तन्हेहि-सुम्मेहि मिसि 51 ममम्मि को ( हि-गम्भेहि-तुम्हेहि मिसि) ' 13 अम्हेसु सुपि
Page #276
--------------------------------------------------------------------------
________________ 260 माझंतप्रकाशे सूत्राः सूत्राणि 54 देदों 55 अस्ति . (स्ती) 56 तिणि जश्शसभ्याम् (तिणि परमसम्याम् ) 5. बेदुवे-दोणि वा .. (हेर्दुवे-दोणि ) 58 चतुरबत्तारो-चत्तारि सूत्राशा सूत्राणि 59 एषामामो हं 60 शेषोऽदन्तवत् (शेषाददन्तवत्) न डिस्योरेदाती 62 ए भ्यसि 13 द्विवचनस्य बहुवचनम् 14 चतुर्ष्याः पही कचिन तादये - - -- सप्तमः परिच्छेदः 1 तातिपोरिदेती (कदाधुवचिगमिरुदिदृशिरूपाणां 2 थास्सिपोः सि-से काह-वाह-सोच्छ-चोच्छं-गन्छ-रोच्छ(सिप्यासोः सि-से) 3 इमिपोर्मिः 17 श्वादीनां विष्वप्यनुस्वारवज हि. (इण्मिपोर्मिः) लोपावा 4 तिहेस्यामोमुमा बहुषु (वादीनां त्रिवनुस्वारवजहिलो. 5 अत ए से पावा) 6 अस्तेलोपः 18 u-सु-मु विध्यादिवेकस्मिन् 7 मिमोमुमानामधो हर 19-ह-मोबापु 8 यक ईमाजी 20 वर्तमानमविष्यदनयतनयोजना वा (यक इमाइजी) (वर्तमानमविष्यदनवननयोग 9 नान्यदिवे a.jA.वा) 1. न्तमाणौ शतृशानयोः 2. मध्येच 11ईच खियाम् 21 नानेकाः 12 धातोभविष्यति हिः 23 I भूते 13 उत्तमे स्सा-हाच 14 एकाचो ही 14 मिनास्सं वा 25 अस्तेरासि 15 मोमुमैहिस्सा-हिस्था (भासिरस्तः) 16 कृदाधुवचिगमिरुदिसिविदिरूपाणां 25 णिच एदादेरत पात् काहं-दाह-सोच्छं-वोच्छं-गच्छ-रोच्छ- (णिच एकादेरात) दछं-वेच्छं । 27 भावे
Page #277
--------------------------------------------------------------------------
________________ सूत्रपाठः सूत्राशा सूत्राणि 3. तामिपि वा सूत्राकाः सूत्राणि (आवे वा) 28 आविः कर्ममावेषु वा (भाविः कमावकर्मसु वा) 29 नैदावे 13 ए परवानुमुन्तव्यभविष्यस्सु 34 लादेशे वा - - (म्लो वा-बा) - अष्टमः परिच्छेदः 1 भुवो हो-हुवो 15 ग्रहेगेंहः (भुवो होहुवी) 16 घेत् क्त्वानुमुन्तव्येषु (त्त स्वातुमुन्तव्येषु) (क्ते हू) 17 कृषः का भूतभविष्यतोत्र 3 प्रादेभवः 18 स्मरतेभरसुमरी 1 स्वरस्तुवरः 19 मियो भावीही 5 क्ते तुरः 20 जिनतेः पापाओ (चन्द्रिकायां नास्ति) (चन्द्रिकायां नास्ति) 6 पुणो घोल: 2. ग्लै वाबासी (धुर्णो घोलघुम्मो) *णुदो जोहः 22 तृपस्थिपः 8दो दूमः (तृपस्थिप्पः) (चन्द्रिका नास्ति) 23 जो जाणमुणी 9 पटेः फल घटेगा 1.प. पाल समो गल: (चन्द्रिकायर्या मास्ति) . सो बहसः कृषभूषहषासुतोऽरिक ने सदः सः (एषादीनामृतोऽतिः) भाने रभेडवः 11 तोः . उदिशले थलो वा (अन्ते धरः) पिबतेपोट: माणो वा 24 जल्पेलोमः 25 डाध्यागानां ठाम-झाम-गावाः जमो जम्मा 26 ठाझागास वर्तमानमविष्यहिण्या(जमेजम्मा) चेकवचनेषु
Page #278
--------------------------------------------------------------------------
________________ 262 प्राकृतप्रकाशेसूत्राशा सूत्राणि सूत्राः सूत्राणि (ठाक्षागा भविष्यहर्तमान- 16 रुदीना वीर्घता विण्यायेकवचने) (रुषादीना दीः) 2. सादिधाम्योः वापी 0चोप्रजनृत्योः . (सादिधाम्बोः सा-पा) 18 युधियुष्योः 28 प्रसेविसः (युधिबुधिगृषिसिधिमा मः) 29 चित्रषिणः 49 धम्मो 3. क्रीजः किणः 50 सदोल 51 शलपत्योः (भदिपस्यो) 32 उद्ध्म उदुमा 52 शकादीनां हित्वम् (उद्ध्मो धुमा) 53 स्फुटिचल्यो 33 श्रदो धो दहः (स्फुटिचलो) 34 अवाद् गाहेहः 54 प्रादेमीलः 35 कासेर्वासः 55 भुजादीनां स्वातुमुन्तव्येषु लोपः (काशेर्वासः) 56 श्रुहुजिलधुवां णोऽन्स्ये हस्वः 36 निरो माहो माणः ( हुजिलधूनां णोऽन्त्ये हस्वा) - (निरो माङो माणमवी) 57 भावकर्मणोध पदंबलः 58 गमादीनां हिरवं वा 37 जियो शिजः 59 लिहेर्दिनः 38 भिदिच्छिदोरन्स्यस्य दः (दुहिलिहिवहां दुज्म-लिजा-ज्याः 39 कथेतः 2.हकोहरिकीरी 4. वेष्टेच (हममोहरिकीरौ) 41 उस्समोल जो जाणमुणौ (उत्समोझः) 6. प्रहेषिओं वा 12 रुदेवः (प्रहेषंपा) (रुदो वः) 12 क्तेन दिण्णादयः तररंपवको 43 उदो विजः 13 खिदेर्विसूरः (उदो विजः) 24 धेर 65 बसम्प: (बबर) 66 असेज
Page #279
--------------------------------------------------------------------------
________________ 263 सूत्रपाठः सूत्राङ्काः सूत्राणि सूत्राः सूत्राणि 17 सोलुभसुपौ .. शस्तर-व-तीराः (मजेलमपुंसी) OM एवमन्येऽपि 28 बुखुम्पी मम् .1 शेषाणामदन्तता (बुदखुप्पो मजेः) 69 र पुला-णि-अवक्खाः अनदन्तानामहा (शेः पुरुष णिच्छ-अवक्स. अआदेशा बहुलम् सबवाः) नवमः परिच्छेदः निपाताः । 10 अब्यो दुःखसूचनासम्भावनेषु कीस किम (अन्वो दुःखसूचनासम्मावनेषु) 2 हुं दानपृरछानिर्धारणेषु 11 अलाहि निवारणे (हुं दानपृच्छानिवारणेषु) 12 ऐ-वले सम्भाषणे 3 विभ-वेअ अवधारणे (भा-रणे सम्भाषणे) (चिसो अवधारणे) 13 णवि वैपरीस्ये 4 ओ सूचनापश्चात्तापविकल्पेषु 14 सू कुस्सायाम 5 इरकिरकिला अनिश्चिताख्याने (धू कुत्सायाम) (हरकिरकिला भनिश्चयाख्याने) 15 रे-भरे-हिरे सम्भाषणरतिकलहा6 हु-क्खु निश्चयवितर्कसम्भावनेषु । क्षेपेषु (हुं-क्खु निश्चयवितर्कसम्भावनासु) (re-are-hare सम्भाषणरतिकलह- .. 7 गवरः केवले (चन्द्रिकायां नास्ति) 16 म्मिवमिवविआ इवायें इजेराः पादपूरणे (पिव-मिव-विवव इवाथें) 8 आनन्तर्ये गवरि 17 अज्ज मामन्त्रणे उपविस्मयसूचनासु (वेष आमन्त्रणे) 9 किणो प्रमे 18 शेषः संस्कृतात् दशमः परिच्छेदः 1 पैशाची 4 इवस्य पिवः 2 प्रकृतिः शौरसेनी 5 णो नः 3 वर्गाणा रतीयचतुर्भपोरयुबोरना स्य सट: सस्य सन:बोराची 8 यस्य रिमः * इत आरभ्य चन्द्रिकाटीकाया ममावान पाठान्तराणि, नाप्यक्किआनि सूत्रागि। -
Page #280
--------------------------------------------------------------------------
________________ 264 प्राकृतप्रारो सूत्राशा सूत्राणि 1. कम्बायो म्बस्व सूत्राहाः सूत्राणि 12 गोराचि टासिसकिनुका यस्य हितक एकादशः परिच्छेदः 1मागधी । मत देतो लुक्न 2 प्रकृतिः शौरसेनी पसोशः ! सो हो वा दीघरजो यः 11मदीर्घः समुद्री 5 वर्गस्थ स्पष्टता तयोचारण: "चिट्ठस्य चिः 15सलामा कस्य . *जयोग्यः 16च्चो दाणिः 8स्य स्का "गालसदस्य शिवाकामिया9 अस्मदा sau hake hage mahake द्वादशः परिच्छेदः 1औरसेनी । स्मरतेः सुमरः ..2 प्रकृतिः संस्कृतम 14 शेः पेक्सः 1बनादावयुगोस्तथयोदवी । 19 बस्तेरन्छः यापूते : 20तिपा वि 5 पुत्रेऽपि चित् 2. भविष्यति मिपा संवा स्वर.. 66 गृधसमेषु प्रमण्यविज्ञयज्ञकम्पकानां यज्ञ. 22 सियामित्थी म्यानां जो वा 25 एवस्थ वेब 8 सर्वज्ञेशिवयोण: 9त्व इमा 25 अस्मदो असा बगमोशः 21 सर्वनासित्वा "मिर्जरमासोर्वा क्लीवे स्वरदीय 2.बातोर्मावककर्मस परस्मैपदव 12 भो भुवस्तिक 28 मनस्य एक 16मटि 19 मिपो कोटि 14 बदाते, बस्स वृद्धि 1. भामर्वस्वापरिवं 3. प्रहला दोगदण्डसने 16 स्थमिः 39o महाराष्ट्रीयत् इति प्राकृत प्रकाशस्थ सूचपाठा समाः ।
Page #281
--------------------------------------------------------------------------
________________ za63 T r इ - - - - प्राकृतप्रकाशस्थसूत्राणामकाराद्यनुक्रमणिका । RassenpUchADAH सूत्रांनाः । पृष्ठाहाः सूत्रांक्षाः |. 28 अयुक्तस्या. 21 8.अपमानाप 218 अलाहि. 218 बाइबले. 181 अवाद् गा. भरवादिषु. 245 अस्तेरन्छ 12019 38 महोले0 रार 165 अस्तेरासिः 94 अधिमा 152 बस्तेलोपः 76 221 अजाम 9 / 17 53 अस्थान श" 201 अआदेशा. 19 231 अस्मदः सौ. 818 199तमा. 256 अस्मदोज. 15 236 मत देती 11110 110 अस्मदोह. 152 मत ए से 14. महम्मिर0 10त बोत. - A. अतोऽमः 138 आहिचते. 632 1.अद पथि.. 645 142 बालि मेम. 113 135 बदसो दो. dA23 .3 आशस्य .अहातो. 10 179 बालो रमे. 418 215 बदी 13 26 बाच गौर. 10 भद दुरु वार 120 भाच सौ यो मन. 124 बाणोणमो. 203 अनहन्ता 18 मास्मनि पः za58. 24 अनमय. 128 124 भात्मनोऽप्पा. 515 239अमादाब. 12 / 3 16 बादीतीक... 5 / 24 87 अनवाहक शक्ष 1आदेरतः जम्मुकुटा. 22 भादेवों रा 9. 68 भादेश 15मि स्वः पार 21 आनन्त 98 सम्हाडितो. 149 35 मापीरे मः मम्हे जरा. 128 बाम एसि 14 महेसुसु. 12 मामन्त्रणे. 5 / 37 11 भम्हेहि मि. 10 | 12 मामा सिं सूत्रांशोचरं क्रमशः परिच्छेदाकाः सूत्राशाप सन्ति । सूनाइत्वानेषु चन्द्रिकाधूतानां सूत्राणां कृते एतधि स्थापितम् । - - -- 3 m
Page #282
--------------------------------------------------------------------------
________________ 266 प्राकृतप्रकाशे पृष्ठावाः सूत्रांशाः 122 मामोणं 72 मानताम्र. 101 पालाने 97 भाविडो 167 भाविकक. 156 श्रावेच 248 माश्चर्यस्या. मा समृद्धया. 130 माहे-इमा 5.40 3153 429 कारण 7/28 | पृष्ठाकाः सूत्रांशाः 13 ईदितः 118 ईदूतोह 24 ईद धैर्य 129 ईनया स्सा से 18 5 / 29 139 727 12 / 30 12 3165 68 120 7/13 2017 841 144 रा 97 526 80 u: पनतम्वी. 216 उपवि0 15 उत श्रोत 155 उत्तमे स्सा 35 उत्तरीया. 185 उत्समोल: . 27 उस्सौन्दर्या 15 दिए... 179 उदिश 85 उदुम्बरे. 17 उदूतो मधू 20 उहरवादि. 187 उदो विजः 183 उम u0 18 उपरि लोपः0 119 उर्जशशस् 15 उलूखले. 159 उसुमु vi0 73 78 श्रीही. 2403गृध्र0 169 इचबहु. 216 इजेरा: पा. 117 इजश्श. 151 इमिपो. 9इत e0 "इतेस्तः प. 16 इस्पुरुषे0 124 हस्वाद्वित्व. 9इत्सदादि. 24 सैन्धवे 123 इददित्वे 132 इदम. 128 इदमेत. 14 इदीतः0 3इदीपल्प 113 इदुतोश. 18 इण्या0 214 हरकिर. 226 इवस्य pi0 246 इवस्य वि. 818 12 za24 1129 843 12 1114 1123 546 " 1138 5.43 6 / 14 31 5.33 21 18 12 जदुत उप. 118 5 / 14 128 119 त भार: 18 तोऽतत् 175 ऋतोस 31 ऋस्वादिषु 21रीति 531 227 8.12 27 1 / 10 1014 12 / 24 33 164 ईस भूते 154 ईच लि. 12 ईव सिंह 22 तृतः वलुप्त 723 165 एकाचो हीम 17 | 170 एक्स्वा . -724 733
Page #283
--------------------------------------------------------------------------
________________ सूत्रांशाः पृष्ठाङ्काः 112 ए च सुप्य0 22 एत इद्वेद0 134 एतदः sA0 14 एग्रीडापीड 18 एन्नू पुरे 140 ए म्यसि 199 एवमन्येऽपि 246 एवस्य जेव्व 5 ए शय्यादि0 145 एषामामो0 23 ऐत एव 33 ऐरावते च 11 ओ च द्विधा0 25 ओतोऽङ्का pra0 95 ओदवाप0 6 ओ बदरे * 213 ओ सूचना* 25 औ ओ ओ 184 कार्यासः 217 किलो प्रश्ने 132 किमः कः 42 किराते चः 28 कगचजत0 227 कन्यायां mya0 36 कबन्धे bo0 101 करेण्यां 20 65 कार्यापणे 86 कालायसे0 129 किंयतद्भयोओ 212 कीस किम Xiang 42 कुब्जे खः 242 कुगमोर्बुः 176 H का भूत* अनुक्रमणिका पर 134 6/19 1 / 19 126 6 / 62 8 करारी 115 6 / 59 1135 2 / 11 1 / 16 1140 4 / 21 रु 9/4 1/41: 22 10/10 2 / 19 4/28 3 / 39 अल्फ् 835 99 6 / 13 2/33. 6 / 5 926 2:34 12/10 6190 सूत्रांशाः पृष्ठाङ्काः 175 कृञः कुणोओ 236 कृमृङ्गमां* 157 कृदाभुवचि0 78 कृष्णे वा 40 कैटभे वः 234 कान्तादुश्च 169 के 173 के तुरः 196 केन दिष्णा0 172 के हु 242 क्स्य अः 96 वस्व ऊणः 229 वस्तूनं 236 क्वो दाणिः 69 कमस्य 182 क्रीजः किणः 197 क्रुधेर्जूरः 77 क्लिष्टश्लिष्ट0 113 कचिद् 30 21 vi0 148 कचित्र tA0 186 कथेः 62 समावृच* 233 स्य स्कः 185 चियो क्षिजः 89 बुधो ह 38 खघथभ0 181 खादिधाग्योः 0 197 विदेर्विसूरः 34 गद्दे रः 194 गमादीनां 0 58 गडः 58 गर्दभसंम* 33 गर्भिते णः 102 गृहे घरो0 ग. 267 8 13 11 / 15 7116 3 / 61 2129 11 / 11 732 815 862 DhAra 12/9 4 / 23 10 / 13 11 / 16 23149 8130 864 3 / 60 5/13 131 6 / 839 3 / 31 1118 TAr7 3 / 2127 8/27 8163 2/13 8158 3125 3:26 2 / 10 शर
Page #284
--------------------------------------------------------------------------
________________ 268 पृष्ठाङ्काः 182 प्रसेर्विसः 176 महेन्हः 195 महेदों वा सूत्रांशाः 168 घटेडः 173 घुणो घोलः 176 वेत् kvA0 123 सश्च dvi0 131 कसा से 138 रूसि तुमो0 109 उसे दो 0 113 रूसो वा 234 रूसो हो वा 139 सौ to0 127 हिंसम्मि0 111 डेरेम्मी 133 डेर्देन ह 130 केहि 142 मै च मह*0 140 मै तुमम्मि 145 चतुराता0 7 चतुर्थीचतु 147 चतुर्थ्याः 31 चन्द्रिकार्या 197 चर्चेपः 232 चवर्गस्य * 182 चित्रचिणः 235 चिट्ठस्य ci0 13 चिह्नेन्धः * 56 चौयंसमेवु0 188 को मजनु0 36 छायायां ह छ प्राकृतप्रकाशे हाट 8215 8161 1 86 8 / 16 5/42 6 / 11 6/31 5/6 5/15 19 / 12 6 / 35 6 / 2 5/9 6/16 617 6146 रढ 8146 19 दूर्द् रा 8/65 15 8129 11 / 14 श शर 4180 सट पृष्ठाङ्काः 180 जल्पेलों मः 107 जश्शसोलों* 121 जश्शस्रुसां0 सूत्रांशाः 111 अश्शस्कस्या0 114 असा mo0 115 जसो वा 177 जिन्नतेः pA0 176 जुमो जम्मा* 231 जो यः 228 227 ज्ञस्य अः 178 शो जाण 195 शो जाणणी 81 ज्यायामीत् 116 टाङकी 0 137 टायस्तै0 114 TA NA 122 TANA 108 टामोर्णः 36 टोड: 180 ठाठागा * 38 ठोढः 37 डस्य व 244 डुकृञः करः 215 णवरः ke0 219 वि वैप0 166 वि ए dA0 242 निर्जरशसो 0 174 शुदो णोशः 226 णो नः 141 णो शसि Na 8/24 5/2 538 5/11 5 / 16 5/20 8/20 8|14 9918 10/11 10/9 8123 TA 166 5/22 6130 5/17 5541 5/4 2 / 20 8126 224 2123 12/15 917 9 / 13 र 12 / 11 210 2014 4198
Page #285
--------------------------------------------------------------------------
________________ 26 // पृडाहा सूत्रांक्षा 418 7-PHH अनुक्रमणिका पृष्ठावाः सूत्रांशाः 245 शेः पेक्ख: 23 दैत्यादिवा 24 देवे वा 42 दोलादण्ड 22 5.2रोवा 140 द्विवचनस्य. 122 145 वे दोणि. 45 144 वर्दो 12. 4 155 धातोभवि0 6020 247 धातोर्भाव. 628 60ध्ययोः 12 / 18. 1136 1137 2235 34 063 657 654 1227 - 128 197 तक्षेप 150 ततिपोरि0 131 तदमोश्च 135 तदेतदोः . 95. तलवयो. 60 तालवृन्ते. 144 तिणि जरशस्. 245 तिपा स्थि 15तिहेस्यामो 136 हुंचामि . 130 तुझे-तुम्हे 14. तुम तुम्हे 118 तुझेहि-त. 138 तुमाइ 139 तुम्हाहितो. 16तु-हमो. 55 तूर्य 96 तृण इरा. 178 tupasthipara 134o se 134 sopayosta. 130 to donse 59 त्वय्या . 198 ब्रसेवंजः 14 स्ति 176 स्वरस्तुवरः 12 / 13 शा 6.17 3124 6 / 18 525 ....69 634 243 न लुटि 146 न बिस्यो 7119 9. नमोहलि 133 न स्या कार 38 न धूर्ताविषु 122 117 न नपुंसके 134 नपुंसके0 621 74 न बिन्दुपरे 73 न रहोः 89 न विचति . 94 न शिरो. 93 नसान्तप्रा. 84 16 नातोऽहाती 164 नानेका 153 नात्यहित्वे 118 मामम्प्रणे. 12 निपाता: राण 14. निरो माने 333 02 नीडाविषु 111 179 मे सदा 256 168 नैदावे 44 नो णः सर्वत्र 8 / 69 | 16 नोत्सुकोस. 19 4119 18 5.23 722 150 यास्सिपो:0 527 91 12 / 14 152 243 दवाते. 46 दशादिषु. 103 दामादयो. 89 दिक्प्रावृषोः 47 दिवसे सस्य 174 दूको दूमः 198 र पुलना 418 129 राकर 3042
Page #286
--------------------------------------------------------------------------
________________ 270 सूत्रांशाः पृष्ठाङ्काः 154 मतमाणौ शतृ0 66 न्मो मः 174 पटेः फलः 98 पसने 136 पदस्य 174 पदेः पालः 185 पदेवलः 13 पनसेस्पि 43 परुषपरि0 56 पर्यस्तपर्या0 120 पितृभ्रातृ0 179 पियते घटः 240 पुत्रेऽपि ka0 94 पृष्ठाच प्रश्नाः 224 पैशाची 34 पो वः 26 पौरादिष्व0 * 224 प्रकृतिः शौ 231 प्रकृतिः zau0 239 प्रकृतिः saM0 248 प्रकृत्या do0 32 प्रतिसर0 40 प्रथमशिथि0 13 प्रदीप्तकद* 172 प्रादेर्भवः 191 प्रादेर्मील 38 फो भः 64 बाप्पेऽश्रुणि 43 बिसिम्यां भः 101 बृहस्पती0 241 ब्रह्मण्यवि0 125 ब्रह्माचा0 245 भविष्यति 0 प्राकृतप्रकाशे 7|10 3143 819 3 / 23 6125 8|10 इ 2 / 37 राय शर 5/34 81 12/5 4120 10/1 2115 1142 1012 1112 1212 12/31 228 राय 2 / 12 टार 6148 2 / 26 राय राष्ट 4|30 1217 5/47 12/21 पृष्ठाङ्काः 86 भाजने अस्थ सूत्रांशाः 193 भावकर्म0 185 भिदिच्छो0 68 भिन्दिपाले0 107 भियो bhA0 109 भिसो हिं 191 भुत्रादीनां0 172 भुवो ho0 243 भो भुवस्ति * 110 यसो हिंतो0 143 मज्झणो* 142 मतो- महतो 0 190 मृदो ल 51 मध्याहे ha0 163 मध्ये च 43 मन्मधे वः 141 मं-समं 143 ममम्मि को 6 मयूर मयू0 102 महिने लिमो0 101 महाराष्ट्रे * 231 मागधी 119 मातुरात् 92 मांसादिषु0 156 मिना स्सं वा 248 मिपो लोटि* 151 मिमोमुमा * 198 मृजेर्लुम* 143 मे मम मह0 90 मो बिन्दुः 156 मोमुमैर्हि * 67 झापा0 120 मिमिव * 178 ले वावाओ 153 यक Ia0 818 6140 रिके 3 / 46 8/19 5/5 8155 419 12/12 5/7 6 / 51 6 / 48 8150 37 7/21 2 / 39 6/42 6152 18 4|31 81 3919 532 4|16 7|14 12/29 717 8167 6 / 50 4 / 12 7/15 3 / 44 9/16 TArA 7/8
Page #287
--------------------------------------------------------------------------
________________ अनुक्रमणिका 4 ॥ 27 3141 2232 पृष्ठावाः सूत्रांशाः 30 यमुनाया. 92 पवित 4 ॥ यष्टयां 87 यावदादि. 52 युक्तस्व 189 युधिबुभ्यो. 136 युष्मदस्त. 8131 840 6 ॥ 29 124 121 राम 128 राज्ञा राचि0 187 रुदेव 189 रुधेयम्मी 188 रुषादीनां 219 रे-भरे-हिरे 88 रोरा 57 तस्य H 232जयोग्यः 55 यंशवामि. 227 यस्य रिका पृष्ठाका सूत्रांशाः 3 | 180 वृधेः 100वन्दे वो : 66 वृश्चिके छः 174 दृषकृष. 183 वेकेच 88 186 वेटेश 26 137 वो च शसि 24. व्यापृते . 5.36 102 190 शकादीना0 42 | 199 शकेस्तर0 849 190 शपत्यो 89 शरदोदः 9/15 15शषोः सः 18 122 शस एवं 30 शीकरे मः 117 237 गालशग्द.. 221 शेष: संस्कृत 108 249 शेषं माहा. 20. शेषाणाम 19 शेषादेश0. 724 156 शेषोऽइन्त 240 239 शौरसेनी 8159 65श्वसप्सांक 5.श्मश्रुश्मशा0 183 श्रदो धो 10 115 192 भुजिल. 103 158 म्यादीनां 8352 8170 851 4110 243 215 1117 9.18 12232 2101 350 लवणमधि 17. लादेशे वा 4 लाहले णः 195 लिहेजि कोपोजण्ये 12 / 1 शक्ष 8 ॥ 33 856 720 2241 91 वक्रादिषु 224 वर्गाणां 71 वर्गेषु yu0 161 वर्तमान 33 वसतिभर 213 विभ-वेष. 100 विद्यापीता. 77 विप्रकर्षः 68 विहले भही. 198 वुट्टखुप्पी. 22 परेवेन 9/3 229 44 षट्शावक0 233 षसोशः 6. कस्कन 52 दृश्य : 226ष्टस्य सट: 180टाध्यागानां. 63 पस्थ फ: 12मपषम. 3159 1016 8ra6 8168 132 13.
Page #288
--------------------------------------------------------------------------
________________ 272 पृष्ठाका सूत्रांना 125 107 2247 .. 3364 3239 ररर प्राकृतप्रकाशे पृष्ठाझा सबांक्षा 244 स्थविद्या 54 स्थाणावहरे 2014 227 स्वस्थ समः 2 / 45 47 स्नुषायां. श 40 खेहे वा 64 स्पस्य सर्व 30 स्फटिकनि. 18 37 स्फटिके : 190 स्फुटिचस्यो. 1218 54 स्फोटके 277 स्मरमर 12226 244 स्मरते. सु. 179 खंसो महसः 99 स्वार्थको वा 136 स्सस्सिमो. 110स्सोस: 94 188 हन्तेम्मः 40 हरिद्रादी. 53. 136 हब सौ 31 2059-क्लनि. 2129 दानपु0 195 एकोहरि 528 232 हृदयस्य ह. 229 हवयस्व हि. 12222 | इबष्णपण. 5.19 इति सूत्रानुक्र्म्न्निका। 35 संख्यायो 16संज्ञायां वा 37 सटासकट. 80सन्धावचा. 74 समासे वा 179 समो गल: 5. सर्वज्ञतु. 241 सर्वक्ति . 5. सर्वत्र लव. 247 सर्वनाम 120 सर्वादेस. 24 सिच 11.सुपः सुः 114सुमिस्सुप्सु. 219 सूरसायाम 55 सूर्वे वा 75 सेवादिषु 14 सोबिन्दु 5. स्तम्बे 54 स्तम्भ खः 53 स्वस्मया 14सियामात. .88सियामाद 256 नियामित्थी 115नियां शस. 8118 1200 818 418 45 2 / 30 vA25 92 6.
Page #289
--------------------------------------------------------------------------
________________ चन्द्रिकोळूतानां पद्य-पद्यांशानां वर्णानुक्रमणिका । परिच्छेदासाः सूत्राकाः पञ्च-पांशाः प्रणामपद्यम् 29 एसो पंचणमुछारो सम्वपावप्पणासनं । मंगलाणं अ सब्बेसि पढम हवह मंगलं ॥ संस्कृतव्याकरणकाराः 18 इन्द्रचन्द्रः काश्यपश्च कपिल: शाकटायनः । पाणिन्यमरजैनेन्द्रा इत्यष्टौ शब्दिका मताः ॥ बाहुलकलक्षणम् 1 कचित् प्रवृत्तिः क्वचिदप्रवृत्तिः कचिद्विभाषा क्वचिदन्यदेव । विधेर्दिधानं बहुधा समीचय चतुर्विधं बाहुलकं वदन्ति । अव्ययलक्षणम् साशं त्रिषु लिङ्गेषु सर्वासु च विभ्क्तिस्सु। ____वचनेषु च सर्वेषु या व्येति तदव्ययम् ॥ गण-संग्रहः 65 तन्वी लध्वी तथाऽशिश्वी मृही पटवी तथैव च । बह्री गुर्वी च पृथ्वी च तन्वीतुल्याः स्युरीरशाः ॥ 62 दत्तमुक्तव्यतिक्रान्तत्रस्तानामुदितस्य च । दिण्णं मुत्तं च बोलीणहिस्यरुण्णा भ्व्न्त्य्मी॥ दष्टदग्धार्जितस्यांतस्थापितानामिमे मताः । डकं दडढं विढत्तं च संखादं थाविरं त्था। स्पष्टास्वादितनष्टानां स्यात् प्र्सारित्लून्योः। छिवि चक्खि लुक तथा विसविसं लुभं ॥ आरब्धार्पितयोः स्याताम् पाढत्तं च विन्नाविर्ण्। एवं दिण्णादयोऽन्येऽपि दत्तादीनां निपातिताः ॥ 33 दंष्ट्राललाटपत्तीनां स्युर्धवो व्याकुलस्य च । दाढा-णिडाल-पाइक-भुमा धावलाः क्रमात् ॥ 18 प्रा.प्र.
Page #290
--------------------------------------------------------------------------
________________ 274 प्राकृतप्रकाशेपरिच्छेदाता सूत्राशः पच-पांशाः अधोवैदूर्यगुतीनां वधूप्रमितशब्दयोः । हेटं वेक्षिकं सुप्पी औज्झा चाय भामि। दुहिनाकृष्टयोस्तहत् स्यात् श्वभूलेलिहानयोः । धूमा बामटिअं चैव अत्ता लडकमेव c। मण्डलीसमयेदान निलयानां भवन्त्यमी । विचिलिभं च अच्छुकं एहि चाथ निहेलणं ॥ कडसी अवहोसं श्मशानोभयपार्श्वयोः । उत्पलस्य तु कंदोर्ट कोड्डं कौतूहलस्य च ॥ स्याबजालुइणी चेति लज्जावस्या निपातनम् । शालिवाहनशब्दस्य हालो शालाहणो तथा ॥ गोदावर्याच गोला स्यादित्याचाः पापिकाः पुन्ः। अहो वेदुजवं सुत्ती बहाया एवमादयः ॥ मातृष्वस-पितृष्वस्रोरत इस्वं सलुक त्त्ः। पोच स्वसशब्दस्य छा इस्येतन्निपात्यते ॥ 65 पनघस्मरकरमीरवेश्मसन्मा-अरा-दयः । समानाः पद्मशब्दस्य प्राकृतः प्रकीर्तिताः ॥ 47 बम्हाणो ब्रह्मणो वा स्याद् यूनो जूआण इत्यपि । राझो राक्षाण आदेशो प्राणो गावाण इत्यापि ॥ अर्यग्णस्त्वजमाणो वा पूष्णः प्रसाण इत्यपि । भदाणो वचनः स्थाने ब्रह्माचा एवमादयः । 5 यावसावजीवितदेवकुलावर्तमानशब्दाये । प्रावारक एवमेव स्कन्धावारो यावदादयो शेवम् । 15 वत्र्यमवयस्याधुसौरभाणि मनस्विनी । . स्पों निवसनं शुल्कस्युर्वकादय ईरसाः ॥ 5 शय्यासौन्दर्यपर्यन्तवलीवित्तिआन्तोस्कराः । मार्गमात्रवृत्तानि ज्ञेयः शय्यादिरीरशःन् समृद्धिः प्रतिषिदिन प्रसिदिश्च मनस्विनी । अभिजातं प्रसप्तं च प्रतिपद प्रकटं तथा ॥ सरपंचैवमादिः स्यात् समृदयादिगणः किल । 58 सेवा कौतूहलं देवं निहितं न्ख्जानुनी। इवार्थका मिपाताश्च एतदाआंस्तथा परान् ॥
Page #291
--------------------------------------------------------------------------
________________ 205 वर्णानुक्रमणिका परिच्छदाहाः स्वाहा: पच-पांशाः त्रैलोक्यं कर्णिकारच वेश्या भूजब दुखितः । एवंजातीयकान् शब्दान् विदुः सेवादिकान् बुधाः । उदाहरणम् 36 इह हि नववसन्ते मारीपुअरेणुच्छुरितधवलदेहाबदवेला वसन्ति । - तरलमणिमयूरा हारिहुचारकंठाबहरूपरिमलालीसुन्दराः सिन्ध्वारा॥ व्याकरण-नियमाः 60 अकारलोपसूत्रेऽपि नेष्टं शेषाददन्तवत् । 5 अकारान्ताजियम्येते तमाणी कापि प्न्न्द्दित्ः। 25- बैज्ञाते कुत्सिते चापे तया ह्स्वानुक्म्प्योः। संज्ञायामपि विद्वलिः प्रत्ययोऽयं विधीयते । 31 अत्वमित्वं तथा चोत्वं रित्वं त्वमतोऽत्र यत् । एषां रूपयवशात् कार्यों निभयो न तु सूत्र्त्ः॥ 2 बदन्ताद् यो विधिः प्रोक्तः shessaaditytideshtH| मादन्तादिदुदन्तात् स ईदूदन्तादपीप्यते ॥ 15 अनारम्भे च पेच पचात्तापविषादयोः । निमये च बुधैः प्रोक्तो निपातो हन्त इत्ययम् । हन्त वाच्यविभूषायां है इत्यामन्त्रणे भवेत् । भा-शब्दोपि भवत्यर्थे नाम इत्येवमर्थकः । हन्डे-हो-हले इत्यादयः सम्बोधने मताः । इवायें ण इति कापि हा खेदानुप्ताप्योः॥ भलं-अलं विषादायी अध्यर्थोऽपि पवम् । "मनुस्वारपरस्यादेशस्य न द्विस्वम् (इम्य्ते)| 21 अनेकाचोऽपि विज्यादौ ज-जा मध्ये ति कचित् । 7 अन्यशब्दास्परस्थापि हिंकारो सेर्विक्ल्प्य्ते। 64-अन्याहरयपि वीसायां विरुक्तिः कापि रयते । .3 (1)मादेरपि तथा दृश्यते भवतेर्भवः । 12 अम-TA-भिस्सु तदः स्थाने ण इत्येष स्त्रियामपि । 56 अम्हासु इति चादेशो द्वितीयोऽप्यस्मदः सुपि । 49 अम्हेहितोच अम्हेहि अम्हेंतो वाऽस्मदो भ्यसि । .43 अम्हो-अम्ह तथैवैती जरशसोरस्मदो म्तो।
Page #292
--------------------------------------------------------------------------
________________ ERATRA E 276 प्राकृतप्रकाशेपरिच्छेदाताः सूत्राकाः पद्य-पद्यांशाः 4 25 अर्थे तस्येदमित्यस्मिनुल्ल, इलस्तु तद्भवे । 3 48 अविकल्पेन पादेशो माहारम्ये प्रतिपाद्यते । असमासे अआदेशः वेश्येतस्य प्रवतते । ..S h h .. h ... m ........... h s .. 29 आदिश्यते चित्रो धातोश्चेय इत्येष वा क्वचित् । 14 आदेशाविदमश्चान्यो पुंस्यामिरं स्त्रियाम् । . 11 आयुरप्परसोः सो वा हलाऽन्त्यस्य विधीयते । 21 आन्द्रे विभाषा लस्वं स्यादाकारश्चेष्यते बुधैः। 8 माला इत्यपि यत्तद्भयां काले वाच्ये वदन्ति ते । 33 आहुरे-दि-तु इत्यन्यानादेशानाङि युष्मदः । 28 आहुरोत्वं णिचः स्थाने म्यादाविर्युगपत् कचित् । . m m h m m h 15 इदमोऽवं स्त्रियामात्वं सह स्सा च ङसस्तु वा। 14 इदुद्भयामुत्तरस्येष्टो वा णो इति सेरपि । 4 इरे इत्यपि वादेशस्तिपो झेझस्य च स्मृत्ः। 10 इष्टायामप्रियायां तु ठादेशो नैव दृश्यते । 25 इष्टौ किंयत्तदेतेभ्यः परिमाणे ttiaho । s mh m s s 3 240 ईदूताविदुतोः स्थाने स्याता लक्ष्यानुरोधतः । s 20 ईषत्स्पृष्टो रियादेशे यकारोऽकार एव वा । s s 31 उत्सवार्थे क्षणे छत्वं मुहूर्ते तु म्वणो भवेत् । 1 उपरिस्थोऽपि वक्तव्यो लोपो वर्णान्तरस्य च । 2 उपसर्गास्परस्यापि भुवो हुग्दुरुत्समः । 4] (23 उं वाशब्दस्य वादेशः क्त्वास्थितस्य कचिद्भवेत् । (35 " umA0 " " 5 8 (17*(1) 2 ऊदुतः सविर्गस्य दुर्जनादिषु नेष्यते ।
Page #293
--------------------------------------------------------------------------
________________ 277 वर्णानुक्रमणिका परिच्छेदाका सूत्राङ्काः पच-पांशाः (37*(1) * उदुतः सविसर्गस्य दुःसहादौ विभाषया । 15 लुटो यन्मध्यमैकत्वं हित्था तेन समं कृत्ः। 27 एकस्वेऽपि भवेत् कापि धावतेर्धा विभाषया । 2. एकाचां शिश्योर्मध्ये ज लक्ष्यवशाद्भवेत् । 11 एतदोऽपि डसा से वा त्रिलिङ्गयामिष्यते वुधैः । 20 एवं लिङ्गविपर्यासो ज्ञेयः शब्दान्तरेष्वपि । 22 एस इत्येव सावाहुः स्त्रियामप्येतदः परे । ए सुप्यङिङसोः सूत्रे नेष्टं शेषाददन्तवत् । 33 ऐ-औ-स्फ-व्य-R-R-~-~-प्लुतशपा बिन्दुश्चतुर्थी क्वचित् प्रान्ते हलङजनाः पृथग् द्विवचनं नाष्टादश प्राकृते । रूपं चापि यदात्मनेपदकृतं यद्वा परस्मैपदे __ भेदो नैव तयोश्च लिङ्गनियमस्ताहग यथा संस्कृते ॥ ओ 21 पोस्वं वा स्यामिरो माल्ये कचिदोत्वमुपस्य वा। 51 ओस्वं सह नकारेण स्थादितो निर्झरेऽपि वा। 59 कति-पञ्चादिशब्दानामामो ग्रहं नैव दीर्घता । 8 काले रेतदस्याहे एकशब्दादिया तु वा । 6 किंयत्तगयो भवत्यादयः स इत्येव तु वा ङसः । 61 कृष्णशब्दे विकर्षो वा वर्णेऽर्थे नतु नामनि । 20 क्रियातिपत्तिकालेऽपि ज-जा वेति न्त-माणवत् । 39 क्वचित्रवाप्रत्ययस्येह उआण इत्यपीष्यते । 45 कचित्तु हन्तेर्म इति आदेशो नेप्यते बुधैः । 12. क्वचिस्सस्य क्वचिस्पस्य लोपः स्पायर इष्यते । 1 चिदन्यत्रापि(बुधैः)स्थस्य ठत्वमि(ह)प्यते । 38 कचिद् दक्षिणशब्देऽपि तस्य हादेश इज्यते । 3 3
Page #294
--------------------------------------------------------------------------
________________ 278 परिच्छेदाङ्काः सूत्राङ्कःः 8 प्राकृतप्रकाशे पद्य-पद्यशाः 23 क्वापि क्वाप्रत्ययादेशे उभाण इत्यपीष्यते । 6 क्वापि लोपानुबन्धस्य बुधा वाच्छन्त्यदन्तताम् । ख 45 खनेः कापि म्म इत्येष स्यादम्स्यस्य हनेरिव । 34 खादेशो नम्र देहस्वे न कुब्जे पुष्पवाचिनि । कु 43 ङसिङयोर्जश्शसो राश इर्वादेशोऽनजादिके । {* डसेरतः परस्येह हिंतो इत्यपि दृश्यते । 6 सेर्यदाऽऽहिरादेशौ नादन्तवदुतो विधिः । च 42 चत्वारोऽन्येऽस्मदोऽमि स्युर्मिमं णो-अम-अम्ह च । 16 च वाह हे अहो हंहो णणे आहो हही सिहों । अविमो मुत्तु अह हो इत्याद्यास्तु चवादयः ॥ आहो अहो उताहो च है हे भो भोस्तथैव च । हंहो इत्यादयः शब्दाः स्युः सम्बोधनबोधकाः ॥ 40 च्छादेशः ब्रत्सयोः कापि न मन्यन्तेमनीषिणः । ज 12 जसि दीर्घः शसि त्वेत्वं ष्णान्तां संख्यां विना भवेत् । 14 jRbheja'meti नादेशः सोपसर्गस्य दृश्यते । 20 जहि-जो चैव दृश्येते विध्यादिष्वपि वा क्वचित् । 46 टाप्रत्ययेऽस्मदो भवः स्यातां द्वावपरावपि । ण 47 जे-अम्हे-अम्ह-अम्हाण चत्वारोऽन्येऽस्मदो भिसि । 42 णो डसेर्णत्वद्विस्वं स्याद्वाशो लोपम्र जस्य वा । त 31 ता सम्बे-दिए-तुझ-तुमाइ - सु-सुमे-सुमाः । 28 राज्-तम्बे तम्हे चैव प्रयोऽन्ये युष्मदो ङसि । 33 तीव्रार्थे तीच्णशब्दे व्हो निशितार्थे तु सो भवेत् । 37 सखा-सम-सम्म इति त्रयोऽन्ये चापि युष्मदः ।
Page #295
--------------------------------------------------------------------------
________________ 273 वर्णानुक्रमणिका परिच्छेदाः सूत्रातः पद्य-पद्यांशाः 35 तुम्हाहिंतो-तम्हाहितो-सुहितो युष्मदो सौ । अमी (चा)पि यः प्रोक्ताः पृथगादेशपत्रकात् । 8.30 इति कचिदादेशो विकल्पेन भिदिलिदोः। . . __9 तो इत्यपि तदा प्राहुरादेशं उसिना सह । 19 स्वस्य स्थाने कचौ कापि ग्धदग्धेषु च ढः कचित् । 57 द्वित्वं कापि समासे स्वादशेषादेशयोरपि । 25-7 द्वित्वापचो लकारोऽपि करित्स्वार्थ इतीप्यते । 57 देरशसभ्यो सह स्याता द्वावन्यो वेणि-वे इति । 18 नपुंसक इमा स्याचतुर्थ इदमः स्व्मोः। 13 नपुंसके स्वमोः करवं न किमः स्याद्लुप्त्योः। 27 न हत्वं खघयादीनां परेषां बिन्दुतो भवेत् । 18 नान्तं नपुंसके विदि पुखिओऽपि प्रशस्यते । 36 निरः परस्य माछो वा स्याता मणमरो कचित् । 2 20 परे हिच सह स्यातां धातूनां लटि कर्मणि । 36-37 पमसेऽपि पकारस्य फकारादेश इभ्य्ते। 1 परस्य कचिदीकारात् सोरोकारः प्रवर्तते । '38 पाषाणेऽपि (1) Sasya hH। 35 pitrAdibhyaH parasyApi sAvAkAra Rto.mtH| 12 पूर्वशब्दे विकर्षो वा पूर्वस्येवं च वस्य म्ः। 8 प्रतिशब्द तकारस्य रेफलोपावपि कचित् । 38 प्राधान्याद् विसशब्दस्य स्यामादेशोऽचियां वा। 12 प्रोषे मुटे भवेत् खायौ लोके विशेष इस्त्था। 8 बहिस्सम्ये हलोऽन्त्यस्य रेफादेशो विभाषया । 5 37 बिन्दुदीयों विनाहाने राशो हे राम इत्यपि । भवनगवतोपिन्दुः सावनामन्त्रणेऽपि च ॥ } {बिन्दुष्टामोर्ण इत्यादी सबसवपि या चित् । 3} (36 बिन्द्रादीदूत्परस्येह द्विस्वं शेषस्य नेष्यते ।
Page #296
--------------------------------------------------------------------------
________________ 280 परिच्छेदाङ्काः सूत्राङ्काः 3 4 प्राकृतप्रकाशे पद्य-पद्यांशाः भ 19 भवति स्थानिनो ड्रमस्य कुड्मलेऽपि पकारता । 25 भवेतां मतुपोऽन्त्यस्य न्त आकारस्तथा क्वचित् । 43 भिस्य सोम्पोरिवं राज्ञोऽकारस्य चेप्यते । भुत्रः प्रादेः परस्य स्थादादेशो हुन्छ इत्यपि । :} { म 24 मूल्यताम्बूलयोस्त्वोत्वम् । य 27 यथाप्राप्तो चलोपोऽपि स्यथ्यद्येषु तु दृश्यते । 27 युष्मदोऽमि पदस्य स्याच्चतुर्थस्तु तुमे इति । र 49 रुषो भवनैव क्वचित् ज्झो भावकर्मणोः । 16 रूपशब्दस्य सादृश्यादन्येऽन्येषां निपातिताः । 62 रेफस्याधो हकारस्य लोपो भवति कुत्रचित् । 2 रेफस्याधो हकारेऽपि लोपो भवति कुत्रचित् । 17 र्य - इत्यस्य रलोपोऽपि शौरसेन्यां प्रयुज्यते । ल } {1 लक्ष्य क्रियातिपत्तौ वा न्तमाणावपि च क्वचित् । { 177 (1) लुग्वा दुरुपसर्गस्य विसर्गस्य कचिद्भवेत् । 2 3 लोपः साचो यकारस्य क्वचिचित्य कश्चिन्न वा । व 63 वा विकर्षो विपर्यासो दीर्घेऽप्यत्वं च पूर्ववत् । 62 वा विश्लेषो भवेद्वज्जे पूर्वस्य स्वर एव वा । 18 विध्यादौ प्रथमैकवे शौरसेन्यां दुरिष्यते । 18 विध्याद्यर्थेषु सिग्यासोरचादेशो विधीयते । 17 वेचा वेग्वलिओ स्यातां वारणे तूरणे तथा । 25-वेष्येते स्वार्थ इल्लोलौ, आभ्यां कः स्वार्थ एव वा । "
Page #297
--------------------------------------------------------------------------
________________ 281 वर्णानुक्रमणिका श " शस-TA-पिषु दीर्घत्वं वक्तव्यमिदुतोः खियाम् । शौरसेन्या विभाषासु भवेद् दिरपि तिप्तयोः । 18 शौण्डोर्येऽपि (च) raadeshH। 56 श्वादिभ्य इतरस्यापि णोऽन्ते कचन एश्यते । 56 वादीनां यो णकारोऽन्ते स कचिद्वा विधीयते । 35 श्लेष्मशब्दे तु फादेशः म इत्यस्य प्रचक्षते । 2 कस्कयोरत्र खादेशो व्यवस्थितविभाषया । 25 संख्यायाः कृत्वसो हुत्तं भाभिमुख्येऽपि दृश्यते । 16 संस्कारसंस्कृतादौ तु नित्यं बिन्दुर्विलुप्यते । 9 सम्भवत्येकवाध्यत्वे वाक्ये भेदश्च नेष्यते । 11 सर्वादिष्विदमो दीर्घो नस्वन्येषां कदाचन । 9 , , , ङसौ भवेत् । 41 सावस्मदो भवत्यत्र म्मि इत्येष च प्न्य्च्म्ः। 17-1(1) सुभगाया भवस्यत्र दुर्भगायाश्च गस्य व्ः|' 12 स्त्रियामपि सहैवामा स्याण सिं इदमोऽपि वा। 29 स्थितयोः परिवृत्तिर्वा हरिताले लरेफयोः । 14 स्थूणायें स्तस्य खः स्तम्भे नवन्यस्मिन् कदाचन । 22 स्वस्तयोरपि वा टस्वं क्रियते कापि shaabdikaiH। 24 स्पात्तिडां हीम एकाचो वर्तमानेऽपि भूतवत् । 15 स्यात् प्रत्ययान्तरेऽप्यत्वं नियामन्यत्र चेदमः । 25- स्वार्थ का स्यात् डकारोऽपि को वा तस्मादपि स्मृतः । 47 हस्य भः कचिदन्यत्र गोजिहादाव्पीप्य्ते। इति पद्य-पद्यांशानुक्रमणिका स्माप्ता।
Page #298
--------------------------------------------------------------------------
________________ अथ परिशिष्टम् कर्पूरमञ्जरी-सेतुबन्ध-कुमारपाल न्तरेभ्योऽपभ्रंशादिभाषाप्रपञ्चाय परिशिष्टं प्रारभ्यते तत्राऽपभ्रंशविचारः । युष्मदः सौ तुहुं 8।4 । 368 | अपभ्रंशे युष्मदः सौ परे तुहुं- इत्यदेशो भवति । तुहुं । स्वम् । जस् - शसो तुम्हे तुम्हई 824 369 | अपभ्रंशे युष्मदः जसि शसि च प्रत्येकं तुम्हे तुम्हैं- इत्यादेशौ भवतः । तुम्हे, तुम्हैं जाणह, पेच्छइ । टाड्यमा पई तई 8।4।370 | अपभ्रंशे युष्मदः TA-डि-अम् इत्येतैः सह पई, - देशौ भततः । TA-पई सुक्का । एवं तङ्कं । ङिना - 'पई मई बेहिं वि रणगयहिं को जयसिरि तक्केइ । केसहिं लेप्णुइ जम-धरिणि भण सुहुं को थक्के' ॥ एवं-तई । अमा सह- 'पहूं मेहन्तिहें महु मरणु महं मेलन्तहो तुज्झु । सारस जसु जो वेग्गला सो वि किदन्तों सज्यु' ॥ एवं-तई सर्वत्र । बरितादिप्राकृतनिबन्धज्ञानाय ग्रन्था भिसा तुम्हेहिं 8।4। 371| अपभ्रंशे युष्मदो मिसा सह तुम्हेहिं- इत्यादेशो भवति । तुम्हेहिं । युष्माभिः । ङसिङस्म्यां तर तुज्झ तुध 8।4।372 | अपभ्रंशे युष्मदो ङसिङस्म्यां सह तौ, तुज्झ, सुध इत्येते त्रय आदेशा भवन्ति । ङसिमान्तौ होतौ आगदो । तुझा होन्तर आगदो । सुध होन्तर आआगदो । इसा- 'तर गुण-संप तुज्झ मदि तु अणुत्तर खन्ति । जै उत्पत्तिं अन जण महिमण्डलि सिक्खन्ति' ॥ एवं-तुभ्र, तव । म्यसाम्भ्यां तुम्हहं 8।4।373 | अपभ्रंशे युष्मदो भ्यस् आम् इत्येताभ्यां सह तुम्हां- इत्यादेशो भवति । तुम्हहं होम्त आग्दो। तुम्हहं केरौं धणु । तुम्हासु सुपा 8।4।374 | अपभ्रंशे युष्मदः सुपा सह तुम्हासु-इत्यादेशो भवति । तुम्हासु ठिक । सावस्मदो हौं 8।4।375 ॥ अपभ्रंशे अस्मदः सौ परे हौं इत्यादेशो भवति । 'तसु हौं कलिजुगि दुतहहों' / असूशसोरम्हे अम्हई 8।4। 376 | अपभ्रंशे अस्मदो जति शसि च परे प्रत्येकम् अम्हे - अम्हई- इत्यादेशौ भवतः । जसि अम्हे, अम्हई । वयम् । शसि-अम्हे, अम्हईं पेक्खइ । अस्मान् । टायमा महं 8।4।377 / अपभ्रंशे अस्मदः TA-डि-अम् इत्येतैः सह मईइत्यादेशो भवति । मई । मया, मयि माम्। TA- 'महं जाणिउं पिश्रविरहिमहं
Page #299
--------------------------------------------------------------------------
________________ अपभ्रंशविचारः 283 क वि धर होइ विवालि । णवर मिअंकु वि सिंह तव जिह दिणयह क्षयगाडि ' ॥ अमा-मई मेलन्तहो तुज्छ । अम्हेहि भिसा 8।4।378 | अपभ्रंशे अस्मदो मिसा सह अम्हेहिं-इस्यादेशो भवति । 'तुम्हेहिं अम्हेहिं जं किऔं' / महु-मज्ञ्जुङलिङस्याम् 8। 4 । 379 | अपभ्रंशे अस्मदो ङसिना उसाच सह प्रत्येकं महु, मज्-इत्यादेशौ भवतः । महु, मज्झु = मत्, मम । ङसिना-महु होतठ गो । म हओण्तर । ङला मज्यु पिएण । एवं महु । अम्महं भ्यसामभ्याम् 8।4।380। अपभ्रंशे अस्मदो म्पसा आमा च सह अम्महं- इत्यादेशो भवति । अम्महं- अस्मत् । आमा-अहवग्गा अम्महं तणा । अस्माकम् । सुपा अम्हासु 8।4।381। अपभ्रंशे अस्मदः सुपा सह अम्हासु-इत्या देशो भवति । अम्हासु ठिअं । स्यादौ दीर्घ स्वौ 8।4।330। अपभ्रंशे नाम्नोऽन्तस्य दीर्घहस्वौ स्यादौ प्रायो भवतः । स्वमोरस्योत् 8।4।33॥ अपभ्रंशे अकारस्य स्यमोः परयोरुकारो भवति । 'दहमुदु भुवण - भयंकरु तोसिअ संकरु णिग्गौ रहवरि चढिभड । चठमुहु छंमुहु शाइवि एक्कहिं लाइव णावह दहवें घर्3इभौ' ॥ ङसे-हेंहू 8।3।336 / अकारात्परस्य ङसेहैं-हु इत्यादेशौ भवतः । वच्छहे- हु । यसो हु~ 8।4।137 / अपभ्रंशेऽकारात्परस्य भ्यमः पञ्चमीबहुवचनस्य हुंइत्यादेशो भवति । 'जिह गिरिसिंगहुं पडिल सिलानु विचूरुकरे । सः सु-हो-स्वः 8।4।338 | अपभ्रंशे अकारात्परस्य ङसः स्थाने सु-हो-स्सुइति आदेशा भवन्ति । 'जो गुण गोवै अप्पणा पंयंडा करै परस्सु । तसु हौं कलिजुगि दुहहहों बलि किज्जट सुअणस्तु' ॥ आमोहं 8।4।339 | अपभ्रंशे अकारात्परस्यामो हमित्यादेशो भवति । तणहं । हु~ चेदुमथाम् 8।4।140 | अपभ्रंशे इकारोकाराभ्यां परस्यामो हुं, हं चादेशौ भवतः तरुहु~ / उणिहुं । प्रायोऽधिकारात्क चिस्सुपोऽपि हुं । दुहुं दिसिहि । 1 ङसिभ्यस्ङीनां हे-हुं-हयः 8। 4 । 341 | अपभ्रंशे इदुद्भयां परेषां रूसि भ्यस्ङि-इत्येतेषां यथासंख्यं हे-हु-हि इत्येते त्रय आदेशा भवन्ति । ङसि 'गिरिहें सिलाबलु तरुहें फलु घेप्पर्3a नीसावन्नु' / भ्यस्- 'तरुहुं वि वक्कलु फलु मुणि वि परिहणु असणु लहन्ति । सामिहुं एत्तिउ अग्गलौं आमद मिथु गृहन्ति' ॥ ङे- 'अह विरलपहाट जि कलिहि धम्मु' / स्वम् जलूसां लुक् 8।4।34 / अपभ्रंशे si-am-jas-zas इत्येतेषां लापो भवति । 'एइ ति घोडा एह थलि' इत्यादि । अत्र स्वमूजसां लोपः । 'जिम जिम
Page #300
--------------------------------------------------------------------------
________________ 264 - प्राकृतप्रकाशेबंकिम लोषणहं णिरु सावलि सिक्खेह । तिम तिम वम्महु निमम सरु खरपत्थरि तिक्खे ॥ अत्र स्यमशसां lopH। षष्टयाः 8 / 4 / 345 / प्रायो लुग भवति । 'संगरसएहिं जु वण्णिभै देक्खु अझरा क्न्तु। आइमत्तहं पत्तंकुसहं गय कुम्भई दारन्तु' / पृथग्योगो लच्यानुसारार्थः । मामव्ये जसो होः 84346 / अपभ्रंशे आमन्येऽर्थे वर्तमानाबाम्नः परस्य जसो हो-इत्यादेशो भवति । लोपापवादः । 'तरुणहो तरुणिहो मुणिउं मई करहु म अप्पहो घाउ'| भिस्सुपोहिं 84 ॥ 347 / भिस्-'गुणहिं न सपइ कित्ति प्र्'| supa'bhAIrahi जिव भारह मग्गेहिं तिहिं वि प्य्त्त्त्ती॥ त्रियां जसशसोरुदोत् 84 / 348 / लोपापवादौ । जस:-'अंगुलिउ उजरियाओ नहेण' / शसः-'संदरसवंगाउ विलासिणीओ पेच्छन्ताण' / ___TA ए 84349 / 'निअमुहकरहिं विमुद्धकर अन्धारै पडि pekkhh। ससिमण्डल-चिन्धमए पुणु काई न दूरे देक्खइ' ॥ जहिं मरगयकतिए संवलिअं । ङसङस्यो 8350 / अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परयोङसङसीत्येतयोहे इत्यादेशो भवति । उसः-तुच्छ माहे जम्पिरहे । उसे:-'फोडेन्ति जे हिअड अप्पणौं ताहं पराई कवण धिण । रक्खेजहों लोअहो अप्पणा वालहें जायाः विसमथण' ॥ भ्यसामोर्तुः 8 / 4 / 351 / अपभ्रंशे स्त्रियां वर्तमानानाम्नः परस्य भ्यस भामश्च हु-इत्यादेशो भवति । 'भल्ला हुआ जो मारिमा बहिणि महारा कन्तु । लजिजंत वासिअहु जद मग्गा घर एन्त' / वयस्याभ्यो वयस्यानां वेत्यर्थः । डेहि 841352 / अपभ्रंशे स्त्रियां वर्तमानानाम्नः परस्य डेहि (हिं)-इत्यादेशो भवति । 'अदा वलया महिहि गय अद्धा फुट त्द्द्त्ति'| -- क्लीबे जसशसोरिं 8 ॥ 353 / 'कमलई मेलवि अलि-उलई करि-गण्डाई म्ह्न्ति'| कान्तस्यात उं स्यमोः 841354 / अपभ्रंशे कोबे वर्तमानस्य ककारान्तस्य नाम्नो योऽकारस्तस्य स्यमोः परयोरु-इत्यादेशो भवति । तुच्छौं, भग्गौं, पसरिभौं । ___ सर्वादेडसेहा 8 / 4 / 355 / अपभ्रंशे सर्वादेरकारान्तास्परस्य सेहां-इत्यादेशो भवति । झां-थां। .. किमो डिह वा 1356 / अपभ्रंशे किमोऽकारान्तास्परस्य डसेडिह-इत्या. देशो वा भवति । किह । 'तं किह वंकेहिं लोअगेहिं जोइजौं सय-वार' / डेहि 8 / 4 / 357 / सर्वादेरकारान्तरपरस्य-इस्येव । 'जहिं खण्डिजइ सरिणसरु छिज्जइ खग्गिण खग्गु । तहिं तहविह भडघडनिवहि कंतु पयासह मग्गु' | 'एकहिं अक्खिहिं सावणु अचहि भैवौ । माहट महिमल-सस्थरि गण्डस्थले सरौ' /
Page #301
--------------------------------------------------------------------------
________________ 295 अपभ्रंशविचारः 'अंगिहिं गिम्हसुहच्छी तिल वणि मग्गसिरु । तह मुबह मुहपंकह आवासिउ सिसिरु' / 'हिजडा फुटि तडत्ति करिका लक्खेवें काई । देक्खौं हव विहिकाहं ठवह पहं विणु दुःख्स्याई। यत्तस्किम्भ्यो उसो डासुन वा 84 ॥ 358 / अपभ्रंशे यत्-तत्-किम्-इत्येतेभ्यः परस्य उसो डासु-इत्यादेशो भवति । 'कन्तु महारौ हलि सहिए निच्छइं रूसइ जासु । अस्थिहिं सस्थिहि हस्थिहिं वि ठाउ वि फेडइ तासु' ॥ 'जीविङ कासु न वल्लहौ~ धणु पुणु कासु न इटु । दोणि वि अवसरनिवडिअई तिणसम गणइ विसिटु ॥ स्त्रियां ढहे 84 ॥ 359 / अपभ्रंशे स्त्रीलिङ्गे वर्तमानेभ्यो . यत्तस्किम्भ्यः परस्य . उसो डहे-इत्यादेशो वा भवति । जहे, तहे, कहे-केरौ । यत्तदोः स्यमोघं त्रु 8 / 4 / 360 / अपभ्रंशे यत्तदोः स्थाने स्यमोः परयोर्यथासंख्यं धं, Q-इत्यादेशौ वा भवतः । अंगणि चिढदि नाहु धुं त्रु रणि करदि न भ्रन्ति' / पक्षे-तं बोलाइ जु निव्व्हि। इदम इमु क्लीवे 8136 / स्थमोः परयोरित्येव । इमु कुलु तह तणौं । इमु कुलु देक्ख । एतदः स्त्री-पुं-क्लीवे एह-एहो-एहु 8 / 4 / 312 / अपभ्रंशे स्त्रियां, पुंसि, नपुंसके चर्तमानस्यैतदः स्थाने स्यमोः परयोर्वथासंख्यं एह, एहो, एहु-इत्यादेशा भवन्ति । एइ जसशसोः 8 / 4 / 363 / अपभ्रंशे एतदो जस्सोः परयोरेइ-इत्यादेशो भवति । जसः- एह ति घोडा एह थलि' / शस:-एह पेच्छ । अदस ओइ 84364 / अपभ्रंशे अदसः स्थाने जसशसोः परयोरोइ-इत्यादेशो भवति । इदम आयः 84365 / अपभ्रंशे इदमशब्दस्य स्यादौ आय-इत्यादेशो भवति । 'आयई लोभहों लोअणई जाई सरै न मन्ति । अप्पिए दिहा मौलिबाहिं पिए दिह विहसन्ति' / 'सोसौ म सोसौ चिज उअही वडवानलस्स किं तेण । जं जलै जले जलणो आएण वि किं न पजत्तं' / 'आयहो दड्ढकलेवरहो जं वाहिउ तं सारु । जै उन्मै तो कुहह अह उज्झइ तो छारु' / सर्वस्य साहो वा 841366 / अपभ्रंशे सर्वशब्दस्य साह-इत्यादेशो वा भवति । / किमः काइंकवणौ वा 8 / 4367 / अपभ्रंशे किमः स्थाने काई, कवण-इत्यादेशी वा भ्व्त्ः। त्यादेरायत्रयस्य बहुवे हिं न वा 841382 / त्यादीनामाद्यत्रयस्य सम्बधिनो बहुवर्थेषु वर्तमानस्य वचनस्यापभ्रंशे हिं-इत्यादेशो वा भवति । 'मुहकवरिबंध तहे सोह धरहिं । नं मल-जुज्झु ससि-राहु करहिं ॥ ' 'तहे सोहहिं कुरल ममरौलतुलिअ । नं तिमिरडिंभ khelbanti milia // '
Page #302
--------------------------------------------------------------------------
________________ 296 प्रतप्रकारोमध्यववस्वाचस्य हित 83 / त्यादीनां मण्यत्रयस्य पदानं वचनं तसा.. पभ्रंशे हि-इत्यादेखो वा भवति । बहुत्वे : 81 त्यादीनां मध्यत्रयस्य सम्बन्धि बहुम्वर्येषु वर्तमान पाचनं तस्मापभ्रंशे हु-इत्यादेसो भवति । 'बलिसम्मत्यणि महुमहशु लहुईहूबा सोइ । बै इच्छा बत्तणौं देहु म मगहु कोई' / पो-icchh-द्स्यादि। भन्स्यत्रयस्यायस्य 7 8385 / स्यादीनामन्स्यत्रयस्थ पदाचं वचनं तस्याऽपभ्रंशे उं-इत्यादेशो वा भवति । - बहुस्खे हुं ॥ 386 / त्यादीनामन्स्यत्रयस्य सम्बन्धि बहुम्वर्येषु वर्तमानं पदचनं तस्य हु-इत्यादेशो भवति । 'खग्गविसाहिउं जहिं लहहुं पिय तहिं देसहिं जाहुं । रणदुभिक्खें भग्गाई विणु जुळ न वलाई' ॥ पते-लहिमु इत्यादि । हिस्वयोरिदुदेत् 84387 / पक्षम्यां-(लोडादेशस्य संज्ञेयम) हिस्वयोरपभ्रंशे i, u, e-इत्येते त्रय आदेशा वा भवन्ति । स्यस्य सः 1388 / अपभ्रंशे भविष्यदर्थविषयस्य स्यदादेः स्यस्य सो वा भवति । दिनहा जन्ति बप्पडहिं पडहिं मणोरह प्च्छि। जं अच्छह तं माणिजह होसह करतु म अच्छि' / पवे-होहिहि । _ किये कीम् 1989 / क्रिये इत्येतस्य क्रियापदस्थापनशे कीसु-इत्यादेशो वा भ्व्ति। 'सन्ता मोग जु परिहरै तसुकन्तहो बलि कीम्। तसु दहवेण वि मुडियौं जसु खल्लिहरौं सीसु'| परे-साध्यमानावस्थात् क्रिये-इति संस्कृ. तशब्दादेष प्रयोगः । वलि किज्ज sushrnnssu। ___ भुवः पर्याप्ती हुच 8 ॥ 390 / अपभ्रंशे भुवो धातोः पर्याप्तावर्थे वर्तमानस्य हुच्च-इत्यादेशो भवति । 'ऐ तुंगत्तणु जं थणहं सो छेयौ न हु लाहु। सहि जह केवंह डिवसेण महरि पहुन्चह नाहु' / पुगो ध्रुवो वा 8 ॥ 1 ॥ 391 / अपभ्रंशे बुगो = 'पुनः' धातोर्बुव-इत्यादेशो वा भवति । अवह सुहासिउ किंपि । पखे-'एत्तौं बोप्पिणु सौणि ठिउ पुणु दूसासणु बोप्पि । ता हौं जाणौं एहो हरि जै अग्गइ बोपिः ॥ ब्रजेधूमः 8 ॥ 4 ॥ 392 / अपभ्रंशे बजतेर्धातोर्बुज-इत्यादेशो भवति । बुबहपुजेपि । बुजेप्पिन्नु। शेः प्रस्सः 8393 / अपभ्रंशे शेर्धातोः प्रस्स-इत्यादेशो भवति । प्र्स्स्दि। प्रहेण्हः 8 / 4 / 394 / अपभ्रंशे ग्रहे तोगुणह-इत्यादेशो भवति । पढ गृण्हेपिणु vrt। तच्यादीनां छोलादयः 8395 / अपभ्रंशे तषि-प्रभृतीनां धातूनां छोर्3a इत्यादय आदेशा भवन्ति । मादिग्रहणाद् देशीषु ये क्रियावचना उपलभ्यन्ते ते उदाहाः ।
Page #303
--------------------------------------------------------------------------
________________ अपभ्रंशविचारः . 287. बनादी स्वरादसंयुकानां कसतयप गपवमाः ॥ 19 ॥ अपभ्रंशेऽपदादो वर्तमानानां स्वरात्परेषामसंयुक्ताना क--त-ध-प-फा स्थाने ग-+-----माः प्रायो भवन्ति । कस्य ग:-'जं दिलं सोमम्गहशु असैहिं हसिउ निस्ण्कु। पित्रमाणुसविछोहगरु गिलि गिलि राहु मयंक' / खस्न पा. 'अम्मिए सस्थावत्येहिं सुपिं चिन्तिज्जह माणु । पिए दिटठे हल्कोहलेण को चेबह अप्पाणु' / तयपफानां वधवमाः-'सबधु करेप्पिणु कपिदुं मई तसु बर समाउं सम्मु । अनादाविति किम् ? सबधु करेपिणु-अत्र कस्य गत्वं न । स्वरादिति किम् ? गिलिगिलि । असंयुक्तानां किम् ? एकहि । प्रायः इति क्विध्-अकिपा-इत्यादि। मोऽनुनासिको बो वा 84397 / तथोक्तस्य मस्य अनुनासिको वकारो वा भवति । कलु, कमलु । भवरु, भमरु । लाक्षणिकस्यापि-jiva, tiva, jeva, tev| anaadaavisyev-mynnu| असंयुक्तस्येत्येव-'तसु बर समलडं जम्मु । _अभूतोऽपि कचिद् ॥ 4 ॥ 399 / अपभ्रंशे कचिदविधमानोऽपि रेफो भवति । 'वासु महारिसि एउ भणइ बह सुइसत्थु पमाणु । मायहं चलण नवंताहं दिवे दिवे गंगण्हाणु' ॥ कचिदिति किम् ? वासेण वि मारह खंभि ब्द्धु। भापद्विपरसम्पदा द इ 84400 / अपभ्रंशे आपद्-विपद्-सम्पदा दैकारो भवति । भावै । vivh। sNph। प्रायोऽधिकारात्-'गुणहिं न संपइ कित्ति प्र्। कथंयथातथाथादेरेमेमेहेचा डितः 84401 / अपभ्रंशे कथं, यथा, तथाइत्येतेषां थादेरवयवस्य प्रत्येकम् । एम-इम-इह-इध-इत्येते डितमत्वार आदेशा भवन्ति । 'केम समप्पउ दुटु दिणु किध रयणी छुहु होइ। गवबहुदंसणलालसर वहा मणोरह सोइ' ॥'ओ गोरीमुहणिजिभर बलि लुक्कु मिअण्कु। भन्नु वि जो परिहवियतणु सो किवं भवै निसंकु' / 'विवाहरि तणु रमणवणु किह ठिउ सिरिमाणंद । निरुवमरमु पिए पिनवि जणु सेसहो दिण्णी मुद' / एवं विधजिधावुदाहायौं । पारक्वाडकोरगीडशा दादेहः 84402 / एषां दादेरवववस्य रित एह. इत्यादेशो भवति । 'महं मणिबौ बलिराउ तुहु~ केहौ मग्गणु एहु । जेहु तेहु मषि होइ बट सई नारायणु एहु॥ / मां इस: 84403 / भदन्तानामेषां पूर्वोकानां दादेरवयवस्य बहसैत्यादेशः । jiso-tiso-khso-mhso| yatratatrayolasva Didevasa 8 / 4 / 404 / etayosasya etthu, attu-ityeto Dito भ्व्त्ः। 'जह सो घडिदि प्रयावदी केथु वि लेप्पिणु सिक्खु । जेत्थु वि तेत्यु वि एत्यु जगि भण तो तहि सारिक्खु' / अत्तु त्थिदो। तत्तु त्थिदो। रेल्थु कुत्राने 8405 / कुत्राऽत्रयोस्त्रस्य रित्-पत्थु maadeshH। केत्थु कि, लेप्पिणु sikkhu । jetthu vi, telthu vi, etyu bgi|
Page #304
--------------------------------------------------------------------------
________________ 288 प्राकृतप्रकाशेबावसावतोदिम महि 84406 / अपभ्रंशे यावत्तावदित्यव्यययोर्वकारादेवयवस्य म, उं, महि-इत्येते अय आदेशा भवन्ति / 'जाम न निकुंभादि सोहचवेडपडछ / ताम समत्तहं मयगलहं पह पह वजह ढक // ' तामहि अच्छुड इयरु जणुसु अणुवि अन्तरु देह / ___vA यत्तदोतो.वड: 84407 / अपभ्रंशे यद् सद् इत्येतयोरस्वन्तयोर्यावसावतोर्वकारादेवयवस्य डित् एवड-इत्यादेशो वा भवति / 'जेवदु अन्तर रावणरामहं / तेवदु अन्तर पट्टण-गामहं' / पने-जेत्तुलो, तेत्त्लो। वेदंकिमोर्यादेः 84408 / इयस्कियतोर्यकारादेरवयवस्य बित् एवड-इत्या. देशो वा भवति / एवढ अन्तरु / केवडु अन्तरु / पक्षे-एत्तलो, केत्तुलो / परस्परस्यादिः 81409 / अपभ्रंशे परस्परस्यादिरकारोभवति / अव्रोप्प्रु। म्हो म्भो वा 8 // 4 // 412 / अपभ्रंशे म्ह-इत्यस्य स्थाने म्भ-इत्यादेशो भवति / म्ह इति 'पचम-रम-म-स्म-झां म्हः' इति प्राकृतलक्षणविहितोत्र गृह्यते, संस्कृते सदसम्भवात् / गिम्भो। सिम्भो / 'बम्भ ते विरला के विनर जे सम्बंगछइल्ल / जे वंका ते बंचयर जे उज्जुअ ते भ्ब्'| प्रायसः प्राउप्राइवप्राइम्बपम्गिम्बाः 414 / प्रायस् इत्येतस्य प्राउ, प्राइव, प्राइम्ब, पग्गिम्ब-इत्येत आदेशा भवन्ति / वान्ययो नुः 81415 / अन्यथाशब्दस्य नुर्वा / कुतसः कर कहंतिहु // 416 / स्पष्टम् / ततस्तदोस्तोः 8417 / स्पष्टम् / / एवंपरंसमंधुवंमामनाक, एम्बपरसमाणुधुबुझमणाउं 8 / 418 / एवमादीनाम् यथाक्रमम् एम्बादय आदेशा भवन्ति / किला-'थवा-दिवा-सह-नहेः किरा-हवै-दिवं-सहुं-नाहि 84419 / यथाक्रममादेशा ज्ञ्येयाः। विषण्णोक्तवत्मनो बुन्न-वुत्त-विच 421 / विषण्णादीनां यथाक्रमं . वुनादय आदेशा भवन्ति / ... शीघ्रादीनां वहिल्लादयः 8422 / shiighrsy-व्हिल्ः। शकटस्य-घंधलः / अस्पृश्यसंसर्गस्थ-विहालः / भयस्य-द्रवक्कः / आत्मीयस्य-अप्पणः / असाधारणस्यसड्डलः / कौतुक्स्य्-कोद्द्ः। क्रीडायाः-खेडः / र्म्य्स्य्-ख्न्न्न्न्ः। अद्भुतस्य-उकार / हे स्खीस्य्स्य्-हेल्लिः। पृथ्क्पृथ्गिस्य्स्य्-जुअण्जुअः। मूद्ध्स्य्-नालिअ-ब्द्धौ। नवस्यनवखः / अवस्कन्दस्य-दडवडः / स्म्ब्न्धिन्ः-केर्त्न्नौ। मा भैषीरित्यस्यमन्भीसेति स्त्रीलिङ्गम् / यद्यद् दृष्टं तत्तदिग्यस्य-जाइट्टिआ / हुहुरु-घुग्धादयः शब्द-चेष्टाऽनुकरणयोः 8 // 1 // 423 / अपभ्रंशे हुहुर्वादयश्शब्दानुकरणे घुग्घादयश्चेष्टानुकरणे यथासङ्ख्यं प्र्योक्त्व्याः।
Page #305
--------------------------------------------------------------------------
________________ 29 अपभ्रंशविचारः घामादयोऽमर्थकाः 84424 / आदिपदाद खाइं-इत्यादयः / तादर्षे केहि-सेहि-रेसि-रेसिं-तणेणः 1425 / एते पत्र निपातास्तादये प्र्योक्त्व्याः। युग्मदादेरीयस्य द्वारः 8434 / अपभ्रंशे युष्मदादिभ्यः परस्य ईय-प्रत्ययस्य तार-इत्यादेशो भवति / तुहार / त्वदीयः / त्रस्य रेतहे 8437 / अपभ्रंशे सर्वादेः सप्तम्यन्तात्परस्य अप्रत्ययस्य रेतहेइत्यादेशो भवति / तब्यस्य एइबउं-एज्वउं-एवा 84438 / अपभ्रंशे तव्यप्रत्ययस्य एड्वर्ड, एम्बउं, एवा-इत्येत आदेशा भवन्ति / वस्व i-इउ-इवि-अवयः 841439 / वरवाप्रत्ययस्य एते चस्वारभादेशा भवन्ति / तुम एवमणाऽणहमणहिं . 84442 / अपभ्रंशे तुमः प्रत्ययस्य एवम्-अणाणहम-अहिं-इत्येते चरवार आदेशा भवन्ति / तृनोऽणा 8443 / अपभ्रंशे तृन्प्रत्ययस्य अणभ-इत्यादेशो भवति / इवार्थे नं-नर-माइ-नाव-बाणि-जाणवः // 14 / अपभ्रंशे इवार्थे एते षट् आदेशा भवन्ति / लिमतन्त्रम् 8445 / अपभ्रंशे लिजमतन्त्रं म्यमिचारि प्रायो भ्व्ति। शौरसेनीवत् 11446 / अपभ्रंशे प्रायः शौरसेनीवत् कार्य भवति / व्यत्यया 84447 / प्राकृतादिभाषालमणानां म्यत्यया भवति / यथा मागण्या-तिष्ठश्विष्ठः' इत्युक्तं, तथा प्राकृतपैशाचीशौरसेनीवपि भवति / पिछदि / अपभ्रंशे रेफस्याधो वा लुगुक्तो मागध्यामपि भवति / शद-माणुश-शंश-भालके / कुम्भशहश्र वशाहे शशिदे / इत्याचन्यदपि द्रष्टव्यम् / न केवलं भाषालक्षणानां स्थाचादेशानामपि व्यत्ययो भवति / ये वर्तमानकाले प्रसिद्धास्ते भूतेऽपि भवन्ति / अह पेच्छहरहु स्न्न्भो। अथ प्रेक्षाशके तनय इत्यर्थः / आभासइ रयणीअरे / भावभासे र्ज्ञीच्रानित्य्र्थ्ः। भूते प्रसिद्धा वर्तमानेऽपि-सोहीम एस वण्ठो / शृणोत्येष वण्ठ इत्य्र्थ्ः। शेषं संस्कृतवस्सिद्धम् // 4 // 448 / शेषं यदा प्राकृतभाषासु अष्टमेनोकं तत्सताध्यायोनिबद्धसंस्कृतवदेव सिद्धम् / हेदृष्टिबसूरनिवारणाय छत्तं अहो। इस वहन्ती जयै ससेसवराहसासदूरुक्खुया पुहवी / अत्र चतुर्थ्या आदेशो नोक्तः, स च संस्कृतवदेव सिद्धः / उक्तमपि कचित् संस्कृतवदेव भवति / यथा प्राकृते उरसशब्दस्य सप्तम्येकवचनान्तस्य ठरे, उरम्मि-इति प्रयोगौ भवतस्तथा कचिदुरसीत्यपि भवति / एवं सिरे, सिरम्मि / शिरसि / सरे, सरम्मि / सरसि / ____ अत्र लाटीचूलिकादीनां विशेषभेदाऽभावाच ग्रन्थविस्तरो वितन्यते / मागध्याचाः सविशेषं पूर्वमेवोक्ताः / इति हेमानुशासनेऽपभ्रंशविचारः स्माप्त्ः। - 19प्रा.प्र.
Page #306
--------------------------------------------------------------------------
________________ शब्दरूपावलिः अकारान्तः पुंलिङ्गः वच्छ = ( वत्स, वृक्ष - ) शब्दः प्रथमा - वच्छो = वत्सः, वृक्षो वा एवं सर्वत्र, e0| वच्छा, वच्छे = त्रत्साः baM0 / dvi0 - वच्छं = वरसम् e0 / वच्छा, बच्छे= वत्सान् ba0 / 2 tR0 - वच्छे = वरलेन e0 / वच्छेहिं, वच्छेहिहिं, वच्छेहि = वत्सैः ba0 / paM0 - चच्छा, वच्छाहि, वच्छाआ = बरसात् e0 / वच्छुतो, वच्छाठ, वच्छाहितो - इत्यादि । क्वचित् वच्छाहिंतो, वच्छातो, वच्छेहिंतो, वच्छेसुंतो = वरलेभ्यः ba0 / pa0 - वच्छस्स = वत्सस्य e0 वच्छ्राण, वच्छाणं = वत्सानाम् ba0 / sa0 - वच्छे, वच्छम्मि = वरसे e0 वच्छेहि, हूं = वरसेषु ba0 / saM0-वच्छ, वच्छो = हे वत्स । शेषं प्रथमावत् । गोशब्दः पुंसिगावो, गावे इत्याद्यदन्तवत् । एवमेकारौकारान्तादयः । एवं देव- कसणैत्यादयः अकारान्ताः शब्दाः बोध्याः । इकारान्तः पुंल्लिङ्गः अग्गि = (अग्नि-) शब्दः pra0 - अग्गी = अनिः e0 / अ ग्गीओ = अग्नयः ba0 / अग्गिणो" / dvi0- अर्निंग : = अग्निम् e0 / अग्गी अग्गिणो = अग्नीन् ba0 / tR0 -अग्गिणा = अभिना e0 / अग्गीहि, अग्गीहिं = अग्निभिः ba0 / paM0 - अग्गीदु, अग्गीहि, अग्गीदो = अग्नेः e0 / अग्गीसुंतो, अग्गोहितो = अग्निभ्यः ba0 / pa0-अग्गिस्स, अम्मिणो = अग्नेः e0 / अग्गिण, (अग्गोणं) क्वचित्, अग्गिणं = अग्नीनाम् ba0 / sa0 -अग्गिग्मि = अग्नौ e0 / अग्गीसु, अग्गीसुं=अग्निषु ba0 / saM0- अग्गि हे अग्ने ! e0 / शेषं प्रथमावत् । एवं गिरि-अह्मादयः । उकारान्तः पुंलिङ्गः वाउ = ( वायु-) शब्दः pra0 - वाऊ = वायुः e0 / वाउणो, वाऊओ, वाडओ = वायवः baM0 | 1. प्राकृतभाषासु द्विवचनं चतुर्थी विभक्तिश्च न भवतः । 'सर्वत्र षष्ठीव चतुर्थ्याः' इति क्रमदीश्वरः । यथा - विष्परस देहि । 2. कल्पकतिकाकारमते वच्छेणं, वच्छाणं टामोरूपम् । 3. अपभ्रंशे सप्तम्या बहुवचने सुपि हूं वा कचिद्भवति । 4. अग्निशब्दस्य प्राकृते अग्गो, अग्गिणी इति द्वे रूपे भवत इति केचिद् । 5. क्रमदीश्वरः 'जस ओरोरिणश्चात्' इति सूत्रेण अग्गओ, अग्गरो, साहुभो, साइरो - इत्येतानि साधितवान् । 6. अग्गिओ, अग्गि, गुरुओ, गुरु, इति केषाञ्जिन्मते शसि रूपं स्यात् ।
Page #307
--------------------------------------------------------------------------
________________ dvi0-बाउं= वायुम e0 / बादवाउहूं, वाउहु ba0 / जो = वायून् ( अपभ्रंशे ) / tR0 - वारणा = वायुमा e0 / वारूहि, वाऊहिं : = वायुभिः ba0 / paM0 - वाढदो, वाउदु, वाउहि = वायोः e0 / वाउहिंतो, वाउसुंतो - वायुभ्यः शब्दरूपावलिः 40 / pa0 - वाउस्स, वाउणो = वायोः e0 / वाडणं, वाउंण = वायूनाम् ba0 / sa0-वाउम्मि=वायौ e0 / वाऊसु, वाऊसुं = वायुषु ba0 / - saM0 - वाउ = हे वायो e0 / वाउभ= हे वायवः ba0 / एवं कारु-गुरु-प्रभृतयः । हेमचन्द्रमतानुसारेण सर्वे ईकारान्ता ऊकाराम्ताश्च प्राकृते इस्वाः प्रयुज्यन्ते, अनिवायुवत्तेषां पाणि अतः भवन्ति । ऋकारान्तः पुंल्लिङ्गः पिअर = (पितृ - )शब्दः । pra0- पिआ, (पिदा - शौरसेनी), पिअरो = पिता e0 / पिअरो, पिअरा = पितरः ba0 / dvi0- पिअरं, (पिदरं - शौर 0 ) = पितरम् e0 / पिदुणो, पिअरे = पितॄन् ba0 / tR0- पिदुणा, पिअरेण = पित्रा e0 / पिअरेहिं, पिअरेहि: पितृभिः ba0 / paM0- पिअरा, पिअरादो, पिधरादु, पिअराहि, (पिदुणो-शौर0 ) = पितुः e0 / पिनरहिंतो, पिअरसुंतो ( पिदुहिंतो, पिदुसुंतो-शौर0)- पितृभ्यः ba0 / = 23.1. pa0 - विअरस्स, (पिदुणो-शौर0) = पितुः e0 / पिवराणं, पिअराम, (पिदुणं - sau0 ) = पितृणाम् ba0 / 0-पिअरे, पिअरम्मि, ( पिदुम्मि O sa0 शौर0 ) = पितरि pu0 / पिअरेसु, पिभरेसुं = पितृषु, (पिसु, पिदुसुशौर0 ) ba0 / saM0-हे पिथ, पिअर = हे पितः e0 / हे पिभरा = हे पितरः ba0 / एवं जामातृ-भ्रातृ-प्रभृतयः । ऋकारान्तः पुंल्लिङ्गः भत्तार = ( भर्तृ- )शब्दः । pra0 - भत्तारो = भर्ता e0 / भत्तारा, भत्तणो = भर्तारः ba0 / 60 / dvi0 - भत्तारं = भर्तारम् e0 / भत्तारें, भत्तणो = भत n tR0 - भत्तारेण, भत्तणा = भर्ना e0 / भत्तारेहिं, भन्तुर्हि = भर्तृभिः ya0 / paM0-भत्तारा, भसारादु, भत्ताराहि, भत्तारादो, भन्तुजो = भर्तुः e0 | मन्ताराहिंतो, भत्तारासुतो, भन्तर्हितो, भसुसुंतो=भर्तृभ्यः ba0 / 10- भत्तारस्स, भन्तुणो = भर्तुः 90 / भताराण, भन्तुणं == भतृणाम् ba0 / la0 - मत्सारम्मि, भत्तम्मि, भत्तारे = भर्त्तरि e0 / भत्तारेसु, भन्तारेसुं, भसु, भत्सुं = भर्तृषु ba0 / सं हे भत्तार = हे भर्तः e0 / हे भत्तारा = हे भर्तारः ba0 / एवं कर्तृहोतृ-प्रभृतयः । आवन्तः स्त्रीलिङ्गः (माला) शब्दः pra0-माला = माला e0 / माला, मालाउ, मालाओ = मालाः ba0 /
Page #308
--------------------------------------------------------------------------
________________ 262 dvi0 - मालं = मालाम e0 / मालाउ, मालाओ, माला = मालाः ba0 / प्राकृतप्रकाशे tR0-मालाइ, मालाए = मालबा e0 / माहाहिं = मालाभिः pa0 / paM0 - मालाए, मालादु, मालाहि, मालादो = मालायाः e0 / मालाहिंतों, माला सुंतो = मालाभ्यः ba0 / मालाभ, मालाभा, मालाहि, pa0-मालाइ, मालाए = मालायाः 90 | मालाणं, मालाण=मालानाम् ba0 / sa0-मालाइ, मालाए = मालायाम् e0 / मालासु, मालासु = मालासु ba0 / : saM0-हे माले = हे माले e0 / हे माकाओ = हे माला: ba0 / एवं बालाकता छाहा - हलद्दा-प्रभृतयः । स्वस्मनान्- दुहितृ-इत्येतेषां क्रमात् ससा, नणंदा, दुहिआ 'इत्यादेशा भवन्ति । एतेषां शब्दानां मालावद्रूपाणि ज्ञेयानि । इकारान्तः स्त्रीलिङ्गः (मति ) शब्दः pra0-मती = मतिः e0 / मतिभो, मतिठ, मती = मतयः da0 / hi0-मति = मतिम् e0 / मतिओ, मतिठ, मती = मतीः ba0 / tR0 - मतिए, मती, मतिभा, मतिअ = मत्या 90 / मतीहिं, मतीहि = मतिभिः ya0 / paM0-मतीअ, मतीआ, मतीए, मतीइ = मत्याः 90 / मतीहिंतो, मतीसुंतो= मतिभ्यः ba0 / pa0-मतीए, मतोइ, मतीआ = मत्याः e0 / मतीणं, मतीण = मतीनाम् ba0 / sa0-मतीए, मतीह, मतीअ, मतीभा= मत्याम् e0 / मतीसु, मतीसुं = मतिषु ba0 / saM0-हे मती = हे मति e0 / हे मती, हे मतीआ = हे मतयः ba0 / एवं रुचि बुद्धि-प्रभृतयः । ईकारान्तः स्त्रीलिङ्गःणई = (नदी) शब्दः pra0 - नई, नईआ, नई, नईआ=नदी e0 / ईओ, IA, नईओ, नईआ= नद्यः ba0 / dvi0 - नई, नई = नदीम e0 / गई, ईओ, IA, नई, नईआ, नईआ नदीः ba0 / = tR0 - ईए, नई, नईअ, जईआ, नईए, नई, नईअ, नईआ = नद्या e0 / ईहि, ईहिं, नईहि, नईहिं = नदीभिः ba0 / paM0 - नईए, ईअ, ईइ, IA, नईए, नई, नई, नईआ = नद्याः e0 / गई, ईहिंतो, नईसुंतो, नई, नईहिंतो, नईसुंतो = नदीभ्यः ba0 / 0 - नईए, II, ईअ, IA, pa0 1. दुहितृमगिन्यो धूंआबहिण्यौ 824126 / अनयोरेतावादेशौ वा भवतः । घूआ, दुहिआ= दुहिता । बहिणी, भरणी = मगिनौ । स्वत्रादेर्डा 8।3।35॥ s त्रादेः स्त्रियां वर्तमानात् डाप्रत्ययो भवति । मातुः पितुः स्वसुः सिआछो 8 3136 / मातृपितृभ्यां परस्य स्वस्-शब्दस्य सिमा, छा इत्यादेशौ भवतः । माउसि श्रा, माठवा, पिउसिया, पिउछा he0 /
Page #309
--------------------------------------------------------------------------
________________ शब्दरूपावलिः रे नईए, मईई, नईम, नईशानद्याः । तु.-बहूए, वहूर, बहूआ, व्ह्भा50| ईण, गईणं, नईण, नईणं = वध्वा 50 / बहुहि, वहहिं = वधूमिः नदीनाम् । b0| sa0-गईए, गईइ, गई, गईमा, paM0-वहूदो, बहुए, बहन, पहला, नईए, नई, नईअ, नईआ = नचाम् बहू = वभ्वाः e0| वहूहितो, बहू50 / गईसु, गईसुं = नदीषु b0॥ सुंतो = व्धूभ्य्ः10| saM0-हे णइ-हे न्दिए। शेषं प्रथमा 10-वहुए, वहूर, बहूम, बहूओ = धत् । एवं गौरी-छाही-हलद्दो-प्रभृतयः । वध्वाः e0 / वहूण, बहूणं-वधूनाम उकारान्तः स्त्रीलिङ्गः (धेनु)शब्दः pra0-घेणू = धेनुःए । घेणू, घेणूओ, sa0-वहूए, वहूह, वहूआ, वहलाघेणूउ = धेनवः 10 / वध्वाम् e0| वहूसु,बहूसं-वधूषु । saM0-हे वह हे वधु 90 / शेषं hi0-घेणुं धेनुम् e0| घेणू, घेणूलो, घेणूउ = धेनूः b0| प्रथमावत् । एवं वामोरु-प्रभृतयः । ऋकारान्तः स्त्रीलिङ्गः tR0-घेणूए, घेणूह, घेणूम, घेणूमा माअ-(मातृ)शब्दः । धेन्वा e0 / धेणूहि, धेनूहि = धेनुभिः प्र.-माआ = माला e0 / मामा%D मातरः b.| .paM0-घेणूदो, घेणूइ, घेणूए, भेणूल, dvi0-माअं, (मादरं शौर0)= घेणूला = धेन्वाः e0 / धेणूहितो, धेणू. मातरम् e0 / माए = मातः 0 / सुंतो= धेनुभ्यः b0| 10-मामआइ, मामा, मामामा, 10-घेणूए, घेणूह, धेणूआ = धेन्वाः माआए % मात्रा e0 / माएहि, माषाए0 / घेणूणं, घेणूण = धेनूनाम् pa0 / हिं% मातृभिः b.| sa0-घेणूए, घेणूड, घेणूत्र, घेणूआ= पं.-माबादो, मामाए, माया, धेन्वाम् 90 / घेणूसु, घेणूसुं धेनुषु * मामाआ = मातुः e.| मामाहितो, मामासुण्तो-मातृस्याब्। saM0-हे घेणु, घेणू हे धेनु । शेषं pa0-मामाइ, सामाए, मामाल, प्रथमावत् । एवं तनु-रज-प्रिया- मामामा-मातुः एमाणाणं, मामाण प्र्मृत्व्ः। = मातृणाम् । ऊकारान्तः स्त्रीलिङ्गः sa0-मामाइ,. मावापु, मावाब, पर-वधू-शब्दः मामामा-मातरि 50 / मामासु, मामासुं,= मातृषु b0| बो, बहुत % वयः 10 / ... . saM0-हे मान%ढे मातः e. शेवं hi0-वई-वधूम e0| वहवहूरो, प्रथमावत् । हेमचन्द्रो मातृशन्दस्य माजरा, माई इति स्पषमावत ' b0|
Page #310
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे 264 ओकारान्ती लिङ्गगोशब्दस्य पपाठ । गावी, गाई, गोणी इवि रूपाणि भवन्ति, अतः ईकारान्त-ईवत् रूपाणि भवन्ति । गोपोतलिका रूपन्स्थाबम्तशब्दवज्ज्ञेयम् । अकारान्तो नपुंसकलिङ्गः वण = ( वन-) शब्दः pra0-वणं = वनम् e0 / वणाणि, वाइ, वणाई = वनानि ya0 / एवं द्वितीया । saM0- हे वणं हे वन e0 / शेषं = पुंलिङ्गाकारान्तशब्दवत् । एवं धण कुल-प्रमृतयः । इकारान्त नपुंसकलिङ्गः दहि = ( दधि - ) शब्दः । pra0 - दहिं, दहि- दधि e0 / दहीणि, दहीहं, दहीइ~ = दधीनि ba0 / एवं द्वितीया । saM0 - हे दहि- हे दधि e0 / शेषं प्रथमावत् । शेषं पुंलिङ्गेकारान्तशब्दवत् । उकारान्तो नपुंसकलिङ्गः महु = ( मधु ) शब्दः । pra0 - महु = मधु e0 / महूणि, महूहूं, महूहू~ = मधूनि ba0 / एवं द्वितीया । . saM0 हे महु = हे मधु, मधो e0 / शेषमुकारान्त पुंलिङ्गवज्ज्ञेयम् । नकारान्तः पुंल्लिङ्ग आत्मन् काब्दः pra0-अत्ता, अत्ताणो, अप्पा, | अप्पाणो= आत्मा e0 / अप्पाणा, अप्पाणी, अप्पा = आत्मानः । अप्पा, अप्पाणो, अप्पाण ba0 / अप्पं, अस्पभ्रं = dvi0 - अप्पाणं, आत्मानम् e0 / अप्पाणु, अप्पु, अप्पणो, अप्पाणो = आत्मनः ba0 / * sR0 - अप्पणहुआ, अप्पणा, अप्पणिआ, अप्पेण, अप्पहो-आत्मना e0 / अप्पाणेहिं अप्पेहिं = आत्मभिः ba0 / paM0 - अप्पणाओ, 'अध्पणो, अप्पाओ, अप्पादो, अप्पा, अप्पाहि = आत्मनः e0 / अप्पाणाहितो, अप्पाणा सुंतो अप्पाहितो, अप्पासुन्तो = आरमभ्यः ba0 / Sa0 - अप्पाणस्स, अप्पाणी = आत्मनः e0 / अप्पाणाणं, अप्पाणं = आत्म नाम ba0 / अप्पे = आत्मनि sa0 - अप्पाणम्मि e0 / अप्पाणेसु, अप्पाणेसुं, अप्पसु = आत्मसु ba0 / संब- हे अप्पं = हे आत्मन् - इत्यादि ' e0 / शेषं प्रथमावत् । राअ = ( राजन्- ) शब्दः pra0- राय, राम = राजा e0 / राया, राधा, रायाणो, राआणो, राहणो = राजानः ba0 / dvi0-रायं, राअं = राजानम् । राया, रायाणो, राए, राधाणो : = राज्ञः pa0 / tR0 - राहूणा, राएण, रण्णा, राचिमा, रक्षा = राशा e0 / राईहिं, राएहिं, रायाणेहिं = राजभिः ba0 / paM0 - रण्णो, रायाउ, राभादो, राजादु, सआहि = राशः e0 / राईहितो, राईसुंतो, राजाहिंतो = राजभ्यः ba0 / pa0 - राहणो, रम्णो, राजस्स, राय 1. भगवद्-मवच्छब्दयोः सम्बोधने क्रमदीश्वरो भगवं, भवं इति प्राह । 2. हेमचन्द्रेण विकल्पेन नान्तस्य पुंसि 'आणो' आदेशों विहितः । यथा- रामाणी, राजा । : क्रमदीश्वरेण - राहणा, राइग्णा, रण्णा-इति साधितम् ।
Page #311
--------------------------------------------------------------------------
________________ स्स = राशः e0 / राखणं, राईणं, रायाणं = राज्ञाम् ba0 / sa0 0 - शैम्मि, शि = राशि e0 / राइसु, शब्दरूपावलिः राखम्मि, राए, रा. राएसु, राएसुं = राजसु ba0 / saM0 - राधा, रामं, रायं = हे राजन् e0 / लाखा = राजन् ' / शेषं प्रथमावत् । एवं ब्रह्मन् युवन् अध्वन्-एव " मादयो यथालच्यमवगन्तव्याः । अथ सर्वनामानि त्रिषु लिङ्गेषु । सव्व = ( सर्व - ) शब्दः सम्वो = सर्वः । सब्वे = सर्वे 1 सव्वं = सर्वम् । सब्वे = सर्वान् 2 | -सन्वेण = सर्वेण । सम्वेहिं = सर्वैः 3 / सव्वदो, सन्वत्तो, सव्वदुः, सम्वहि सर्वस्मात् । सेहितो, सब्वेसुंतो = सर्वेभ्यः 5 / सव्वस्स = सर्वस्य । सवेसिं, सम्वाणं सर्वेषाम् 6 / सव्वहिंस, सम्बम्मि, सम्वस्थ, सम्वहिं = सर्वस्मिन् । सग्वेसु, सब्वेसुं = सर्वेषु 7 स्त्रीलिङ्गे नपुंसके = ; चादन्तवत् । " त = ( तत्- ) शब्दः pra0स, सो, सु = सः । ति, ते = ते । सा = सा । ता, ताओ, ताउ, तीभो = ताः । त, तं = तत् । ताइ~ तानि । = -265 तदो, 6-10 ता, ताओ = तस्मात् । तो 4-10, = तेभ्यः । ततो 6- 10, 1 dvi0 - तं तम् । तं ताम् । ते=तान् । क्लीबे प्रथमावत् । tR0-पेण, तिणा, तेण, सेणं, नेन: तेन । मेहिं, तेहि, तेहिं तैः । णाए, तिम, नाइ = तया । ताहि = ताभिः । paM0 - सम्हा, ततो, 3-10 तहा, - pa0-तस्स, तसु तासु = तस्य । ताण, ताणं, तास, तेसिं = तेषाम् । त, तास, ताए, तिस्सा, ती, तीए, तीसे = तस्याः । तसिं = तासांम् । sa0 - तम्मि, तहिंस, तर्हि = तस्मिन् । तैआ = तदा 6-8, तस्मिन् काले । ताला, ताहे, काले । ताहिं = तस्याम् । सीए, तासु = तासु । 2 ज = ( यद्- )शब्दः pra0 - जो, जु = यः । ज, जि= ये ! जा, जी = या । जाभो, जीओ = याः । ज, जु, (धु - apa0 ) = यत् । जाहूं = यानि । dvi0 - जं=यम् । जे=यान् । जं=याम् । tR0 - जिणा, जेण = येन । जेहि=यैः । जीस = गया । जंतो, जदो, ( जहां paM0 - जम्हा, apa0 ), काले- जाओ : = यस्मात् । तुमत्तो, तुम्ह, तुम्हतो, तुम्ह, (जाओअप0 ), जाहिंतो, जासुंतो = बेभ्यः । 1. इदं पेशाव्यां बोध्यम्, अन्यत् समानम् । pa0 - जसु, जाहं, जेसि, अस्स = यस्य । जिस्सा, जीए, जीसे, जास, जासु, जोसि, जाण = येषाम् । जहे= यस्याः । जाण=यासाम् । sa0 - जम्मि, जसि, जहिं यस्मिन्, ( जाला, जाहे ), जहआ = bar3हा काले । जेसु = येषु । जीए, जाहिं = यस्याम् । जासु = यासु ।
Page #312
--------------------------------------------------------------------------
________________ 266 प्राकृतप्रकाशे क = (किम्- ) शब्दः = pra0-को = कः । के के का = का। का=काः । किं = किम् । काई = कानि । dvi0 कं = कम् । के = कान् । कं = कम् । का = काः । किं = किम् । काई = कानि । केहि केहि= tR0 - किणा, केण=केन । कः । काइ, काए, कीइ, कीए = कया । काहिं = काभिः । paM0 - कम्हा, ( कुदो-zau0 ), कुसो, कुदो = कस्मात् । काओ, किणो, किहे, कीस, ( कहां apa0 ) = कस्याः । कहितो, कसुंतो = केभ्यः । pa0-कसु, कासु, कास, कस्स = कस्य । कास, केसिं, काणं = केषाम् । कास, काए, काइ, कहे, किस्सा, कास, कीभ, कीआ, कीइ, कीए = कस्याः । काण = कासाम् । sa0- कहिं, कहिंस, कम्मि, कत्थं कस्मिन्, (कडुआ, कड्या, काला-काले ) / केसु, केसुं = केषु । काहे, कोहिं, कीए= कस्याम् । कासु, कीसु = कासु । इम = ( इदम्- ) शब्दः pra0- ( अयं -8 -apa0 ), आं, अयं, इमो = अयम् । इमे = इमे । इमा, इअं, इमिया = इयम् । इमा = इमाः । इदं = इदम् । आयई = इमानि । dvi0-इणं, इणमो, इदं = इमम् । इमु - ( सौर0 ) = इदम् । आबई = इमानि । ( apa0 ) इमण= इमम्र, इमे, जे = इमान् । - tR0 - इमिणा, इमेण, जेणं, इमणं अनेन । इमेहिं, एहिं जेहिं = एमिः । इमाइ, इमाए, इमीए = अनया । आहिं, इमाहिं = आभिः । paM0 - इदो, इमादो, इसो = अस्मात् । इमेहिंतो, इमेसुंतो = एभ्यः । = = pa0 - अस्स, अयहो, इमस्स, से अस्य । इमाण, सि - ( शौर 0 ) एषाम् । इमाइ = अस्याः । सिं = आसाम् । sa0- अस्सि, इमग्मि, इमस्सि=अस्मिन् । एसु = एषु । इदो = इतः । इह, इहं= इह । इध = इह । ( अदस्- ) शब्दः = pra0 - अह = असौ puM0 | अह = असौ स्त्री0 / अह = अदः na0 / अमू = असौ puM0, स्त्री0 / अमुं =अदः na0 / ओइ अमी, अमून् । अमुणा = अमुना । इअम्मि, अयम्मि = अमुष्मिन् । अमूसु= अमूषु । अन्यत्सुगमम् । ( एतत्- ) शब्दः = pra0 - इणम्, एस, एसो, एहो = एषः । इणमो, एसा, एह, एही : एषा । एआ = एते, एताः । dvi0- एअ, एद, एस, एहु एतम् । एआइ = एतानि । एतान् । = एतत्, एइ = tR0 - एएण, एदिणा - एतेन । एवाए = एतया । paM0 - एआओ एताई, एसो = एतेभ्यः । = एतस्मात् । pa0- एअस्स, एक्स्स= एतस्य । एदाइ, एआण = एतेषाम् । sa0 - अयम्मि, इम्मि, एअम्मि, एमस्लिं, एत्थ = एतस्मिन् । एयेसु = एतेषु । एस,
Page #313
--------------------------------------------------------------------------
________________ 297 शब्दरूपावलिः (अस्मद्-)शब्दः (युप्मद्-)शब्दः pra0-अम्मि, अम्हि, अह, ही- pra0-तं, तुम-(शौर0), तुमयं, (शौर0), महयं, अहम्मि ,, हर्ष, तुवं, तुह, हु, मा-(अपभ्रं0)= स्व. (apa0-हगे, महके) = अहं, वयं वा। / m । उम्हे, तुजन, तुझे, तब्भे तुम्ह(माग.)-अहम् । अम्ह, अम्हा, (माग0), तुम्हाइं-(apa0), तुम्हेअम्हे, अम्हो , मे, मो, व, वयं . (शौर+apa0), तुम्हे, मे = यूयम् । (शौर0) व्य्म्। dvi0-तं, या-(अप.), तहद्वि0-अम्मि, अम्ह, अम्हि, महं, 1 (apa0), तुए, तुं-(शौर0), तुम, णं, गे, मं-(शौर0), मई, i-(apa0), मे, वं, ह, पैं-(apa0), u, उन्हे = मम, मम्ह, मि, मिमं=माम् । अम्ह, | स्वाम् । तुजम, तुझे, तुम्मे, तुम्हई, अम्हह, I, अम्हे, (शौर0+ apa0), | तुम्हे, तुम्हेहि-(apa0), तुम्हे, मे, वो अम्हो, णे = अस्मान् । युष्मान् । tR0-णे, मै-(apa0), मई, मए, | tR0-तै, तई, e-(शौर0), ममए, ममं, ममाइ, मयाइ, मि, मे = तुमह, e, तुम, तुमाइ, तुमे, ते, दि, मया । अम्ह, अम्हाहि, अम्हे, अम्हेहि- दे, मई,मे, सइ, ए = स्वया । उज्झेहि, (शौर0 + apa0), अम्हेहि, 6-47 उम्हेहिं उम्भेहि, तुझेहि, तुम्भेहि, = अस्माभिः। तुम्हेहिं, दुव्हेहि, भे-(shaur0)-युस्स्माभिः। paM0-महत्तो, मा-(apa0), महत्तो, . paM0-तहत्तो, तत्तो, तर, तहिं तो, ममत्तो, महत्तो, मझु, मत्तो-(zau0), तुजन, तुज्झत्तो तुज्यु, तुध, सुब्भ, मह, ममादो-(शौर0) = मत् । तुम्भत्तो, तौहों, स-(अप.), तध्रुअम्हत्तो, अम्हहं, अम्हेहितो.-(apa0) होन्त, तज्झुहोन्त, तुवतो, तुहतो, तुम्हा- अस्मद् । 10-अम्ह, भम्हं, मेह, मझ, मज्ड, दो-(शौर0) स्वत् । उम्हत्तो, तुज्यत्तो, मज्जा, मम, मह-(शौर0), महं, तुम्मतो, तुम्हत्सो, तुम्हई, तुम्ह-(apa0), महु-(apa0), मद्य-(apa0), मे तुम्हत्तो, तुम्हाहितो-(शौर0)-युष्मत् । (शौर0) मम । अम्हं, अम्हहं, pa0-उज्ञ, उन्म, उन्ह, तव, उपह, अम्हाण-(शौर0), गे, गो, मजहाण, . e, तै, तौ, तु, तुं, तुझ, तुज्यु, मज्माणं, णं,महाण, महाणं अस्माकम् । तुष, तुम, तुम, तुमाइ, तुम, मा, sa0-महम्मि, मह-(शौर0+apa0), तुम्ह, हं-(zau0), तुम्हे, तुव, तह, मई, मए-(शौर0), मज्जाम्मि, तुहं, ते (zo0), दि, दे (zau0) तहममम्मि, महम्मि, ममाइ, मि, मे = (ko0)-त्व्। उम्भाणं,उम्हाण, उम्हाणं, मयि । अम्हासु-(apa0), अम्हेसु- तु, तुम, तुज्झ, तुम, तुज्माण, तुजवाणं, (और0), मज्जोसु, ममेसु, महेसु= तुम्म, तुम्भाणं, तुज्माण, तुम्भणं, उमाण, अस्मासुः । उमाणं, म्हम्हं-(apa0), तम्हहं,
Page #314
--------------------------------------------------------------------------
________________ 260 प्राकृतप्रकाशेतुम्हाणं-(zau0), तुषाण, तुवाणं, / (त्रि-)शब्दः उहाण, मे, वो = युप्माकम् । / तिणि = यः । तिणि = जीन् sa0-तह 6-30, तई, e, तुजम्मि , | 2 / तीहिं %ड्विभिः 3 / तीहितो = तुम्मम्मि, तुमए, तुमम्मि, तुमाइ, तुम, त्रिभ्यः 5 / तिण्णं त्रयाणाम् । तुम्मि, तुम्हम्मि, सुवम्मि, पइ-स्वयि । तीसु= त्रिषु । तुमसु, तुझासु, तुझेसु, तुम्भसु, (चतुर्-)शब्दः । तुम्भासु, तुम्मेसु, तुम्भासु,तुम्हसु, तुम्हा- चत्तारो, चौरो, चत्तारि-चत्वारः, सु-(apa0), तुम्हेसु, तुवसु, तुवेसु, चतस्रः, चत्वारि, / / चौहि = चतुर्भिः उस, तुहसु, हेसु - युस्स्मासु। 3 / चौहितो: चतुर्व्यः 5 / चउणं % अथ संख्यावाचकाः शब्दाः । चतुर्णाम् । चउसु = चतुर्यु । (द्वि-)शब्दः । (पान्-शब्दः pra0-दुण्णि, दोषि, दोणि, दुवे, दो, पञ्चे, पक्ष = पञ्च । पर्छ = पञ्च । थे, वेणि = द्वौ । एवं द्वितीया । दोहिं, पञ्चेहि = पञ्चभिः 3 / पञ्चहितो पचभ्यः दोहि-द्वाभ्याम् । वेहि, विहि, दोहितो, 5 / पञ्जह = पनानाम् 6 / पोसुदोसुंतो, वेहितो-द्वाभ्याम् 6-5 / पचासु । स्त्रीलिङ्गे नपुंसके चादन्तव- .. दुण्ह, वैष्ण-इयोः, दोसु, वेसु-द्व्योः। / दूपाणि बहुवचन एव्। . इति प्राकृतप्रकाशे परिशिष्टे शब्दरूपावलिः समाप्ता ।
Page #315
--------------------------------------------------------------------------
________________ धातुरूपदिग्दर्शनम् भू-सतायाम् (वर्तमाने ) - = pra0 pu0, eka0 - होइ, हुवै, होए, हुवए, हवै, हवति, हवेइ, भोदि, होज्जह, होजा, होज्जाइ भवति, भूयते च । एवमन्यत्र । बहु0 - होन्ति, हुवन्ति भवन्ति । ma0 pu0, eka0 - होलि, होसे, हुवसि, हुवसे, हवेसि = भवसि । बहु0 - होह, होहित्य, हुबह, हुवहित्था = भवथ । u0 pu0; eka0 - होमि, हुवमि = भवामि । बहु0 - होमो, होमु, हुवामो, हुवासु =भवामः । हुवामि, ( भूते ) - " pra0 eka0 - होहीअ, हुबीभ = अभ वत्, बभूव, अभूत् । बहु0 - होहीअ, हुबीअ = अभवन् बभूवुः, अभूवन् । ma0 eka0 - होहीअ, हुबील= अभवः, बभूविथ, अभूः । बहु0-होहीभ, हुबीअ = अभवत, बभूव, अभूवन् । 0 eka0 - होहीअ, हुवीअ =अभवम्, बभूव, अभूवम् । बहु0 - होहीअ, हुबीम = अभवाम, बभूविम, अभूम । (भविष्यति ) - pra0 eka0 - होहिड, हवहिर, होज्ज, होज्जा, हउअहिर, होज्जाहिद, होस, होही = भविष्यति, भविता । बहु0होहिन्ति, हुविहिन्ति = भविष्यन्ति, भवितारः । ma0, eka0 - होहिसि, हुविहिहि, हुविहिसि, होहिहि = मविष्यसि, भवितासि । बहु0 - होहित्था, होहिडु, डुविथा, हविहिह = भविष्यथ, भवितास्थ । 40 eka0 - होस्सामि, होस्सामो, होहामि, होहिमि, होस्स, होहिमो = भविष्यामि, भवितास्मि । बहु0होहिस्सा, होहित्था, होहिओ, होहिमु, होहामो, होहामु, होहाम, होस्सामो, होस्सामु, होस्साम = भविष्यामः, भवितास्मः । ( विध्यादिषु ) - pra0, eka0 - हौ, भोदु, होदु, हुवठ, हुबदु, हुज्ज, होज्ज, होनट, होज्जा, होजाउ = भवतु भवेत् । बहु0-होन्तु, हुवन्तु हवन्तु = भवन्तु, भवेयुः । ma0 eka0 - होस्, हुविहि, हुवसु, हवेहि = = भक भवेः । बहु0 - होह, हुवह इत्यादि = भवत, भवेत । u0 eka0 - होमु, हुवसु-इत्यादि = भवानि भवेयम् 1 बहु0 - होमो, हुवमो = भवाम, भवेम । ( हेतुहेतुमद्भावे ) pra0 eka0 - होय, होमाणं = अभ विष्यत् । बहु0 - होज्ज, होज्जा, होहिन्दि, हुविहिन्ति इत्यादि = अभ विष्यन् । ma0 eka0 - होय, होज्जा, होहिहिसि, विहिसि होमाणं- इत्यादि = अभ
Page #316
--------------------------------------------------------------------------
________________ 300 विषयः । ba0- होज्ज, होजा, होहित्था होमाणां - इत्यादि = = अभविष्यत । u0 eka0 - होज्ज, होज्जा होस्सामो, होमाण - इत्यादि = अभविष्यम् । बहु0 होता, अभज्जा, होज्ज = अभविष्याम । कृञ् करणे । ( वर्तमाने ) pra0 - कुणाइ, करै = करोति । कुणन्ति, करेहि = कुर्वन्ति । ma0 - कुणसि, करसि = करोषि । णह, कुणिस्था, करह, करिव्थाः कुरुथ । u0- करेमि, करमि, कुणमि, करौं( हेमः ) = करोमि । कुणमो, कुणमु, कुणम, करमो, करमु, करम, करेमो, करेमु, करेम=कुर्मः । प्राकृतप्रकाशे ( भूते ) - pra0 - काहीभ, अकासि, कासी, काही (हेम:) = चकार, अकरोत् अकार्षीत् वा । एवं सर्वत्र । ( भविष्यति ) - pra0 - काही = कर्ता, करिष्यति वा । काहिन्ति = कर्तारः, करिष्यन्ति वा । ma0 - काहिसि = कर्तासि, करिष्यसि या । काहित्था, काहिह = कर्तास्थ करिष्यथ वा । u0 0 - काहं, काहिमि (हेमः) = कर्तास्मि, करिष्यामि वा । काहिमो, काहिमु, काहिम = कर्तास्मः, करिष्यामः । ( विध्यादौ ) pra0-कुण, करौ = करोतु । कुणन्तु, करन्तु = कुर्वन्तु । ma0 - कुणसु, कुणेसु, कुण, करहि, करि, करे = कुरु । करहा, करह, कुणह= कुरुत । 1. शानचि, शंतरि वा कीरन्ती - इति हेमः । 3. 4 / 23, 8 / 17 / u0- कुणमु, करमु, करेमु = करवाणि । कुणमो, करमो, करेमो = करवाम । एवं लिड्यपि । हेतुहेतुमद्भावे-कुणज्ञ, कुणज्जा, करज्ज, करज्जा- इत्यादि : अकरिष्यत् । = ( णिचि ) - कराव, करावे, कारेइ = कारयति । एवं सर्वत्र । ( कर्मणि ) - = किज्जदि, किज्जदे, कीरते, कीरह क्रियते इत्यादि । ण्यन्तात् - करीअङ्ग, करावीऐ, कराविज्जइ, करावीजई, करिज्जइ, कार्यते इत्यादि । कृत्सु, (के) कम, कत, कद, कय, किअ = कृतः । एवम् - कारिअ, कराविभ = कारितः । ( क्त्वायाम् ) - 3 इति धातुरूपद्दिग्दर्शनं समाप्तम् । काउं, काऊणं, कदुअ, कंदुय, करवि, करिउ, करिडं, kariya, karia, karivi, karepi, kareSpiNu, karevi, kare viNu: एवमन्येषामपि रूपाणि समूझानि । = कृत्वा । = 2. 8. / 27 /
Page #317
--------------------------------------------------------------------------
________________ अथ कतिपयधातूनामादेशा व्याकरणान्तरेभ्यः प्रदर्श्यन्ते ठाइ, थक्कै, चिट्टै, निरप्पइ-इति / भुजै, जिमै, जेमै, कम्मेइ, | स्ना = भन्भुत्ता भण्हइ, समाणह, चमढइ, चीत्यादि। भाउडै, णिउहुइ, बुबै, मजइ, प्र-विश = रिशरिसइ = प्रविशति इत्यादि। सुप्पाः 101 / श' = निभा जल्प = जम्प / हेमस्तु कथ = जम्प दसइ, सइ, दावह, दक्खवै, इत्यादि। दश् = डस् आस = अच्छ, अच्छा इत्यादि। स्तू = थुण .. गम् = . थुणिज्जह, थुम्बी। दईइ, ऐच्छि-इत्यादि। (दह = उज्ज्ञ, दः) स्था = अहिउलै, भालुण्खि"| . इति परिशिष्टे व्याकरणान्तरेभ्यो धातूनामादेशाः समाप्ताः / 1. मुजो भुज-जिम-जेम-कम्म-ण्ड-समाण-चमढ-चड्डाः 8 / 4 / 110 / हे। 2. दृशेर्दाव-दस-दक्खवाः 8 / 4 / 22 / ण्यन्तस्य / हे। 3. गमिष्ययमासां छः 8 / 4 / 215 / . 4. गमेरई-अच्छाऽणुपज्जाऽवज्जसो-कुसाऽक्कुस-पच्चडु-पच्छन्द-णिम्मह-NI-णीणणीलुक-पदम-रम्म-परिषल-बोल-परिअल-णिरिणास-NivahAM'vasehA'baharAH 8 / 4 / 12 / आला अहिपच्चुअ 8 / 4 / 163 / समा गम्मिडः 8 / 4 / 164 / मभ्यागम्मत्यः 8 / 4 / 165 / प्रत्याका पलोट्टः 8 / 4 / 166 / / 5. स्थष्ठा-था-चिट्ट-निरप्पाः 16 / उद्स्स्त्त्-कुक्कुरो। 17 / बठर, उक्कुक्कुरा / 6. स्मातेरभुत्तः / 14 / / 7. म्स्जेराहु-न्निउद्द्-बुद्द्द्दाः। 8. दंश-दहोः 218 / इतिः / शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वे को वा / 2 / 2 / एषु संयुक्तस्य को वा भवति / दट्ठ, DA, डछ, इति हे। 9.चि-जि-भु-हु-स्तू-ल-प-धू-गां णो इस्वश्च 8 / 241 / 10. न वा कर्ममावे यः क्यस्य च लुक् / 242 / च्यादीनां कर्मणि मावे च वर्तमानानामन्ते विरक्तावकारागमो वा भवति, तत्सन्नियोगे च क्यस्य लुक् / धुम्वन्त स्तूय्मान्ः। हे। 11. दहेरहिकडाऽलुखौ 4 / 208 / है / .
Page #318
--------------------------------------------------------------------------
________________ अकारादिक्रमेण शब्दा नुक्रमणिका भ्त्तो=भात्ः3|24 अंकुसो = अंकुशः 13 अस्थि-अस्ति 120 अंको = अ . अद्धा, अडाणो अध्वा 5 / 47 अंकोलो = मोठा, भटोलः 2025 अधीरो= अधीरः 27 अंगुली = भंगुरी 2132 अपारो=अपारः 2 अंसो = अंसः । अपुल्लं = आत्मीयम् ॥ 25 अ = अयम् 95 अब्बो = अहो, खेदे 9 / 10 बै = अयि 92 अमू = असो vA23 भको = अकः । / 1,33 अंबं, अव्वं-आनम् 3255 अम्गि = अग्निम् ॥ 12 अम्ह,अम्हाणं, अम्हास्माकम् ॥ 5 ॥ अग्गिणी = भग्नीन् 5 / 14 अम्हाहितो = अस्मभ्यम् ॥ 18 भग्योहो- अर्घः 2 ॥ अम्हासुंतो= अस्मत् 6049 अपरिक्ष = पापम् 12130 अम्हे = वयं ॥ 43 अच्छा = अस्ति 29 अम्हेसु = अस्मासु 653 अच्छं = अधि । 12-20 अम्हेहिं = अस्माभिः 14. मच्छि : अपि ॥ 30, 120 अरिहो = अहः 3 / 12 मच्छीहि = अतिभ्याम् 9 / 10 अरे = धरे 9315 अच्छेरं = आश्चर्यम् ॥ 5, 3118, 40 भरे = सम्भाषादिषु 9 / 15 अजसो% अयशः 12 अलहादो = आल्हादः 320 अज्जा, भज% भार्या, अच, 97 अलाहि = अलम्, निवारणे 9 ॥ अज्झामो =अभ्यायः 12 अलि = अलीकम् 91 अट्ठी अस्थि 31,50 अल्हादो = आल्हादः ॥ 1 अणुत्तन्त, अणुवसन्त-अनुवर्तमानधन अवक्खइ = पश्यति 9 अण्णं = अन्यत् 90 अवजलं = अपजलम् 12 अण्णह-वमण अन्यभावचनम् ॥ 14 अवत्तो = आवत: 194 अतुलं = भतुलम 22 अवरं = अपरम 9 / 10 भत्ता, अत्ताणो, अप्पा, अप्पाणो भवरण्हो = अपराकः । =भास्मा 5.45 * अवरि उपरि 22 मत्तुं = अत्तुन 1 / 10 | अववासह = अवकासते 35
Page #319
--------------------------------------------------------------------------
________________ 303 शब्दसूची भववाहै % अवगाहते 834 आपेलो, पामेलो = बापीटा अवसरि = अपमृतम् ॥ 2 ॥ 5 ॥ आसिम्बासीत् ॥ 25 / अवहरै = अपहरति । 13 . भासो-अधः ॥ 2 3158 अवहासो = अवहासः ॥ 21 मासु, सु-आसु ॥ 16 अवहोवास = उभयपाश्वम् ॥ 33 आहिजाई% अभिजातिः 2 असिवों, असिब्वमशिवम् 3158 असु, सुं= मासु था इस = इति 114 असो = अश्वः 222 इअरस्थ, इमरम्मि, इमरस्सि = इतासो, आसो = अश्वः ॥ 54 रस्मिन् कार अस्स = अस्याः , अस्य ॥ 15-17 इझालो = अङ्गारः ॥ 32 ॥ 30 मरिंस = अस्याम्, अस्मिन् ॥ 5-1. इनिभज्जो = इङ्गितज्ञः 325 अस्सू = अश्रु 15 इमिणो = इणितज्ञः 128 अस्सो = अश्वः 1,258 इठठी स्त्री 12 / 22 अह - असो-अदस् ॥ 23 इण, इनकं, इडम् = इदम् । / 8 महरं, अहं = अहम् ॥ 40 इमिणा, इमेण = अनेन 63, 1. महके = महम् 19. इमेसि = एषाम् , आसाम् 64 महम्मि = अहम, माम् ॥ इमो-इदम् ॥ 14, 15-16 अहिजाई = अभिजातिः 2 इसि%ईषत् 113 महिमज्जू = अभिमन्युः 3 / " इसि = ऋषिः 128. अहिमुंको = अभियुक्तः ॥ 15 इस्सरो = ईश्वरः 3158 इह % अस्मिन् 6 / 16-17 आ माछदि = आगच्छति 10 ईसारो = ईश्वरः 3158 भाअ = आगतः 116 ईसाल = ईर्ष्यावान् 425 भादो भागतः 20 ईसि = ईषत् 113 पाइदी = प्राकृतिः 20 आउदी = आवृतिः 200 माणत्ति = आज्ञप्तिः ॥ 55 . उभ, उभह = पश्य, पश्यत ॥ 14 ANA % आज्ञा 255 उक्का = उक्का 3 आणालसम्मो, आणालसम्मो = उक्केरो = उत्करः 15 'बालानस्तम्भः ॥ 29, 35. उस, उक्खा = उत्खातम् .. मारमा-आत्मानः 5 / 46, 48, उच्छा % उता ॥ 3. 5-45, 46. उछित्तो = उत्वितः 3130 भादरो-आदए । उन्छु = इचः ॥ 5 ॥ 30
Page #320
--------------------------------------------------------------------------
________________ 304 उज्जुओ = ऋजुकः 3152 उत्तरिज्जं, उत्तरीभं = उत्तरीयम् 2 / 27 उदू = ऋतुः 1129 2|7 उधुमाई = उद्धमति 8 32 उप्पलं = उत्पलम् 3|1 उपाओ : = उत्पातः 3 / 1 उन्भवै = उद्भवति 8|3 उम्बरं = उदुम्बरम् 4 2 उम्हा = ऊष्मा 3 / 32 उलवो = उलपः 2 / 15 उलूहलं = उलूखलम् 1 / 21 उवसग्गो = उपसर्गः 2 / 15 उत्रिवई = उद्विजते 8 43 उब्वेल्ल = उद्वेष्टते 8 4 1 अरेदि : = उत्सवः 3 / 42 उस्सुओ = उत्सुकः 3 / 42 प्राकृतप्रकाशे एअ = एव 4 / 5 एवं = = एकम् एवम् 3 / 58, 4/5 एआरह = एकादश 2 / 14 -44 एक्कं : = एकम् 3 / 58 एहिं = इदानीम् 4 / 33 एत्ति, एद्दहं = एतावत् 4 / 25 एसो = एतस्मात् 6 / 20- 21 एत्थ = एतस्मिन् अत्र 6 / 21 3 " एदं = एतद् एनम् 6 / 22 एदिणा, एण = एतेन 6 / 3 एदेसिं, एदाणं, एदाण = एतेषामे, एतासाम् 6 / 4 एद्दहं = एतावत् 4 / 25 एरावणो = ऐरावतः 135, 2 / 11 एरिसो = ईदृशः 1 / 19, 31 एग्व = एव 4 / 5 एवं = एवम् 4 / 5 एश, एशि, एशे = एषः 11 / 18 एस, एसो = एषः 6 / 19, 22 ओ ओक्खलं = उलूखलम् 1 / 21. ओवासइ = अवकासते 8 35 ओवाहै = अवगाहते 8 34 ओसारिअं = अपसारितम् 4 / 21 ओहासो : - अवहासः 4 / 21 क कां = कृतम् 1 / 27, 523 कैअवो = कैतवः 1136 कइआ = कदा 6 / 8 कई = कपिः 22 करभ = कौरवः 1142 कौसलो - कौशलः 142 | = कार्यम् 10 / 11 = कज्जलर सरं जिएहिं : कज्जलरसरजिताभ्याम् 9 / 10 कआ = कन्या 10 / 10 कक्षआ = कन्यका 127 कडे = कृतः 11315 कढइ = क्वथति 8/39 कढोरं = कठोरम् 2124 कणां : कणिभारो, कण्णिआरो = कर्णिकारः 3 / 58 = कनकम् 2 / 42 कणेरू - करेणुः 4 / 28 कण्णठरं, कण्णऊरं = कर्णपूरम् 4 / 1 कण्हो, कसणो = कृष्णः 3 / 33, 61 कत्तरी = कर्तरी 3 / 24 कतो, कदो = कस्मात् 619 करथ, कम्मि, कहिं, कलिं = कस्मिन् 60, 8
Page #321
--------------------------------------------------------------------------
________________ शब्दसूची कदुआ % कृत्वा 12110 कारेइ = कारयति । 26 कधेहि = कथय 932 कालासं, कालाअसं-कालायसम् ॥ 3 कन्दोहो-उत्पलम् ॥ 33 कास = कस्य, कस्याः 65 कमन्धो-कबन्धः 29 काहं = करिष्यामि 16 कम्मो-कर्मन् ॥ 6-18 काहावणो = कार्षापणः 639 कय्य = कार्यम् 17 काहीम = चकार 8117,724 काहे = कदा 68 कर = कृ 8 / 13, 12 / 15 किं = किम् 9 / 12 करावि = कारितम् 7 / 28-29 किई = कृतिः ॥ 28 कराविजइ = कार्यते ॥ 28 किच्छा = कृत्या 128 करावेद = कारयति 127 किणइ = कीणाति 830 करिदाणि = कृत्वा 1116 करिसइ = कर्षति 11 किणा = केन 63 करिसो = कृशः 118 किणो = किंनु 919 कित्ती = कीर्तिः 3124 करिसो=कृषः 2 किर-किल = किल 95 करेमिकरोमि 640-41 किरिया=क्रिया 3160 कलम्बो = कदम्बः 2012 किरीतो = क्रीतः 3362 कलहबंधेण = कलहबन्धेन 9 / 11 किलिटठं = क्लिष्टम् 3360 कलहारं = कहारम् 318 किलितं = कृप्तम् ॥ 33 कलुणं = करुणम् 2030 किलेसो क्लेशः 3162 कलेसि = कलयसि 9 / 12 किवा = कृपा 128 कंसो = कंसः ॥ 14 किसरो = कृशः 128 कसट = कष्टम् 1016 किसी = कृषिः 128 कसणं = कृष्णम् 9 / 16 किस्सा- कस्याः 628 कसारं = कषायम 2043 कीम, कीमा, कीइ, कीए, कीसे = कह, कह = कथम् 19 कस्याः 66 कहि = कस्मिन् , कदा 67,4 कीरड%क्रियते 860 काअव्वं = कर्तव्यम् ॥ 17 कुअलां = कुवलयम् 15 काउं = कर्तुम् ॥ 17 कुक्खेभो कोश्यकः 1144 काऊण = कृत्वा ॥ 32, 8127 कुच्छी = कुतिः 330 कातूनं = कृत्वा 1013 कुणह = करोति, कुरुते ॥ 3 कारि = कारितम् ॥ 28-29 . कुंभारो, कुंभारो = कुम्भकारः । / कारावेइ = कारयति ॥ 27 कुसुमप्पारो, कुसुमपरो=कुसु. कारिज्जइ% कार्यते 28 मप्रकरः 350 20 प्रा.प्र.
Page #322
--------------------------------------------------------------------------
________________ 306 प्राकृतप्रकाशेकेहवो-कैटभः 2221-29 गच्छं = गमिष्यामि 19 केत्ति, केदहं = कियत् 125 गडे = गतः 5 केरिसो = कीदृशः ॥ 19 ॥ 31 गड्डहो = गर्दभः ॥ 26 केलासो = कैलासः ॥ 35 गड्डो = गतः 3325 केवट्टओ = कैवर्तकः 3 / 22 गदुअ = गत्वा 12 / 10 केसवो = केशवः 103 गनिमणं = गर्भितम् 2010 केसि = केषाम् , कासाम् 64 गमणं = गमनम् 103 कोटिम = कुटिमम् ॥ 20 गम्मै, गमिजा, गमीमह = कोस्थुहो = कौस्तुभः 114 13 ॥ 12 गम्यते ॥ 9, 8 ॥ 54 कोमुई = कौमुदी 141 गरिहो = गहः 3162 कोसम्बी = कौशाम्बी ॥ 41 गरुअ = गुरु 1 / 22 कोसलो = कौशलम् 1142 गरुई % गुर्वी 3122 क्खु = खलु 916 गहवई = गृहपतिः ॥ 32 गहिजइ, गाहिज्जह = गृह्यते ॥ 6 ॥ खहरं, खाइरं = खादितम् ॥ 10 गहिदच्छले = गृहीतच्छलः 1115 खग्गो = खड्गः 31 गहिरं = गभीरम् 118 खणं = क्षणम् 3 / 35 खदो = क्षतः 3 / 29 गाइ, गाइ % गायति ॥ 26 खन्दो = स्कन्दः 3129 गाऔ, गाउ = गायतु 8126 गान्ति = गायन्ति 8125 खन्धो = स्कन्धः 3129 गारवं = गौरवम् 113 खमा = क्षमा, क्षमा 331, 3163 गाहा= गाथा 2020 खम्भो = स्तम्भः 3.1, 450 गिट्ठी = गृष्टिः 1 / 28 खलिभ = स्खलितम् 3 ॥ 1,50 गिद्धो = गृद्धः 126 खादह = खादति 8 / 27 खाणू = स्थाणुः 3 / 15 गिम्हो = ग्रीष्मः 332 खुजो = कुब्जः 2 / 34 गिरा = गीः 44 खुप्पह % मजति 8168 [गुरुओ = गुरु:] खोडओ = स्फोटकः 36 गुजाओ= गुह्यकः 3 / 28 गुण्ठी = गृष्टिः 415 गाणं = गगनम् 9 / 16 गेण्ड% गृहाण 92 गा=गदा 22 गेण्हइ = गृह्णाति 815 गौरवं = गौरवम् ॥ 43 गोटठी = गोष्ठी 31 गओ= गनः 2 गोणा = गोदावरी ॥ 33 गग्गरोगद्गदः 2013 गोविन्तो = गोविन्दः 103
Page #323
--------------------------------------------------------------------------
________________ 307 शब्दसूची चोली, चोदही = चतुर्थी, चतुघणा% घृणा ॥ 27 दशी 19, 244 घरं = गृहम् ॥ 32-36 cauriya% cauryam 30 [ghe, ghet = graha ent] घेऊण = गृहीत्वा ॥ 23 छट्ठी = षष्ठी 41 घेत्तव्यं = ग्रहीतम्यम् ॥ 16 घणं = क्षणम् 323, घेत्तुं = ग्रहीतम् ॥ छत्तवण्णो %D सप्तपर्णः 41 घेत्तूण = गृहीत्वा 18 छमा = समा 331 घेत्तनं = गृहीत्वा 103 छम्मुहो= षण्मुखः 24, घोलह = घूर्णते, घोणते 19 छारं = क्षारम 330 छापभो = शावकः 4 . चहत्तो - चैत्रः ॥ 29 छाहा% छाया 2118, 5 / 24 / / चउत्थी = चतुर्थी 39 छिंद%छिनत्ति 8138 पउहह = चतुर्दश 2014 छोरं जीरम 3130 चउद्दही = चतुर्दशी 19 छुभं = सुतम् ॥ 30 चऊहिं = चतुर्भिः 660 छुण्णो = पुण्णः 3630 बडु, चाहु % चाटु 10 छुरं = पुरः 3330 चतुण्हं, चउण्डं = चतुर्णाम् ॥ 59 छुदो = सुब्धः 3130 चत्तारि,चत्तारो = चत्वारः,चतुरः 6058 छेत्तं % क्षेत्रम् 330 चन्दिमा = चन्द्रिका 26 चन्दो, चन्द्रो = चन्द्रः 34 जमा, जै% यदा 111 जइआ = यदा 14 चमरं, चामरं = चामरम .. जउणभई, जउणाभडं = यमुनाचम्पइ = चर्चयति 8165 तटम् । चलै, चल्लै % चलति 853 जउणा - यमुना 3 चरणो = चरणः 2030 जक्खो = यक्षः 231, 3329, 51 चातुलिवं = चातुर्यम् ॥ 33 जओ = यज्ञः 1217 चिट = स्था 12 / 16, 663, 14 जट्ठी = यष्टिः 2031 ciNaE%ड्चिनोति ॥ 29 जढरं जठरम् 24 चिन्धं बिंद्धं चें, ध% चिह्नम् अण्णमो = जनकः 3252 2, 235 अण्णो-यज्ञः 3 / 44 चिलादो किरातः 2 / 30-33 अण्हू = बहुः 3-33 विदि विहति 114 अत्तो, जदो पस्मात् 109 चिहुरो चिकुरः 2 / 4 अम्पइ = जस्पति । 24 पुम्बै = चुम्बति 8 जम्मान = वृम्भते ॥ 4
Page #324
--------------------------------------------------------------------------
________________ प्राकृतप्रकाशे शिजह % यति 83. ठा, ठाति = तिष्ठन्ति 825 ठिअं = स्थितम् 5 / 13-22 जम्मो = जन्म 143, ने जसो यशः 2 ॥ 31, 16, 18 जह, जहा = यथा ॥ 10 अहणो, जहणं = जघनम् 2020 जहिडिलो = युधिष्ठिरः 22, 2030 जा = यावत् 15 जाण = जानाति 8 ॥ 23 जामाउओ = जामातृकः 1129 जामाआ, जामाबरोजामाता 5 / 35 जाव = यावत् 15 जास% यस्य 65 जाहे = यदा 68 जिणइ% जयति 356, 57 जिणा%= येन 63 जिम्वै = जीयते ॥ 57 जिस्सा = यस्याः 66 जी= जीवः, जीवितम् ॥ 2, 415 जीमा % ज्या 3166 जीह, जीए = यस्याः 66, 52 जीविरं = जीवितम् 15 जीहा= जिह्वा ॥ 17, 3154 जुज्झाइ = युद्धयते 8 जुगुच्छा = जुगुप्सा 340 जुग्गं = युग्मम् 32 जुवा, जुवाणो = युवा 5 / 47 जूरह = क्रुध्यति 864 जेत्तिभं, जेहह = यावत् 125 जेश्च = एव 12123 जोग्गो = योग्यः 32 जोवणवन्तो = यौवनवान् 425 जोग्वणं = यौवनम् ॥ 41, 252 डण्डो = दण्डः 2 ॥ 35, 12131 डसणो = दशनः 2235 डोला = दोला 2135, 123 ण णाणं = नयनम् । णारं = नगरम् 22 जैगगामो, णईगामो नदीग्रामः 3157 णइसोत्तो = नदीस्रोतः ॥ 1, 3152 गई = नदी 2242, 5 / 19-22 29, 6160 णउलं = नकुलम् 212 णक्खो = नखः 3158 जग्गो = नग्नः 32 णचई = नृत्यति 84. णस्थि = नास्ति 4-1 टि. गट्टओ = नर्तकः 222 जडो = नटः 120 जवर = केवलम् 97 णवरि = आनन्त 9 / 8 णवि = न-अपि, विपरीतम् 916 णहं = नभस् ॥ 6-19 णहो = नखः 3158 णाओ= नागः 9 / 15 जाहलो%3ड्लाहल: 2 / 40 णिका पश्यति ॥ 69 णिकन्तो = निष्क्रान्तः 4-.टि. णिच्च = नित्यम 6220 / मिच्छरो =णिझरः 103 णिजमरो = निसरः 151 झाति = ध्याय्न्ति। झाइ=ध्यायति 825
Page #325
--------------------------------------------------------------------------
________________ शब्दसूची 301 गिट्ठरो= निष्ठुरः । / णिडाल = ललाटम् 4133 णिहा = निद्रा 2 णिहालू % निद्रावान् 4125 णिफ्फाओ= निष्पापः 2235 जिम्माण= निर्माति 8136 णिवत्तओ = निवर्तकः । 24 णिबिडो = निविडम् 2123 णिम्वुदं = निवृतम् 1 / 29 णिन्वदी = निवृत्तिः 217 णिसढो = निषेधः 2028 णिसा = निशा 2143 णिस्सासो, णीसासो = niH__ श्वासः 3158 णिहसो= निकषः 24 णिहिओ, णिहित्तो = निहितः - 3258, 4133 गुणं, पूर्ण नूनम् 416 उरं = नूपुरम् ॥ 26 णेड्ड = नीडम् ॥ 19, 252 गेहा % निद्रा 12 हो-स्नेहः 311, 64 णो= न:, अस्मान् 6144, 51 जोमल्लिआ = नवमल्लिका 17 णोबा = नुदति, नुदते 7 पहाणं = सानम् 333 तं = स्वम् , तं, स्वाम् dA26-27 तंसं = श्यनम् ॥ 15 तणं% तृणम् 127 तणुई = तन्वी 3165 तंबं - ताम्रम् 6053 तम्बो = स्तम्बः ॥ 13 तरै, तीरै = शक्नोति 870 तलारं = तडागः 223 तलवेण्टां= तालवृन्तकम् 110, 3.45 तलुनी = तरुणी 105 तह, तहा% तथा 110 तहि, तहि = तस्मिन् ,तर्हि 16, 217 ता= तावत् 15 तारिसो = ताहशः 131 ताव = तावत् 15, 6 तास = तस्य 5.5, 11 ताहे तदा 68 तिणा% तेन 63 तिणि = त्रयः, त्रीन् 6056 तिण्हं = तीचणम् 3333 तिण्हं त्रयाणाम् 6159 तिस्सा, सीसे, तीए, ती, तीम, . तीह = तस्याः 66 तीहि, तीसु-त्रिभिः, त्रिषु 655, 60 तुज्म, तुम्ह = तव 628 तुझे - यूयम् , युष्मान् 5 / 28, 29, 639 , तुहिओ, तुहिको-तूष्णीकः33782 तुं, तुम = त्वं, स्वाम् 6 ॥ 36, 20 / तुमाइ% स्वया 6 / 23 सुमो, तह = ष 33 हरिवं स्वरितम 5 पुर तभा, तै= तदा 12 तआणि = तदानीम् ॥ तै = तृतीयम् ॥ 18 तह, तए = स्वया, स्वयि 30 तहमा = तदा 68 तैत्तो स्वत् 6 / 35 तं% तद्, तम् vA22
Page #326
--------------------------------------------------------------------------
________________ 310 तुहाद्धं, तुहद्वं = तवार्द्धम् 4 / 1 तूरं = सूर्यम् 318- 54 तूसइ = तुष्यति 8/46 ते = ते 6 / 22 ते = तव, श्वया 6 / 32 तेत्तिअं, तेद्दहं = तावत् 6/25 तेरह, तेरहो = त्रयोदश 115, 214, 44 तेलोभं, तेल्लोक्कं = त्रैलोक्यम् 135, 3158 तेसिं= तेषाम्, तासामू 6 / 4 तो, तत्तो, तदा = तस्मात् 6 / 10 तोण्डं = तुण्डम् 1 / 20 सि = इति 114, 27 थ थवभ: = स्तबकः 3 / 12, 50 थाणू = स्थाणुः 3 / 15 थिंपइ = तृप्यति 8 / 22 थुई = स्तुतिः 3 / 12 द दैच्चो = दैत्यः 1 / 36 दहवं = दैवम् 137, 3 / 58 दहस्सं = दास्यामि 12/14 'दच्छं = द्रचयामि 7/16 दच्छो = दक्षः 3 / 30 दट्ठ = दष्टम्, दृष्टम् 4 / 12 दबूढं = दग्धम् 8/62 दवग्गी - दावाभिः 1|10 दसणं हर्शनम् 4 / 15 दसबली. = दशबल: 2145 दसमुहो = दशमुखः 2 / 45 दसरहो: दसवतनो : = दशरथः 2 / 45 = दशवदनः 1013 दहिं = दधि 5/25, 30 प्राकृतप्रकाशे दस्के: = दुषः 118 दाऊण = दुस्खा 4 / 23 = दस्या 10 / 13 दाढा = दंष्ट्रा 4|33 दातूगं दाहिमं = दाडिमम् 2 / 23 दाहं = दास्यामि 7|16 दिधरो = देवरः 1 / 34 दिअहो = दिवसः 22-46 दिट्ठी = दृष्टि: 1128, 3 10, 50, 51 दिष्णं = दत्तम् 8 / 62 दिसा = दिशा 4|11 दीहं = दीर्घम् 3258 दुअहं, दुजलं = दुकूलम् 1125 दुइअं = द्वितीयम् 1 / 18 दुक्खिओ = दुःखितः 3358 दुय्यणो = दुर्जनः 117 दुवे = द्वौ 657 दुग्वारिओ = दौवारिकः 144 दुहाइअं, दोहाइअं द्विधाकृतम् 1 / 16 दुहाइजह, दोहा इज्जह = द्विधाकियते 1116 "दूमै = दुनोति, दूयते 818 दे = ते, त्वया 6 / 32 देअरो = देवरः 1/54 देवत्थुई = देवस्तुतिः 3 / 57 देवं = देवम् 1 / 37 3 / 58 देहि = देहि 6 / 64 दो, दोण्णि = द्वौ 6/57 दोन्हं = द्वयोः 659 दोहलो = दोहदः 2 12 दोहाइ=द्वैधीकृतम् 1 / 16 दोहाइजह=द्वैधीक्रियते 1116 दोहिं = द्वाभ्याम् 6 / 54 दोहो, द्रोहो = द्रोहः 3 | 4
Page #327
--------------------------------------------------------------------------
________________ शब्दसूची पडिसिद्धी, पडिसिद्धि = प्रतिस्पधणं = धनम् ॥ 12, 5 / 30 दिन 1327, 3137 धगवन्तो, धणालो-धनवान् 425 पडिसुदं-प्रतिश्रुतम् ॥ 15 धम्मिळ, धम्मेलं = धम्मिः ॥ 12 पढमो = प्रथमः 2 / 28 धाइ = धावति 827 पण्णरहो पञ्चदश 3 / 44 धीआ = दुहिता ॥ 33 पण्णासा-पचासत् 3344 धीरं = धैर्यम् ॥ 29, 3 / 14, 54 पाहा,पण्हो प्रमः 3333,320 धुणै-धूनोति 856 पण्हुदं प्रस्तुतम् 3333 धुत्तो = धूतः 124 पत्थरो, पत्थारो प्रस्तरः 1116 धुरा = धुर् 48 पभवै-प्रभवति 83 धुवा, धुणिजइ = धूयते 857 पमिबह, पमौलै-प्रमीलति 854 धुम्वसि = धूपसे 99 पम्हो पचमन् 3 / 32 धूदा = दुहिता ॥ 33 परहु-परभृतः 129 प परिभवै-परिभवति 83 पाडं, पापडं = प्रकटम् 12 पलंघणो-प्रलंघनः 2120 पउभ, पाउ = प्राकृतम् ॥ 10 पलिचए-परिचयः 1115 पौत्ती = प्रवृत्तिः ॥ 29 पलितं प्रदीप्तम् 3321 पउमं = पनम् ॥ 65 पल्लत्थंपर्यस्तम् 3121 पौरो= पौर: 42 पल्लाणं-पर्याणम् 321 पौरिसो = पौरुषः ॥ 42 पवट्ठो प्रकोष्ठः 1140 पोट्टो = प्रकोष्ठः ॥ 40 पवणुदां, पवणोद्ध = पवनोद्धपखलो प्रखलः 2020 तम् ॥ पलक्खं = प्रत्यक्षम् 3327 पच्छं = पथ्यम् 3127 पसिद्धी, पासिद्धी प्रसिद्धिः 12 पच्छिम = पश्चिमम् 3340 पसुत्तं, पासुत्तं = प्रसुप्तम् 2 पज्जत्तो = पर्याप्तः 3.1 . पसूसइ-प्रशुष्यति 9 / 12 पजुण्णो-प्रद्युम्नः 3 / 44 पहरो, पहारो प्रहारः ॥ 10 पट्टणं पसनम् 3123 पहो पन्थाः 1113 पडै-पतति 851 [पाअह, पा=जिघ्रति 820 ] पडामा-पताका 218 पाउनं = प्राकृतम् ॥ 1. परिप्रति 17 पाउसो = प्रावृट् ॥ 11, 18 पढिवा प्रतिपदा 217 पाडिसिद्धी = प्रतिस्पर्डी 12, 137 पडिवही प्रतिपत्तिः 27 पाणाइन्तो-प्राणवान् ॥ 25 परिसरो-प्रतिसरः 24 पाणिभं = पानीयम् ॥ 18
Page #328
--------------------------------------------------------------------------
________________ 312 पाराओ, पारावओ = पारावतः 4/5 पालेइ = पद्यते 8/10 पावडणं = पादपतनम् 4 / 1 पिआ, पिरो = पिता 5 / 35 पिभापिअं = पीतापीतम् 4|1 पिक्कं = पक्कम् 13, 3 / 3 पिट्ठ = पिष्टम् 1-12 पिव = इव 10/4 पीअं = पोतम् 4 / 26 पीअलं = पीतलम् 4 / 26 पीणदा, पीणत्तणं = पीनता, पीनश्वम् 4 / 22 पुट्ठ = पृष्ठम् 4/20 पुढो, पुड्डो = पुत्रः 1234 पुष्कं = पुष्पम् 3 / 67, 51 पुरि पौरस्त्यम् 4 / 25 पुरिसो = पुरुषः 1 / 23 पुलाइ = पश्यति 8 61 = प्राकृत प्रकाशे पुलिशश्श = पुरुषस्य 11112 पुलिशा = पुरुषाः 11/12 पुलिशाह : = पुरुषस्य 11 / 12 पुलिशे = पुरुषः 11 / 14 पुष्वण्हो = पूर्वाः 318 पुसो, पुस्लो = पुष्यः 3 / 48 - पुहवी = पृथिवी 1 / 13, 29 पेक्ख = पश्य 5339 पेक्खर, = पश्यति, प्रेक्षते 53, 5 / 14, 12 / 18 पेट्ठ = पिष्टम् 112 पेण्डं = पिण्डं, पिण्डः 1112 पेम्मं प्रेमन् 352 पेरन्तं = पर्यन्तम् 15, 3318 पोक्खरो= पुष्करः 1120, 11129 पोत्थओ = पुस्तकम् 1120 फ फंसो= स्पर्शः 63, 64, 15 फणसो=पनसः 2/37 फन्दनं = स्पन्दनम् 3 / 36 फरिसो=स्पर्शः 3 / 62 फरुसो=पुरुषः 2 / 36 फलिअं = पलितम् 89 फलिहा=परिखा 2 3-36 फलिहो= परिघः 2 / 30-36 फलिहो = स्फटिकः 24-32 फुट्ट फुड =फुटति 8153 भ भाष्फइ = बृहस्पतिः 4 / 30 भैरवो=भैरवः 1|36 भत्तं मतम् 3|1 भत्तारो=भर्ता 5 / 31-33 भद्दं =भद्रम् 4 / 12 भ्रमै = भ्रमति 8271 भमिरो= भ्रमणशीलः 4 / 24 भरै = हमरति, स्मरते 8118 भरणिजं, भरणीअं= भरणीयम् 2 / 17 भरहो=भरतः 2 / 9 भाअणं, भा=भाजनम् 4|4 भाआ, भाभरो= भ्राता 5135 भारिआ भार्या 10/8 भाइ बिभेति, बिभीते 8/19 भिङ्गारो=भृङ्गारः 1 / 28 भिङ्गो =भृङ्गः 1 / 28 भिण्डिवालो= भिन्दिपालः 3 / 46 farzy=fanfa 4136. मिठभलो - विह्वलः 3 / 47 Ti0 मिलिणी = बिसिनी 238 भुसं= भुक्तम् 3 / 50 भोतुं = भोक्तुम् 8/55
Page #329
--------------------------------------------------------------------------
________________ शब्दसूची मोत्तण = भुक्रवा ॥ 35 भोत्तन्वं भोक्तव्यम् 55 महुअंमधूकम् 124 म्द: 4 ॥ 33 माआ-माता 532 माइन्दो माकन्दः 4333 . माउओ=मातृका 1129 माणंसिणी-मनस्विनी 12, 115 माणुसो = मनुषः 2142 माथवो = माधवः 103 माला = माला 4119, 24, 660 मालाइल्लो = मालावान् ॥ 25 माशे-माषः 111 मासं% मांसम् ॥ 16 मिअंको = मृगालः 1128 .. मिओ= मृतः 3:58 मिच्छा = मिथ्या 3127 मित्तो - मित्रः 3158 मिलाणं = म्लानम् 3362 मिव%D इव 9 / 16 मुइंगो = मृदङ्गः 13 मुक्खं = मुष्कः 3 / 29 टि. मुग्गरो = मुद्रः 3 ॥ मुग्गो = मुद्दः ॥ मुच्छा = मूळ 3351 मुजाणो = मौज्जायनः 44 मुणै = जानाति ॥ 23 मुणालो = मृणालम् ॥ 29 मुत्ती = मूर्तिः ॥ 24 मुद्दो- मुग्धः 227 मुहं = मुखम् 2020 मुहलो = मुखरः 2 / 30 मूडसणं = मूढत्वम् ॥ 22 मूडदा = मूडता 122 मेखो मेषः 103 मेहला = मेखला ॥ 2. - -- मम्मृतम् 1120 मै, मए-मया, मयि 645, 52 महत्तो मत् 6%3D48 महलं-मलिनम् 4 / 13 मौड = मुकुटम् ॥ 22, 211 मौलं, मौलो-मुकुलम् 122, 222 मऊरो-मयूरः 118 मऊहो मयूखः 18 मओ-मदः । मग्गो-मार्गः 2 / 2, 3250 मच्छिआ% मक्षिका 3 / 30 मज्म-अस्मत् 6 / 40-53 . मज्मणो-मध्याह्नः 37. मडे-मृतः 11115 mlN-mtthH-2|24 मणसिणी-मनस्विनी 124, 15 मणोजा-मनोज्ञा 335 मण्डूरो-मण्डूकः ॥ 33 मं, ममं माम् ॥ 42 मंथं-मुस्तम 45 मम्महो मन्मथः 3143 मर-म्रियते ॥ 12 मलै-मृद्राति 8 / 5. मलिणं-मलिनम् ॥ 31 मंस-मांसम् 4116 मंसू% श्मधु 115 मसाणं = श्मशानम् 329 मस्सू-श्मश्रू 316 मह, मममम 650 महमाईममार्द्धम् 41 मामा 525-2-1. -- --- - ThriARA h
Page #330
--------------------------------------------------------------------------
________________ 314 प्राकृतप्रकाशेमेहो = मेघः 227 रुप्पिणी रुक्मिणी ॥ 19 मोत्ता-मुक्का 120 रुवा रोदिति 842 मोरो = मयूरः 18 रूसा-हण्यति 8146 मोहो = मयूखः 18 रे भो, सम्भाषणादिषु 9 / 15 म्मिव = इव 916 रोच्छंदिष्यामि ॥ 6 रोत्तम्वोदितव्यम् 8055 म्ह, म्हि, म्हु, म्हो = अस्मि 77 रोत्तुरोदितुम् ॥ 55 पायदे = जायते 11 ॥ 4 रोसाइत्तोरोषवान् 4125 रमणं = रखम् 3 ॥ 60 रभदं रजतम् 212,7 रक्खसो = राषसः 96 रच्छा = रथ्या 3127 रणं = अरण्यम् 14 रणो, रण्णा-राज्ञः, राज्ञा 5 / 38, 42 रत्तं = रकम् 862 . रत्ती-रात्रिः 3158 रमणिज्जं, रमणिरमणीयम् ॥ 17 रमिज्जइ, रम्मा = रम्यते 8.58 रसी, रस्सी = रश्मिः 32, 58 रामौलं, राउलं = राजकुलम् ॥ 1 राआ = राजा 5 / 36, 44 राइणो, रण्णो = राशः 5 / 38, 42 राई = रात्रिः 3158 राचिना = राज्ञा 1012 रासहोरासमः ॥ 27 राहा=राधा 27 रिच्छोक्षः ॥ 30, 3130 . रिणं =ऋणम् 1130 रितो ऋद्धः ॥ 30 सक्खो = वृतः ॥ 32, 3 ॥ 3 ॥ रुण्णं = रुदितम् ॥ 62 कहो, रुद्रोहदः 34 रूपह, भै-हणदि 8149 रुप्पं हक्मम् 3349 लग्गइ-लगति 852 लच्छी लचमी 330 लट्ठी-यष्टिः 2132 लस्कशे-राक्षस: 10 लहुई लध्वी 3365 लाआराजा 110 लिच्छा लिप्सा 340 लिजाइ-लिझते 8059 लुणै-लुनाति 856 लुब्बइ, लुणिज्जा लूयते 857 लुओ लुब्धकः 33 लुभ-मार्टि 65 लोणं = लवणम् 17 लोओ लुब्धकः 120, 333 वाह-शनोति 870 वाणं-वचनम् 212, 42 वसं वयम् 12125 वैदेशो वैदेशः 139 वहदेहो वैदेहः ॥ 36 वहरं वैरम् ॥ 36 वैसंपाषणो वैशम्पायनः 136 पैसाहो-वैशाखः 136 वहसिलो = वैशिकः 36 वकलं-वक्कलम् 33 बग्गी वाग्मी 33
Page #331
--------------------------------------------------------------------------
________________ शब्दसूची वग्यो-याघ्रः 103 वंक-चक्रम् 415 वपन्नजति 847 बच्छरोवस्सरः 3340 वच्छा-खा: 52 बच्छाणं-वरसानां वृक्षाणाम् वा 54 वच्छे ठिरं = वत्से स्थितम् 5 / / 3 बच्छेण वरसेन, वृक्षेण वा 54 बच्छो वृक्षः 1332, 33. वच्छोम्बर:3351, 13, 20, 5063 वच्छो = वरसः 3 / 40, वृषः 3 / 30, . 4118 वजह = असति 96 वजसो = वाद्यकः 3328 बचणी = वचनीयम् ॥ 14 वरिसं = बडिशम् 2 / 23 वह % वदेते 8 / 44 वणं = वनम् ॥ 12, 5.30 वण्णो = वर्णः ॥ 15 वही = वह्निः 333 बत्तमाणं = वर्तमानम् 3024 वत्ता वार्ता 3 / 24 बत्तिआ = वर्तिका 3 / 24 बद्रो वृद्धः ॥ 27 बन्दं = वृन्दम् ॥ 27 .वप्फो = बाष्पा, उज्मा 3 / 38 चम्महो = मन्मथः 2 / 39, 3343 बम्मो = वर्म 10 धम्हओ = ब्राह्मण्यम् 1217 बम्हणो = ब्राह्मणः 3 / 8, 614 बम्हा, बम्हाणो ब्रह्मा 5/47 बरह % पूणोति, वृणुते 8 / 12 बलही = वलमिः 2 / 23 बलि = न्यलीकम् ॥ 18 315 वले = अयि, सम्भाषणे 92 वसही = वसतिः 29 वसहो वृषभः 1127, 2243 वहिरो = बधिरः 220 बहुमुहं, वह्नमुहं = वधूमुखम् ॥ बहू % वधूः 5 / 19-21-29,060 वहूहि = वधूमिः 661 वाइ, वाह = ग्लायति ॥ 21 वासवडणं = पादपतनम् ॥ वाआ% वाक 47 वाउओ, वाउणो = वायवः 5.16 वाउण = वायुना 5 / 17 चाउणो, वाउस्स = वायोः 5.15 वाउम्मि = वायो 6061 वाउस्स = वायोः 6160 वाऊ = वायुः 5 / 14-18-27, 6 // 60-65 . वाऊदो = वायोः 6060 वाऊदो, वाऊदु, वाऊहि-वायोः ॥ 11 वाऊसु= वायुषु 518, 660 बाहिं = वायुभिः 5 / 18, 66. वाऊहितो, वाऊसुतो = वायुभ्यः 6062 धारह = द्वादश 2014,44 वावडो = व्यापूतः 124 वाहित्तं = व्याहृतम् ॥ 52 वाहो = वाष्पः 3138, 54 विभैव 9 ॥ 3-16, 12 / 24 विअड्डी = वितदि: 3 / 26. विक्षणा = वेदना 134 विषणो = व्यजनम् ॥ 3 विआणं = वितानम् 22 विभारिल्लो, विश्रारुल्लो = विका रवान् ॥ 25 विण्हो = वितृष्णः 128
Page #332
--------------------------------------------------------------------------
________________ 316 विरुदं = विवृतम् 129, 217 विठलं = विपुलम् 2|7 विहिअं = बृंहितम् 1 / 28 विक्कत्रो = विक्लवः 3 / 3 विकिगह, विक्के विक्रीणीते 8 31 विच्छुड्डी = विच्छर्दिः 3 / 26 विच्छुओ = वृश्चिकः 1 / 15, 28, 3 / 41 विज्जा = विद्या 3 27 विज्जुली, चिज्जू = विद्युत् 4 9 - 26. विज्जो = विज्ञः 12/7 विञ्जातो = विज्ञातः 10/9 विघ्नो = विन्ध्यः 4|14 विडवो = विपः 2:20 विष्णाणं = विज्ञानम् 3 | 44 विण्डू = विष्णुः 1 / 12, 2/33 विष्फरिसो = विस्पर्शः 3 / 51 विन्भलो = विह्वलः 3 / 47 वियले = विजल: 11/5 विलाशे = विलासः 1131 विसइ = ग्रसते 8|28 विसं = बिसम् 2 / 38 विसी = हृषी 1 / 28 विसूरह = स्थिते 8/63 विस्सासो = विश्वासः 3 / 58 विहओ = विस्मयः 3 / 32 विहलो = विह्वल : 3 / 47 वीरिअं = वीर्यम् 3 / 20 वीसत्थो = विश्वस्तः 1 / 17 वीसम्भो = विश्रम्भः 1 / 17 वीसासो = विश्वासः 3 / 58 वीहै = बिभेति, 8119 वुझद्द = बुध्यते 7 / 48 प्राकृतप्रकाशे बुट्टर = मज्जति 8/68बुसन्तो = सुत्तान्तः 1 / 29 वृन्दावनं = वृन्दावनम् 1 / 29 वेर् = एव 9|3 वेणा = वेदना 1134 वेच्छं = वेत्स्यामि 7 / 16 वेज्जं = वैद्यम् 3 / 27 वेढिसो = वेतसः 13, 28 वेड्ढइ = वेष्टते 8 40 वेहू = विष्णुः 1|12 वेत्तव्यं = वेदितव्यम् 8 55 वेतुं = वेदितुम् 8 55 वेत्तूण = विदित्वा 8/55 वेभो = विह्वलः 3 / 47 वेलुरिअं = वंदूर्यम् 4 | 33 वेल्ली = वल्लि: 15 वेवै = वेपन्ती 7|11 वेवन्ती = वेपन्ती 7|11 वेवमाणा = वेपमाना 7 / 11 वो = वः 6 / 29-37 वोच्छं = वक्ष्यामि 7 / 16 वोरं = बदरम् 116 मन्दं = वृन्दम् 4 27 श शहिदाणि sor3हवा 11116 zialakA, ziAlA, ziAle शृगालः 11 / 17 = स अढो = शकटः 2 / 21 साहुप्तं = शतकृत्वः 4 / 25 सभा, सइ = सदा 117 सहरं = स्वैरम् 1 / 66 ध संवत्तओ = संवर्तकः 3 / 24 संबुदं = संवृत्तम् 1 / 29 संबुदी - संवृत्तिः 27 संदेहसंवेष्टते 8 4 1
Page #333
--------------------------------------------------------------------------
________________ सक-शक 852 . सका-शनोति 852 सको-शक्रः 33 सग्गामो = सङ्ग्रामः 1013 सङ्कन्ती-संक्रान्तिः 41 Ti0 सन्तो = संक्रान्तः 31565 सङ्काशङ्का 117 सचावं-सचापम् 22 सज्जो षड्जः 31 संजादो-संयातः 217 सडह-शीयते 851 सढा-सटा 2 / 29 सणेहो नेहः 364 सण्ठावि-संस्थापितम् ॥ 11 सण्ढोषण्ढः 2243 सण्णासम्ज्ञा 3155 सण्णं श्लषणम् 3332 सद्दालो-शब्दवान् 2 / 42 सदो-शब्दः 2 / 42 सनानंसानम् 107 सनेहो = स्नेहः 107 सप्] = शष्पम् 3226 सम्भावं =सजावः 92 समरी = शफरी 2 / 26 समलं =सफलम् 2135 समस्थो = समस्तः 3112 समिद्धी = सवृद्धिः 102 सम्पत्ती = सम्पत्तिः ॥ 17 सम्पदि = सम्प्रति 27 सम्भव = सम्भवति 83 सम्मड्डो = सम्मदः 3 / 26 संयादो-संवातः 27 सरै = सरति 12 : सरदो = शरद् 411018 सरफसं = सरभसम् 103 सररहं = सरोरुहम् ॥ शब्दसूची सरिआ = सरित् 47 सरिच्छं = सातम् ॥ 2, 320 सरिसो = सहशः 1 ॥ 31 सरो = सर:416, 18 सलफा = शलभः 103 सलाहा % श्लाघा 3163 सवहो = शपथः 2 / 15, 27 सवमुहओ= सर्वमुखः । सवोमूओ = सर्वमुखः । सवमूओ = सर्पमुखः ॥ सवोमुओ = सर्पमुखः ॥ सव्वजो = सर्वज्ञः 335 सवओ= सर्वज्ञः 335 सवण्णो = सर्वज्ञः 124 सम्वत्थ, सम्वस्सि, सम्वस्मि = सर्व स्मिन् 62 सवे = सर्वे । सहमाणा, सहमाणी-सहमाना 5 / 24. सहै, सहए = सहते 70 सहस्सहुत्तं = सहस्रकृत्वः 4 / 25 सहा- सभा 2 / 27 सहामि = सहे 73 सहिज्जा = साते 78 सहीभै = सह्यते 78 . सारो = सागरः 22 सामिद्धी = समृद्धिः 12 सारंगो = शाम 3.60 सारिच्छं = साक्षम् 12 साले = शाले 5 / 15 सावो = शापः 2025 सिमालो = शृगालः 128 सिनासिभ = सितासितम् ॥ सिङ्गारो = शृङ्गारः 1128 सिट्टी = सृष्टिः 128 सिढिलो = शिथिल: 2028 सिणिदो = खिग्धः 31
Page #334
--------------------------------------------------------------------------
________________ प्राकृतप्रकारो 318 सिहो = शिक्षः 3333 सूरो-सू: 3 / 19 सित्यमो = सिक्थकम् 31 सूसैगुपति 846 सिन्दूरं = सिन्दूरम् ॥ 12 से-तस्य, तस्याः पार सिन्धवं = सैन्धवम् 1138 से-औत्यम् 1135 सिमा = शिफा 2126 सेन्जा-शख्या 105/317 सिं = तेषाम, तासाम् 6 / 12 सेमालिबा-शेफालिका 2 / 26 सिरं = शिरः ॥ 11 सेलो-शैलः 1135 सिरवेषणा, सिरोवेअणा =शिरो- सेवा, सेवा-सेवा 3158 वेदना 11 सो-सः 22 सिरी-श्रीः 3 ॥ 62 सोअमनं-सौकुमार्यम् ॥ 22, 3321 सिलिटुंश्लिष्टम् 3160 सउण, सोइहि % श्रुत्वा ॥ 23 सिविणो-स्वप्नः 133, 3162 सोच्छ = श्रोच्यामि 11 सीमासीधे-सीतासीतम् । सोच्छिह, सोच्छिहिदश्रोष्यति ॥ 17 सीभरो-शीकरः 2 ॥ 3 सोच्छित्था, सोनिहित्था = श्रोष्यय सीहो-सिंहः 1117 सुइदी-सुकृतिः 27 सोच्छिन्ति, सोच्छिहिन्ति श्रोष्यन्ति सूरिसो-सुपुरुषः 12 सोच्छिसि, सोच्छिहिहि = श्रोष्यसि सुजो-सूर्यः 3119 7.17 सुण-शृणोति 85 सोण्हा = स्नुषा 2047 सुण्डो-शुण्डः 1144 सोतं = स्रोतः 3152 सुन्दरं सौन्दर्यम् 1:5, 44 सोमालो = सुकुमारः 2030 सुत्तो-सुप्तः 31, 76 . सोम्मो सौम्यः 312 सुपा-मार्टि 8167 सोरिक्ष = शौर्यम् 320 सुप्पणहा-शूर्पणखा 5 / 24 सोस्सं =गुष्म 32 सुमरैस्मरति 8118,12117 सोहए-शोभते 5.32 सुबह-श्रूयते 857 सोहन्ति = शोभन्ते 5 / 2 सू-धिक 9 / 14 सूई-सूची 22 हके, हगे = अहम् 119 1. अझे = वयं 6 / 43, me8 मया 6:46, ममार=मया 6645, अम्हहि = अस्माभिः 6147, मेत्तो = मत् 6 / 48, महत्तो=मत् 6 / 48, ममादो, ममादु, ममाहि = मत् 6.48, अम्हाहितो, अम्हासुंतो- अस्मत् 6 / 49, मे = मम, मे 650, मम = मम, मे 650, मह = मम, मे 6:50, मज्झ = मम, मे 6 / 50, मज्झगो = अस्माकम् 6151, ममम्मि= मयि 6.52, अम्हेप- अस्मासु 6 / 8, प्रसङ्गायुष्मद्रपाण्यपि प्रदर्श्यन्ते तुम्हें = यूयं, युष्मान् ॥ 28-29, तुमए, तुमे = त्वया, त्वयि 6 / 30, तुझेदि, तुम्हेहिं - युष्माभिः 6 / 34, तत्तो त्वत् 635, तुमादो, तुमादु, तुमाहि = स्वत् 635, तुम्हाहितो, तुम्हासुंतो-युष्मत् 6 / 31, मे=युष्माकम् 6 / 37, तुज्झाणं - युष्माकम् 6 / 37, तुह्माणं- युष्माकम् 6 / 37, तुमम्मित्वयि 3638, तुझे युष्मास 6 / 39, तुम्हेसु-युष्मासु 6 / 39, vistrstvnytr|
Page #335
--------------------------------------------------------------------------
________________ mammi Hin शब्दसूची 316 हडके = हृदयम् 11 हस्सह, हसिजह = हस्यते ॥ 1,8,58 हणुमन्तो, हणुमा = हनुमान 125 हालियो = हालिकः 110 हत्थो = हस्तः 3112, 50 हिम = हृदयम् ॥ 28 हदो = हतः 27 हितमकं = हदयम् 1014 हं = अहम 6 / 40,53 हिरी = हीः 3312 हंसो = हस्वः 415 हिरे = सम्भाषणादिषु 915 हम्मद = हन्ति 8 / 45 हीर = हियते 860 हरिसइ % हपति, हृष्यति ॥ 11 हुं = पृच्छायाम् 9 / 27, निश्चये 919 हरिसो = हर्षः 3162 हुअ% भूतम् 2 हलबा, हलबी = हरिद्रा ॥ 13, 5 / 24, हुणह = जुहोति 856Su57 2030 हुत्तं = हुतम् ॥ 25 हलिओ = हालिकः 110 हुवह = भवति । हविं = हविः 5 / 25, 46 हुवहु = भव 92 हशिद, हशिदि, हशिदु, हशिदे = हुवीभ = अभवत् 7123 हसितः 111 हुम्वै, हुविजह = हूयते 850 हसई = हसन्ती 11 होइ = भवति । हसन्ति % हसन्ति । 4 होज, होज्जा = भवति, भविष्यति हसंतो= हसन् 7.10 भवतु ॥ 20 हसमाणा-हसन्ती 711 होस्सं = भविष्यामि ॥ 14 हसमाणो = हसन् 710 होस्सामि, होहामि, होहिमि = भविहसह = हसथ 74 ज्यामि 7 / 14 हसिरो = हसनशीलः 124 होहिह = भविष्यति ॥ 12 हसिहिद = हसिष्यति, हसिष्यते ॥ 12 | होहित्या, होहिस्सा भविष्यामः 715 हलिहिल्या = हसिष्यामः 15 होहिन्ति भविष्यन्ति 712 हसिहिन्ति = हसिष्यन्ति र होहिम, होहिमु, होहिमो, होस्सामो, हसिहिमो, हसिहिमु, हसिहिम, होहामो भविष्यामः ॥ 15 हसिस्सामो, हसिहामो = हसिष्यामः । होहिस्सामो=मविष्यामः 115 7.15 होहीअभूत् 7 / 14 इति डबरालोपाह-पण्डित-उदयरामशास्त्रिकृते प्राकृतप्रकाशपरिशिष्टे शन्दसूची समाप्ता । thmia
Page #336
--------------------------------------------------------------------------
________________ शुद्धिपत्रम् 21 230 पृष्ठे . पंक्तौ अशुद्धम् एवम् 0पर्यन्तेषुरः 0पर्यन्तेषु H 0शरषज्ञ 0शरपक्ष. 99 25 . वेष्यते 25 वेष्येते नलोः लनो 132 144 द्वेझै देदों 178 वाआ वाम हितक हितमकं 237 शिमालाशिमालकाः शिक्षालाशिक्षालेशिआलकाः 237 भवन्ति शिक्षाले. भवन्ति । शिनाला आअच्छदि शिमाले0 237 bigtaay'igaakaa| शिआलाशिभालेशिआलकाः 237 9 शिक्षाल,शिमालक-इत्यादेशौ शिआला, शिआले, शिमालक इत्यादेशा भवन्ति 237 10 शिक्षाल इत्यादेशे एत्वे शिक्षाला इत्यादेशे शिआला सुलोपे च शिक्षाले इति इति, शिमाले पादेशे शिक्षाले इति 237 एत्वसुलोपयोः एस्वसुब्लोपयोः शिक्षाल, शिभालक ये दो शिक्षाला, शिमाले, शिआलक ये तीन शिमाल किंवा शिआलक शिमाला, शिक्षाले किंवा घिआत्क् शिक्षाले, शिभालके ये दो शिबाला, शिक्षाले, शिभालके ये तीन शेष महा. शेष माहा. शेषं महाराष्ट्री. शेषं माहाराष्ट्री भवतः . 238 238 249 251