________________
तृतीयः परिच्छेदः।
७३ आम्र-ताम्र इत्येतयोढित्वेन वकारो भवति । अव्वं । तव्वं (४-१ हस्वः संयोगे, ३-५० द्वि०,५-३० बिं०)॥५३॥ ___ आम्रताम्रयोर्वः-अनयोत्वेि वः स्यात् । स च लक्ष्यवशादेकदेशे एव । अंबो । तंबो ॥ ५३ ॥ __ आम्र-तान के द्विस्व होने पर लक्ष्यानुसार अन्तिम म को व हो। (आम्रः)५से रेफलोप। अंबो । (ताम्रः) तंबो। उभयत्र ५८ से आकार को अकार । फल अर्थ में(आम्रम्) अंबं । (तानं पात्रम्) तंबं ॥५३॥
न रहोः ॥ ५४॥ रेफहकारयोर्द्वित्वं न भवति । धीरं (१-३९ सू० स्पष्टम् )। तूरं । (३-१८ सू० स्पष्टम्) । जीहा (१-१७ सू० द्रष्टव्यम्) । वाहो (३-३८ सू० । स्प०)। धैर्यम् , जिला, वापः ॥ ५४॥
न रहो:-अनयोद्वित्वं न स्यात् । सुंदेरं । अच्छेरं । परंतो। विहलो। काहायणो ॥ ५४॥
रेफ और हकार को द्विस्व न हो । (सौन्दर्यम्) ६५से औ को उकार । ३१से एकार। 'सूर्यधैर्य' से को रकार। उसे द्वित्व प्राप्त था, निषेध हो गया। सुंदरं । (आश्चर्यम्) ५८ से आ को अकार । ६४ से श्च को छकार। द्विस्वादि पूर्ववत् । 'तूर्यधैर्य से यं को रकार । ३१ से एकार । रेफ को द्विस्व नहीं। अच्छेरं। (पर्यन्तः) पूर्ववत् रेफ और निषेध। पेरंतो। (विह्वलः)५से वकारलोप । उक्त सूत्र से ह के द्वित्व का निषेध । विहलो। (कार्षापणः) ५८ से अकार । १८ से प को व । 'कार्षापणे ह' इससे हकार । द्वित्वनिषेध । काहावणो ॥५४॥
- आडो ज्ञस्य ॥ ५५ ॥ आङ उत्तरस्य श इत्येतस्यादेशस्य द्वित्वं न भवति । आणा (३-४४
ण)। आणत्ती (पूर्ववत् = ण, ३-१ पलोपः, ३-५० तद्वि०, ५-१८ दीर्घः)। आक्षा, आक्षप्तिः। आङ इति किम् ? सण्णा (३-४४ = ण, ३-५० द्वित्वम् ) । संक्षा ॥ ५५ ॥
को ज्ञादेशस्य'-पाङः परस्य ज्ञादेशस्य द्वित्वं न स्यात्। प्राणा। आणत्ती। भारः परत्वाभावात् नेह-विण्णाणं । अहिण्णाणं ॥ ५५ ॥
आरसे पर ज्ञादेश को द्वित्व न हो। (आज्ञा) 'मा' (१३)से कार आदेश । आणा। (आशतिः)३से पलोप। पूर्ववत् णकार । आणती। जहाँ भाग नहीं होगा, वहाँ द्वित्व हो जायगा। (विज्ञानम् )२५ से न कोण। '.से कोण से द्वित्व । विष्णाणं। एवम् (अमिज्ञानम्)२१ से भको हअन्य कार्य पूर्ववत् । अहिण्णाणं ॥५५॥
१. हेमस्तु ताम्राने म्वः' । अनयोः संयुक्तस्य मयुतो वो भवति । अम्बं । तम्ब-रत्याए । २. संजीवन्यादिसंमत एक पाठः।