________________
७२
प्राकृतप्रकाशे
प्रभासो | नक्षत्रम् = णक्खत्तं । लक्ष्मीः = लच्छी । उपाध्यायः = उवज्झाओ । धृष्टः= धिट्ठो । वृद्धः = वुड्ढो । विश्वस्तः = वीसत्थो । पुष्पितम् = पुष्फिश्रं । विह्वलः = विब्भलो । पूर्वोक्तैः सूत्रैः प्रायः सेत्स्यति ॥ ५१ ॥
कवर्गादि पाँच वर्गों के वर्ण को द्वित्व करने पर जो सम अक्षर है अर्थात् दूसरा अथवा चौथा अक्षर है उसके द्वित्व करने पर उसका पूर्व अर्थात् द्वितीय का पूर्व प्रथम एवं चतुर्थ का पूर्व तृतीय आदेश हो । तात्पर्य यह कि द्वितीय को द्वित्व करने पर उसके प्रथम द्वित्व वर्ण को उस वर्ग का कन्चट तप आदेश होगा एवं चतुर्थ को द्वित्व करने पर उसका ग-ज-ड-द-ब आदेश होगा । एतदनुकूल ही सब उदाहरण हैं ॥ ५१ ॥
नीडादिषु ॥ ५२ ॥
नीड इत्येवमादिषु अनादी वर्तमानस्य च द्वित्वं भवति' । णेडडं ( स्पष्टम् ), 'एनीडापीडे' ( १ - १९ ) त्यादिना एत्वम् । सोत्तं ( ३-३ र्लोपः, ४-६ अन्त्यलोपः, ५ - ३० बिन्दुः ) । पेम्मं ( ३-३ ग्लोपः, बाहुलकाद् उभयत्र ४-१८ प्रवृत्तिर्न, शेषं पूर्ववत् ) । वाहित्तं ' (२-२ यूलोपः, १-२८ ऋ = इ, ५-३० बिन्दुः ) । उज्जुओ' ( १ - २९ ऋ = उ, २ - २ क्लोपः, ५ - १ ओ ) । जणओ ( २-४२ न् = ण्, २-२ क्लोपः, ५-१ ओ ) । जोग्वणं ( १ - ४१ औ = ओ, २-३१य् = ज्, २-४२ न् = ण्, ५-३० बिं० ) । नीडम्, स्रोतः, प्रेम, व्याहृतम्, ऋजुकः, जनकः, यौवनम् ॥५२॥
नीडादिषु - ए नादौ स्थितस्य द्वित्वम् । नेडुं । जोव्वणं । तुहीको । पेम्मो | एको । वाहित्तो । उज्जुत्रो । सोत्तो । चल्लियो । मंडुक्को ॥ ५२ ॥
नीडादिक शब्दों में अनादि स्थित वर्ण को द्वित्व हो। ( नीडम् ) गेड्डं । 'एन्नीडापीड' से एकार | ( यौवनम् ) १४ से ओकार । २४ से ज । २५ सेण । जोब्वणं । ( सूष्णीकः ) 'ह्रस्रष्ण०' ३।३३ से छ । ५९ से उकार । तुण्हीको । (प्रेम) ५ सेरलोप । पुंस्स्व । पेम्मो । ( एकः ) एक्को । ( व्याहृतः ) ४ से यलोप । १० से को इकार । वाहित्तो । (ऋजुकः ) ११ से उ । २ से कलोप । उज्जुभो । ( स्रोतस् ) ६० से सलोप । ५ से रेफलोप । पुंस्व । सोत्तो । ( चलितः ) २ से तलोप । चलिओ । ( मण्डूकः ) ५९ से ऊकार को उकार । मंदुक्को। ये उदाहरण दिखाये हैं । लचयानुसार अन्य भी कल्पना कर लेना ॥ ५२ ॥
नोट - नं० (१४) औत ओत् । (२४) आदेर्यो जः । (२५) नो णः सर्वत्र । (५९) उदूतो मधूकादिषु । ( ५ ) सर्वत्र लवराम् । ( ४ ) अधो मनयाम् । (१०) इहव्यादिषु । ( ११ ) उहस्वादिषु । ( २ ) कगचजतदपयवां प्रायो लोपः । ( ६० अन्त्यस्य हलः ।
•)
आम्रताम्रयोर्वः ॥ ५३ ॥
१. अनादेशत्वादप्राप्ते विभिरयम् । २. इत्कृपादौ ८ १ १२८ । हेमसूत्रे कृपाचन्तर्गतेर्ष्यावागस्य पाठात्। ३. पमत्युषो वा ८|१|१४१ । इति हेमानुसारतः - रिजू । उजू ।