SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः। आदि में आदेश-(२९) स्तस्य थः । (५३) स्पस्य । (३३) ध्यायोः । (३४) कस्कतां खः। . अयुक्त में आदेश-(१९) टो डः। (२०) डस्य च। (२६) शपोः सः । संख्यादिक शब्दों में भी उक्त ही सूत्र लगते हैं। बिन्दु तथा ईकार, ऊकार से परे वर्ण को कभी भी द्वित्व नहीं होता है। जैसेसंख्या का संखा। वक्र:-चंको इत्यादि । ह्रस्व इकार, उकार के स्थान पर लक्ष्यानुसार दीर्घ ईकार, ऊकार होते हैं । जैसे-निष्पन्दः का णीसंदो। उसिक्तः का ऊसित्तोइत्यादि ॥५०॥ वर्गेषु युजः पूर्वः ॥५१॥ युक्तस्य यौ शेषादेशावनादिभूतौ तयोईित्वेऽपि विहिते अध ऊर्चे' च यो वर्गेषु वर्णों द्वितीयश्चतुर्थो वा' विहितस्तस्य पूर्वः प्रथमस्तृतीयो वा भवति । वर्गेषु युग्मस्य द्वितीयस्य प्रथमः, चतुर्थस्य तृतीयो द्वित्वेन विधीयते, अयुग्मयोः प्रथमतुतीयपञ्चमरूपयोः शेषादेशयोस्तु तावेव भवतः। शेषस्य, वक्खाणं (३-२ उभयत्र यलोपः, ४-१ ह्रस्वः, ३-५० खद्वित्वे, पूर्व० ख = क् , २-४२ न् = ण् , ५-३० बिं०)। अग्यो (३-३ रोपः, ५-१ ओ)। मुच्छा (४-१ ह्रस्वः) । णिज्झरो । लुद्धो। णिन्भरो (पू० दुलोपादि)। आदेशस्य, दिछी (१-२८ सूत्रतोऽनुसन्धे. यम्)। लठ्ठी (२-३२ सू० स्प०)। वच्छो (३-३० सू० स्प०, शेषमवदातम्)। विष्फरिसो (३-३५ स्प = स्फ, ३-६२ विप्रकर्षः, पूर्वस्व. रतया रिकारश्च, २-४३ श् = स् , ५-१ ओ)। णित्थारो (२-४२ न् = ण् , ३-१२ स्त् = थ्, शे० स्प०)। जक्खो (१-३१ सू० स्प०)। लच्छी (३-३० सू० स्प०)। अट्ठी (३-११ सू० स्प०)। पुष्फ (३३५ सू० स्प० । ३-५० सर्वत्र द्वित्वम् )। व्याख्यानम् , अर्घः, मूर्छा, निर्झर, लुब्धः, निर्भरः, दृष्टिः, यष्टिः, वक्षः, विस्पर्शः, निस्तारः, यक्षः, लक्ष्मीः , अस्थि , पुष्पम् ।। ५१॥ वर्गे युजः पूर्वः-कवर्गादिके पञ्चवर्गमध्ये शेषादेशयोद्वित्वे विहिते, युजः = समाक्षरस्य द्वितीयस्य चतुर्यस्य वा द्वित्वे कृते तस्मादेव पूर्व-यथाक्रमं स्वाव्यवहितपूर्वगतो वर्णः द्वितीयस्य प्रथमः चतुर्थस्य तृतीयो वर्णों भवति । पूर्व बहुदाहरणेषु प्रपश्चितम् । अथापि अभ्यासाय किश्चिदुदाहियते-सौख्यम् = सोक्खं । मोक्षः = मोक्खो। विघ्नः = विग्यो । व्याघ्रः = वग्यो । मूर्छितः = मुच्छिो । निरः = णिज्मरो। 'श्रोत्वं सह नकारेण स्यादितो निमरेऽपि वा' । ओज्मलो। गोष्ठी = गोट्ठी । गुणाव्यः = गुणड्ढो । पार्थिवः-पत्थिो । अध्वगः = अद्धी । गुल्फः = गुप्फो। अभ्यासः १. क० पु० ऊर्धेग । अ० पा०। २. क० पु० 'अवशिष्टो विहितो यः' अ० पा० । ३. संजीवस्यनुसारी पाठ एषः।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy